Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 63 страница



[44]

tatrājānajadevastutidvāraivottaram

pānena te deva kathāsudhāyāḥ

pravṛddhabhaktyā viśadāśayā ye .

vairāgyasāraṃ pratilabhya bodhaṃ

yathāñjasānvīyurakuṇṭhadhiṣṇyam ..

tathāpare cātmasamādhiyoga

balena jitvā prakṛtiṃ baliṣṭhām .

tvāmeva dhīrāḥ puruṣaṃ viśanti

teṣāṃ śramaḥ syānna tu sevayā te .. [bhāgavatam 3.5.4546]

akuṇṭhadhiṣṇyaṃ vaikuṇṭhalokamiti . ṭīkā viśadāśayāḥ projjhita

kaitavāḥ sevaikapuruṣārthāḥ . apare mokṣamātrakāmāḥ . tanmātra

puruṣārthe'pi teṣāṃ śramaḥ syāt . ye tu sevaikapuruṣārthāsteṣāṃ sevayā

śramo na syāt . sadaiva sevayā paramānandamanubhavatāmānuṣaṅgikatyā

mokṣaśca syādityarthaḥ .

..3.5.. ajānajadevāḥ śrīparamātmānam ..44..

[45]

ataeva svayaṃ tatślāghyate

satsevanīyo bata pūruvaṃśo

yallokapālo bhagavatpradhānaḥ .

babhūvithehājitakīrtimālāṃ

pade pade nūtanayasyabhīkṣṇam .. [bhāgavatam 3.8.1]

tasmātkathopalakṣitā bhaktireva paraṃ śreya iti bhāvaḥ .

..3.8.. śrīmaitreyaḥ ..45..

[4647]

śrīkāpileye'pi yathāha

na yujyamānayā bhaktyā bhagavatyakhilātmani .

sadṛśo'sti śivaḥ panthā yogināṃ brahmasiddhaye .. [bhāgavatam 3.25.19]

brahmasiddhiḥ paratattvāvirbhāvaḥ . yathā

etāvāneva loke'smin puṃsāṃ niḥśreyasodayaḥ .

tīvreṇa bhaktiyogena mano mayyarpitaṃ sthiram .. [bhāgavatam 3.25.41]

bhaktiyogena śravaṇādinā mayyarpitaṃ satmanaḥ sthiraṃ bhavatīti yad

etāvāneva . atrāsminityanenānyasmiṃstu etāvato'pyadhiko nāstīti

vyajyate ..

..3.25.. śrīkapiladevaḥ ..4647..

[48]

śrīkumāropadeśe'pi jñānopadeśānantaram

yatpādapaṅkajapalāśavilāsabhaktyā

karmāśayaṃ grathitamudgrathayanti santaḥ .

tadvanna riktamatayo yatayo'pi ruddha

srotogaṇāstamaraṇaṃ bhaja vāsudevam ..

kṛcchro mahāniha bhavārṇavamaplaveśāṃ

ṣaḍvarganakramasukhena titīrṣanti .

tattvaṃ harerbhagavato bhajanīyamaṅghriṃ

kṛtvoḍupaṃ vyasanamuttara dustarārṇam .. [bhāgavatam 4.22.3738}

ṭīkā ca tamavehīti jñānamupadiṣṭam . tasya tu duṣkaratvena bhaktim

upadiśati dvābhyāṃ yatpādapaṅkajetyādikamārabhya . nanu brahmavid

āpnoti paramiti śruteḥ [ṭaittū 2.1.1] . kathaṃ yatayo nodgrathayantītyucyate

tatrāha kṛcchra iti . aplaveśāṃ na plavastaraṇaheturīḍa, īśo yeṣāṃ, teṣām

iha taraṇe mahān kṛcchraḥ kleśaḥ . te hi asukhena indriyaṣaḍvargagrāhaṃ

bhavārṇavaṃ titīrṣanti .tasmāduḍupaṃ plavaṃ dustarārṇaṃ dustarārṇavamity

eṣā .

samānaprāpyayorapi pathorekasya durgamatva

kathanenānyasyābhidheyatvaṃ svata eva sidhyati . atra titīrṣanti mātraṃ na tu

tarantītyartho jñeyaḥ .

..4.22.. śrīsanatkumāraḥ śrīpṛthum ..48..

