Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 67 страница



ahaṃ hi sarvayajñānāṃ bhoktā ca prabhureva ca .

na tu māmabhijānanti tattvenātaścyavanti te ..

yānti devavratā devān pitṝn yānti pitṛvratāḥ .

bhūtāni yānti bhūtejyā yānti madyājino'pi mām .. [gītā 9.2325]

tasmāttadīyatvenopāsanāyāṃ kaścidguṇo'pi bhavati .

avajñādau tu doṣaḥ śraddhāṃ bhāgavate śāstre'nindāmanyatra cāpi hi

[bhāgavatam 11.3.26] itivat . yathā pādme

harireva sadārādhyaḥ sarvadeveśvareśvaraḥ .

itare brahmarudrādyā nāvajñeyāḥ kadācana .. iti .

gautamīye ca

gopālaṃ pūjayedyastu nindayedanyadevatām .

astu tāvatparo dharmaḥ pūrvadharmo'pi naśyati .. [ṅautamīyaṭ33.84] iti .

ataeva hayaśīrṣā māṃ pathi devahelanāt [bhāgavatam 6.8.15] iti śrīnārāyaṇa

varmaṇi tadāgaḥprāyaścittam .

viṣṇudharme cāyamitihāsaḥ pūrvaṃ śrmadambarīṣo bahudinaṃ śrī

bhagavadārādhanaṃ taop'nuṣṭhitavān . tadante ca bhagavānevednra

rūpeṇairāvatīkṛtaṃ garuḍamāruhya taṃ vareṇa chandayāmāsa . sa cendra

rūpaṃ dṛṣṭvā taṃ namaskārādibhirādṛtyāpi tasmādvaraṃ neṣṭavān .

uktavāṃśca mamārādhyākāro yaḥ sa eva mama varadātā bhavennānya

iti . atha taddeyavaramahameva dāsyāmīti punaruktyvatyapīndre taṃ

neṣṭavantaṃ taṃ prati vajraṃ samudyatavān . tadāpi taṃ varaṃ nāṅgīkṛtavati

tasmin suprasanno bhūvā tadrūpamantardhāpya svarūpamāvirbhāvayann

anujagrāheti .

tatra ca śivāvajñādau mahāneva doṣaḥ . yathā caturthe eva nandīśvara

śāpaḥ . saṃsarantviha ye cāmumanu śarvāvamāninam [bhāgavatam 4.2.24] iti . idam

api yatkiñcideva, śrīśivasya mahābhāgavatatvena doṣasya svayameva

siddhatvāt . helanaṃ giriśabhrāturdhanadasya tvayā kṛtam [bhāgavatam 4.11.32] ity

uktarītyā nūnaṃ tatsakhyamanusmṛtyaiva kuberādapi śrīdhruveṇa

bhagavadbhaktisvabhāvakṛtasarvaviṣayakavinayapunaḥpunarbhbhakty

abhilāṣābhyāṃ yuktena satā kṛtaṃ bhagavadbhaktivaraprārthanamiti

caturthābhiprāyaḥ . ataevoktaṃ (page 43)

yo māṃ samarcayennityamekāntaṃ bhāvamāśritaḥ .

vinindan devamīśānaṃ sa yāti narakaṃ dhruvam .. iti .

dṛṣṭaṃ ca yathā citraketucarite . śrīkapiladevena sādhāraṇānāmapi

prāināmavamānādikaṃ ninditaṃ kimuta tadvidhānām . tathā hi

ahaṃ sarveṣu bhūteṣu bhūtātmāvasthitaḥ sadā

tamavajñāya māṃ martyaḥ kurute'rcāviḍambanam .. [bhāgavatam 3.29.21]

bhūteṣu vakṣyamāṇarītyā prāṇabhṛjjīvamārabhya bhagavadarpitātma

jīvaparyanteṣu bhūtātmā tadantaryāmī . taṃ māmavajñāya teṣām

avajñayā tadadhiṣṭhānakasya mamaivāvajñāṃ kṛtvetyarthaḥ . tatastāṃ

kṛtvā yo'rcāṃ matpratimāṃ kurute sa tadviḍambanaṃ tasyā avajñāmeva

kuruta ityarthaḥ . yataḥ

yo māṃ sarveṣu bhūteṣu santamātmānamīśvaram .

