Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 65 страница



nānyaḥ plavo bhagavataḥ puruṣottamasya .

līlākathārasaniṣevaṇamantareṇa

puṃso bhavedvividhaduḥkhadavārditasya .. [bhāgavatam 12.4.40]

ṭīkā ca anyaḥ plava uttaraṇasādhanaṃ na bhavedupāyāntarābhāvādity

eṣā . anyāsāmapi bhaktīnāṃ tatpūrvakatvenaiva pravṛtter

upāyāntarāsambhavatvamuktam . etadanantarādhyāyaśca

tādṛśopakramopasaṃhāramaya eva .

atrānugīyate'bhīkṣṇaṃ bhagavān harirīśvaraḥ .

yasya prasādajo brahmā rudraḥ krodhasamudbhavaḥ .. [bhāgavatam 12.5.1]

ityupakramya, etatkathitaṃ tāta yadātmā pṛṣṭavānnṛpaḥ [bhāgavatam 1.19.5] harer

viśvātmanaśceṣṭāṃ kiṃ bhūyaḥ śrotumicchasi [bhāgavatam 12.5.14] ity

upasaṃhāre'pi . tādṛśamahimatvena pūrvoktalīlākathāśravaṇasyaiva

prādhānyātata upakramopasaṃhāranirdiṣṭatvātśravaṇopalakṣitabhakter

evātrāpi prādhānyam . yastu tanmadhye tvaṃ tu rājanmariṣyati [bhāgavatam 12.5.2]

ityādinā jñānopadeśaḥ sa ca tasya yā prāgavagatā bhaktiniṣṭhāyā eva

svayaṃ darśayiṣyamāṇatvāt . tatra prācīnā tanniṣṭhā yathā prathame

kṛṣṇāṅghrisevāmadhimanyamānaḥ [bhāgavatam 1.19.5] iti . dadhyau

mukundāṅghrimananyabhāvaḥ [bhāgavatam 1.19.7] ityādi tanniṣṭhataiva . tad

bhayaparityāgo yathā tadvākye (page 29)

dvijopasṛṣṭaḥ kuhakastakṣako vā

daśatvalaṃ gāyata viṣṇugāthāḥ .. [bhāgavatam 1.19.15] iti .

tajjñānopadeśamabahu matvā śravaṇalakṣaṇayā bhaktyaiva sva

kṛtārthatvamuktam .

siddho'smyanugṛhīto'smi bhavatā karuṇātmanā .

śrāvito yacca me sākṣādanādinidhano hariḥ ..

nātyadbhutamahaṃ manye mahatāmacyutātmanām .

ajñeṣu tāpatapteṣu bhūteṣu yadanugrahaḥ ..

purāṇasaṃhitāmetāmaśrauṣma bhavato vayam .

yasyāṃ khalūttamaḥśloko bhagavānanuvarṇyate .. [bhāgavatam 12.6.24] iti .

punaścaikena padyena tadvākyagauravamātreṇāṅgīkṛtasya brahma

jñānasya takṣakādibhayanivṛttihetutvamuktvāpyanyena tadūrdhvam

adhokṣaja eva vākcetasostannāmakīrtanadhyānāveśānujñā prārthitā .

bhagavaṃstakṣakādibhyo mṛtyuṃ yo na bibhemyaham .

praviṣṭo bhramanirvāṇamabhayaṃ darśitaṃ tvayā ..

anujānīhi māṃ brahman vācaṃ yacchāmyadhokṣaje .

muktakāmāśayaṃ cetaḥ praveśya visṛjāmyasūn .. [bhāgavatam 12.6.56] iti .

atha punaranyena padyenājñānanirāsakajñānavijñānasiddhiśca bhagavat

padāravindadarśanānandāntarbhūtaiva mama sphuratīti vijñāpitam . yathā

ajñānaṃ ca nirastaṃ me jñāvijñānaniṣṭhayā .

bhavatā darśitaṃ kṣemaṃ paraṃ bhagavataḥ padam .. [bhāgavatam 12.6.7] iti .

atra padaśabdasya caraṇāravindābhidhāyakatve jñānena vaiyāsakiśabditena

bheje khagendradhvajapādamūlam [bhāgavatam 1.18.16] ityevāsti prathame

sādhakam . tadetatprakaraṇārthastatra śrīsūtenaiva spaṣṭīkṛtaḥ .

