Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 66 страница



īhitaṃ karma . variṣṭhatve hetuḥ sa evambhūtaḥ śvapacaḥ sarvakulaṃ

punāti . bhūrimāno garvo yasya sa tu vipra ātmānamapi na punāti, kutaḥ

kulam . yato bhaktihīnasyaite guṇā garvāyaiva bhavanti, na tu śuddhaye . ato

hīna iti bhāvaḥ . ityeṣā ..

muktāphalaṭīkā dviṣaṭdvādaśaguṇā dhanābhijanādayaḥ . yadvā

śamo damastapaḥ śaucaṃ kṣāntyārjavaviraktayaḥ .

jñānavijñānasantoṣaḥ satyāstikyaṃ dviṣaḍguṇāḥ .. ityatroktā ityeṣā .

skānde śrīnāradavākyam

kulācāravihīno'pi dṛḍhabhaktirjitendriyaḥ .

praśastaṃ sarvalokānāṃ na tvaṣṭādaśavidyakaḥ .

bhaktihīno dvijaḥ śāntaḥ sajjātidharmikastathā ..

kāśīkhaṇḍe ca

brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā yadi vetaraḥ .

viṣṇubhaktisamāyukto jñeyaḥ sarvottamottamaḥ ..

bṛhannāradīye

viṣṇubhaktivihīnā ye caṇḍālāḥ parikīrtitāḥ .

caṇḍālā api vai śreṣṭhā haribhaktiparāyaṇāḥ .. [ṇārড় 1.37.12]

nāradīye ca

śvapaco'pi mahīpāla viṣṇorbhakto dvijādhikaḥ .

viṣṇubhaktivihīno yo dvijātiḥ śvapacādhamaḥ .. [ṇārড় 1.33.41] iti .

atra mūlapadye sa kulaṃ punātītyukte svaṃ punātīti sutarāmeva siddham .

yathoktaṃ

kirātahūṇāndhrapulindapulkaśā

ābhīraśumbhā yavanāḥ khasādayaḥ .

ye'nye ca pāpā yadapāśrayāśrayāḥ

śudhyanti tasmai prabhaviṣṇave namaḥ .. [bhāgavatam 2.4.18] iti .

..7.9.. prahlādaḥ śrīnṛsiṃham ..

[101]

ataevāhuḥ (page 36)

dhigjanma nastrivṛdvidyāṃ dhigvrataṃ dhigbahujñatām .

dhikkulaṃ dhikkriyādīkṣāṃ vimukhā ye tvadhokṣaje .. [bhāgavatam 10.23.40]

ṭīkā ca trivṛtśaukraṃ sāvitraṃ daikṣamiti triguṇitaṃ janma . vrataṃ

brahmacaryam . kriyāḥ karmāṇi dākṣyaṃ cetyādikā . tathoktaṃ kiṃ

janmabhistribhiḥ [bhāgavatam 4.31.8] ityādi ..

..10.13.. yājñikaviprāḥ ..101..

[102]

mayyeva mana ādhatsva mayi buddhiṃ niveśaya

nivasiṣyasi mayyeva ata ūrdhvaṃ na saṃśayaḥ

atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram

abhyāsayogena tato māmicchāptuṃ dhanaṃjaya

abhyāse'pyasamartho'si matkarmaparamo bhava

madarthamapi karmāṇi kurvan siddhimavāpsyasi

athaitadapyaśakto'si kartuṃ madyogamāśritaḥ

sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān .. [gītā 12.811]

atra pādme kārttikamāhātmyetihāso'nusandheyaḥ . yathā coladeśarājasya

kasyacidviṣṇudāsanāmnā vipreṇa śuddhamarcanameva kurvatā saha

kasya pūrvaṃ bhagavatprāptiḥ syāditi spardhayā bahūn yajñān bhagavad

arpitānapi suṣṭhu vidadhato na bhagavatprāptirabhūt . kintu viprasya

bhagavatprāptau dṛṣṭāyāṃ tān parityajya

yatspardhayā mayā caitadyajñadānādikaṃ kṛtam .

sa viṣṇurūpadhṛgvipro yāti vaikuṇṭhamandiram .. [ড়dmaড় 6.109.22]

tasmāddānaiśca yajñaiśca naiva viṣṇuḥ prasīdati .

