Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 62 страница



sakāmāḥ . kintu mumukṣavo'pyanyānna bhajante . kimuta tadbhaktiyika

puruṣārthā ityāha

mumukṣavo ghorarūpān hitvā bhūtapatīnatha .

nārāyaṇakalāḥ śāntā bhajanti hyanasūyavaḥ .. [bhāgavatam 1.2.26]

bhūtapatīniti pitṛprajeśādīnāmupalakṣaṇam . anasūyavo devatāntara

nindakāḥ santaḥ .

[20]

nanu kāmalobho'pi lakṣmīpatibhajane bhavatyeva tarhi kathamanyāṃste

bhajante ?

rajastamaḥprakṛtayaḥ samaśīlā bhajanti vai .

pitṛbhūtaprajeśādīn śriyaiśvaryaprajepsavaḥ .. [bhāgavatam 1.2.27]

tatrāha, rajastamaḥprakṛtitvenaiva pitrādibhiḥ samaṃ śīlaṃ yeṣāṃ, sama

śīlatvādevaṃ tadbhajane pravṛttirityarthaḥ .

[21]

tato vāsudeva eva bhajanīya ityuktam . sarvaśāstratātparyaṃ ca tatraivety

āha dvābhyām .

vāsudevaparā vedā vāsudevaparā makhāḥ .

vāsudevaparā yoga vāsudevaparāḥ kriyāḥ ..

vāsudevaparaṃ jñānaṃ vāsudevaparaṃ tapaḥ .

vāsudevaparo dharmo vāsudevaparā gatiḥ .. [bhāgavatam 1.2.289]

(page 9)

ṭīkā ca vāsudevaparastātparyagocaro yeṣāṃ te . nanu vedā makhaparā

dṛśyante ityāśaṅkya te'pi tadārādhanārthatvāttatparā evetyuktam . yogā

yogaśāstrāṇi . teṣāmapyāsanaprāṇāyāmādikriyāparatvamāśaṅkya

tāsāmapi tatprāptyupāyatvāttatparatvamuktam . jñānaṃ jñānaśāstram .

nanu tajjñānaparamevetyāśaṅkya jñānasyāpi tatparatvamuktam . tapo'tra

jñānam . dharmo dharmaśāstraṃ dānavratādiviṣayam .

nanu tatsvargādiparamityāśaṅkya gamyate iti gatiḥ svargādiphalam . sāpi

tadānandāṃśarūpatvāttatparaivetyuktam . yadvā vedā ityanenaiva tan

mūlatvātsarvaśāstrāṇi vāsudevaparāṇītyuktam .

nanu teṣāṃ makhayogakriyādinānārthaparatvānna tadekaparatvamity

āśaṅkya makhādīnāmapi tatparatvamuktamiti draṣṭavyamityeṣā .

atra yogādīnāṃ kathañcidbhaktisacivatvenaiva tatparatvaṃ mukhyaṃ

draṣṭavyam .

[22]

vedāśca karmakāṇḍaparā eva jñeyāḥ keṣāñcitsākṣādbhaktiparatvamapi

dṛśyata iti

yasya deve parā bhaktiḥ yathā deve tathā gurau .

tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ .. [śvetū 6.23] ityādeḥ .

tadevaṃ dvātriṃśyā tadbhajanasyaivābhidheyatvaṃ darśayitvā pūrvoktaṃ

sarvaśāstrasamanvayameva sthāpayati

sa evedaṃ sasarjāgre bhagavānātmamāyayā .

sadasadrūpayā cāsau guṇamayyaguṇo vibhuḥ .. [bhāgavatam 1.2.30]

ṭīkā ca nanu jagatsargapraveśaniyamanādilīlāyukte vastuni sarva

śāstrasamanvayo dṛśyate, kathaṃ vāsudevaparatvaṃ sarvasya . tatrāha sa eveti

caturbhirityeṣā . idaṃ mahadādiviriñciparyantam . evaṃ praveśādikāpy

uttaraślokeṣu draṣṭavyā ..

..1.2.. śrīsutaḥ śrīśaunakam ..1922..

