Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 64 страница



upaiti . punaḥ punarmaraṇamupaityātanān copaitītyarthaḥ . atasteṣāṃ

vihitakarmatyāge kathañcinna nistāraḥ . īśvaraprayojakakartṛkasya

karmaṇaḥ īśvarārpaṇalakṣaṇayathārthānuṣṭhānena tatprasāde tvasau

sutarāmevaṃ syādityāha vedoktamiti . tasmādvedoktameva kurvāṇo na

tu niṣiddham . naiṣkarmyāṃ karmabandhāgocaratārūpāṃ siddhiṃ labhate .

nanu karmaṇi kriyamāṇe tasminnāsaktistatphalaṃ ca syānna tu naiṣkarma

rūpā siddhirata āha niḥsaṅgo'nabhiniveśavān . īśvare tannimittameva

tatrārpitaṃ na tu phaloddeśena .

nanu phalasya śrutatvātkarmaṇi kṛte phalaṃ bhavedeva . na, rocanārtheti

karmaṇi rucyutpādanārthā agadapāne khaṇḍalaḍḍukādivat . tataśca (page

22) karmābhirucyā vedārthaṃ samyagvicārayati . atha ca yo vā etad

akṣaramaviditvā gārgyasmāllokātpraiti sa kṛpaṇa [Bṛhad3.8.10] ity

anenābrahmajñasya kṛpaṇatāṃ, tametaṃ vedānuvacanena bāhmaṇā

vividiṣanti brahmacaryeṇa [Bṛhad4.4.22] ityādinā yajñādīnāṃ jñānaśeṣatāṃ

cāvadhārya niṣkāmeṣu karmasu pravartate . tataḥ svargakāmo yajeta ity

ādibhiḥ kāmitasyaiva svargādeḥ phalatvenāvagamādakāmito'sau na bhavatīti

naiṣkarmyasiddhiḥ svata eva bhavatīti sthite kimuta śrīmadīśvarārpaṇena

tatprasāde satītyarthaḥ .

tadevaṃ vilambenaiva naiṣkarmyasiddherhetumuktvā yathā tarormūla

niṣecanena [bhāgavatam 4.31.14] iti nyāyena sarvadharmaparyāptihetuṃnaiṣkarma

siddhisādhyahṛdayagranthibhedasyāpi śīghropāyaṃ svātantryenāha ya āśv

iti . ya āśu śīghrameva dehadvayātparasya ātmano jīvasya hṛdayagranthiṃ

dehāhaṅkāraṃ nirahrtumicchurbhavati sa tvanyatkarmādikṃ svarūpata eva

tyaktvā tantroktenāgamamārgeṇa cakārātvedoktena ca vidhinā prakāreṇa

keśavaṃ devamarcayet .

[63]

anyadevadṛṣṭiparityāgārthastathopasahāraśca .

evamagnyarkatoyādatithau hṛdaye ca yaḥ .

yajatīśvaramātmānamacirānmucyate hi saḥ .. [bhāgavatam 11.3.55]

ātmānaṃ paramātmānam ..

..11.3.. śrīmadāvirhotro videham ..63..

[64]

agre ca vyatirekamukhena

bhagavantaṃ hariṃ prāyo na bhajantyātmavittamāḥ .

teṣāmaśāntakāmānāṃ kā niṣṭhā vijitātmanām .. [bhāgavatam 11.5.1]

ityetatpraśnottaram

mukhabāhūrupādebhyaḥ puruṣasyāśramaiḥ saha .

catvāro jajñire varṇā guṇairviprādayaḥ pṛthak ..

ya evaṃ puruṣaṃ sākṣādātmaprabhavamīśvaram .

na bhajantyavajānanti sthānādbhraṣṭāḥ patantyadhaḥ .. [bhāgavatam 11.5.23]

pūrvaṃ śrīdraviḍopadeśe'pi devakṛtaśrīnārāyaṇastutau

tvāṃ sevatāṃ surakṛtā bahavo'ntarāyāḥ

svauko vilaṅghya paramaṃ vrajatāṃ padaṃ te .

nānyasya barhiṣi balīn dadataḥ svabhāgān

dhatte padaṃ tvamavitā yadi vighnamūrdhni .. [bhāgavatam 11.4.10] ityuktam .