hitvārcāṃ bhajate mauḍhyādbhasmanyeva juhoti saḥ .. [bhāgavatam 3.29.22]

mauḍhyātśailī dārumayo vā kācitpratimeyamiti mūḍhabuddhitvādyaṃ

sarveṣu bhūteṣu vartamānaṃ paramātmānamīśvaraṃ māṃ hitvā tasyā

mayaikyamavibhāvyārcāṃ madīyāṃ pratimāṃ bhajate kevalalokarītidṛṣṭyā

tasyai jalādikamarpayati . yathāgnipurāṇe daśarathamāritaputrasya

tapasvino vilāpe

śilābuddhiḥ kṛtā kiṃ vā pratimāyāṃ harermayā .

kiṃ mayā pathi dṛṣṭasya viṣṇubhaktasya karhicit ..

tanmudrāṅkitadehasya cetasānādaraḥ kṛtaḥ .

yena karmavipākena putraśoko mamedṛśaḥ .. iti .

yathā coktaṃ

viṣṇvarcāyāṃ śilādhīrguruṣu naramatirvaiṣṇave jātibuddhir

viṣṇorvā vaiṣṇavānāṃ kalimalamathane pādatīrthe'mbubuddhiḥ .

śrīviṣṇornāmni mantre sakalakaluṣahe śabdasāmānyabuddhir

viṣṇau sarveśvareśe taditarasamadhīryasya vā nārakī saḥ .. [ড়v114] iti .

tasya ca mūḍhasya maddṛṣṭyabhāvātsarvabhūtāvajñāpi bhavati . tatastad

doṣeṇa bhasmani yathā juhoti kaścittathā tasyāśraddadhānasya phalābhāva

ityarthaḥ . ye śāstravidhimutsṛjya yajante śraddhayānvitāḥ [gītā 17.1] ity

ādyuktarītyā lokaparamparāmātrajāte yatkiñcicchraddhāsadbhāve tu

kaniṣṭhabhāgavatatvameva .

arcāyāmeva haraye pūjāṃ yaḥ śraddhayehate .

na tadbhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ .. [bhāgavatam 11.2.47] ity

ukteḥ .

yadyapi yathākathañcidbhajanasyaivāvaśyakaphalāvasānatāstyeva tathāpi

jhaṭiti na bhavatītyeva tathoktam . vakṣyate ca sāphalyamarcādāvarcayet

tāvad [bhāgavatam 3.29.20] ityādinā . avajñāmātrasya tādṛśatve sutarāṃ tu

dviṣataḥ parakāye māṃ mānino bhinnadarśinaḥ .

bhūteṣu baddhavairasya na manaḥ śāntimṛcchati .. [bhāgavatam 3.29.18] ityukteḥ .

(page 44)

bhinnadarśinaḥ sarvatrāntaryāmyekadṛṣṭirahitasya ataeva mānina ataeva

taddhavairasya ca . tathā ca mahābhārate

piteva putraṃ karuṇo nodvejayati yo janaḥ .

viśuddhasya hṛṣīkeśastasya tūrṇaṃ prasīdati ..

kiṃ ca

ahamuccāvacairdravyaiḥ kriyayotpannayānaghe .

naiva tuṣye'rcito'rcāyāṃ bhūtagrāmāvamāninaḥ .. [bhāgavatam 3.29.24]

avamānino nindākartuḥ . nindāpi dveṣasamā . kiṃ vā

na tathā tapyate viddhaḥ pumān bāṇairhi marmagaiḥ .

yathā tudanti marmasthā asatāṃ puruṣeṣavaḥ ..

ityādyuktarītyā tato'dhikā iti nāyaṃ vyutkramya ityabhipretya na dveṣāt

pūrvamasau paṭhitā .

tadevamīśvarajñānābhāvādbhaktāvaśraddadhānasya doṣa uktaḥ . atha

tacchraddhāhetutajjñānasya svadharmasaṃyuktaṃ tadarcanameva

kāraṇamupadiśan tādṛśārcanasyāpyavyarthatāmaṅgīkaroti

arcādāvarcayettāvadīśvaraṃ māṃ svakarmakṛt .