brahmakopotthitādyastu takṣakātprāṇaviplavāt .

na sammumohorubhayādbhagavatyarpitāśayaḥ .. [bhāgavatam 1.18.2]

nottamaślokavārtānāṃ juṣatāṃ tatkathāmṛtam .

syātsambhramo'ntakāle'pi smaratāṃ tatpadāmbujam .. [bhāgavatam 1.18.4] iti .

tathā pūrvaṃ dvādaśasyaiva tṛtīye prathamaskandhāntaḥsthasya

ataḥ pṛcchāmi saṃsiddhiṃ yogināṃ paramaṃ gurum .

puruṣasyeha yatkāryaṃ mriyamāṇasya sarvathā .. [bhāgavatam 1.19.34]

ityasya rājapraśnasyottaratvena bhagavaddhyānakīrtane eva svayaṃ śrī

śukadevenāpyupadiṣṭe

tasmātsarvātmanā rājan hṛdisthaṃ kuru keśavam .

mriyamāṇo hyavahitastato yāti parāṃ gatim ..

mriyamāṇairabhidhyeyo bhagavān parameśvaraḥ .

ātmabhāvaṃ nayatyaṅga sarvātmā sarvasambhavaḥ ..

kalerdoṣanidhe rājannasti hyeko mahān guṇaḥ

kīrtanādeva kṛṣṇasya muktasaṅgaḥ paraṃ vrajet .. [bhāgavatam 12.3.4850]

ityādinā tatastatra keśava avahitaḥ kṛtāvadhāna ātmabhāvamātmano

bhaktim . astu tāvadāyāsa(page 30) sādhyaṃ jñānam . hi yasmādanāyāsa

sādhyātkīrtanādevetyarthaḥ . dvitīyaskandhe'pi na hyato'nyaḥ śivaḥ

panthā [bhāgavatam 2.2.33] ityādinā evametannigaditam [bhāgavatam 2.3.1] ityantena

granthena nānāṅgavān śuddhabhaktiyoga eva tatrottaratvena paryavasitaḥ .

tatrāpi pibanti ye bhagavataḥ [bhāgavatam 2.2.37] ityādinā līlākathāśravaṇa eva

paramaparyavasānaṃ dṛśyate . tasmātsādhūktaṃ tvaṃ tu rājanmariṣyeti ity

ādikaṃ tadbhaktiniṣṭhāprakaṭanārthameveti . yatho bhaktāveva tad

upadeśasya tātparyam .

ataeva dvitīyasyāṣṭame rājaprārthanā ca nānyathā syāt . kṛṣṇe niveśya

niḥsaṅgaṃ manastyakṣye kalevaram [bhāgavatam 2.8.2] ityādi .

..12.4.. śrīśukaḥ ..86..

[8791]

śrīsūtopadeśānte'pi pañcabhiḥ

naiṣkarmyamapyacyutabhāvavarjitaṃ

na śobhate jñānamalaṃ nirañjanam .

kutaḥ punaḥ śaśvadabhadramīśvare

na cārpitaṃ karma yadapyakāraṇam .. [bhāgavatam 12.12.52]

ṭīkā ca idānīṃ jñānakarmādarādapi bhagavatkīrtanādiṣvevādaraḥ

kartavya ityāha naiṣkarmyaṃ tatprakāśakaṃ yajjñānaṃ yato nirañjanam

upādhinivartakaṃ, tadapi acyutabhaktivarjitaṃ cenna śobhate nāparokṣa

paryantaṃ bhavatītyartha ityādikā .

yaśaḥśriyāmeva pariśramaḥ paro

varṇāśramācāratapaḥśrutādiṣu .

avismṛtiḥ śrīdharapādapadmayor

guṇānuvādaśravaṇādibhirhareḥ .. [bhāgavatam 12.12.53]

ṭīkā ca kiṃ ca varṇāśramācārādiṣu yaḥ paro mahān pariśramaḥ sa yaśo

yuktāyāṃ śriyāmeva kīrto sampadi vā kevalaṃ na paramapuruṣārthaḥ .

guṇānuvādādibhistu śrīdharapādapadmayoravismṛtirbhavati ityeṣā .

tathā

avismṛtiḥ kṛṣṇapadāravindayoḥ

kṣiṇotyabhadrāṇi ca śaṃ tanoti ca .