[23]

śrībhāgavatādirbhāvakāraṇe śrīnāradavyāsasaṃvāde'pi

naiṣkarmyamapyacyutabhāvavarjitaṃ

na śobhate jñānamalaṃ nirañjanam

kutaḥ punaḥ śaśvadabhadramīśvare

na cārpitaṃ karma yadapyakāraṇam .. [bhāgavatam 1.5.12]

ityādyudāhṛtam . ṭīkā ca niṣkarma brahma tadekākāratvānniṣkarmatā

rūpaṃ naiṣkarmyam . ajyate anenetyañjanamupādhistannivartakaṃ

nirañjanamevambhūtamapi jñānamucyate bhāvo bhaktistadvarjitaṃ ced

alamatyarthaṃ na śobhate samyagaparokṣāya na kalpate ityarthaḥ . tadā

śaśvatsādhanakāle phalakāle ca abhadraṃ duḥkharūpaṃ yatkāmyaṃ karma

yadapyakāraṇamakāmyaṃ tacceti cakārasyānvayaḥ . tadapi karma īśvare

nārpitaṃ cetkutaḥ punaḥ śobhate, bahirmukhatvena sattva

śodhakatvābhāvādityeṣā .

tadevaṃ jñānasya bhaktisaṃsargaṃ vinā karmaṇaśtadupapādakatvaṃ vinā

vyarthatvaṃ vyaktam . (page 10) kiṃ ca

jugupsitaṃ dharmakṛte'nuśāsataḥ

svabhāvaraktasya mahān vyatikramaḥ .. [bhāgavatam 1.5.15]

ityādikamuktvāha

tyaktvā svadharmaṃ caraṇāmbujaṃ harer

bhajannapakvo'tha patettato yadi .

yatra kva vābhadramabhūdamuṣya kiṃ

ko vārtha āpto'bhajatāṃ svadharmataḥ .. [bhāgavatam 1.5.17]

ṭīkā ca idānīṃ tu nityanaimittikasvadharmaniṣṭhāmapyanādṛtya

kevalaṃ haribhaktirevopadeṣṭavyā ityāśayenāha tyaktveti . nanu

svadharmatyāgena bhajan bhaktiparipākena yadi kṛtārtho bhavettadā na

kāciccintā . yadi punarapakva eva mriyeta bhraśyedvā tadā tu svadharma

tyāganimitto'narthaḥ syādityāśaṅkyāha, tato bhajanātpatetkathañcid

bhraśyenmriyeta vā yadi tadāpi bhaktirasikasya karmānadhikārān

nānarthaśaṅkā . aṅgīkṛtyāpyāha, vāśabdaḥ kaṭākṣe, yatra kva vā

nīcayonāvapi amuṣya bhaktirasikasya abhadramabhūtkim? nābhūdevety

arthaḥ . bhaktivāsanāsadbhāvāditi bhāvaḥ . abhajatāmabhajadbhistu

kevalaṃ svadharmataḥ ko vārtha āptaḥ . abhajatāmiti ṣaṣṭhī sambadna

mātravivakṣayetyeṣā .

..1.5.. śrīnāradaḥ śrīvyāsam ..23..

[24]

tadevaṃ bhaktirevābhidheyaṃ vastvityuktam . tathaiva śrīśukaparīkṣit

saṃvādopakrame'pi

śrotavyādīni rājendra nṛṇāṃ santi sahasraśaḥ .

apaśyatāmātmatattvaṃ gṛheṣu gṛhamedhinām .. [bhāgavatam 2.1.2] ityādi .

gṛheṣvityādikamupalakṣaṇaṃ bahirmukhānām . ātmatattvaṃ bhagavat

tattvaṃ, tathā nigamayiṣyamānatvāt .

[25]

nigamayati

tasmādbhārata sarvātmā bhagavānīśvaro hariḥ .

śrotavyaḥ kīrtitavyaśca smartavyaścecchatābhayam .. [bhāgavatam 2.1.5]

ṭīkā ca sarvātmeti preṣṭhatvamāha, bhagavāniti saundaryam . īśvara ity

āvaśyakatvaṃ haririti bandhahāritvamabhayaṃ mokṣamicchatetyeṣā .

mokṣastu sarvakleśaśāntipūrvakabhagavatprāptireveti jñeyam .

