Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 61 страница



tallīlāśravaṇavattadīyarasasyaivoddīpakaṃ, yathā śrīprahlādādīnām .

tathānyeṣāṃ tādṛśatvaṃ bījāyamānamapi kāmādivaiguṇyena taditara

doṣeṇaiva pratihataṃ tiṣṭhati .

[page 2]

naitanmanastava kathāsu vikuṇṭhanātha

samprīyate duritaduṣṭamasādhu tīvram .

kāmāturaṃ harṣaśokabhayaiṣaṇārtaṃ

tasmin kathaṃ tava gatiṃ vimṛśāmi dīnaḥ .. [bhāgavatam 7.9.39]

iti dīnaṃmanyaśrīprahlādavacanānusāreṇānyeṣāmeva tatprāpteḥ .

ataevoktaṃ brahmavaivarte

yāvatpāpaistu malinaṃ hṛdayaṃ tāvadeva hi .

na śāstre satyabuddhiḥ syātsadbuddhiḥ sadgurau tathā ..

anekajanmajanitapuṇyarāśiphalaṃ mahat .

satsaṅgaśāstraśravaṇādeva premādi jāyate .. iti .

tato mukhyena tātparyeṇa paratattve paryavasite'pi teṣāṃ paratattvādy

upadeśasya kimabhidheyaṃ prayojanaṃ cetyapekṣāyāṃ tadavāntara

tātparyeṇa taddvayamupadeṣṭavyam . tatrābhidheyaṃ tadvaimukhya

virodhitvāttatsāmmukhyameva . tacca tadupāsanālakṣaṇaṃ yata eva taj

jñānamāvirbhavati . prayojanaṃ ca tadanubhavaḥ . sa cāntarbahiḥ

sākṣātkāralakṣaṇaḥ yata eva svayaṃ kṛtsnaduḥkhanivṛttirbhavati .

tadetaddvayaṃ yadyapi pūrvatra siddhopadeśa eva abhipretamasti, yathā tava

gṛhe nidhirasti iti śrutvā kaściddaridrastadarthaṃ prayatate labhate ca tam

iti . tadvattathāpi tacchaithilyanirāsāya punastadupadeśaḥ . tadevaṃ tān

prati anādisiddhatajjñānasaṃsargābhāvamayatadvaimukhyādikaṃ

duḥkhahetuṃ vadan vyādhinidānavaiparītyamayacikitsānibhaṃ tat

sāmmukhyādikamupadiśati .

bhayaṃ dvitīyābhiniveśataḥ syād

īśādapetasya viparyayo'smrtiḥ .

tanmāyayāto budha ābhajettam

bhaktyaikayeśa gurudevatātmā .. [bhāgavatam 11.2.37]

ṭīkā ca nanu kimevaṃ parameśvarabhajanenājñānakalpitabhayasya

jñānaikanivartakatvādityāśaṅkyāha bhayamiti . yato bhayaṃ tanmāyayā

bhavettato buddhimān tameva ābhajedupāsīta . nanu bhayaṃ

dvitīyābhiniveśata’ysyāt . sa ca dehādyahaṅkārataḥ . sa ca

svarūpāsphuraṇātkimatra tasya māyā karoti . ata āha īśādapetasyeti . īśa

vimukhasya tanmāyayā asmṛtiḥ svarūpasphūrtirbhavati tato viparyayo

deho'smīti . tato dvitīyābhiniveśādbhayaṃ bhavati . evaṃ hi prasiddhaṃ

laukikīṣvapi māyāsu . uktaṃ ca bhagavatā

daivī hyeṣā guṇamayī mama māyā duratyayā .

māmeva ye prapadyante māyāmetāṃ taranti te .. [gītā 7.14] iti . [page 3]

ekayā avyabhicāriṇyā bhajet . kiṃ ca gurudevatātmā gurureva devatā īśvara

ātmā preṣṭhaśca yasya tathādṛṣṭiḥ sannityarthaḥ . ityeṣā ..