bhaktireva paraṃ tasya nidānaṃ darśane vibhoḥ .. [ড়dmaড় 6.109.25]

iti mudgalaṃ pratyuktā .

viṣṇo bhaktiṃ sthirāṃ dehi manovākkāyakarmabhiḥ .

ityuktvā so'patadvahnau sarveṣāmeva paśyatām .. [ড়dmaড় 6.109.29]

ityuktā śuddhabhaktiśaraṇatāmeva muhurdainyenāṅgīkṛtya homakuṇḍe

dehaṃ tyejataḥ paścādeva tatprāptiriti .

yogānādareṇāha

yuñjānānāmabhaktānāṃ prāṇāyāmādibhirmanaḥ

akṣīṇavāsanaṃ rājan dṛśyate punarutthitam .. [bhāgavatam 10.51.60]

utthitaṃ viṣayābhimukham ..

..10.51.. śrībhagavānmucukundam ..102..

[103]

tathā

yamādibhiryogapathaiḥ kāmalobhahato muhuḥ .

mukundasevayā yadvattathātmāddhā na śāmyati .. [bhāgavatam 1.6.36]

(page 37) ataḥ sutarāmeva na sādhayati māṃ yogaḥ [bhāgavatam 11.14.20] ityādikam

iti bhāvaḥ .

..1.6.. śrīnārado vyāsam ..103..

[104]

atha jñānānādareṇodāhriyate . tatra tasya kṛcchrasādhanatvenānādaro

darśita eva pānena te devakathāsudhāyāḥ [bhāgavatam 3.5.44] ityādibhyām . śrī

gītāsu ca

śrī arjuna uvāca

evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate .

ye cāpyakṣaramavyaktaṃ teṣāṃ ke yogavittamāḥ ..

śrībhagavānuvāca

mayyāveśya mano ye māṃ nityayuktā upāsate .

śraddhayā parayopetāste me yuktatamā matāḥ ..

ye tvakṣaramanirdeśyamavyaktaṃ paryupāsate .

sarvatragamacintyaṃ ca kūṭasthamacalaṃ dhruvam ..

saṃniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ .

te prāpnuvanti māmeva sarvabhūtahite ratāḥ ..

kleśo'dhikatarasteṣāmavyaktāsaktacetasām .

avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate .. [gītā 12.15]

bhaktimārge tu śramo na syāt . tadvaśīkāritārūpaṃ phalaṃ cāpūrvamity

āha

jñāne prayāsamudapāsya namanta eva

jīvanti sanmukharitāṃ bhavadīyavārtām .

sthāne sthitāḥ śrutigatāṃ tanuvāṅmanobhir

ye prāyaśo ñjita jito'pyasi taistrilokyām .. [bhāgavatam 10.14.3]

udapāsya iṣadapyakṛtvā sthāne nivāsa eva sthitā api yadṛcchayā saṅgataiḥ

sadbhirmukharitāṃ svata eva nityaṃ prakaṭitāṃ bhavadīyavārtāṃ tatsvata

eva śrutigatāṃ śravaṇaṃ prāptāṃ tanuvāṅmanobhirnamantaḥ sannidhi

mātreṇa kurvanto ye jīvanti kevalaṃ yadyapi nānyatkurvanti taiḥ prāyaśas

trilokyāmanyairajito'pi tvaṃ jito'si vaśīkṛto'si . ataevoktaṃ śrīnṛsiṃha

purāṇe

patreṣu puṣpeṣu phaleṣu toyeṣv

akrītalabhyeṣu sadaiva satsu .

bhaktyā sulabhye puruṣe purāṇe

muktau kimarthaṃ kriyate prayatnaḥ .. iti .

vastutastu

śreyaḥsṛtiṃ bhaktimudasya te vibho

kliśyanti ye kevelabodhalabdhaye .

teṣāmasau kleśala eva śiṣyate

nānyadyathā sthūlatuṣāvaghātinām .. [bhāgavatam 10.14.4]

