![]()
|
|||||||
SIX SANDARBHAS 63 страница[44] tatrājānajadevastutidvāraivottaram pānena te deva kathāsudhāyāḥ pravṛddhabhaktyā viśadāśayā ye . vairāgyasāraṃ pratilabhya bodhaṃ yathāñjasānvīyurakuṇṭhadhiṣṇyam .. tathāpare cātmasamādhiyoga balena jitvā prakṛtiṃ baliṣṭhām . tvāmeva dhīrāḥ puruṣaṃ viśanti teṣāṃ śramaḥ syānna tu sevayā te .. [bhāgavatam 3.5.4546] akuṇṭhadhiṣṇyaṃ vaikuṇṭhalokamiti . ṭīkā viśadāśayāḥ projjhita kaitavāḥ sevaikapuruṣārthāḥ . apare mokṣamātrakāmāḥ . tanmātra puruṣārthe'pi teṣāṃ śramaḥ syāt . ye tu sevaikapuruṣārthāsteṣāṃ sevayā śramo na syāt . sadaiva sevayā paramānandamanubhavatāmānuṣaṅgikatyā mokṣaśca syādityarthaḥ . ..3.5.. ajānajadevāḥ śrīparamātmānam ..44.. [45] ataeva svayaṃ tatślāghyate satsevanīyo bata pūruvaṃśo yallokapālo bhagavatpradhānaḥ . babhūvithehājitakīrtimālāṃ pade pade nūtanayasyabhīkṣṇam .. [bhāgavatam 3.8.1] tasmātkathopalakṣitā bhaktireva paraṃ śreya iti bhāvaḥ . ..3.8.. śrīmaitreyaḥ ..45.. [4647] śrīkāpileye'pi yathāha na yujyamānayā bhaktyā bhagavatyakhilātmani . sadṛśo'sti śivaḥ panthā yogināṃ brahmasiddhaye .. [bhāgavatam 3.25.19] brahmasiddhiḥ paratattvāvirbhāvaḥ . yathā etāvāneva loke'smin puṃsāṃ niḥśreyasodayaḥ . tīvreṇa bhaktiyogena mano mayyarpitaṃ sthiram .. [bhāgavatam 3.25.41] bhaktiyogena śravaṇādinā mayyarpitaṃ satmanaḥ sthiraṃ bhavatīti yad etāvāneva . atrāsminityanenānyasmiṃstu etāvato'pyadhiko nāstīti vyajyate .. ..3.25.. śrīkapiladevaḥ ..4647.. [48] śrīkumāropadeśe'pi jñānopadeśānantaram yatpādapaṅkajapalāśavilāsabhaktyā karmāśayaṃ grathitamudgrathayanti santaḥ . tadvanna riktamatayo yatayo'pi ruddha srotogaṇāstamaraṇaṃ bhaja vāsudevam .. kṛcchro mahāniha bhavārṇavamaplaveśāṃ ṣaḍvarganakramasukhena titīrṣanti . tattvaṃ harerbhagavato bhajanīyamaṅghriṃ kṛtvoḍupaṃ vyasanamuttara dustarārṇam .. [bhāgavatam 4.22.3738} ṭīkā ca tamavehīti jñānamupadiṣṭam . tasya tu duṣkaratvena bhaktim upadiśati dvābhyāṃ yatpādapaṅkajetyādikamārabhya . nanu brahmavid āpnoti paramiti śruteḥ [ṭaittū 2.1.1] . kathaṃ yatayo nodgrathayantītyucyate tatrāha kṛcchra iti . aplaveśāṃ na plavastaraṇaheturīḍa, īśo yeṣāṃ, teṣām iha taraṇe mahān kṛcchraḥ kleśaḥ . te hi asukhena indriyaṣaḍvargagrāhaṃ bhavārṇavaṃ titīrṣanti .tasmāduḍupaṃ plavaṃ dustarārṇaṃ dustarārṇavamity eṣā . samānaprāpyayorapi pathorekasya durgamatva kathanenānyasyābhidheyatvaṃ svata eva sidhyati . atra titīrṣanti mātraṃ na tu tarantītyartho jñeyaḥ . ..4.22.. śrīsanatkumāraḥ śrīpṛthum ..48.. [49] ato yacca jñānamupadiṣṭaṃ tadapi