sattvasya śuddhiṃ paramāṃ ca bhaktiṃ

jñānaṃ ca vijñānavirāgayuktam .. [bhāgavatam 12.12.54]

spaṣṭam . tathā

yūyaṃ dvijāgryā bata bhūribhāgā

yacchaśvadātmanyakhilātmabhūtam .

nārāyaṇaṃ devamadevamīśam

ajasrabhāvā bhajatāviveśya .. [bhāgavatam 12.12.55]

ṭīkā ca tadevaṃ śrotṝṇātmānaṃ cābhinandayannāha . tathā yūyamiti

dvābhyām . tthā hi dvjāgryā yadyasmādātmanyantaḥkaraṇe śrī

nārāyaṇamāviveśya śaśvadbhajata . sambhāvanāyāṃ loṭ . ato bhūribhāgā

bahupuṇyavantaḥ kathambhūtamakhilātmabhūtaṃ sarvānaryāmiṇamata eva

devaṃ sarvopāsyam . adevaṃ na devo'nyo yasya tam . kuta īśam . yadvā

yasmādyūyaṃ bhūribhāgāstapa ādinā sampannāstato nārāyaṇaṃ bhajateti

vidhiḥ ityeṣā . (page 31)

atra tapādisampatteḥ sārthakatvaṃ nārāyaṇabhajanena bhavatīti svāmy

abhiprāyaḥ . tathā

ahaṃ ca saṃsārita ātmatattvaṃ

śrutaṃ purāṇe paramarṣivaktrāt .

prāyopaveśe nṛpateḥ parīkṣitaḥ sadasy

ṛṣīṇāṃ mahatāṃ ca śṛṇvatām .. [bhāgavatam 12.12.56]

etatprasaṅgenāhaṃ cātmatattvamakhilātmabhūtaṃ nārāyaṇaṃ smāritaḥ .

taṃ prati paramotkaṇṭhitīkṛto'smītyarthaḥ . yadātmatattvaṃ me mayā

maharṣivaktrācchrutam ..

..12.12.. śrīsūtaḥ ..8791..

[92]

tadevamasmin śrīmati mahāpurāṇe guruśiṣyabhāvena pravṛttānām

upadeśaśikṣāvākyeṣu hakterevābhidheyatvaṃ sādhitam . tathā

tatkathyatāṃ mahābhāga yadi kṛṣṇakathāśrayam .

athavāsya padāmbhoja makarandalihāṃ satām .. [bhāgavatam 1.16.6]

ityanusāreṇa sarveṣāmitihāsānāmapi tanmātratātparyatvaṃ jñeyam .

vistarabhiyā tu na vivriyate . anyatra ca tadeva dṛśyate . tatrānvayena yathā

etāvāneva loke'smin puṃsāṃ dharmaḥ paraḥ smṛtaḥ .

bhaktiyogo bhagavati tannāmagrahaṇādibhiḥ .. [bhāgavatam 6.3.22]

puṃsāṃ jīvamātrāṇāṃ paraḥ dharmaḥ sārvabhaumo dharma etāvāneva

smṛto naitadadhikaḥ . etāvattvamevāha tannāmagrahaṇādibhiryo

bhaktiyogaḥ sākṣādbhaktiriti . evakāreṇānyavyāvṛttatvaṃ spaṣṭayati

bhavatīti . nāmagrahaṇādīnyapi yadi karmādau tatsādguṇyādyarthaṃ

prayujyante . tadā tasya paratvaṃ nāsti . tucchaphalārthaprayojyatvena tad

aparādhādityarthaḥ . tathaiva kṣayiṣṇuphaladātṛtvaṃ ca bhavatīti bhāvaḥ .

..6.3.. śrīyamaḥ svabhaṭān ..92..

[93]

tathā ca

sadhrīcīno hyayaṃ loke panthāḥ kṣemo'kutobhayaḥ .

suśīlāḥ sādhavo yatra nārāyaṇaparāyaṇāḥ .. [bhāgavatam 6.10.17]

ayaṃ panthāḥ śrīnārāyaṇabhaktimārgaḥ ..

..6.1.. śrīśukaḥ ..93..