..11.2.. kavirvideham ..1..

[2]

kiṃ ca

evaṃ svacitte svata eva siddha

ātmā priyo'rtho bhagavānanantaḥ .

taṃ nirvṛto niyatārtho bhajeta

saṃsārahetūparamaśca yatra .. [bhāgavatam 2.2.6]

ṭīkā ca tadā anena kiṃ kartavyaṃ, haristu sevya ityāha . evaṃ viraktaḥ san

taṃ bhajeta . bhajanīyatve hetavaḥ svacitte svata eva siddhaḥ . yata ātmā

ataeva priyaḥ . priyasya ca sevā sukharūpaiva . arthaḥ satyaḥ . na tu anātmavat

mithyā . bhagavān bhajanīyaguṇaśca anantaśca nityaḥ . yata evambhūtas

taṃ bhajeta . niyatārthaśniścitasvarūpaḥ . bhagavadanubhavānandena

nirvṛtaḥ san, iti svataḥ sukhātmakatvaṃ darśitam . kiṃ yatra yasmin bhajane

sati saṃsārahetoravidyāyā uparamo nāśo bhavati ityeṣā . atra cakārāttat

prāptirjñeyā ..

..2.2.. śrīśukaḥ ..2..

[3]

tatra yadyapi śravaṇamananādikaṃ jñānasādhanamapi tatsāmmukhyam

eva . brahmākārasyānubhavahetutvāt, ataeva tatparamparopayogitvāt

sāṅkhyāṣṭāṅgayogakarmāṇyapi tatsāmmukhyānyeva . tathā teṣāṃ

kathañcidbhaktitvamapi jāyate . karmaṇastadājñāpālanarūpatvena tad

arpitatvādinā ca karaṇāt . jñānādīnāṃ cānyatrānāsaktihetutvādidvārā

bhaktisacivatayā vidhānāttathāpi pūrvaṃ bhaktyā bhajetetyanena karma

jñānādikaṃ nādṛtaṃ kintu sākṣādbhaktyā śravaṇakīrtanādilakṣaṇayaiva

bhajeta ityuktam . tathaiva sahetukaṃ śrīsūtopadeśopakramata eva dṛśyate .

yathāha dvāviṃśatyā sa vai ityādinā ato vai kavaya ityantena granthena

sa vai puṃsāṃ paro dharmo yato bhaktiradhokṣaje .

ahaitukyapratihatā yayātmā suprasīdati ..3.. [bhāgavatam 1.2.6]

yatkhalu mahāpurāṇārambhe pṛṣṭaṃ sarvaśāstrasāramaikāntikaṃ śreyo

brūhīti tatrottaraṃ sa vai ityādi . yato dharmādadhokṣaje bhaktistatkathā

śravaṇādiṣu rucirbhavati . dharmaḥ svanuṣṭhita ityādau [bhāgavatam 1.2.8]

vyatirekeṇa darśyaiṣyamāṇatvāt . sa vai sa eva svanuṣṭhitasya dharmasya

saṃsiddhirharitoṣaṇamiti [bhāgavatam 1.2.13] vakṣyamāṇarītyā tatsantoṣārtham

eva kṛto dharmaḥ paraḥ sarvataḥ śreṣṭhaḥ na nivṛttimātralakṣaṇo'pi,

vaimukhyāviśeṣāt . tathā ca śrīnāradavākyam naiṣkarmyamapyacyuta

bhāvavarjitamityādau kutaḥ punaḥ śaśvadabhadramīśvare na cārpitaṃ

karma yadapyakāraṇamiti [bhāgavatam 1.5.12] . ato vakṣyate ataḥ pumbhirity [bhāgavatam

1.2.13] ādi . tataḥ sa evaikāntikaṃ śreyaḥ ityarthaḥ . anena bhaktestādṛśa

dharmato'pi atiriktatvam . tasyāḥ bhakteḥ svarūpaguṇamāha, svata eva

sukharūpatvādahaitukī phalāntarānusandhānarahitā . apratihatā tadupari

sukhadapadārthāntarābhāvātkenāpi vyavadhātumaśakyā ca . jātāyāṃ ca

tasyāṃ rucilakṣaṇāyāṃ bhaktyā tayaiva śravaṇādilakṣaṇo bhakiyogaḥ

pravartitaḥ syāt .