yāvanna veda svahṛdi sarvabhūteṣvavasthitam .. [bhāgavatam 3.29.25]

tāvadeva svakarmakṛtsanarcādāvarcayedyāvatsarvabhūteṣvavasthitam

īśvaraṃ māṃ na veda na jānāti . atra svakarmasahāyatvamajātaśraddhasya

śuddhabhaktāvanadhikārāttatpratipādayiṣyate jātaśraddho matkathāsu

[bhāgavatam 11.20.27] ityādinā . ato bhagavajjñānādūrdhvaṃ jātaśraddhastu sva

karmakṛtsannārcayetkintu śuddhamarcādikameva kurvītetyāyātam . tac

ca pratipādayiṣyate tāvatkarmāṇi kurvīta [bhāgavatam 11.20.9] ityādinā, na tvarcāṃ

parityajedityarthaḥ .

pratiṣṭhitārcā na tyājyā

yāvajjīvaṃ samarcayet .

varaṃ prāṇaparityāgaḥ

śiraso vāpi kartanam .. iti śrīhayaśīrṣapañcarātravirodhāt .

atha svadharmapūrvakamarcanaṃ kurvaṃśca bhūtadayāṃ vinā na

siddhyatītyāha

ātmanaśca parasyāpi yaḥ karotyantarodaram .

tasya bhinnadṛśo mṛtyurvidadhe bhayamulbaṇam .. [bhāgavatam 3.29.26]

antarodaramudarabhedena bhedaṃ karoti na tu madadhiṣṭhānatvenātma

samaṃ paśyati . tataśca kṣudhitādikamapi dṛṣṭvā svodarādikameva kevalaṃ

bibhartītyarthaḥ . tasya bhinnadṛśo mṛtyurūpo'hamulbaṇaṃ bhayaṃ

saṃsāram . nigamayati

atha māṃ sarvabhūteṣu bhūtātmānaṃ kṛtālayam .

arhayeddānamānābhyāṃ maitryābhinnena cakṣuṣā .. [bhāgavatam 3.29.27]

atha ato hetoḥ yathāyuktaṃ yathāśakti dānena tadabhāve mānena

cābhinnena cakṣuṣeti pūrvavat . tathoktaṃ sanakādīn prati śrīvaikuṇṭha

devena

ye me tanūrdvijavarān duhatīrmadīyā

bhūtānyalabdhaśaraṇāni ca bhedabuddhyā .. [bhāgavatam 3.16.10] ityādi .

yadvābhinnena cakṣṣānyatra yā dṛṣṭistato'tivilakṣaṇayā dṛṣṭyā

sarvotkṛṣṭadṛṣṭyetyarthaḥ . tatra sarveṣāṃ sādhāraṇyenevārhaṇe prāpte

viśeṣayati (page 45)

jīvāḥ śreṣṭhā hyajīvānāṃ tataḥ prāṇabhṛtaḥ śubhe .

tataḥ sacittāḥ pravarāstataścendriyavṛttayaḥ ..

tatrāpi sparśavedibhyaḥ pravarā rasavedinaḥ .

tebhyo gandhavidaḥ śreṣṭhāstataḥ śabdavido varāḥ ..

rūpabhedavidastatra tataścobhayatodataḥ .

teṣāṃ bahupadāḥ śreṣṭhāścatuṣpādastato dvipāt ..

tato varṇāśca catvārasteṣāṃ brāhmaṇa uttamaḥ .

brāhmaṇeṣvapi vedajño hyarthajño'bhyadhikastataḥ ..

arthajñātsaṃśayacchettā tataḥ śreyān svakarmakṛt .

muktasaṅgastato bhūyānadogdhā dharmamātmanaḥ ..

tasmānmayyarpitāśeṣa kriyārthātmā nirantaraḥ .

mayyarpitātmanaḥ puṃso mayi sannyastakarmaṇaḥ .

na paśyāmi paraṃ bhūtamakartuḥ samadarśanāt .. [bhāgavatam 3.29.2833]

purvasmāduttarottarasminekaikaguṇādhikyenādhikyam . dharmam

adogdhā niṣkāmakarmā . nirantaro jñānādyavyavahitabhaktiḥ . akartur

arpitātmatvena svabharaṇādikarmānapekṣamāṇāt . yadbhagavati bhaktiḥ

kriyate tatrāpi svasya bhagavdadhīnatvaṃ jñātvā tadabhimānaśūnyācca .

samadarśanādbhagavadadhiṣṭhātṛtvasāmyenātmavatpareṣvapi hitam

āśaṃsanena śravaṇādikarmāpekṣamāṇātjīvāḥ śreṣṭhā hyajīvānāmity

ādinā bhedo hi vivakṣitaḥ . tato madbhakteṣvevādarabāhulyaṃ kartavyam

anyatra ca yathāprāptaṃ yathāśakti ceti bhāvaḥ . tathaivoktam

manasaitāni bhūtāni praṇamedbahumānayan .