[26]

etadanantaraṃ virāḍdhāraṇāmuktvā tadapavādenāpi bhaktiṃ tāmāha

sa sarvadhīvṛttyanubhūtasarva

ātmā yathā svapnajanekṣitaikaḥ .

taṃ satyamānandanidhiṃ bhajeta

nānyatra sajjedyata ātmapātaḥ .. [bhāgavatam 2.1.39]

ṭīkā ca sarveṣāṃ śrīvṛttibhiranubhūtaṃ sarvaṃ yena sa eka eva

sarvāntarātmā . tameva satyaṃ bhajeta . anyatropalakṣaṇe na sajjeta . yata

āsaṅgādātmanaḥ pātaḥ saṃsāro bhavati . ekasya tattadindriyaiḥ

sarvānubhūtau dṛṣṭāntaḥ svapnajanānāmīkṣitā yatheti . svapne'pi kadācid

bahūn dehān prakalpya jīvastattadindriyaiḥ sarvaṃ paśyati tadvadīśvarasya

tu vidyāśaktitvānna bandha ityeṣā .

atra svadhīvṛttibhiḥ paśyanneva sarveṣāṃ dhīvṛttibhirapi sarvaṃ paśyatīty

evaṃ tathoktam . sa aikṣata ityatra sarvadhīvṛttisṛṣṭeḥ pūrvamapi tac

chravaṇāt . tathā svapnadehānāmīśvarakartṛkatve'pi jīvakartṛka

prakalpanakathanaṃ tatsaṅkalpadvāraiveśvaraḥ karotītyapekṣāyām

uktam . yaḥ sarvadhītyanuktatvātsatyaṃ bhajeteti yojayitavyasya kartur

vidyamānatvādayamevārthaḥ . sa tathābhūto dṛṣṭāntaḥ ātmā svapna

draṣṭā jīvo yathā svapnagatānāṃ sarveṣāṃ janānāṃ tadupalakṣitānāṃ

vastūnāṃ ca eka eva īkṣitā bhavatīti tadvat . atra tamityanena sa aikṣateti

[āitū 1.1.2] svābhāvikī jñānabalakriyā ca iti [śvetū 6.8], śrutiprasiddha

parānapekṣajñānādisiddhestathā sandhye sṛṣṭirāha hi [Vs3.2.1],

māyāmātraṃ tu kārtsnyenānabhivyaktasvarūpatvād [Vs3.2.3] iti nyāya

prāptena svapnasyāpi kartṛtvena jāgradādimayajagatkartṛtvasya pūrṇatva

prāpte vailakṣaṇyaṃ darśitaṃ satyādidvayena paramapuruṣārthatvaṃ ceti

jñeyam .

..2.1.. śrīśukaḥ ..2426..

[27]

etadanantarādhyāye'pi tathaivāha

yāvanna jāyeta parāvare'smin

viśveśvare draṣṭari bhaktiyogaḥ .

tāvatsthavīyaḥ puruṣasya rūpaṃ

kriyāvasāne prayataḥ smareta .. [bhāgavatam 2.2.14]

pare brahmādayo'vare yasmāt . viśveśvare draṣṭari na tu dṛśye caitanya

ghanatvāt . bhaktiyogaḥ kecitsvadehāntarhṛdayāvakāśe prādeśamātraṃ

puruṣaṃ vasantaṃ caturbhujamityādi noktsādhanalakṣaṇābhiniveśaḥ .

kriyāvasāne āvaśyakakarmānuṣṭhānānantaram . anena karmāpi bhakti

yogaparyantamityuktam .

[28]

anantaraṃ ca sthiraṃ sukhaṃ cāsanamāsthito yatiryadā jihāsur [bhāgavatam 2.2.15]

ityādinā, yadi prayāsyannṛpa pārameṣṭhyaṃ vaihāyasānāmuta yad

vihāramity [bhāgavatam 2.2.22] ādinā ca, krameṇa sadyomuktikramamuktyupāyau

jñānayogāvuktvā tato'pi śreṣṭhatvaṃ bhaktiyogahetubhagavadarpita

karmaṇaḥ evoktvā sākṣādbhaktiyogasya kaimutyamevānītam . yathā

na hyato'nyaḥ śivaḥ panthā viśataḥ saṃsṛtāviha .

vāsudeve bhagavati bhaktiyogo yato bhavet .. [bhāgavatam 2.2.33]

ṭīkā ca santi saṃsarataḥ puṃso bahavo mokamārgāstapoyogādayaḥ .

samīcīnastvayamevety āha na hīti . yato'nuṣṭhitādbhaktiyogo bhaved

ato'nyaḥ śivaḥ sukharūpo nirvighnaśca nāstyeva ityeṣā . yacchabdenātra

bhagavatsantoṣārthakaṃ karmocyate sa vai puṃsāṃ paro dharma ityukteḥ .