[4]

tataśca yasyāsti bhaktirbhagavatyakiñcanā sarvairguṇaistatra samāsate

surāḥ [bhāgavatam 5.18.12] ityādyanusāreṇa bhagavatsvarūpādijñānaṃ tato'nyatra

vairāgyaṃ ca tadanugāmyeva syādityāha

vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ .

janayatyāśu vairāgyaṃ jñānaṃ ca yadahaitukam .. [bhāgavatam 1.2.7]

ahaitukaṃ śuṣkatarkādyagocaramaupaniṣadaṃ jñānamāśu īṣatśravaṇa

mātreṇa janayatītyarthaḥ . vyatirekeṇāha

dharmaḥ svanuṣṭhitaḥ puṃsāṃ viṣvaksenakathāsu yaḥ .

notpādayedyadi ratiṃ śrama eva hi kevalam .. [bhāgavatam 1.2.8]

vāsudevālambanābhāvena yadi tatkathāsu tallīlāvarṇaneṣu ratiṃ ruciṃ

notpādayettadā śramaḥ syānna tu phalam . kathāruceḥ sarvatraivādyatvāt

śreṣṭhatvācca saivoktā . tadupalakṣaṇatvena bhajanāntararucirapy

upadiṣṭhā . evaśabdena pravṛttilakṣaṇakarmaphalasya svargādeḥ

kṣayiṣṇutvaṃ, hiśabdena tatraiva ca tadyatheha karmajito lokaḥ kṣīyate

[Chā 8.1.6] iti sopapattikaśrutipramāṇatvam . kevalaśabdena nivṛttimātra

lakṣaṇadharmaphalasyāsādhyatvaṃ, siddhasyāpi naśvaratvam . tatrāpi

tenaiva hiśabdena yasya deve parā bhaktir [śvet6.23] ityādi, śreyaḥsṛtiṃ

bhaktimudasya te vibho kliśyanti ye kevalabodhalabdhaye ityādi [bhāgavatam

10.14.4], āruhya kṛcchreṇa paraṃ padaṃ tataḥ patantyadho'nādṛtayuṣmad

aṅghrayaḥ [bhāgavatam 10.2.32] ityādi vacanapramāṇatvaṃ ca sūcitam . śloka

dvayena bhakirnirapekṣā, jñānavairāgye tu tatsāpekṣe iti labhyate . tad

evaṃ bhaktiphalatvenaiva dharmasya sāphalyamuktam .

[56]

tatra yadanye manyante dharmasyārthaḥ phalaṃ, tasya kāmastasya cendriya

prītstatprīteśca punarapi dharmādiparampareti taccānyathaivetyāha

dvābhyāṃ

dharmasya hyāpavargyasya nārtho'rthāyopakalpate .

nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ ..

kāmasya nendriyaprītirlābho jīveta yāvatā .

jīvasya tattvajijñāsā nārtho yaśceha karmabhiḥ .. [bhāgavatam 1.2.910]

āpavargasya yathāvarṇavidhāna apavargaśca bhavati . yo'sau bhagavati

sarvātmanyanātmye'nirukte'nilayane paramātmani vāsudeve'nanyanimitta

bhaktiyogalakṣaṇo nānāgatinimittāvidyāgranthibandhanadvāreṇa yadā

hi mahāpuruṣapuruṣaprasaṅga iti [bhāgavatam 5.19.1920] pañcamaskandha

gadyānusāreṇa apavargo bhaktiyogaḥ . tathā ca skānde revākhaṇḍe

niścalā tvayi bhaktiryā saiva muktirjanārdana .