īśvaro jīvakalayā praviṣṭo bhagavāniti .. [bhāgavatam 3.29.34]

jīvakalayā tatkalanayā tadantaryāmitayetyarthaḥ . tadevaṃ

prathamopāsakānāṃ sarvabhūtādaro vihitaḥ . saśraddhasādhakānāṃ tu

bhagavadvaibhavasa sārvatrikatāsphūrtyā bhavatyevāsau . yathoktaṃ skānde

etena hyadbhutā vyādha tavāhiṃsādayo guṇāḥ .

haribhaktau pravṛttā ye na te syuḥ paratāpinaḥ .. iti .

vakṣyamāṇarītyā śuddhabandhutvādibhāvasādhakānāmapi śuddha

bandhubhāvasiddhaśrīgokulavāsyanuśīlanānusāreṇa tādṛśabhagavad

guṇānusmaraṇena cāsau jāyate . jātabhāvānāṃ tvahiṃsoparamaśca svīya

eva svabhāvaḥ . yathā

yatrānurakātḥ sahasaiva dhīrā

vyapohya dehādiṣu saṅgamūḍham .

vrajanti tatpāramahaṃsyamantyaṃ

yasminna hiṃsā paramaḥ svadharmaḥ ..

ityanusāreṇa siddha eva saḥ . tatra paramasiddhānāṃ ca sarvabhūteṣu yaḥ

paśyedbhagavadbhāvamātmanaḥ [bhāgavatam 11.2.45] ityādyanusāreṇa siddha eva

saḥ . tatra sādhakānāṃ yattu yathā tarormūlaniṣecanena [bhāgavatam 4.31.12] ity

ādau tadanyopāsanānāṃ punaruktatvamupalabhyate, tatpunaḥ kevala

svatantratattaddṛṣṭyopāsanānāmeva . atra tu tattadadhiṣṭhānaka

bhagavadupāsanameva vidhīyate . tadādarāvaśyakatvaṃ ca tat

sambandhenaiva sampādyata iti bhedaḥ . taccānyatra jhaṭiti rāgadveṣa

viśleṣārthamiti jñeyam . ataeva kevalabhūtānukampayā bhagavadarcanaṃ

tyaktavato bharatasyāntarāyaḥ . tasmādbhūtadayaiva bhagavadbhaktir

mukhyā nārcanamiti nirastam . tathā vaitadavyavahitapūrvaṃ nirguṇa

bhaktyapāyatvena (page 46) kriyāyogena śastena nātihiṃsreṇa nityaśaḥ ity

atra atiśabdena pāñcarātrikārcanalakṣaṇakriyāyogārthā patra

puṣpāvacayādilakṣāṇā kiñciddhiṃsāpi vihitā . tasmādanādaro na kartavyas

tatsambandhenādarādikaṃ ca kartavyam . svātantryeṇopāsanaṃ tu dhikkṛtam

iti sādhvevoktamavismitaṃ taṃ paripūrṇakāmamityādi .

..6.9.. devāḥ śrīmadādipuruṣam ..106..

[107]

tathā

kaḥ paṇḍitastvadaparaṃ śaraṇaṃ samīyād

bhaktapriyādṛtagiraḥ suhṛdaḥ kṛtajñāt .

sarvān dadāti suhṛdo bhajato'bhikāmān

ātmanamapyupacayāpacayau na yasya .. [bhāgavatam 10.48.26]

suhṛdo hitakārisvabhāvāttatrāpi kṛtajñādupakārābhāse'pi bahumānanāt .

yo bhajato bhajamānāya sarvān kāmānabhīṣṭānabhi sarvatobhāvena

dadāti . atra suhṛdaḥ suhṛde prītaye tvātmānamapi dadāti . na ca sarvato

bhāvena dāne tādṛśebhyo bahubhyo dāne vā samāveśābhāvaḥ syādityāha

upacayeti ..

..10.48.. akrūraḥ śrībhagavantam ..107..

[108]

tadabhaktamātrānādareṇāha

ye'bhyarthitāmapi ca no nṛgatiṃ prapannā

jñānaṃ ca tattvaviṣayaṃ sahadharmaṃ yatra .

nārādhanaṃ bhagavato vitarantyamuṣya

sammohitā vitatayā bata māyayā te .. [bhāgavatam 3.15.24]

yatra yasyāṃ bhagavaddharmaparyanto dharmo bhavati bhagavatparyantasya

tattvasya jñānaṃ ca bhavatītyarthaḥ . tāṃ prāptā api sarveṣāṃ dharmāṇāṃ

jñānānāṃ ca mūlaṃ ye bhagavadārādhanaṃ na vitaranti na kurvanti . tad

uktaṃ bile batorukramavikramān ye [bhāgavatam 2.3.20] ityādi . tathā ca brahma

vaivarte

prāpyāpi durlabhataraṃ mānuṣyaṃ vibudhepsitam .

yairāśrito na govindastairātmā vañcitaściram ..

aśīticaturaścaiva lakṣāṃstān jīvajātiṣu .

bhramadbhiḥ puruṣaiḥ prāpya mānuṣyaṃ janmaparyayāt ..

tadapyaphalatāṃ jātaṃ teṣāmātmābhimāninām .

varākānāmanāśritya govindacaraṇadvayam .. iti .

..3.15.. śrībrahmā devān ..108..

[109]

tathā

yasyāsti bhaktirbhagavatyakiñcanā

sarvairguṇaistatra samāsate surāḥ .

harāvabhaktasya kuto mahadguṇā

manorathenāsati dhāvato bahiḥ .. [bhāgavatam 5.18.12]

akiñcanā niṣkāmā . guṇairjñānavairāgyādibhiḥ saha sarve brahmādayo

devāḥ samyagāsate .

..5.18.. bhadraśravaḥ śrīhayaśīrṣam ..109..

[110]

ataeva tattanmārgasiddhamunīnāmapyanādaraḥ

ahnyāpṛtārtakaraṇā niśi niḥśayānā

nānāmanorathadhiyā kṣaṇabhagnanidrāḥ .

daivāhatārtharacanā ṛṣayo'pi deva

yuṣmatprasaṅgavimukhā iha saṃsaranti .. [bhāgavatam 3.9.10]

(page 47)

ahnyāpṛtārta ityādisvabhāvā yuṣmadbhajanavimukhāḥ saṃsāriṇo

bhavanti . kiṃ bahunā, tattanmārgasiddhā munayo'pi yuṣmatprasaṅga

vimukhāścediha jagati tadvadeva saṃsaranti . athavā munayo'pi tvad

vimukhāścettarhi saṃsarantyeva . kathambhūtāḥ santaḥ saṃsaranti ityatrāha

ahnyāpṛtetyādi . āruhya kṛcchreṇa paraṃ padam [bhāgavatam 10.28.32] ityādeḥ . ata

uktaṃ śrīdharmeṇa

dharmaṃ tu sākṣādbhagavatpraṇītaṃ

na vai vidurṛṣayo nāpi devāḥ .

na siddhamukhyā asurā manuṣyāḥ

kuto nu vidyādharacāraṇādayaḥ ..

svayambhūrnāradaḥ śambhuḥ kumāraḥ kapilo manuḥ .

prahlādo janako bhīṣmo balirvaiyāsakirvayam ..

dvādaśaite vijānīmo dharmaṃ bhāgavataṃ bhaṭāḥ .

guhyaṃ viśuddhaṃ durbodhaṃ yaṃ jñātvāmṛtamaśnute ..

etāvāneva loke'smin puṃsāṃ dharmaḥ paraḥ smṛtaḥ . [bhāgavatam 6.3.1922]

ete dharmapravartakā vijānīma eva na tu svasmṛtyādiṣu prāyeṇopadiśāma

ityarthaḥ . yato guhyamaprakāśyaṃ durbodhamanyaistathā grahītum

aśakyaṃ ca . gṛhyatve heturyajjñātveti . ataeva vakṣyate prāyeṇa veda tad

idaṃ na mahājano'yam [bhāgavatam 6.3.25] ityādi . mahājano dvādaśabhyastad

anugṛhītasampradāyibhyaścānyo mahāguṇayukto'pītyarthaḥ . tasmāt

sādhūktamahnyāpṛcchatārtetyādi .