tatra ca yajñe svabhāgān dadataḥ surakṛtā vighnā na bhavanti . tvāṃ

sevamānānāṃ tu mātsaryeṇa tatkṛtāste bhavanti kintu yadīti niścaye yadi

vedāḥ pramāṇamitivanniścitameva tvaṃ teṣāmaviteti . tvāṃ sevamāno

vighnamūrdhni padaṃ ca dhatte pratuta tameva sopānamiva kṛtvā vrajatīty

arthaḥ . tadevaṃ śrutvā saṃsāra eva tiṣṭhatāṃ yatparyavasānaṃ bhavettat

pṛṣṭhaṃ bhagavantamityādinā tatrottarayan prathamaṃ teṣāṃ

pratyavāyitvamāha mukheti pādonadvayena . paryavasānamāha sthānād

iti pādena ..

..11.5.. śrīcamaso videham ..64..

[65]

agre ca pūrvoktaprakāreṇa bhakterevābhihitatve bhavettasya tadviśeṣa

praśno'pi yuktaḥ . kasmin kāla ityādinā [bhāgavatam 11.5.18] tathaivottaritam .

kṛtaṃ tretā dvāparaṃ ca kalirityeṣu keśavaḥ .

nānāvarṇābhidhākāro nānaiva vidhinejyate .. [bhāgavatam 11.5.20]

nānaiva vidhinā vividhena mārgena ..

..11.5.. śrīkarabhājano videham ..65..

[66]

śrībhagavaduddhavasaṃvāde'pi

tvaṃ tu sarvaṃ parityajya snehaṃ svajanabandhuṣu

mayyāveśya manaḥ samyaksamadṛgvicarasva gām .. [bhāgavatam 11.7.6]

noddhavo'ṇvapi mannyūna [bhāgavatam 3.4.31] ityādibhiḥ śrīmaduddhvasya

siddhatvenaiva prasiddhatvāttaṃ lakṣyīkṛtya taddvārānyebhya

evopadeśo'yam . evamanyatra jñeyam . tataśca jahallakṣaṇayā tvaṃ tvadīya

mārgānugato bhakto vicarasva vicaratvityevārthaḥ . samadṛktvaṃ ca māṃ

vinānyatra heyopādeyatvābhāvāt . tuśabdo bahirmukhanivṛttyarthaḥ .

tenāpi pūrvamidamabhipretam .

tvayopayuktasraggandhavāso'laṅkāracarcitāḥ .

ucchiṣṭabhojino dāsāstava māyāṃ jayemahi ..

munayo vātavāsanāḥ [*EṇḍṇOṭE ॰2] śramaṇā ūrdhvamanthinaḥ .

brahmākhyaṃ dhāma te yānti śāntāḥ sannyāsino'malāḥ ..

vayaṃ tviha mahāyogin bhramantaḥ karmavartmasu .

tvadvārtayā tariṣyāmastāvakairdustaraṃ tamaḥ ..

smarantaḥ kīrtayantaśca kṛtāni gaditāni te .

gatyutsmitekṣitakṣveli yannṛlokaviḍambanam .. [bhāgavatam 11.6.4650] iti .

..11.7.. śrībhagavān ..66..

[67]

agre ca jñānayogasya kevalayāsādhyatvaṃ bhaktiyogasya tu sukha

sādhyatvamānuṣāṅgikatayā jñānajanakatvaṃ svayamapi puruṣārthatvaṃ

ceti . yathā

na kuryānna vadetkiñcinna dhyāyetsādhvasādhu vā .

ātmārāmo'nayā vṛttyā vicarejjaḍavanmuniḥ .. [bhāgavatam 11.11.17]

ityantena jñānayogamuktvā bhaktiyogamuddbhāvayitumāha

śabdabrahmaṇi niṣṇāto niṣṇāyātpare yadi .