tadupadeśāvyarthatāsampādanecchā mātreṇānuṣṭhīyamānaṃ tena bhaktirasādeva kṛtamityāha sanatkumāro bhagavān yadāhādhyātmikaṃ param yogaṃ tenaiva puruṣamabhajatpuruṣarṣabhaḥ . bhagavaddharmiṇaḥ sādhoḥ śraddhayā yatataḥ sadā bhaktirbhagavati brahmaṇyananyaviṣayābhavat .. [bhāgavatam 4.23.78] tenaiva dvārīkṛtena .. ..4.23.. śrīmaitreyaḥ ..49.. [50] śrīrudragīte'pi idaṃ japata bhadraṃ vo viśuddhā nṛpanandanāḥ . svadharmamanutiṣṭhanto bhagavatyarpitāśayāḥ .. tamevātmānamātmasthaṃ sarvabhūteṣvavasthitam . pūjayadhvaṃ gṛṇantaśca dhyāyantaścāsakṛddharim .. [bhāgavatam 4.24.6465] atha tameva pūjayadhvaṃ na tu svadharmānuṣñhānāgrahādikamapi kurudhvamityevakārārthaḥ . ātmasthaṃ svāntaryāmitvena sthitam . tadvad apareṣvapi bhūteṣvavasthitamātmānaṃ paramātmānaṃ gṛṇantaḥ kīrtayanto dhyāyantaścetyanyatra manovaco vyāpāro'pi niṣiddhaḥ . asakṛditi ekasyāṃ pūjāyāṃ samāpyamānāyāmevānyārabhdyavyā na tu karmādyāgraheṇa vicchedaḥ kartavya ityarthaḥ .. ..4.24.. śrīrudraḥ pracetasaḥ ..50.. (page 17) [51] etadeva śrīnāradenāpi sphuṭīkariṣyate anvayavyatirekābhyām . yathāha tajjanma tāni karmāṇi tadāyustanmano vacaḥ . nṝṇāṃ yena hi viśvātmā sevyate harirīśvaraḥ .. kiṃ janmabhistribhirveha śaukrasāvitrayājñikaiḥ . karmabhirvā trayīproktaiḥ puṃso'pi vibudhāyuṣā .. śrutena tapasā vā kiṃ vacobhiścittavṛttibhiḥ . buddhyā vā kiṃ nipuṇayā balenendriyarādhasā .. kiṃ vā yogena sāṅkhyena nyāsasvādhyāyayorapi . kiṃ vā śreyobhiranyaiśca na yatrātmaprado hariḥ .. śreyasāmapi sarveṣāmātmā hyavadhirarthataḥ . sarveṣāmapi bhūtānāṃ harirātmātmadaḥ priyaḥ .. [bhāgavatam 4.31.913] śaukraṃ śukrasambandhi janma viśuddhamātāpitṛbhyāmutpattiḥ . sāvitramupanayanena . yājñikaṃ dīkṣayā . indriyarādhasā tatpāṭavena . atra sāṅkhyena dehādivyatiriktātmajñānamātreṇeti ṭīkā . atha śreyasāmityādiṭīkā ca nanveṣāṃ nānāphalasādhanānāṃ hari sevanābhāvamātreṇa kuto vaiyarthyam . tatrāha, śreyasāṃ phalānām ātmaivāvadhiḥ parākāṣṭhā . arthataḥ paramārthataḥ ātmārthatvenaivānyeṣāṃ priyatvādityarthaḥ . bhavatvātmāvadhiḥ . hareḥ kimāyātam . tatrāha sarveṣāmapīti . ātmadaśca avidyānirāsena svarūpābhivyañjakaḥ . aiśvareṇāpi rūpeṇa baliprabhṛtibhya iva ātmapradaḥ . priyaśca paramānandarūpatvādityeṣā . atra sarveṣāṃ bhūtānāṃ śuddhajīvānāmapi ātmā paramātmeti jñeyam . raśmisthānīyānāṃ jīvānāṃ sūryasthānīyatvāttasya . taduktam tasmātpriyatamaḥ svātmā sarveṣāmeva dehinām . tadarthameva sakalaṃ jagaccaitaccarācaram . kṛṣṇamenamavehi tvamātmānamakhilātmanām .. [bhāgavatam 10.14.54] iti . ātmānau jīvatādātmyāpannabrahmeśvarākhyau