ṭīkā ca bhaktiṃ vinā naiva jñānaṃ sidhyatītyāha śreya iti . śreyasām

abhyudayāpavargalakṣaṇānāṃ sṛtiryasyāḥ sarasa iva nirjharāṇāṃ tāṃ te tava

bhaktimudasya tyaktvā teṣāṃ kleśala evāvaśiṣyate . ayaṃ bhāvaḥ . yathālpa

pramāṇaṃ dhānyaṃ parityajyāntaḥkaṇahīnān sthūladhānyābhāsān

ye'vaghnanti teṣāṃ na kiñcitphalam . evaṃ bhaktiṃ tucchikṛtya ye kevala

bodhāya prayatante

(page 38) teṣāmapi . ityeṣā .

atra vibho itivatkevalaśuddha ityapi sambodhanam . asau dṛśyamānaḥ

kleśalaḥ sannyāsādīnyeveti ca jñeyam . śrīgītāsu ca śrībhagavānuvāca

amānitvamadambhitvam [gītā 13.7] ityādikaṃ jñānayogamārgam

upakramya, madhye tattvajñānārthadarśanam [gītā 13.11] iti samāpyāha

etajjñānamiti proktamajñānaṃ yadato'nyathā [gītā 13.11] iti . tato bhakti

yogaṃ vinā jñānaṃ na bhavatītyarthaḥ . tato'net'pyuktaṃ madbhakta etad

vijñāya madbhāvāyopapadyate [gītā 13.18] iti . anyatra ca

aśraddadhānāḥ puruṣā dharmasyāsya parantapa .

aprāpya māṃ nivartante mṛtyusaṃsāravartmani .. [gītā 9.3] iti .

asya satataṃ kīrtayanto māṃ [gītā 9.14] ityādipūrvoktalakṣaṇasyetyarthaḥ .

ata evāsphuṭabhaktīnāṃ mudgalādīnāmapi kṛtacarī sādhanabhaktir

anusandheyā ..

..10.14.. brahmā śrībhagavantam ..105..

[106]

āśrayāntarasvātantryānādareṇāha

avismitaṃ taṃ paripūrṇakāmaṃ

svenaiva lābhena samaṃ praśāntam .

vinopasarpatyaparaṃ hi bāliśaḥ

śvalāṅgulenātititarti sindhum .. [bhāgavatam 6.9.22]

avismitaṃ tato'nyasyāpūrvavastuno'sadbhāvādvismayarahitam . ataḥ

svenaiva svīyenaiva svasyaiva karmabhūtasya kriyābhūtena lābhena

paripūrṇakāmaṃ nānyasyetyarthaḥ . ataḥ sarvatra samaṃ praśāntaṃ citta

doṣarahitam . atititarti atitartumicchatītyarthaḥ . tathoktaṃ rajastamaḥ

prakṛtayaḥ [bhāgavatam 1.2.27] ityādi .

skānde śrībrahmanāradasaṃvāde

vāsudevaṃ parityajya yo'nyaṃ devamupāsate .

svamātaraṃ parityajya śvapacīṃ vandate hi saḥ ..

tathaivānyatra ca

vāsudevaṃ parityajya yo'nyaṃ devamupāsate .

tyaktvāmṛtaṃ sa mūḍhātmā bhuṅkte halāhalaṃ viṣam ..

mahābhārate

yastu viṣṇuṃ parityajya mohādanyamupāsate .

sa hemarāśimutsṛjya pāṃśurāśiṃ jighṛkṣati .. iti .

(page 39)

ataevoktaṃ śrīsatyavratena

na yatprasādāyutabhāgaleśam

anye na devā guravo janāḥ svayam .

kartuṃ sametāḥ prabhavanti puṃsas

tamīśvaraṃ vai śaraṇaṃ prapadye .. iti .

śrībrahmaśivāvapi vaiṣṇavatvenaiva bhajeta . sa ādidevo jagatāṃ paro

guruḥ [bhāgavatam 2.9.5] vaiṣṇavānāṃ yathā śambhuḥ [bhāgavatam 12.13.16] ityādy

aṅgīkārāt . ataeva dvādaśe śrīśivaṃ prati mārkaṇḍeyavacanam

varamekaṃ vṛṇe'thāpi pūrṇātkāmābhivarṣaṇāt .