[49]

ato yacca jñānamupadiṣṭaṃ tadapi tadupadeśāvyarthatāsampādanecchā

mātreṇānuṣṭhīyamānaṃ tena bhaktirasādeva kṛtamityāha

sanatkumāro bhagavān yadāhādhyātmikaṃ param

yogaṃ tenaiva puruṣamabhajatpuruṣarṣabhaḥ .

bhagavaddharmiṇaḥ sādhoḥ śraddhayā yatataḥ sadā

bhaktirbhagavati brahmaṇyananyaviṣayābhavat .. [bhāgavatam 4.23.78]

tenaiva dvārīkṛtena ..

..4.23.. śrīmaitreyaḥ ..49..

[50]

śrīrudragīte'pi

idaṃ japata bhadraṃ vo viśuddhā nṛpanandanāḥ .

svadharmamanutiṣṭhanto bhagavatyarpitāśayāḥ ..

tamevātmānamātmasthaṃ sarvabhūteṣvavasthitam .

pūjayadhvaṃ gṛṇantaśca dhyāyantaścāsakṛddharim .. [bhāgavatam 4.24.6465]

atha tameva pūjayadhvaṃ na tu svadharmānuṣñhānāgrahādikamapi

kurudhvamityevakārārthaḥ . ātmasthaṃ svāntaryāmitvena sthitam . tadvad

apareṣvapi bhūteṣvavasthitamātmānaṃ paramātmānaṃ gṛṇantaḥ kīrtayanto

dhyāyantaścetyanyatra manovaco vyāpāro'pi niṣiddhaḥ . asakṛditi ekasyāṃ

pūjāyāṃ samāpyamānāyāmevānyārabhdyavyā na tu karmādyāgraheṇa

vicchedaḥ kartavya ityarthaḥ ..

..4.24.. śrīrudraḥ pracetasaḥ ..50..

(page 17) [51]

etadeva śrīnāradenāpi sphuṭīkariṣyate anvayavyatirekābhyām . yathāha

tajjanma tāni karmāṇi tadāyustanmano vacaḥ .

nṝṇāṃ yena hi viśvātmā sevyate harirīśvaraḥ ..

kiṃ janmabhistribhirveha śaukrasāvitrayājñikaiḥ .

karmabhirvā trayīproktaiḥ puṃso'pi vibudhāyuṣā ..

śrutena tapasā vā kiṃ vacobhiścittavṛttibhiḥ .

buddhyā vā kiṃ nipuṇayā balenendriyarādhasā ..

kiṃ vā yogena sāṅkhyena nyāsasvādhyāyayorapi .

kiṃ vā śreyobhiranyaiśca na yatrātmaprado hariḥ ..

śreyasāmapi sarveṣāmātmā hyavadhirarthataḥ .

sarveṣāmapi bhūtānāṃ harirātmātmadaḥ priyaḥ .. [bhāgavatam 4.31.913]

śaukraṃ śukrasambandhi janma viśuddhamātāpitṛbhyāmutpattiḥ .

sāvitramupanayanena . yājñikaṃ dīkṣayā . indriyarādhasā tatpāṭavena .

atra sāṅkhyena dehādivyatiriktātmajñānamātreṇeti ṭīkā .

atha śreyasāmityādiṭīkā ca nanveṣāṃ nānāphalasādhanānāṃ hari

sevanābhāvamātreṇa kuto vaiyarthyam . tatrāha, śreyasāṃ phalānām

ātmaivāvadhiḥ parākāṣṭhā . arthataḥ paramārthataḥ

ātmārthatvenaivānyeṣāṃ priyatvādityarthaḥ . bhavatvātmāvadhiḥ . hareḥ

kimāyātam . tatrāha sarveṣāmapīti . ātmadaśca avidyānirāsena

svarūpābhivyañjakaḥ . aiśvareṇāpi rūpeṇa baliprabhṛtibhya iva ātmapradaḥ .

priyaśca paramānandarūpatvādityeṣā .

atra sarveṣāṃ bhūtānāṃ śuddhajīvānāmapi ātmā paramātmeti jñeyam .

raśmisthānīyānāṃ jīvānāṃ sūryasthānīyatvāttasya . taduktam

tasmātpriyatamaḥ svātmā sarveṣāmeva dehinām .

tadarthameva sakalaṃ jagaccaitaccarācaram .

kṛṣṇamenamavehi tvamātmānamakhilātmanām .. [bhāgavatam 10.14.54] iti .