dadāti yathāyathaṃ sphorayati vaśīkārayati ca yaḥ sa ātmada iti svāmyabhiprāyaḥ .. [52] kiṃ ca yathā tarormūlaniṣecanena tṛpyanti tatskandhabhujopaśākhāḥ . prāṇopahārācca yathendriyāṇāṃ tathaiva sarvārhaṇamacyutejyā .. [bhāgavatam 4.31.12] ṭīkā ca kiṃ ca nānākarmabhistattaddevatāprītinimittānyapi phalāni hariprītyā bhavanti . kevalatattaddevatārādhanena tu na kiñciditi sadṛṣṭāntamāha yathetyādinā .. ..4.31.. śrīnāradaḥ pracetasaḥ ..52.. [53] śryṛṣabhadevakṛtasvaputraśikṣaṇe'pi ye vā mayīśe [bhāgavatam 5.5.3] ity ādikaṃ, matto'pyanantādityādikaṃ [bhāgavatam 5.5.25] cāgre darśanīyam . brāhmaṇarahūgaṇasaṃvādānte'pīdamasti rahūgaṇa tvamapi hyadhvano'sya; sannyastadaṇḍaḥ kṛtabhūtamaitraḥ . asajjitātmā harisevayā śitaṃ; jñānāsimādāya tarātipāram .. [bhāgavatam 5.13.20] (page 18) jñānamatra bhavatyāśrayameva . tathoktametadanantaraṃ śrī rahūgaṇenaiva aho nṛjanmākhilajanmaśobhanaṃ kiṃ janmabhistvaparairapyamuṣmin na yaddhṛṣīkeśayaśaḥkṛtātmanāṃ mahātmanāṃ vaḥ pracuraḥ samāgamaḥ .. [bhāgavatam 5.13.21] na hyadbhutaṃ tvaccaraṇābjareṇubhir hatāṃhaso bhaktiradhokṣaje'malā . mauhūrtikādyasya samāgamācca me dustarkamūlo'pahato'vivekaḥ .. [bhāgavatam 5.13.21] spaṣṭam . ..5.13.. śrībrāhmaṇo rahūgaṇam ..53.. [54] tathā citraketuṃ prati śrīsaṅkarṣaṇopadeśānte'pi dṛṣṭaśrutābhirmātrābhir ity [bhāgavatam 6.16.62] ādau madbhaktaḥ puruṣo bhavedityagrata udāhāryam . asurabālānuśāsane'pi kaumāra ācaretprājño dharmān bhāgavatāniha . durlabhaṃ mānuṣaṃ janma tadapyadhruvamarthadam .. yathā hi puruṣasyeha viṣṇoḥ pādopasarpaṇam . yadeṣa sarvabhūtānāṃ priya ātmeśvaraḥ suhṛt .. [bhāgavatam 7.6.12] ihaiva mānuṣajanmani bhāgavatān dharmānācaretyato'rthadametaj janma . devādijanmani mahāviṣayāveśātpaśvādijanmani vivekābhāvāc ca, mānuṣaṃ janma ca prāpya na vilambetetyāha kaumāre, kaumāram ārabhya ityarthaḥ . yatastadapi janma dhruvaṃ punardurlabhaṃ ca . śāstrasya ca prādhānyena manuṣyamadhikṛtya pravṛttatvāttad anuvādenoktiriyam . tadbuddhyādisāmyena mānuṣatvamāropyaiveti jñeyam . tatra bhāgavatadharmācaraṇasyaiva yuktatvaṃ darśayati yathā hīty ādi . iha puruṣasya ca viṣṇoḥ pādopasarpaṇameva yathānurūpaṃ yogyamity arthaḥ . yadyasmādeva bhūtānāṃ svabhāvata eva priyaḥ prītiviṣayaḥ prema kartā . tatra hetuḥ ātmā paramātmā . pādopasarpaṇe hetvantaraṃ yasmāc caiṣa īśvaraḥ kartumakartumanyathākartuṃ samarthaḥ . suhṛtsarveṣāṃ hitaṃ cikīrṣuśceti . [55] tadetadupakramyopasaṃharati . dharmārthakāma iti yo'bhihitastrivarga īkṣā trayī nayadamau vividhā ca vārtā . manye tadetadakhilaṃ nigamasya satyaṃ svātmārpaṇaṃ svasuhṛdaḥ paramasya puṃsaḥ .. [bhāgavatam 7.6.24] īkṣā ātmavidyā . tadetatsarvaṃ nigamasyārthajātaṃ svasuhṛdaḥ svāntaryāminaḥ paramasya puṃsastasmai svātmārpaṇasādhanaṃ cettarhi satyaṃ manye satyaphalatvāt . yadvā, satyamarthakriyākārakaṃ saphalam iti yāvat . anyathā dharmādīnāṃ niṣphalatvameveti bhāvaḥ .. ..7.6.. śrīprahlādo'surabālakān ..5455.. [56] agre ca tatropāyasahasrāṇāmayaṃ bhagavatoditaḥ . yadīśvare bhagavati yathā yairañjasā ratiḥ .. [bhāgavatam 7.7.24] tatra pūrvokte triguṇātmakakarmaṇāṃ bījanirharaṇe'pi upāyasahasrāṇāṃ madhye ayameva upāyaḥ bhagavatā śrīnāradena māṃ pratyupadiṣṭaḥ . yair upāyasahasraiḥ siddhādyadyasmādupāyādyathā yathāvadīśvare bhagavati añjasā vyavadhānānantaraṃ vinaiva ratiḥ prītirbhavati . ataḥ karmabījanirharaṇamapi tasyānuṣaṅgikameva phalamiti bhāvaḥ . (page 19) [57] agre ca guruśuśrūṣayā bhaktyā [bhāgavatam 7.7.30] ityādibhis tasyaivopāyasyāṅgānyuktvāha evaṃ nirjitaṣaḍvargaiḥ kriyate bhaktirīśvare . vāsudeve bhagavati yayā saṃlabhyate ratiḥ .. [bhāgavatam 7.7.33] evaṃ pūrvoktaguruśuśrūṣādiprakāreṇaiva, na tu tadarthe pṛthak prayatnena . nirjitakarmabījalakṣaṇakāmakrodhalobhamohamada mātsaryairjanaiḥ punarapi bhaktiḥ kriyata eva . yathā vāsudeve ratirapi saṃlabhyata ityarthaḥ .. ..7.7.. prahlādastān ..5657.. [58] varṇāśramācārakathanārambhe naramātradharmakathane'pi dharmamūlaṃ hi bhagavān sarvavedamayo hariḥ . smṛtaṃ ca tadvidāṃ rājan yena cātmā prasīdati .. [bhāgavatam 7.11.7] dharmasya mūlaṃ pramāṇaṃ bhagavān . yataḥ sarvavedamayaḥ . smṛtaṃ smṛtiśca, tadvidāṃ vedamayabhagavadvidāṃ, tasya pramāṇam . ābhyāṃ tadbahirmukhadharmasyāpārthatvaṃ bhagavaddharmasyaivāvaśyakatvaṃ coktam . ataeva vedo'khilo dharmamūlaṃ smṛtiśīle ca tadvidām . ācāraścaiva sādhūnāmātmanastuṣṭireva ca .. [ṃnu 2.6] iti manusmṛtivākyādapyatra viśiṣṭatayopadiṣṭaṃ, tacca yuktam dharmaḥ projjhitakaitavo'tra paramo nirmatsarāṇāṃ satāṃ vedyaṃ vāstavamatra vastu śivadaṃ tāpatrayonmūlanam . [bhāgavatam 1.1.2] ity uktatvāt . yenaiva dharmeṇa manaḥ prasīdatītyanena yenātmā suprasīdatītivatsu śabdaviśiṣṭatayānuktatvāttacchravaṇādilakṣaṇasākṣādbhaktereva praśastatvaṃ ca bodhitam . tattatsarvadharmakathanānte tu svayameva svasya tṛtīye gandharvajātau janmānuṣaṅgikaṃ bhagavattattvajñāna mātraṃ satkarmoktvā dvitīye ca śūdrajātau janmani satsaṅgajaśravaṇādi mātraṃ taduktvā, svasya tādṛśabhagavatpārṣadatvaparyantaphalaprāptau tathāvidhamapi svadharmalakṣaṇaṃ kāraṇāntaraṃ nādṛtavān . tathā hi tatraiva yūyamity [bhāgavatam 