bhagavatyacyutāṃ bhaktiṃ tatpareṣu tathā tvayi .. [bhāgavatam 12.10.34]

tvayyapi tvapara ityarthaḥ . ataevāṣṭame prajāpatikṛtaśrīśivastutau ye

tvātmarāmagurubhirhṛdi cintitāṅghridvandvam [bhāgavatam 8.7.26] iti . caturthe

śrīmadaṣṭabhujaṃ prati śrīpracetobhirapi

vayaṃ tu sākṣādbhagavan bhavasya

priyasya sakhyuḥ kṣaṇasaṅgamena . [bhāgavatam 4.30.38] iti .

vaiṣṇavasya sataḥ samadarśinastu na bhaktilābhaḥ pratyavāyaśca . yathā

vaiṣṇavatantre

na labheyuḥ punarbhaktiṃ hareraikāntikīṃ jaḍāḥ .

ekāgramanasaścāpi viṣṇusāmānyadarśinaḥ ..

yastu nārāyaṇaṃ devaṃ brahmarudrādidaivataiḥ .

samatvenaiva vīkṣeta sa pāṣaṇḍī bhaveddhruvam .. iti .

ataevābhedadṛṣṭivacanaṃ samabhaktajñānyādiparameva . yathā śrī

mārkaṇḍeyopākhyāne dvādaśa eva śrīśivavākyam

brāhmaṇāḥ sādhavaḥ śāntā niḥsaṅgā bhūtavatsalāḥ .

ekāntabhaktā asmāsu nirvairāḥ samadarśinaḥ ..

salokā lokapālāstān vandantyarcantyupāsate .

ahaṃ ca bhagavān brahmā svayaṃ ca harirīśvaraḥ ..

na te mayyacyute'je ca bhidāmaṇvapi cakṣate .

nātmanaśca janasyāpi tadyuṣmān vayamīmahi .. [bhāgavatam 12.10.2022] iti .

tattato'pi tānapyatikramya yuṣmānmārkaṇḍeyādīn śuddhavaiṣṇavān

vayamīmahi bhajāmityarthaḥ . taduktaṃ śrīśivenaiva pracetasaṃ prati

atha bhāgavatā yūyaṃ priyāḥ stha bhagavān yathā .

na madbhāgavatānāṃ ca preyānanyo'sti karhicit .. [bhāgavatam 4.24.26] iti .

anyatra ca prīte harau bhagavati prīye'haṃ sacarācaraḥ iti ca . tasya śuddha

vaiṣṇavatvaṃ coktameva tatpūrvaṃ

naivecchatyāśiṣaḥ kvāpi brahmarṣirmokṣamapyuta .

bhaktiṃ parāṃ bhagavati labdhavān puruṣe'vyaye .. [bhāgavatam 12.10.6] iti .

śrīmārkaṇḍeyamuddiśya śrīśivena . tathā śrīśivasya taccetasy

āvirbhāvātsamādhivirāmeṇa tadeva vyañjitam . yathā kimidaṃ kuta eveti

samādhervirato muniḥ [bhāgavatam 12.101.6] iti . (page 40) kiṃ ca brāhmaṇāḥ

sādhavaḥ [bhāgavatam 12.10.16] ityādāvabhedādadṛṣṭivacane'pi svayaṃ ca hari

īśvaraḥ [bhāgavatam 12.10.16] ityanena tasyaiva prādhānyamuktam . tasyaiva svayaṃ

ceśvaratvamuktaṃ pārthivāddāruṇaḥ [bhāgavatam 1.2.24] ityādinā . brahmapurāṇe

śrīśivavākyamapi tathaiva

yo hi māṃ draṣṭumiccheta brahmāṇaṃ vā pitāmaham .

draṣṭavyastena bhagavān vāsudevaḥ pratāpavān .. [Brahmaড় 226.46] iti .

tadvijñānena sarvavijñānāditi bhāvaḥ . tadevaṃ vaiṣṇavatvenaiva śiva

bhajanaṃ yuktam . kecittu vaiṣṇavāstatpūjanamāvaśyakatvenopasthitaṃ cet

tarhi tasminnadhiṣṭhāne śrībhagavantameva pūjayanti . yathā śrīviṣṇu

dharmāntimo'yamitihāsaḥ viṣvaksenanāmā kaścidvipra ekānta

bhāgavataḥ pṛthivīṃ vicarannāsīt . sa kadācideka eva vanānta upaviṣṭaḥ .