muktā eva hi bhaktāste tava viṣṇo yato hare .. iti .

ata uktarītyā bhaktisampādakasyetyarthaḥ . arthāya phalatvāya .

tathārthasyāpyevambhūtadharmāvyabhicāriṇaḥ kāmo lābhāya phalatvāya

na hi smṛtastattvavidbhiḥ . kāmasya viṣayabhogasyendriyaprītilābhaḥ

phalaṃ na bhavati kintu yāvatā jīveta tāvāneva kāmasya lābhaḥ . tādṛśa

jīvanaparyanta eva kāmaḥ sevya ityarthaḥ . jīvasya jīvanasya ca punar

dharmānuṣṭhānadvārā karmabhirya iha prasiddhaḥ svargādiḥ so'rtho na

bhavati, kintu tattvajijñāsaiveti . tadevaṃ tattvajñānaṃ yasyā bhakter

avāntaraphalamuktaṃ saiva paramaṃ phalamiti bhāvaḥ .

[7]

kiṃ tattvamityapekṣāyāṃ padyamekaṃ tūdāhṛtam

vadanti tattattvavidastattvaṃ yajjñānamadvayam .

brahmeti paramātmeti bhagavāniti śabdyate .. [bhāgavatam 1.2.11] iti .

advayamiti tasyākhaṇḍatvaṃ nirdiśyānyasya tadananyatvavivakṣayā tac

chaktitvamevāṅgīkaroti . tatra śaktivargalakṣaṇataddharmātiriktaṃ

kevalaṃ jñānaṃ brahmeti śabdyate . antaryāmitvamayamāyāśaktipracura

cicchaktyaṃśaviśiṣṭaṃ paramātmeti . paripūrṇasarvaśaktiviśiṣṭaṃ

bhagavāniti . vivṛtaṃ caitatprāktanasandarbhatrayeṇa . tacca

tridhāvirbhāvayuktameva tattvaṃ bhaktyaiva sākṣātkriyata ityāha

tacchraddadhānā munayo jñānavairāgyayuktayā .

paśyantyātmani cātmānaṃ bhaktyā śrutagṛhītayā .. [bhāgavatam 1.2.12]

bhaktyā tatkathārucereva parāvasthārūpayā premalakṣaṇayā tat

pūrvoktatattvamātmani śuddhe cetasi paśyanti ca . jñānamātrasya kā

vārtā . sākṣādapi kurvantītyarthaḥ . kīdṛśaṃ tadātmānam . svarūpākhya

jīvākhyamāyāśaktīnāmāśrayam . jñānavairāgyayuktayā jñānaṃ ca

vairāgyaṃ ca, tābhyāṃ yuktayā svātmajābhyāṃ tābhyāṃ sevitayā . ataeva te

munayaḥ pṛthakca viśiṣṭaṃ ca svecchayā paśyantītyāyāti . tadevaṃ śruta

gṛhītayā munayaḥ śraddadhānā iti padatrayeṇa tasyā eva bhakter

daurlabhyaṃ darśitam . sadguroḥ sakāśādvedāntādyakhilaśāstrārtha

vicāraśravaṇadvārā yadi svāvaśyakaparamakartavyatvena jñāyate . punaś

ca

bhagavān brahma kārtsnyena triranvīkṣya manīṣayā

tadadhyavasyatkūṭastho ratirātman yato bhavet .. [bhāgavatam 2.2.34]

itivadyadi viparītabhāvanātyājakau mananayogyatāmananābhiniveśau

syātāṃ, tataḥ craddadhānaiśca sā bhaktirupāsanādvārā labhyate iti .