[94]

tatraivānvayena sarvaśāstraphalatvaṃ sakaimutyamāha

śrutasya puṃsāṃ suciraśramasya

nanvañjasā sūribhirīḍito'rthaḥ .

tattadguṇānuśravaṇaṃ mukunda

pādāravindaṃ hṛdayeṣu yeṣām .. [bhāgavatam 3.13.4] (page 32)

puṃsāṃ śrutasya vedārthāvagaterayamevārthaḥ prayojanamīḍitaḥ

ślāghitaḥ . ko'sau ? mukundasya pādāravindaṃ yeṣāṃ hṛdayeṣu vartate teṣāṃ

tadguṇānāṃ bhagavadbhaktyātmakānāmanusmaraṇaṃ tatso'yamiti . tataḥ

sutarāmeva śrīmukundasyetyarthaḥ . evamevoktaṃ vāsudevaparā vedāḥ

[bhāgavatam 2.2.28] ityādi .

bhagavān brahma kārtsnyena triranvīkṣya manīṣayā .

tadadhyavasyatkūṭastho ratirātman yato bhavet .. [bhāgavatam 2.2.34]

tathā ca pādme bṛhatsahasranāmni

smartavyaḥ satataṃ viṣṇurvismartavyo na jātucit .

sarve vidhiniṣedhāḥ syuretayoreva kiṅkarāḥ ..

skānde prabhāsakhaṇḍe, liṅgapurāṇe ca

āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ .

idameva suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā .. [l̤iড় 2.7.11]

ata eva vedādyarpaṇamantra iti

vidyātapodhyānayonirayonirviṣṇurīḍitaḥ .

brahmayajñastato devaḥ prīyatāṃ me janārdanaḥ ..

..3.13.. śrīviduraḥ ..94..

[95]

yato yaśca śāstre varṇāśramācāro vidhīyate tasyāpyanupamacaritaṃ phalaṃ

bhaktireva . yathā

dānavrātatapohoma japasvādhyāyasaṃyamaiḥ .

śreyobhirvividhaiścānyaiḥ kṛṣṇe bhaktirhi sādhyate .. [bhāgavatam 10.47.21]

dānādibhiḥ śrīkṛṣṇasantoṣārtheriti jñeyam . tajjanma tāni karmāṇi tad

āyustanmanaḥ [bhāgavatam 4.31.7] ityādi . bṛhannāradīye (1.39.51)

janmakoṭisahasreṣu puṇyaṃ yaiḥ samupārjitam .

teṣāṃ bhaktirbhavecchuddhā devadeve janārdane .. iti .

agastyasaṃhitāyām

vratopavāsaniyamajanmakoṭyāpyanuṣṭhitaiḥ .

yajñaiśca vividhaiḥ samyagbhaktirbhavati mādhave .. iti .

etadeva vyatirekeṇoktaṃ dharmaḥ svanuṣṭhitaḥ puṃsām [bhāgavatam 1.2.8] ityādau .

yaśaḥ śriyāmeva [bhāgavatam 12.12.4] ityādau ca .

..10.47.. uddhavaḥ śrīvrajadevīm ..95..

[96]

yacca yatra jñānamabhidhīyate tadapi bhaktyantarbhūtatayiava labhyam .

yathā

pureha bhūman bahavo'pi yoginas

tvadarpitehā nijakarmalabdhayā .

vibudhya bhaktyaiva kathopanītayā

prapedire'ñjo'cyuta te gatiṃ parām .. [bhāgavatam 10.14.5]

he bhūman, iha loke pūrvaṃ bahavo yogino'pi santo yogairjñānamaprāpya

paścāttvayi arpitehā laukikyappi ceṣṭā . tathārpitāni yāni nijāni karmāṇi

tairlabdhayā kathārucirrūpayā, punaśca (page 33) kathopanītayā tvat

samīpaṃ prāpitayā bhaktyaivāñjasā sukhena vibhudhyātmatattvamārabhya

śrībhagavattattvaparyantamanubhūya tava parāmantaraṅgāṃ gatiṃ

prāptāḥ . śrīgītopaniṣatsu ca ahaṃ sarvasya prabhavo mattaḥ [gītā 10.8] ity

ādibhiḥ śuddhāṃ bhaktimupadiśyāha

teṣāmevānukampārthamahamajñānajaṃ tamaḥ .

nāśayāmyātmabhāvastho jñānadīpena bhāsvatā .. [gītā 10.11] iti .