ātmānau jīvatādātmyāpannabrahmeśvarākhyau dadāti yathāyathaṃ

sphorayati vaśīkārayati ca yaḥ sa ātmada iti svāmyabhiprāyaḥ ..

[52]

kiṃ ca

yathā tarormūlaniṣecanena

tṛpyanti tatskandhabhujopaśākhāḥ .

prāṇopahārācca yathendriyāṇāṃ

tathaiva sarvārhaṇamacyutejyā .. [bhāgavatam 4.31.12]

ṭīkā ca kiṃ ca nānākarmabhistattaddevatāprītinimittānyapi phalāni

hariprītyā bhavanti . kevalatattaddevatārādhanena tu na kiñciditi

sadṛṣṭāntamāha yathetyādinā ..

..4.31.. śrīnāradaḥ pracetasaḥ ..52..

[53]

śryṛṣabhadevakṛtasvaputraśikṣaṇe'pi ye vā mayīśe [bhāgavatam 5.5.3] ity

ādikaṃ, matto'pyanantādityādikaṃ [bhāgavatam 5.5.25] cāgre darśanīyam .

brāhmaṇarahūgaṇasaṃvādānte'pīdamasti

rahūgaṇa tvamapi hyadhvano'sya;

sannyastadaṇḍaḥ kṛtabhūtamaitraḥ .

asajjitātmā harisevayā śitaṃ;

jñānāsimādāya tarātipāram .. [bhāgavatam 5.13.20] (page 18)

jñānamatra bhavatyāśrayameva . tathoktametadanantaraṃ śrī

rahūgaṇenaiva

aho nṛjanmākhilajanmaśobhanaṃ

kiṃ janmabhistvaparairapyamuṣmin

na yaddhṛṣīkeśayaśaḥkṛtātmanāṃ

mahātmanāṃ vaḥ pracuraḥ samāgamaḥ .. [bhāgavatam 5.13.21]

na hyadbhutaṃ tvaccaraṇābjareṇubhir

hatāṃhaso bhaktiradhokṣaje'malā .

mauhūrtikādyasya samāgamācca me

dustarkamūlo'pahato'vivekaḥ .. [bhāgavatam 5.13.21]

spaṣṭam .

..5.13.. śrībrāhmaṇo rahūgaṇam ..53..

[54]

tathā citraketuṃ prati śrīsaṅkarṣaṇopadeśānte'pi dṛṣṭaśrutābhirmātrābhir

ity [bhāgavatam 6.16.62] ādau madbhaktaḥ puruṣo bhavedityagrata udāhāryam .

asurabālānuśāsane'pi

kaumāra ācaretprājño dharmān bhāgavatāniha .

durlabhaṃ mānuṣaṃ janma tadapyadhruvamarthadam ..

yathā hi puruṣasyeha viṣṇoḥ pādopasarpaṇam .

yadeṣa sarvabhūtānāṃ priya ātmeśvaraḥ suhṛt .. [bhāgavatam 7.6.12]

ihaiva mānuṣajanmani bhāgavatān dharmānācaretyato'rthadametaj

janma . devādijanmani mahāviṣayāveśātpaśvādijanmani vivekābhāvāc

ca, mānuṣaṃ janma ca prāpya na vilambetetyāha kaumāre, kaumāram

ārabhya ityarthaḥ . yatastadapi janma dhruvaṃ punardurlabhaṃ ca .

śāstrasya ca prādhānyena manuṣyamadhikṛtya pravṛttatvāttad

anuvādenoktiriyam . tadbuddhyādisāmyena mānuṣatvamāropyaiveti

jñeyam . tatra bhāgavatadharmācaraṇasyaiva yuktatvaṃ darśayati yathā hīty

ādi . iha puruṣasya ca viṣṇoḥ pādopasarpaṇameva yathānurūpaṃ yogyamity

arthaḥ . yadyasmādeva bhūtānāṃ svabhāvata eva priyaḥ prītiviṣayaḥ prema

kartā . tatra hetuḥ ātmā paramātmā . pādopasarpaṇe hetvantaraṃ yasmāc

caiṣa īśvaraḥ kartumakartumanyathākartuṃ samarthaḥ . suhṛtsarveṣāṃ

hitaṃ cikīrṣuśceti .