[29]

sa ca bhaktiyogaḥ sarvavedasiddha ityāha

bhagavān brahma kārtsnyena triranvīkṣya manīṣayā .

tadadhyavasyatkūṭastho ratirātmanyato bhavet .. [bhāgavatam 2.2.34]

bhagavān brahmā . kūṭasthaḥ nirvikāra ekāgracittaḥ sannityarthaḥ . tris

trīn vārān kārtsnyena sākalyena brahma vedamanvīkṣya vicārya yata

ātmani harau ratirbhavettadeva bhaktiyogākhyaṃ vastu

manīṣayādhyavasyatniścitavān . atrāpyupasaṃhārānurodhena ātma

śabdasya harivācakatā . niruktaṃ ca ātatvācca mātṛtvādātmā hi paramo

haririti . athavā bhagavān svaprakāśasārvajñyādiguṇaḥ parameśvaro'pi

sarvavedābhidheyasārākarṣaṇalīlārthamanvīkṣya tatra śāstra

vidantarāṇāmīkṣaṇamanukṛtya anantavaikuṇṭhavaibhavādimayānām

anantaviriñcapāṭhyabhedānāṃ vedānāṃ tathekṣaṇaṃ ca tenaiva

sambhavatītyāha kūṭastha ekarūpatayaiva kālavyāpīti . ataevoktaṃ svayam

eva

kiṃ vidhatte kimācaṣṭe kimanūdya vikalpayet .

ityasyā hṛdayaṃ loke nānyo madveda kaścana .. [bhāgavatam 11.21.42] iti .

[30]

tathaiva yacchrotavyam [bhāgavatam 1.19.38] ityādinā praśnasyottaratvenopasaṃharati

tasmātsarvātmanā rājan hariḥ sarvatra sarvadā .

śrotavyaḥ kīrtitavyaśca smartavyo bhagavānnṛṇām .. [bhāgavatam 2.2.36]

cakārātpādasevādayo'pi gṛhyante . anantaraṃ ca śravaṇādiphalaṃ yad

darśitaṃ tattūdāhṛtam

pibanti ye bhagavata ātmanaḥ satāṃ

kathāmṛtaṃ śravaṇapuṭeṣu sambhṛtam

punanti te viṣayavidūṣitāśayaṃ

vrajanti taccaraṇasaroruhāntikam .. [bhāgavatam 2.2.37] iti .

atra pūnantīyanena pūrvoktaḥ sthūladhāraṇamārgaḥ parihṛtaḥ . bhakti

yogasyaiva svataḥ pāvanatvādalaṃ tatprayāseneti ..

..2.2.. śrīśukaḥ ..2830..

[31]

evaṃ prāktanādhyāyābhyāṃ karmayogajñānebhyaḥ śreṣṭhatvamuktvā tad

uttarādhyāye'pi sarvadevatopāsanebhyaḥ śreṣṭhatvapravacanena bhagavad

bhaktiyogasyaivābhidheyatvamāha brahmavarcasakāmastu yajeta

brahmaṇaḥ patim [bhāgavatam 2.3.2] ityādyanantaram

akāmaḥ sarvakāmo vā mokṣakāma udāradhīḥ .

tīvreṇa bhaktiyogena yajeta puruṣaṃ param .. [bhāgavatam 2.3.10]

ṭīkā ca akāma ekāntabhaktaḥ uktānuktakāmo vā sarvakāmo vā .

puruṣaṃ pūrṇaṃ nirupādhimityeṣā . tīvreṇa dṛḍhena svabhāvata eva

anupaghātyeneti vighnānavakāśatoktā . kāmanā tu yathā kathañcitkṛtenāpi

syāt . yathoktaṃ bhārate

bhaktakṣaṇaḥ kṣaṇo viṣṭoḥ smṛtiḥ sevā svaveśmani .

svabhogyasyārpaṇaṃ dānaṃ phalamindrādidurlabham .. [*EṇḍṇOṭE ॰1]

(page 13)

taduktaṃ śrīkapilena śrīkardamaṃ prati . na vai jātu mṛṣaiva syāt

prajādhyakṣa madarhaṇamiti [bhāgavatam 6.21.24] .

athavā yattatkāmastīvreṇaiva yajeta tataśca śuddhabhakti

sampādanāyaivānte paryavasiṣyatītyabhiprāyeṇa saviśeṣaṇamupadiṣṭam .

tadanena ekāntabhakteṣu mumukṣau vā tadbhaktiyogasyaivābhidheyatvaṃ

kiṃ vaktavyamapi tu sarvakāmeṣvapīti tadeva sarvathāpi nirṇītam .