7.10.48] asya ṭīkā ca etacca sarva sādhāraṇamuktaṃ bhaktasya tu bhaktireva sarvapuruṣārthatve heturiti pāṇḍavāneva lakṣyīkṛtyāha yathā hītyeṣā . tasmādatrāpi sākṣātbhaktāv eva tātparyam . athātra tyaktvā svadharmaṃ caraṇāmbujaṃ harerbhajann apakvo'tha patettato yadi [bhāgavatam 1.5.17] ityādau bhakterdharmātiriktatve'pi śravaṇaṃ kīrtanaṃ cāsya smaraṇaṃ mahatāṃ gatā [bhāgavatam 7.11.10] ityādinottara granthe dharmatvavidhānaṃ sarveṣvappi prāṇiṣvāvaśyakatvāpekṣayā paramaśreyorūpatvāpekṣayā ca lākṣaṇikameva . vastutastu pañcame tatrāpītyādigadye [bhāgavatam 5.9.3] bhagavataḥ karmabandhavidhvaṃsana śravaṇasmaraṇetyādinā śrījaḍabharatasya yā bhaktiniṣṭhoktā tasyā pitary uparata ityādigadye [bhāgavatam 5.9.7] trayyāṃ vidyāyāmeva paryavasitamatayo na paravidyāyāmityādinā tadavajñātṝṇāṃ tadbhrātṝṇāmajñatvabodhanena dharmātiriktatvaṃ paravidyātvaṃ ca bodhitam . ataevoktaṃ śrīnārasiṃhe (page 20) sanakādayo nivṛttākhye te ca dharme niyojitāḥ . pravṛttākhye marīcādyāmuktvaikaṃ nāradaṃ munim .. iti . [ṇārড় 4.4] tena brahmaṇeti prākaraṇikam . tathā lakṣaṇāmayakaṣṭhakalpanayā śravaṇādīnāṃ svadharmāntargaṇanā ca bahirmukhānāmapi sākṣādbhakti pravartanāyaiva . evamanyatrāpyanyamiśrabhaktyudeśavākyeṣu jñeyam . tasmādapi bhaktāveva tātparyamiti .. ..7.11.. śrīnārado yudhiṣṭhiram ..58.. [5960] jāyanteyopākhyāne'pi ata ātyantikaṃ kṣemaṃ pṛcchāma [bhāgavatam 11.2.28] ity asyottaram manye'kutaścidbhayamacyutasya pādāmbujopāsanamatra nityam . udvignabuddhe rasadātmabhāvād viśātmanā yatra nivartate bhīḥ .. [bhāgavatam 11.2.33] ṭīkā ca prathamamātyantikaṃ kṣemaṃ kathayati manye ityādikā . punaś ca dharmān bhāgavatān brūte [bhāgavatam 11.2.31] ityuttaratvena ye vai bhagavatā proktā upāyā hyātmalabdhaye [bhāgavatam 11.2.34] ityādipadyatrayamuktvā bhayaṃ dvitīyābhiniveśataḥ syādityādipadye budha ābhajettam bhaktyaikayeśam [bhāgavatam 11.2.37] ityatra bhaktyetyanena tasyā jñānādyamiśra śravaṇakīrtanādilakṣaṇatvam . ekayetyanena nairantaryalakṣaṇam avyabhicāritvaṃ copadiṣṭam . tatra yadyapi kāyena vācā manasendriyairvety ādiprāktanavākye [bhāgavatam 11.2.36] laukikasyāpi karmaṇo bhagavadarpaṇād bhāgavatadharmatvaṃ sidhyatīti yathoktaṃ tasya nairantaryamapi sambhavati . tathāpi śravaṇakīrtanādilakṣaṇamātratvaṃ vyāhanyeta, tasmāt tatrāvyabhicāritvaṃ, tanmātratvaṃ ca yathā bhavettathopāyaṃ tadanantaram āha dvābhyām . tatra prathamamavyabhicāritvopāyamāha prathamena avidyamāne'pyavabhāti hi dvayo dhyāturdhiyā svapnamanorathau yathā . tatkarmasaṃkalpavikalpakaṃ mano budho