[55]

tadetadupakramyopasaṃharati .

dharmārthakāma iti yo'bhihitastrivarga

īkṣā trayī nayadamau vividhā ca vārtā .

manye tadetadakhilaṃ nigamasya satyaṃ

svātmārpaṇaṃ svasuhṛdaḥ paramasya puṃsaḥ .. [bhāgavatam 7.6.24]

īkṣā ātmavidyā . tadetatsarvaṃ nigamasyārthajātaṃ svasuhṛdaḥ

svāntaryāminaḥ paramasya puṃsastasmai svātmārpaṇasādhanaṃ cettarhi

satyaṃ manye satyaphalatvāt . yadvā, satyamarthakriyākārakaṃ saphalam

iti yāvat . anyathā dharmādīnāṃ niṣphalatvameveti bhāvaḥ ..

..7.6.. śrīprahlādo'surabālakān ..5455..

[56]

agre ca

tatropāyasahasrāṇāmayaṃ bhagavatoditaḥ .

yadīśvare bhagavati yathā yairañjasā ratiḥ .. [bhāgavatam 7.7.24]

tatra pūrvokte triguṇātmakakarmaṇāṃ bījanirharaṇe'pi upāyasahasrāṇāṃ

madhye ayameva upāyaḥ bhagavatā śrīnāradena māṃ pratyupadiṣṭaḥ . yair

upāyasahasraiḥ siddhādyadyasmādupāyādyathā yathāvadīśvare

bhagavati añjasā vyavadhānānantaraṃ vinaiva ratiḥ prītirbhavati . ataḥ

karmabījanirharaṇamapi tasyānuṣaṅgikameva phalamiti bhāvaḥ . (page

19)

[57]

agre ca guruśuśrūṣayā bhaktyā [bhāgavatam 7.7.30] ityādibhis

tasyaivopāyasyāṅgānyuktvāha

evaṃ nirjitaṣaḍvargaiḥ kriyate bhaktirīśvare .

vāsudeve bhagavati yayā saṃlabhyate ratiḥ .. [bhāgavatam 7.7.33]

evaṃ pūrvoktaguruśuśrūṣādiprakāreṇaiva, na tu tadarthe pṛthak

prayatnena . nirjitakarmabījalakṣaṇakāmakrodhalobhamohamada

mātsaryairjanaiḥ punarapi bhaktiḥ kriyata eva . yathā vāsudeve ratirapi

saṃlabhyata ityarthaḥ ..

..7.7.. prahlādastān ..5657..

[58]

varṇāśramācārakathanārambhe naramātradharmakathane'pi

dharmamūlaṃ hi bhagavān sarvavedamayo hariḥ .

smṛtaṃ ca tadvidāṃ rājan yena cātmā prasīdati .. [bhāgavatam 7.11.7]

dharmasya mūlaṃ pramāṇaṃ bhagavān . yataḥ sarvavedamayaḥ . smṛtaṃ

smṛtiśca, tadvidāṃ vedamayabhagavadvidāṃ, tasya pramāṇam . ābhyāṃ

tadbahirmukhadharmasyāpārthatvaṃ bhagavaddharmasyaivāvaśyakatvaṃ

coktam . ataeva

vedo'khilo dharmamūlaṃ smṛtiśīle ca tadvidām .

ācāraścaiva sādhūnāmātmanastuṣṭireva ca .. [ṃnu 2.6]

iti manusmṛtivākyādapyatra viśiṣṭatayopadiṣṭaṃ, tacca yuktam

dharmaḥ projjhitakaitavo'tra paramo nirmatsarāṇāṃ satāṃ

vedyaṃ vāstavamatra vastu śivadaṃ tāpatrayonmūlanam . [bhāgavatam 1.1.2] ity

uktatvāt .

yenaiva dharmeṇa manaḥ prasīdatītyanena yenātmā suprasīdatītivatsu

śabdaviśiṣṭatayānuktatvāttacchravaṇādilakṣaṇasākṣādbhaktereva

praśastatvaṃ ca bodhitam . tattatsarvadharmakathanānte tu svayameva

svasya tṛtīye gandharvajātau janmānuṣaṅgikaṃ bhagavattattvajñāna

mātraṃ satkarmoktvā dvitīye ca śūdrajātau janmani satsaṅgajaśravaṇādi

mātraṃ taduktvā, svasya tādṛśabhagavatpārṣadatvaparyantaphalaprāptau

tathāvidhamapi svadharmalakṣaṇaṃ kāraṇāntaraṃ nādṛtavān .