..3.9.. brahmā garbhodaśāyinam ..110..

[111]

tadevaṃ śrībhagavaduktereva sarvordhvamabhidheyatvaṃ sthitam

tapasvibhyo'dhiko yogī jñānibhyo'pi mato'dhikaḥ .

karmibhyaścādhiko yogī tasmādyogī bhavārjuna ..

yogināmapi sarveṣāṃ madgatenāntarātmanā .

śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ .. [gītā 6.4647] iti .

atra yogināmapi sarveṣāmiti ca pañcamyartha eva ṣaṣṭhī, tapasvibhya ity

ādinā tathaivopakramādbhajataḥ sarvādhikya eva vikhyātasya . sarva

śabdo'tra devamevāpare yajñaṃ yoginaḥ paryupāsate [gītā 4.25] ityādinā

pūrvapūrvoktaṃ na sarvānupāyino gṛhṇātīti jñeyam .

tadevamabhaktanindāśravaṇātśrīmadbhagavadbhakteḥ sarveṣu

nityatvamapi siddham . uktaṃ ca śrībhagavatā uddhavaṃ prati bhikṣor

dharmaḥ śamo'hiṃsā tapa īkṣā vanaukasaḥ [bhāgavatam 11.18.44] ityādau sarveṣāṃ

madupāsanam [bhāgavatam 11.18.43] iti . tathā nāradena ca sārvavarṇikasvadharma

kathane, śravaṇaṃ kīrtanaṃ cāsya [bhāgavatam 7.11.10] ityādi .

tathā ca mahābhārate

mātṛvatparirakṣantaṃ sṛṣṭisaṃhārakārakam .

yo nārcayati deveśaṃ ptaṃ vidyādbrahmaghātakam .. ityādi .

śrīgītopaniṣatsu

na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ .

māyayāpahṛtajñānā āsuraṃ bhāvamāśritāḥ .. [gītā 7.15] (page 48)

ityādi .

āgneye viṣṇudharme ca

dvividho bhūtasargo'yaṃ daiva āsura eva ca .

viṣṇubhaktiparo daiva āsuarastadviparyayaḥ ..

anyadapyudāhṛtam viprāddviṣaḍguṇayutādaravindanābha

pādāravindavimukhāt [bhāgavatam 7.9.10] iti śvapaco'pi mahīpālaḥ ityādi ca .

tathā gāruḍe

antaṃ gato'pi vedānāṃ sarvaśāstrārthavedyapi .

yo na sarveśvare bhaktastaṃ vidyātpuruṣādhamam .. [ṅarড় 1.231.17]

bṛhannāradīye

haripūjāvihīnāśca vedavidveṣiṇastathā .

godvijadveṣaniratā rākṣasāḥ parikīrtitā .. [ṇārড় 1.37.5] iti .

aparaṃ ca

ye'nye'ravindākṣa vimuktamāninas

tvayyastabhāvādaviśuddhabuddhayaḥ .

āruhya kṛcchreṇa paraṃ padaṃ tataḥ

patantyadho'nādṛtayuṣmadaṅghrayaḥ .. [bhāgavatam 10.2.32] iti .

prathamatastāvattvayyastabhāvādaviśuddhabuddhayaḥ .

dharmaḥ satyadayopeto

vidyā vā tapasānvitā .

madbhaktyāpetamātmānaṃ

na samyakprapunāti hi .. [bhāgavatam 11.14.22] ityādyukteḥ .

tathā jñānamārgamāśritya vimuktamānino dehadvayātiriktatvenātmānaṃ

bhāvayantaḥ, tataḥ kleśo'dhikatarasteṣāmavyaktāsaktacetasām [gītā 12.5]

ityādyukteḥ kṛcchreṇa jīvanmuktirūpāmāruhya prāpyāpi tato'dhaḥ

patanti bhraśyanti . kadetyapekṣāyāmāha nādṛteti . yadīti śeṣaḥ . teṣāṃ



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.