tathārtha grāmādhyakṣasutaḥ kaścidāgatastamuvāca ko'sīti . tataḥ kṛta

svākhyānaṃ tamuvāca mama śiraḥpīḍādyā jāteti nijeṣṭadevaṃ śivaṃ

pūjayituṃ na śaknomi, tato mama pratinidhitvena tvameva taṃ pūjayeti . etad

anantaraṃ ca tatratyaṃ sārdhaṃ padyam

etaduktaṃ pratyuvāca vayamekāntinaḥ śrutāḥ .

caturātmā hariḥ pūjyaḥ prādurbhāvagato'thavā .

pūjayāmaśca naivānyaṃ tasmāttvaṃ gaccha mā ciram .. [Viḍhড় 3.354.1213]

iti .

tatastasmiṃstadaṅgīkṛtavati sa khaḍgamunnamitavān śiraśchettum . tataś

cāsau viprastaddhastena mṛtyumanabhīpsan vicāryoktavān bhadraṃ tatra

gacchāma iti . gatvā cedaṃ manasi cintitam ayaṃ rudraḥ pralayahetutayā

tamovardhanatvāttamobhāvaḥ . śrīnṛsiṃhadevaśca tāmasadaityagaṇa

vidārakatayā tamobhañjanakartṛtvāttadbhañjanārthameva tatrodayeta

sūrya iva tamorāśeḥ . ato rudrākārādhiṣṭhāne'pi tadupāsakānāmeṣāṃ

tadbhajanakṛte śrīnṛsiṃhapūjāmevāsmin kariṣyāmīti .

atha śrīnṛsiṃhāya nama iti gṛhītapuṣpāñjalau tasmin punaḥ krodhāviṣṭena

grāmādhyakṣaputreṇa khaḍgaḥ samudyamitaḥ . tataścākasmāttadeva

liṅgaṃ sphoṭayitvā śrīnṛsiṃhadevaḥ svayamāvirbhūya taṃ grāmādhyakṣa

putraṃ saparikaraṃ jaghāna . dakṣiṇasyāṃ diśi liṅgasphoṭanāmā svayaṃ ca

tatra sthitavāniti . kecitkadācittadadhiṣṭhānatvenaiva vā . ataevoktamādi

vārāhe

janmāntarasahasreṣu samārādhya vṛṣadhvajam .

vaiṣṇavatvaṃ labheddhīmān sarvapāpakṣaye sati .. iti .

ataeva śrīnṛsiṃhaśivabhaktyoranantaraṃ bṛhadeva śrīnṛsiṃhatāpanyāṃ

śrutau

anupanītaśatamekamekenopanītena tatsamam . upanītaśatamekamekena

gṛhasthena tatsamam . gṛhasthaśatamekamekena vānaprasthena tatsamam .

vānaprasthaśatamekamekena yatinā tatsamam . yatīnāṃ tu śataṃ pūrṇam

ekamekena rudrajāpakena tatsamam . rudrajāpakaśatamekamekena

atharvaśiraḥśikhādhyāpakena [*EṇḍṇOṭE ॰3] tatsamam . atharvaśiraḥ

śikhādhyāpakaśatamekamekena tāpanīyopaniṣadadhyāpakena tatsamam .

tāpanīyopaniṣadadhyāpakaśatamekamekena mantrarājādhyāpakena tat

samam . [ṇṭū 5.8] iti . (page 41)

mantrarājaśca tatra śrīnṛsiṃhamantra eveti . svatantratvena bhajane tu

bhṛguśāpo duratyayaḥ . yathā caturthe

bhṛguḥ pratyasṛjacchāpaṃ brahmadaṇḍaṃ duratyayam .

bhavavratadharā ye ca ye ca tān samanuvratāḥ .

pāṣaṇḍinaste bhavantu sacchāstraparipanthinaḥ .. [bhāgavatam 4.2.2728] ityādi .

vedavihitamevātra bhavavratamanūdyate anyavihitatve pāṣaṇḍinatva

vidhānāyogaḥ syāt . pūrvata eva pāṣaṇḍitvasiddheḥ . atha tatparipanthināṃ

śrībhāgavatādīnāṃ sacchāstratvamāyātam . tatpuraskṛtānāṃ sūta

saṃhitādīnāmasacchāstratvaṃ spaṣṭameva . tasmāt

svatantratvenaivopāsanāyāmayaṃ doṣaḥ . yataśca tatraiva tena śrī

janārdanasyaiva vedamūlatvamuktam

eṣa eva hi lokānāṃ śivaḥ panthāḥ sanātanaḥ .