[8]

ataḥ śrutirapi tadarthamāgṛhṇāti . ātmā vāre draṣṭavyaḥ śrotavyo

mantavyo nididhyāsitavya iti [Bṛhadū 2.4.4.6] iti . atra nididhyāsanam

upāsanam . darśanaṃ sākṣātkāra ucyate . sā caivaṃ durlabhā bhaktiḥ hari

toṣaṇe prayuktātsvābhāvikadharmādapi labhyate iti . tasmāddhari

toṣaṇameva tasya paramaphalamityāha

[page 6]

ataḥ pumbhirdvijaśreṣṭhā varṇāśramavibhāgaśaḥ .

svanuṣṭhitasya dharmasya saṃsiddhirharitoṣaṇam .. [bhāgavatam 1.2.13]

svanuṣṭhitasya bahuprayatnenācchidramupārjitasya iti tucche svargādiphale

tatprayogo'tīvāyukta iti bhāvaḥ . yadyevaṃ śrīharisantoṣakasyāpi

dharmasya phalaṃ śravaṇādirucilakṣaṇā bhaktireva tatpravartitāyā bhakteś

cānugatā jñānavairāgyādiguṇā ityāyātaṃ tadā sākṣācchravaṇādirūpā

bhaktireva kartavyā .

[9]

kiṃ tattadāgraheṇetyāha

tasmādekena manasā bhagavān sātvatāṃ patiḥ .

śrotavyaḥ kīrtitavyaśca dhyeyaḥ pūjyaśca nityadā .. [bhāgavatam 1.2.14]

ekena karmādyāgrahaśūnyena . śravaṇamatra nāmaguṇādīnāṃ tathā

kīrtanaṃ ca .

[10]

tatraivāntimabhūmikāparyantāṃ sugamāṃ śailīṃ vaktuṃ dharmādikaṣṭa

nirapekṣeṇa yuktimātreṇa tatprathamabhūmikāṃ śrīharikathārucim

utpādayan tasya guṇaṃ smārayati

yadanudhyāsinā yuktāḥ karmagranthinibandhanam .

chindanti kovidāstasya ko na kuryātkathāratim .. [bhāgavatam 1.2.15]

kovidā vivekino yuvatāḥ saṃyatacittā yasya hareranudhyā anudhyānaṃ

cintanamātramevāsiḥ khaḍgastena granthiṃ nānādeheṣvahaṅkāraṃ

nibadhnāti yattatkarma chindanti . tasyaivambhūtasya paramaduḥkhād

udvartuḥ kathāyāṃ ratiṃ ko nu kuryāt .

[11]

nanvevamapi tasya kathārucirmandabhāgyānāṃ na jāyata ityāśaṅkya

tatropāyān vadan tāmārabhya naiṣṭhikabhaktiparyantāṃ bhaktimupadiśati

pañcabhiḥ .

śuśrūṣoḥ śraddadhānasya vāsudevakathāruciḥ .

syānmahatsevayā viprāḥ puṇyatīrthaniṣevaṇāt .. [bhāgavatam 1.2.16]

bhuvi purupuṇyatīrthasadanānyṛṣayo vimadāḥ ityādyanusāreṇa [bhāgavatam

10.87.35] prāyastatra mahatsaṅgo bhavatīti tadīyaṭīkānumatyā ca puṇya

tīrthaniṣevaṇāddhetorlabdhā yadṛcchayā yā mahatsevā tayā vāsudeva

kathāruciḥ syāt . kāryāntareṇāpi tīrthe bhramato mahatāṃ prāyastatra

bhramatāṃ tiṣṭhatāṃ vā darśanasparśanasambhāṣaṇādilakṣaṇā sevā svata

eva sampadyate . tatprabhāveṇa ca tadīyācaraṇe śraddhā bhavati . tadīya

svābhāvikaparasparabhagavatkathāyāṃ kimete saṅkathayanti tatśṛṇomīti

tacicchā jāyate . tacchravaṇena ca tasyāṃ rucirjāyate iti . tathā ca

mahadbhya eva śrutā jhaṭiti kāryakarīti bhāvaḥ . tathā ca kapiladeva

vākyam satāṃ prasaṅgānmama vīryasaṃvido bhavanti hṛtkarṇa

rasāyanāḥ kathāḥ [bhāgavatam 3.25.22] ityādi .