[32]

kiṃ ca

etāvāneva yajatāmiha niḥśreyasodayaḥ .

bhagavatyacalo bhāvo yadbhāgavatasaṅgataḥ .. [bhāgavatam 2.3.11]

ṭīkā ca pūrvoktanānādevatāyajanasyāpi saṃhyogapṛthaktvena

bhaktiyogaphalatvamāha etāvāniti . indrādīnapi yajatāmiha tattadyajane

bhāgavatānāṃ saṅgato bhāvo bhaktirbhavatīti yadetāvāneva niḥśreyasasya

paramapuruṣārthasodayaḥ lābhaḥ anyattu sarvaṃ tucchamityarthamity

eṣā .

atra indramindriyakāmastvityādyuktam . indriyapāṭavādikaṃ

pṛthaktvena phalam . bhāgavatena saṃyoge tu bhāvaḥ phalaṃ

khādirayūpasaṃyoge yāgasya phalavaiśiṣṭyavaditi jñeyam ..

..2.3.. śrīśukaḥ ..3132..

[33]

anantaraṃ śrīśaunakenāpi vyatirekoktyā tasyaivābhidheyatvaṃ dṛḍhīkṛtam .

yathāha

āyurharati vai puṃsāmudyannastaṃ ca yannasau .

tasyarte yatkṣaṇo nīta uttamaślokavārtayā .. [bhāgavatam 2.3.17]

asau sūryaḥ yanudgacchanastaṃ ca yan gacchan harati vṛthāgāmitvād

ācchinattīva . yatkṣaṇo'pi yena nītaḥ uttamaḥ ślokavārtayā tasyāyuḥ ṛte

varjayitvā . tāvataiva sarvasāphalyāditi bhāvaḥ .

[34]

nanu jīvanādikameva teṣāmāyuṣaḥ phalamastu . tatrāha

taravaḥ kiṃ na jīvanti bhastrāḥ kiṃ na śvasantyuta .

na khādanti na mehanti kiṃ grāme paśavo'pare .. [bhāgavatam 2.3.18]

na mehanti na maithunaṃ kurvanti . tamapi narākāraṃ paśuṃ matvāha apare

iti .

[35]

tadevāha

śvaviḍvarāhoṣṭrakharaiḥ saṃstutaḥ puruṣaḥ paśuḥ .

na yatkarṇapathopeto jātu nāma gadāgrajaḥ .. [bhāgavatam 2.3.19]

śvāditulyaistatparikaraiḥ samyakstuto'pyasau puruṣaḥ paśuḥ . teṣāmeva

madhye śreṣṭhaścettarhi mahāpaśurevetyarthaḥ .

[3640]

tasyāṅgāni niṣphalānītyāha pañcabhiḥ

bile batorukramavikramān ye

na śṛṇvataḥ karṇapuṭe narasya .

jihvāsatī dārdurikeva sūta

na copagāyatyurugāyagāthāḥ .. [bhāgavatam 2.3.20]

na śṛṇvataḥ aśṛṇvato narasya ye karṇapuṭe te bile te vṛthārandhre ity

arthaḥ . asatī duṣṭā .

bhāraḥ paraṃ paṭṭakirīṭajuṣṭam

apyuttamāṅgaṃ na namenmukundam .

śāvau karau no kurute saparyāṃ

harerlasatkāñcanakaṅkaṇau vā .. [bhāgavatam 2.3.21]

paṭṭavastrauṣṇīṣeṇa kirīṭena vā juṣṭamapi . apyarthe vā śabdaḥ .

barhāyite te nayane narāṇāṃ

liṅgāni viṣṇorna nirīkṣato ye .

pādau nṛṇāṃ tau drumajanmabhājau

kṣetrāṇi nānuvrajato hareryau .. [bhāgavatam 2.3.22]

drumavajjanmabhājāviti tathā vṛkṣamūlatulyāvityarthaḥ .

jīvañchavo bhāgavatāṅghrireṇuṃ

na jātu martyo'bhilabheta yastu .