..10.14.. brahmā śrībhagavantam ..96..

[97]

yānyanyāni sarvāṇi tatra puruṣārthasādhanānyucyante tānyapi tathaiva

bhaktimūlānyeva . yathā

svargāpavargayoḥ puṃsāṃ rasāyāṃ bhuvi sampadām .

sarvāsāmapi siddhīnāṃ mūlaṃ taccaraṇārcanam .. [bhāgavatam 10.81.19]

mantratastantrataśchidram [bhāgavatam 8.23.16] ityādinyāyena mukhabāhūru

pādebhyaḥ [bhāgavatam 11.5.2] ityādyuktanityatvena ca sarvathā tad

bahirmukhānāṃ tu tattadalābha eva syādityarthaḥ . yathā skānde

viṣṇubhaktivihīnānāṃ śrautāḥ smārtāśca yāḥ kriyāḥ .

kāyakleśaḥ phalaṃ tāsāṃ svairiṇīvyabhicāravat .. iti .

taduktaṃ śrīyudhiṣṭhireṇa

tvatpāduke avirataṃ pari ye caranti

dhyāyantyabhadranaśane śucayo gṛṇanti .

vindanti te kamalanābha bhavāpavargam

āśāsate yadi ta āśiṣa īśa nānye .. [bhāgavatam 10.72.4] iti .

ata uktaṃ bṛhannāradīye (1.4.4)

yathā samastalokānāṃ jīvanaṃ salilaṃ smṛtam .

tathā samastasiddhīnāṃ jīvanaṃ bhaktiriṣyate ..

..10.82.. śrīdāmavipraḥ ..97..

[98]

tadevaṃ tāni sādhanāni bhaktijīvanānyeveti bhaktereva

sarvatrābhidheyatvam . tāni vināpi bhaktereva

śrīviṣṇupurāṇe (1.11.48) pulahavākyam

yo yajñapuruṣo yajñe yoge ca paramaḥ pumān .

tasmiṃstuṣṭe yadaprāpyaṃ kiṃ tadasti janārdane ..

ataeva mokṣadharme

yā vai sādhanasampattiḥ puruṣārthacatuṣṭaye .

tayā vinā tadāpnoti naro nārāyaṇāśrayaḥ .. iti .

tasmātsādhūktaṃ sarvaśāstraśravaṇaphalatvena tadabhidheyatvam . ataeva

prathamaṃ svayaṃ bhagavatā saiva pravartitetyuktaṃ kālena naṣṭā pralaye

vāṇīyaṃ vedasaṃjñitā mayā [bhāgavatam 11.14.3] ityādinā .

tadevaṃ sati ye tu nātikovidāste tattadarthaṃ karmādyaṅgatvenaiva śrī

viṣṇūpāsanaṃ kurvate . (page 34) tatastadaparādhena nijakāmanāmātra

phalapradatvam . na ca tattanmātradānena paryāptiḥ kintu paryāvasāne

paramaphalapradatvameveti . tatastasyā eva paramahitatvenābhidheyatvam

āha

satyaṃ diśatyarthitamarthito nṛṇāṃ

naivārthado yatpunararthitā yataḥ .

svayaṃ vidhatte bhajatāmanicchatām

icchāpidhānaṃ nijapādapallavam .. [bhāgavatam 5.19.28]

arthitaḥ prārthitaḥ sannṝṇāmarthitaṃ satyameva dadāti . na tatra kadācid

vyabhicāra ityarthaḥ . kintu tathāpi tanmantreṇārthado na bhavati, tan

mātraṃ dattvā nivṛtto na bhavatītyarthaḥ . yata upāsakastatrāpūrṇatvād

bhogakṣaye sati tadaiva punararthitā bhavati . na jātu kāmaḥ kāmānāṃ

[ṃnuṣ2.94] ityādeḥ . tadevamabhipretya sa tu paramakāruṇikastatpāda

pallavameva vidhatte tebhyo dadātītyarthaḥ . yathā mātā carvyamāṇāṃ

mṛttikāṃ bālakamukhādapasārya tatra khaṇḍaṃ dadāti tadvaditi bhāvaḥ .

evamapyuktamakāmaḥ sarvakāmo vā [bhāgavatam 2.3.10] ityādau tīvratvaṃ

bhakteḥ . tathoktaṃ gāruḍe

yaddurlabhaṃ yadaprāptaṃ manaso yanna gocaram .

tadapyaprārthitaṃ dhyāto dadāti madhusūdanaḥ .. [ṅarড় 2.234.12] iti .

evaṃ śrīsanakādīnāmapi brahmajñānināṃ bhaktyanuvṛttyā tatpāda

pallavaprāptirjñeyā ..