śrutastasya śramaphalo hyadhenumiva rakṣata .. [bhāgavatam 11.11.18]

atra parabrahmapadena paratattvamātramucyate .na tu brahmatva

bhagavattvādivivekeneti jñeyam, sarvatra tatsāmyāt . tadevaṃ śabda

brahmābhyāsasya parabrahmābhyāsaḥ prayojanamityuktam . tatra sarveṣv

evāṃśeṣu viśeṣataḥ upaniṣadbhāgeṣu śabdabrahmaṇastatpratipādakatve

sthite'pi tadvicārakoṭibhirapi parabrahmaniṣṭhā na jāyate, kintu tasmin

yasminnaṃśe śrībhagavadākāraparabrahmalīlādikaṃ pratipādyate tad

abhyāsenaiva bhagavadākāre ca niṣṭhā jāyate . taduktam

saṃsārasindhumatidustaramuttitīrṣor

nānyaḥ plavo bhagavataḥ puruṣottamasya .

līlākathārasaniṣevaṇamantareṇa

puṃso bhavedvividhaduḥkhadavārditasya .. [bhāgavatam 12.4.40] (page24)

śreyaḥsṛtiṃ bhaktimudasya te vibho

kliśyanti ye kevelabodhalabdhaye .

teṣāmasau kleśala eva śiṣyate

nānyadyathā sthūlatuṣāvaghātinām .. [bhāgavatam 10.14.4] ityādi ca .

[6869]

ataeva madīyalīlāśūnyāṃ vaidikīmapi vācaṃ nābhasedityāha dvābhyām

gāṃ dugdhadohāmasatīṃ ca bhāryāṃ

dehaṃ parādhīnamasatprajāṃ ca .

vittaṃ tvattīrthīkṛtamaṅga vācaṃ

hīnāṃ mayā rakṣati duḥkhaduḥkhī .. [bhāgavatam 11.11.19]

mayā śrībhagavatā hīnāṃ mama līlādiśūnyām . mayā hīnāṃ vācamity

uktaṃ vivṛṇoti

yasyāṃ na me pāvanamaṅga karma

sthitudbhavaprāṇanirodhamasya .

līlāvatārepsitajanma vā syād

bandhyāṃ giraṃ tāṃ vibhṛyānna dhīraḥ .. [bhāgavatam 11.11.20]

yasyāṃ me jagataḥ śodhakaṃ caritaṃ na syātkiṃ tadasya viśvasya sthityādi

rūpaṃ taddheturityarthastato'pyutkṛṣṭatamatvena vimṛṣyāha līlāvatāreṣu

īpsitaṃ jagataḥ premāspadaṃ śrīkṛṣṇarāmādijanma vā na syāt, tāṃ

niṣphalāṃ giraṃ vedalakṣaṇāmapi dhīro dhīmānna dhārayet . taduktaṃ

śrīnāradena idaṃ hi puṃsastapamaḥ śrutasya vā [Bhyড় 1.5.22] ityādi .

ataeva gītaṃ kaliyugapāvanāvatāreṇa śrībhagavatā

śrutamapyaupaniṣadaṃ dūre harikathāmṛtam .

yanna santi dravaccittakampāśrupulakādayam .. [ড়dyāvalī, 39] iti .

[70]

tadevaṃ bhaktyaiva jñānaṃ sidhyatītyuktvā taṃ ca jñānamārgam

upasaṃharati

evaṃ jijñāsayāpohya nānātvabhramamātmani .

upārameta virajaṃ mano mayyarpya sarvage .. [bhāgavatam 11.11.21]

jijñāsayā baddho mukta iti vyākhyā guṇato me na vastutaḥ [bhāgavatam 11.11.1] ity

ādipūrvoktaprakārakavicāreṇa . ātmani śuddhajīve . nānātvaṃ devatva

manuṣyatvādibhedamapohya . evaṃ mallīlādiśravaṇena mano mayi

brahmākāre sarvage arpya dhārayitvā upārameta .

[71]

tadevaṃ jñānamiśrāṃ bhaktimupadiśya tadanādareṇānuṣaṅgasiddha

jñānaguṇāṃ śuddhāmeva bhaktimupadiśati caturbhiḥ

yadyanīśo dhārayituṃ mano brahmaṇi niścalam .

mayi sarvāṇi karmāṇi nirapekṣaḥ samācara .. [bhāgavatam 11.11.22]

yadīti niścaye . ṭīkāyāṃ dhatte padaṃ tvamavitā yadi vighnamūrdhni [bhāgavatam

11.4.10] ityādivat . atra jñānecchureva prakṛteḥ . śrīmaduddhavaṃ prati ca

tādṛśatvamāropyaivedamucyate . tataśca śreyaḥsṛtiṃ bhaktimudasya te

vibho kliśyanti [bhāgavatam 10.14.4] ityādipramāṇena bhaktiṃ vinā kevalajñāna

mārgeṇa mano brahmaṇi dhārayituṃ niścitamevānīśo bhavasi . tato'pi svato

jñānādisarvaguṇasevitaṃ bhaktiyogamevāśrayeti tatsopānamupadiśati

mayītyādinā .