tathā hi tatraiva yūyamity [bhāgavatam 7.10.48] asya ṭīkā ca etacca sarva

sādhāraṇamuktaṃ bhaktasya tu bhaktireva sarvapuruṣārthatve heturiti

pāṇḍavāneva lakṣyīkṛtyāha yathā hītyeṣā . tasmādatrāpi sākṣātbhaktāv

eva tātparyam . athātra tyaktvā svadharmaṃ caraṇāmbujaṃ harerbhajann

apakvo'tha patettato yadi [bhāgavatam 1.5.17] ityādau bhakterdharmātiriktatve'pi

śravaṇaṃ kīrtanaṃ cāsya smaraṇaṃ mahatāṃ gatā [bhāgavatam 7.11.10] ityādinottara

granthe dharmatvavidhānaṃ sarveṣvappi prāṇiṣvāvaśyakatvāpekṣayā

paramaśreyorūpatvāpekṣayā ca lākṣaṇikameva . vastutastu pañcame

tatrāpītyādigadye [bhāgavatam 5.9.3] bhagavataḥ karmabandhavidhvaṃsana

śravaṇasmaraṇetyādinā śrījaḍabharatasya yā bhaktiniṣṭhoktā tasyā pitary

uparata ityādigadye [bhāgavatam 5.9.7] trayyāṃ vidyāyāmeva paryavasitamatayo na

paravidyāyāmityādinā tadavajñātṝṇāṃ tadbhrātṝṇāmajñatvabodhanena

dharmātiriktatvaṃ paravidyātvaṃ ca bodhitam . ataevoktaṃ śrīnārasiṃhe

(page 20)

sanakādayo nivṛttākhye te ca dharme niyojitāḥ .

pravṛttākhye marīcādyāmuktvaikaṃ nāradaṃ munim .. iti . [ṇārড় 4.4]

tena brahmaṇeti prākaraṇikam . tathā lakṣaṇāmayakaṣṭhakalpanayā

śravaṇādīnāṃ svadharmāntargaṇanā ca bahirmukhānāmapi sākṣādbhakti

pravartanāyaiva . evamanyatrāpyanyamiśrabhaktyudeśavākyeṣu jñeyam .

tasmādapi bhaktāveva tātparyamiti ..

..7.11.. śrīnārado yudhiṣṭhiram ..58..

[5960]

jāyanteyopākhyāne'pi ata ātyantikaṃ kṣemaṃ pṛcchāma [bhāgavatam 11.2.28] ity

asyottaram

manye'kutaścidbhayamacyutasya

pādāmbujopāsanamatra nityam .

udvignabuddhe rasadātmabhāvād

viśātmanā yatra nivartate bhīḥ .. [bhāgavatam 11.2.33]

ṭīkā ca prathamamātyantikaṃ kṣemaṃ kathayati manye ityādikā . punaś

ca dharmān bhāgavatān brūte [bhāgavatam 11.2.31] ityuttaratvena ye vai bhagavatā

proktā upāyā hyātmalabdhaye [bhāgavatam 11.2.34] ityādipadyatrayamuktvā

bhayaṃ dvitīyābhiniveśataḥ syādityādipadye budha ābhajettam

bhaktyaikayeśam [bhāgavatam 11.2.37] ityatra bhaktyetyanena tasyā jñānādyamiśra

śravaṇakīrtanādilakṣaṇatvam . ekayetyanena nairantaryalakṣaṇam

avyabhicāritvaṃ copadiṣṭam . tatra yadyapi kāyena vācā manasendriyairvety

ādiprāktanavākye [bhāgavatam 11.2.36] laukikasyāpi karmaṇo bhagavadarpaṇād

bhāgavatadharmatvaṃ sidhyatīti yathoktaṃ tasya nairantaryamapi

sambhavati . tathāpi śravaṇakīrtanādilakṣaṇamātratvaṃ vyāhanyeta, tasmāt

tatrāvyabhicāritvaṃ, tanmātratvaṃ ca yathā bhavettathopāyaṃ tadanantaram

āha dvābhyām . tatra prathamamavyabhicāritvopāyamāha prathamena

avidyamāne'pyavabhāti hi dvayo

dhyāturdhiyā svapnamanorathau yathā .