yaṃ pūrve cānusantasthuryatpramāṇaṃ janārdanaḥ .. [bhāgavatam 4.2.31] iti .

eṣa vedalakṣaṇo yatpramāṇaṃ yatra mūlamiyarthaḥ . ata evānvayenāpi

śrīviṣṇubhaktirdṛḍhīkṛtā sattvaṃ rajastamaḥ [bhāgavatam 1.2.23] ityādinā . tathā

śrīharivaṃśe śivavākyam

harireva sadā dhyeyo bhavadbhiḥ sattvasaṃsthitaiḥ .

viṣṇumantraṃ sadā viprāḥ paṭhadhvaṃ dhyāta keśavam .. iti .

tasmātśrīśivabhakterapyevambhūte sthite parāṇāmapi devatānāṃ

vaiṣṇavāgamādau tadbahiraṅgāvaraṇasevakatvenāprākṛtānāmeva pūjā

vidhānaṃ śrībhagavallokasaṅgrahaparāṇāṃ tallīlaupāyikanaralīlā

pārṣadānāṃ vā śrībhagavatprīṇanayajñādau tu yudhiṣṭhirarājasūyavad

anyāsāmapi tadvibhūtitvenaiveti jñeyam .

tataḥ sampūjya śirasā vavande parameṣṭhinam .

bhavaṃ prajāpatīn devān prahrādo bhagavatkalāḥ .. [bhāgavatam 7.10.32] iti .

taduktaṃ śrīyudhiṣṭhireṇaiva

kraturājena govinda rājasūyena pāvanīḥ

yakṣye vibhūtīrbhavatastatsampādaya naḥ prabho .. [bhāgavatam 10.72.31]

vibhūtitvenaivamuktaṃ pādme kārttikamāhātmye śrīsatyabhāmāṃ prati

śrībhagavatā

śaivāḥ saurāśca gāṇeśā vaiṣṇavāḥ śaktipūjakāḥ .

māmeva prāpnuvantīha varṣāmbhaḥ sāgaraṃ yathā ..

eko'haṃ pañcadhā jātaḥ krīḍayannāmabhiḥ kila .

devadatto yathā kaścitputrādyāhvānanāmabhiḥ .. [ড়dmaড় 6.88.4344] iti .

vastutastu sarvāpekṣayā śrīvaiṣṇavā eva śreṣṭhāḥ . taduktaṃ skānde

brahmanāradasaṃvāde tathaivānyatra prahlādasaṃhitāyāmekādaśī

jāgaraṇaprasaṅge ca

na sauro na ca śaivo vā na brāhmo na ca śāktikaḥ .

na cānyadevatābhakteḥ bhavedbhāgavatopamaḥ .. iti .

tādṛśasaurādīnāṃ tatprāptiśca na kevalaṃ taddhetutvena kintu bhagavat

prītyarthakṛtajapatapastajjāta(page 42) śuddhabhaktidvārā śrī

visṇukṣetramaraṇādiprabhāveṇa vā . yathā tatraiva varṇitayordevaśarma

candraśarmanāmnoḥ sūryamārādhayatoḥ . taduktaṃ śrībhagavatā

tatkṣetrasya prabhāveṇa dharmaśīlatayā punaḥ .

vaikuṇṭhabhavanaṃ nītau matparau matsamīpagaiḥ ..

yāvajjīvantu yattābhyāṃ sūryapūjādikaṃ kṛtam .

tenāhaṃ karmaṇā tābhyāṃ suprīto hyabhavaṃ kila .. iti .

tatkṣetraṃ māyāpurī . tau ca śrīkṛṣṇāvatāre satrājidakrūrākhyau jātāv

iti ca tatra prasiddhiḥ . evaṃ puṇḍarīkasyāpi pitṛsevayā tatprāptiśca

yojanīyā .

svatantropāsanāyāṃ tatprāptiḥ śrīgītopaniṣadi niṣiddhaḥ

ye'pyanyadevatābhaktā yajante śraddhayānvitāḥ .

te'pi māmeva kaunteya yajantyavidhipūrvakam ..



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.