[72]

athavā prāktanabhakti(page 25) balābhāvādbrahmajñānecchuryadi tatra

mano dhārayitumanīśaḥ syāt, tadādhunāpyevaṃ kurvīteti yojyam .

samācara arpaya . nirapekṣo vāñchāntararahitaḥ .

śraddhālurmatkathāḥ śṛṇvan subhadrā lokapāvanīḥ .

gāyannanusmaran karma janma cābhinayanmuhuḥ ..

madarthe dharmakāmārthānācaranmadapāśrayaḥ .

labhate niścalāṃ bhaktiṃ mayyuddhava sanātane .. [bhāgavatam 11.11.234]

ṭīkā ca madarpaṇaḥ karmabhirviśuddhasattvasyāntaraṅgāṃ bhaktimāha

śraddhāluritītyeṣā .

abhinayan janmakarmalīlayormadhye ye'ṃśā nijābhīṣṭabhāvabhakti

gatāstān svayamanukurvan bhagavadgatāṃ bhaktāntaragatāṃśca tānanya

dvārānukurvannityarthaḥ . kiṃ ca, yo dharmo godānādilakṣaṇastamapi

madarthe madīyajanmādimahotsavāṅgatvenaiva . yaśca kāmo mahā

prāsādavāsādilakṣaṇastamapi madarthe madīyasevādyarthe man

mandiravāsādilaksaṇatvenaiva . yaścārtho dhanasaṅgrahastamapi mad

arthe matsevāmātropayogitvenaivācaran sevamānaḥ . madapāśrayaḥ mad

arthe āśrayāntaraśūnyacetāśca san tāmeva kathāśravaṇādilakṣaṇāṃ

bhaktiṃ mayi niścalāṃ kālatraye'pyavyabhicāriṇīṃ labhate, tatsukhena

kaivalyādāvapyanādarāt . na ca bhajanīyasya calatayā vā sā caliṣyatīti

mantavyamityāha sanātana iti .

[7374]

nanvevambhūtabhaktimārgapravṛttirniṣṭhā vā kathaṃ syādityāśaṅkya

tatra hetumāha

satsaṅgalabdhayā bhaktyā mayi māṃ sa upāsitā .

iti bhaktyā bhaktirucyā sa bhakto māmupāsitā bhajamāno bhavati . tasya

ca bhaktasya madīyaṃ brahmākāraṃ bhagavadākāraṃ ca sarvamapi svarūpa

vijñānamanāyāsenaiva bhavatītyāha

sa vai me darśitaṃ sadbhirañjasā vindate padam .. [bhāgavatam 11.11.25] iti .

añjasā bhaktyanuṣaṅgenaiva . padaṃ svarūpam ..

..11.11.. śrībhagavān ..6775..

[75]

agre ca bhaktiyogasyaiva prāksiddhatā, sākṣātśrībhagavatpravartitatā

svayameva mukhyatā . pareṣāmarvācīnatā yathārucinānaājanapravartitatā

tucchatā ceti . yathā, śrīmaduddhava uvāca

vadanti kṛṣṇa śreyāṃsi bahūni brahmavādinaḥ .

teṣāṃ vikalpaprādhānyamutāho ekamukhyayā ..

bhavatodāhṛtaḥ svāmin bhaktiyogo'napekṣitaḥ .

nirasya sarvataḥ saṅgaṃ yena tvayyāviśenmanaḥ .. [bhāgavatam 11.14.12]

ṭīkā ca śreyāṃsi śreyaḥsādhanāni . kiṃ vikalpena prādhānyamutāho kiṃ

vā ekasyaiva mukhyatā, ekamukhyatāpekṣotthāpane kāraṇaṃ bhavateti . na

apekṣitamanapekṣā yasmin sa ahaitukaḥ . ayamartho bhavatā yo bhakti

yoga uktaḥ, anye ca yāni niḥśreyasasādhanāni vadanti tteṣāṃ kiṃ phala

sādhanatvena prādhānyameva sarveṣāmutāṅgāṅgitvam . prādhānyenāpi

sarveṣāṃ kiṃ vikalpena tulyaphalatvaṃ yadvā kaścidviśeṣa ityeṣā .