śrīviṣṇupadyā manujastulasyāḥ

śvasañchavo yastu na veda gandham .. [bhāgavatam 2.3.23]

jātvapi śrīviṣṇupadyāstatpādalagnāyāḥ .

tadaśmasāraṃ hṛdayaṃ batedaṃ

yadgṛhyamāṇairharināmadheyaiḥ

na vikriyetātha yadā vikāro

netre jalaṃ gātraruheṣu harṣaḥ .. [bhāgavatam 2.3.24]

aśmavatsāro balaṃ kāṭhinyaṃ yasya . vikriyālakṣaṇamatheti . yadā tad

vikāro bhavettadā netrādau jalādikaṃ bhavatītyarthaḥ . idamevānvayena

śrīmatā rājñā dṛḍhīkariṣyate . sā vāgyayā tasya guṇān gṛṇīte ity

ādibhyām [bhāgavatam 10.80.34] . tadevaṃ śrīśukavākyārambhādhyāya

evābhidheyatvena śrībhaktireva labdhā .

ṭīkā ca

tatratu prathame'dhyāye kīrtaṇaśravaṇādibhiḥ .

sthaviṣṭhe bhagavadrūpe manaso dhāraṇocyate ..

dvitīye tu tataḥ sthūladhāraṇāto jitaṃ manaḥ .

sarvasākṣiṇi savaśe viṣṇau dhāryamitīryate ..

tṛtīye viṣṇubhaktestu vaiśiṣṭyaṃ śṛṇvato muneḥ .

bhatyudrekeṇa tatkarmaśravaṇādara īryate .. ityeṣā ..

..2.3.. śrīśaunakaḥ ..3340..

[41]

śrībrahmanāradasaṃvāde'pi

samyakkāruṇikasyedaṃ vatsa te vicikitsitam .

yadahaṃ coditaḥ saumya bhagavadvīryadarśane .. [bhāgavatam 2.5.9]

agre ca sarvaśāstrasamanvayena nārāyaṇaparā vedā ityādi [bhāgavatam 2.5.15]

śrīnārāyaṇa evopāsyatvena paraḥ tātparyaviṣayo yeṣāṃ te vedāḥ . nanv

anye'pi devāstatropāsyatvenābhidhīyante . satyaṃ te'pi nārāyaṇāṅga

prabhavatvenaiva tathā varṇyanta ityarthaḥ . ye'pi tadāśrayāḥ [page 15] lokās

tatpadaprāptihetavo'nye makhāśca te tatparā eva . tadānandāṃśābhāsa

rūpatvāttatsādhanatvācceti bhāvaḥ .

tathā yogo'ṣṭāṅgaḥ sāṅkhyaṃ ca . tatsādhyaṃ tapaścittaikāgryam . tat

sādhyaṃ brahmajñānaṃ ca tatparam . tadīyasāmānyākāraprakāśatvāttaj

jñānasya .

yogatapasostatsādhanatvācceti bhāvaḥ . kiṃ bahunā . gatistatprāpyaṃ

brahmāpi tatparā tadīyasāmānyākāraprakāśatvena tad

adhīnāvirbhāvatvāt . taduktaṃ śrīmatsyadevena satyavrataṃ prati

madīyaṃ mahimānaṃ ca paraṃ brahmeti śabditam .

vetsyasyanugṛhītaṃ me sampraśnairvivṛtaṃ hṛdi .. iti [bhāgavatam 8.24.38]

..2.5.. śrībrahmā nāradam ..4142..

[43]

śrīviduramaitreyasaṃvāde'pi . tatra praśno yathā

tatsādhuvaryādiśa vartma śaṃ naḥ

saṃrādhito bhagavān yena puṃsām .

hṛdi sthito yacchati bhaktipūte

jñānaṃ satattvādhigamaṃ purāṇam .. [bhāgavatam 3.5.4]

atra śaṃ sukharūpaṃ vartmeti . ṭīkā ca bhaktipūte premavimale . sa

tattvaṃ tattvaṃ tacca brahmabhagavatparamātmetyādyāvirbhāvaḥ ..

..3.5.. śrīviduraḥ śrīmaitreyam ..43..



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.