tatkarmasaṃkalpavikalpakaṃ mano

budho nirundhyādabhayaṃ tataḥ syāt .. [bhāgavatam 11.2.38]

dvayaḥ pradhānādidvaitapañcaḥ . yadyapyavidyamāna ātmani śuddhe na

vidyata evetyarthastathāpi dhyāturavidyāmayadhyānayuktasya satastasya

dhiyāvabhāti, tasmin śuddhe'pi kalpata evetyarthaḥ . yathā svapno

manorathaśca tathetyarthaḥ . tattasmātkarmāṇi saṅkalpayati vikalpayati ca

yanmanastanniyacchet . tataścāvyabhicāriṇyā bhaktyā bhajanādabhayaṃ

syāditi bhāvaḥ .

[61]

nanu tathāpi manonirodharūpeṇa yogābhyāsena bhaktikaivalyavyabhicāraḥ

syādityāśaṅkya bhaktyaiva kriyamāṇayā tadāsaktatvena svata eva mano

nirodho'pi syāditi . tanmātratvopāyamāha dvitīyena

śṛṇvan subhadrāṇi rathāṅgapāṇer

janmāni karmāṇi ca yāni loke .

gītāni nāmāni tadarthakāni

gāyan vilajjo vicaredasaṅgaḥ .. [bhāgavatam 11.2.39]

tadarthakāṇi tāni janmāni karmāṇi cārtho yeṣāṃ tāni nāmāni . etānyapi

sākalyena jñātumaśakyānītyāśaṅkyāha yāni loke gītāni prasiddhāni, tāni

śṛṇvan gāyaṃśca vicaret . asaṅgo niḥspṛhaḥ ..

..11.2.. śrīkavirvideham ..5961..

[62]

agre ca karmādīn pariharan sākṣādbhaktimeva vidhatte

parokṣavādo vedo'yaṃ bālānāmanuśāsanam .

karmamokṣāya karmāṇi vidhatte hyagadaṃ yathā ..

nācaredyastu vedoktaṃ svayamajño'jitendriyaḥ .

vikarmaṇā hyadharmeṇa mṛtyormṛtyumupaiti saḥ ..

vedoktameva kurvāṇo niḥsaṅgo'rpitamīśvare .

naiṣkarmyaṃ labhate siddhiṃ rocanārthā phalaśrutiḥ ..

ya āśu hṛdayagranthiṃ nirijihīrṣuḥ parātmanaḥ .

vidhinā ca yajeddevaṃ tantroktena ca keśavam .. [bhāgavatam 11.3.4447] ityādi .

parokṣeti ṭīkā ca yatrānyathā sthito'rthaḥ saṅgopayitumanyathā kṛtvocyate

sa parokṣavādaḥ . tathā ca śrutiḥ taṃ vā etaṃ caturchutaṃ (?) santaṃ

caturhotetyācakṣate parokṣeṇa parokṣapriyā eva hi vedā iti . parokṣa

vādamevāha karmamokṣāyeti . nanu svargādyarthaṃ karmāṇi vidhatte na

karmamokṣārthaṃ tatrāha bālānāmanuśāsanaṃ yathā tathā . atra

dṛṣṭāntaḥ agadamauṣadhaṃ yathā pitā bālamagadaṃ pāyayan khaṇḍa

laḍḍukādibhiḥ pralobhyan pāyayati dadāti ca tāni khaṇḍalaḍḍukādīni .

naitāvatā agadasya tallābhaḥ prayojanamapitvārogyam . tathā vedo'py

avāntaraphalaiḥ pralobhayan karmamokṣāyaiva karmāṇi vidhatta ityeṣā .

ajño na vidyate jñā śrībhagavataḥ kathāśravaṇādau śraddhālakṣaṇā dhī

vṛttiryasya saḥ . ataeva tasminna pravartata ityarthaḥ . tathaivājitendriyo

brahmajijñāsuḥ san pārameṣṭhyaparyantabhoge virakto vā na bhavatīty

arthaḥ . tāvatkarmāṇi kurvīta ityādau [bhāgavatam 11.2.9] parasaparanirapekṣayoḥ

śraddhāviraktayordvayoreva tattanmaryādātvenokteḥ . vikarmaṇā

vihitākaraṇarūpeṇa mṛtyoranantaraṃ mṛtyuṃ maraṇatulyāṃ yātanām



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.