[76]

atrottaraṃ śrībhagavānuvāca

kālena naṣṭā pralaye vāṇīyaṃ vedasaṃjñitā .

mayādau brahmaṇe proktā dharmo yasyāṃ madātmakaḥ .. [bhāgavatam 11.14.3]

(page 26)

ṭīkā ca tatra bhaktireva mahāphalatvena mukhyā, anyāni tu svasva

prakṛtyanusāreṇa khapuṣpasthānīyasvargādiphalabuddhibhiḥ prāṇibhiḥ

prādhānyena parikalpitāni kṣullakaphalānīti vivektuṃ prakṛtyanusāreṇa

bahudhā pratipattimāha kāleneti saptabhiḥ . madatmako mayyevātmā cittaṃ

yena sa ityeṣā .

yadvā madātmako matsvarūpabhūto nirguṇatvāsmatsvarūpabhūto bhakti

lakṣaṇo dharmaḥ proktaḥ sarvasamanvaye pratipāditamityarthaḥ .

[7780]

tadevaṃ sati tasyāmevānekavidhaśreyovadane hetumāha

manmāyāmohitadhiyaḥ puruṣāḥ puruṣarṣabha .

śreyo vadantyanekāntaṃ yathākarma yatharuci .. [bhāgavatam 11.14.9]

tatprakṛtīnāṃ māyāguṇamūlatvādmanmāyāmohitadhiyaḥ . anekāntaṃ

nānāvidham . śreyaḥ puruṣārthaṃ tatsādhanaṃ ca . yataḥ

na sādhayati māṃ yogo na sāṅkhyaṃ dharma uddhava .

na svādhyāyastapastyāgo yathā bhaktirmamorjitā .. [bhāgavatam 11.14.20]

na sādhayati na vaśīkaroti . tapo jñānam . tyāgaḥ sannyāsaḥ .

dharmaḥ satyadayopeto vidyā vā tapasānvitā .

madbhaktyāpetamātmānaṃ na samyakprapunāti hi .. [bhāgavatam 11.14.22]

dharmo niṣkāmaḥ . vidyā śāstrīyaṃ brahmajñānam . tapastadīkṣaṇam .

bhaktilakṣaṇaistu

yathā yathātmā parimṛjyate'sau

matpuṇyagāthāśravaṇābhidhānaiḥ .

tathā tathā paśyati vastu sūkṣmaṃ

cakṣuryathaivāñjanasamprayuktam .. [bhāgavatam 11.14.26]

ṭīkā ca nanu brahmavidāpnoti param [ṭaittū 2.1.1] tameva

viditvātimṛtyumeti [śvetū 6.15] ityādiśrutibhyo jñānādevāvidyānivṛttyā

tvatprāptiravagamyate kuto bhaktiyogenetyucyate . atrāha yathā yateti .

ātmā cittaṃ parimṛjyate śodyate matpuṇyagāthānāṃ śravaṇairabhidhānaiś

ca . bhaktarevāvāntaravyāpāro jñānaṃ na pṛthagityartham . ityeṣā .

..11.14.. śrībhagavān ..7780..

[8183]

agre ca karmajñānabhaktiyogān tattadadhikāritāyāṃ pṛthaghetūṃś

coktvā jñānakarmānādareṇa (page 27) bhakterevābhidheyatvamāha

pañcabhiḥ . tatra jñānābhyāsānādaraṃ vaktuṃ tadadhikārahetu

vairāgyābhyāsānādaraṃ vidhatte

proktena bhaktiyogena bhajato māsakṛnmuneḥ .

kāmā hṛdayyā naśyanti sarve mayi hṛdi sthite .. [bhāgavatam 11.20.29]

jñānābhyāsānādaraṃ vidhatte

bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ .

kṣīyante cāsya karmāṇi mayi dṛṣṭe'khilātmani .. [bhāgavatam 11.20.30]

bhaktyaiva dṛṣṭe sākṣātkṛte . tathaivāha

tasmānmadbhaktiyuktasya yogino vai madātmanaḥ .

na jñānaṃ na ca vairāgyaṃ prāyaḥ śreyo bhavediha .. [bhāgavatam 11.20.31]