nirundhyādabhayaṃ tataḥ syāt .. [bhāgavatam 11.2.38] dvayaḥ pradhānādidvaitapañcaḥ . yadyapyavidyamāna ātmani śuddhe na vidyata evetyarthastathāpi dhyāturavidyāmayadhyānayuktasya satastasya dhiyāvabhāti, tasmin śuddhe'pi kalpata evetyarthaḥ . yathā svapno manorathaśca tathetyarthaḥ . tattasmātkarmāṇi saṅkalpayati vikalpayati ca yanmanastanniyacchet . tataścāvyabhicāriṇyā bhaktyā bhajanādabhayaṃ syāditi bhāvaḥ . [61] nanu tathāpi manonirodharūpeṇa yogābhyāsena bhaktikaivalyavyabhicāraḥ syādityāśaṅkya bhaktyaiva kriyamāṇayā tadāsaktatvena svata eva mano nirodho'pi syāditi . tanmātratvopāyamāha dvitīyena śṛṇvan subhadrāṇi rathāṅgapāṇer janmāni karmāṇi ca yāni loke . gītāni nāmāni tadarthakāni gāyan vilajjo vicaredasaṅgaḥ .. [bhāgavatam 11.2.39] tadarthakāṇi tāni janmāni karmāṇi cārtho yeṣāṃ tāni nāmāni . etānyapi sākalyena jñātumaśakyānītyāśaṅkyāha yāni loke gītāni prasiddhāni, tāni śṛṇvan gāyaṃśca vicaret . asaṅgo niḥspṛhaḥ .. ..11.2.. śrīkavirvideham ..5961.. [62] agre ca karmādīn pariharan sākṣādbhaktimeva vidhatte parokṣavādo vedo'yaṃ bālānāmanuśāsanam . karmamokṣāya karmāṇi vidhatte hyagadaṃ yathā .. nācaredyastu vedoktaṃ svayamajño'jitendriyaḥ . vikarmaṇā hyadharmeṇa mṛtyormṛtyumupaiti saḥ .. vedoktameva kurvāṇo niḥsaṅgo'rpitamīśvare . naiṣkarmyaṃ labhate siddhiṃ rocanārthā phalaśrutiḥ .. ya āśu hṛdayagranthiṃ nirijihīrṣuḥ parātmanaḥ . vidhinā ca yajeddevaṃ tantroktena ca keśavam .. [bhāgavatam 11.3.4447] ityādi . parokṣeti ṭīkā ca yatrānyathā sthito'rthaḥ saṅgopayitumanyathā kṛtvocyate sa parokṣavādaḥ . tathā ca śrutiḥ taṃ vā etaṃ caturchutaṃ (?) santaṃ caturhotetyācakṣate parokṣeṇa parokṣapriyā eva hi vedā iti . parokṣa vādamevāha karmamokṣāyeti . nanu svargādyarthaṃ karmāṇi vidhatte na karmamokṣārthaṃ tatrāha bālānāmanuśāsanaṃ yathā tathā . atra dṛṣṭāntaḥ agadamauṣadhaṃ yathā pitā bālamagadaṃ pāyayan khaṇḍa laḍḍukādibhiḥ pralobhyan pāyayati dadāti ca tāni khaṇḍalaḍḍukādīni . naitāvatā agadasya tallābhaḥ prayojanamapitvārogyam . tathā vedo'py avāntaraphalaiḥ pralobhayan karmamokṣāyaiva karmāṇi vidhatta ityeṣā . ajño na vidyate jñā śrībhagavataḥ kathāśravaṇādau śraddhālakṣaṇā dhī vṛttiryasya saḥ . ataeva tasminna pravartata ityarthaḥ . tathaivājitendriyo brahmajijñāsuḥ san pārameṣṭhyaparyantabhoge virakto vā na bhavatīty arthaḥ . tāvatkarmāṇi kurvīta ityādau [bhāgavatam 11.2.9] parasaparanirapekṣayoḥ śraddhāviraktayordvayoreva tattanmaryādātvenokteḥ . vikarmaṇā vihitākaraṇarūpeṇa mṛtyoranantaraṃ mṛtyuṃ maraṇatulyāṃ yātanām
|
|||||||
|