..5.19.. devāḥ parasparam ..98..

[99]

atha vyatireke karmānādareṇāha . tatra karmaṇaḥ phalaprāptāv

aniścayavattvaṃ duḥkharūpatvaṃ ca bhaktestu tasyāmāvaśyakatvaṃ,

sādhakadaśāyāmapi sukharūpatvaṃ cetyāhuḥ

karmaṇyasminnanāśvāse dhūmadhūmrātmanāṃ bhavān .

āpāyayati govinda pādapadmāsavaṃ madhu .. [bhāgavatam 1.18.12]

asmin karmaṇi satra anāśvāsa aviśvasanīye vaiguṇyabāhulyena kṛṣivat

phalaniścayābhāvādanena bhakterviśvasanīyatvaṃ dhvanitam . dhūmena

dhūmro virañjitau ātmānau śarīracitte yeṣāṃ, karmaṇi ṣaṣṭhī, tānasmān

ityarthaḥ . pādapadmasya yaśorūpamāsavaṃ makarandaṃ madhu

madhuram . atra satravatkarmāntaram, yaśaḥśravaṇavadbhaktyantaraṃ ceti

jñeyam .

tadevaṃ bhaktiṃ vinā karmādibhirasmākaṃ duḥkhamevāsīditi

vyatirekatvamatra gamyate . taduktaṃ yaśaḥśriyāmeva pariśramaḥ paraḥ

[bhāgavatam 12.12.40] ityādi . ato vai kavayo nityam [bhāgavatam 1.2.22] ityādi ca . brahma

vaivarte ca śivaṃ prati śrīviṣṇuvākyam

yadi māṃ prāptumicchanti prāpunvantyeva nānyathā .

kalau kaluṣacittānāṃ vṛthāyuḥprabhṛtīni ca .

bhavanti varṇāśramiṇāṃ na tu maccharaṇārthinām .. iti .

..1.18.. śryṛṣayaḥ sūtam ..99..

[100]

tathā tyaktā svadharmaṃ [bhāgavatam 1.5.17] ityādikamanusandheyam . evaṃ mahā

vittamahāyāsādisādhyena karmādinā tucchaṃ svargādiphalaṃ svalpāyāsa

svalpavittādisādhyayā bhaktyā (page 35) tadābhāsena ca paramamahat

phalaṃ tatra tatrānusandhāya bhaktāveva śāstratātparyaṃ paryālocanīyam .

tasmāttattacchāstrāṇāmapi bhaktividheyatadanuvādena pravṛttatvānna

vaiphalyamityapi jñeyam . kiṃ ca

viprāddviṣaḍguṇayutādaravindanābha

pādāravindavimukhātśvapacaṃ variṣṭham .

manye tadarpitamanovacanehitārtha

prāṇaṃ punāti sa kulaṃ na tu bhūrimānaḥ .. [bhāgavatam 7.9.10]

ṭīkā ca bhaktyaiva kevalayā harestoṣaḥ sambhavatītyuktam . idānīṃ

bhaktiṃ vinā nānyatkiñcittattoṣaheturityāha viprāditi .

manye dhanābhijanarūpatapaḥśrutaujas

tejaḥprabhāvabalapauruṣabuddhiyogāḥ .. [bhāgavatam 7.9.9]

ityādau pūrvoktā ye dhanādayo dviṣaḍdvādaśaguṇāstairyuktādviprād

api śvapacaṃ variṣṭhaṃ manye . yadvā sanatsujātoktā dvādaśa dharmādayo

guṇā draṣṭavyāḥ

dharmaṃ ca satyaṃ ca damastapaśca

vimatsaraṃ hrīstitikṣānasūyā .

yajñaśca dānaṃ ca dhṛtiḥ śrutaṃ ca

vratāni vai dvādaśa brāhmaṇasya .. iti .

kathambhūtaṃ śvapacaṃ, tasminnaravindanābhe'rpitā mana ādāya yena tam .



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.