ṭīkā ca tadevaṃ vyavashtayādhikāritrayamuktam . tatra bhakteranya

nirapekṣatvādanyasya ca tatsāpekṣatvādbhaktiyoga eva śreṣṭha ity

upasaṃharati tasmāditi tribhiḥ .madātmano mayi ātmā cittaṃ yasya tasya

śreyaḥsādhanamityeṣā .

atra prāyograhaṇasyāyaṃ bhāvaḥ . bhajatāṃ jñānavairāgyābhyāsena

prayojanaṃ nāstyeva . tatra yathāsthite'pi sadyo muktimārge keṣāṃcit

kramamuktimārge pravṛttirjāyate . tathā brahmabhūtaḥ prasannātmā

[gītā 18.54] ityādi śrīgītānusāreṇa yadi kramabhaktimārge pravṛttiḥ syāt

tadā bhavatviti . tadevaṃ bhakteḥ premalakṣaṇe sarvaphalarāje svaphale

nāstyeva jñānādyapekṣā .

[84]

pṛthakpṛthakjñānādiphale'pi sādhye nāstītyāha

yatkarmabhiryattapasā jñānavairāgyataśca yat .

yogena dāmadharmeṇa śreyobhiritarairapi ..

sarvaṃ madbhaktiyogena madbhakto labhate'ñjasā .

svargāpavargaṃ maddhāma kathañcidyadi vāñchati .. [bhāgavatam 11.20.3233]

itaraistīrthayātrāvratādibhirapi yadbhāvyaṃ tatsarvaṃ madbhaktiyogena

madbhaktau labhate . tatrāpyañjasā anāyāsenaiva kiṃ tatsarvam . tadāha

svargāvargamiti . svargaḥ prāpañcikasukhaṃ sattvaśuddhyādi

krameṇāpavargo mokṣasukhaṃ ca . tadatikramisukhaṃ ca bhavatītyāha

maddhāma vaikuṇṭhaṃ ceti . kathañcidbhaktyupakaraṇatvenaiva yadi

vāñchati kaścit, tatra śrīcitraketvādivatsvargavāñchā . tasya bhakty

upakaraṇatvaṃ coktaṃ reme vidyādharastrībhirgāpayan harimīśvaram

[bhāgavatam 6.17.3] iti . śrīśukādivadapavargavāñchā . tatprārthanayā go

śṛṅgoparisarṣapasthitikālaṃ vyāpya śrīkṛṣṇena dūrīkṛtāyāṃ māyāyāṃ

satyāṃ mātṛgarbhādbahirbabhūva iti brahmavaivartakathā . tatra ca

bhaktyupakaraṇatvaṃ brahmabhūtaḥ prasannātmā ityādigītāvacanāt .

tathā prāptabhagavatpārṣadatadīyavṛndaviśeṣavadvaikuṇṭhecchā . te

hi premṇā sākṣātśrībhagavaccaraṇāravindasevecchayaiva tatprārthyaṃ

(page 28) prāptavantaḥ . yacca vrajantyanimiṣāmṛṣabhānuvṛttyā [bhāgavatam

3.15.25]

..11.20.. śrībhagavān ..8184..

[85]

ante ca

eṣā buddhimatāṃ buddhirmanīṣā ca manīṣiṇām .

yatsatyamanṛteneha martyenāpnoti māmṛtam .. [bhāgavatam 11.29.22]

ṭīkā ca ato madbhajanameva buddhervivekasya manīṣāyāścāturyasya

ca phalamityāha eṣeti . tāmeva darśayati satyamamṛtaṃ ca mā mām

anṛtenāsatyena martyena vināśinā manuṣyadehena iha asminneva janmani

prāpnotīti yatsaiva buddhirmanīṣā ceti . buddhirviveko manīṣā cāturyam

ityeṣā .

pūrvaṃ bhaktiprakaraṇasya gatatvādityato hetūpanyāsaḥ kṛtaḥ

hariścandro rantideva uñchavṛttiḥ śivirbaliḥ .

vyādhaḥ kapoto bahavo hyadhruveṇa dhruvaṃ gatāḥ .. [bhāgavatam 10.72.19] iti .

..11.29..85..

[86]

śrīśukopadeśopasaṃhāre ca śravaṇamupalakṣya

saṃsārasindhumatidustaramuttitīrṣor



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.