[12]

tataśca,

śṛṇvatāṃ svakathāḥ kṛṣṇaḥ puṇyaśravaṇakīrtanaḥ .

hṛdyantaḥstho hyabhadrāṇi vidhunoti suhṛtsatām .. [bhāgavatam 1.2.17]

kathādvārā antaḥstho bhāvanāpadavīṃ gataḥ san harirabhadrāṇi vāsanāḥ .

[page 7]

[13]

tataśca,

naṣṭaprāyeṣvabhadreṣu nityaṃ bhāgavatasevayā .

bhagavatyuttamaśloke bhaktirbhavati naiṣṭhikī .. [bhāgavatam 1.2.18]

naṣṭaprāyeṣu na tajjñānamiva samyaṅnaṣṭeṣveveti bhakternirargala

svabhāvatvamuktam . bhāgavatānāṃ bhāgavataśāstrasya vā sevayā bhaktir

anudhyānarūpā naiṣṭhikī santatā eva bhavati .

[14]

tadaiva tribhuvanavibhavahetave'pyakuṇṭhasmṛtir [bhāgavatam 11.2.53] ityādy

uktarītyā sarvavāsanānāśātcittaṃ śuddhasattvamagraṃ satbhagavat

tattvasākṣātkārayogyaṃ bhavatītyāha

tadā rajastamobhāvāḥ kāmalobhādayaśca ye .

ceta etairanāviddhaṃ sthitaṃ sattve prasīdati .. [bhāgavatam 1.2.19]

rajastamaśca ye ca tatprabhāvā bhāvāḥ kāmādaya etairityanvayaḥ .

[15]

evaṃ prasannamanaso bhagavadbhaktiyogataḥ .

bhagavattattvavijñānaṃ muktasaṅgasya jāyate .. [bhāgavatam 1.2.20]

evaṃ pūrvoktaprakāreṇa prasannamanasastato muktasaṅgasya tyakta

kāmādivāsanasya bhaktiyogataḥ punarapi kriyamāṇāttasmādvijñānaṃ

sākṣātkāro manasi bahirvā bhāvanāṃ vinaivānubhavo yaḥ sa jāyate .

[16]

tasya ca paramānandaikarūpatvena svataḥphalarūpasya sākṣāt

kārasyānuṣaṅgikaṃ phalamāha

bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ .

kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare .. [bhāgavatam 1.2.21]

hṛdayagranthirūpo'haṅkāraḥ . sarvasaṃśayāśchidynate iti śravaṇa

mananādipradhānānāmapi tasmin dṛṣṭa eva sarve saṃśayāḥ samāpyante ity

arthaḥ . tatra śravaṇena tāvajjñeyagatāsambhāvanāśchidyante iti .

mananena tadgataviparītabhāvanāḥ . sākṣātkāreṇa

tvātmayogyatāgatāsambhāvanāviparītabhāvane iti jñeyam . kṣīyante tad

icchāmātreṇa tadābhāsaḥ kiñcideva teṣvavaśiṣyata ityarthaḥ .

[17]

atra prakaraṇārthe sadācāraṃ darśayannupasaṃharati .

ato vai kavayo nityaṃ bhaktiṃ paramayā mudā .

vāsudeve bhagavati kurvantyātmaprasādanīm .. [bhāgavatam 1.2.22]

ātmaprasādanīṃ manasaḥ śodhanīm . na kevalametāvadguṇatvaṃ tasyāḥ .

kiṃ ca paramayā mudeti karmānuṣṭhānavanna sādhanakāle sādhyakāle

vā bhaktyanuṣṭhānaṃ duḥkharūpaṃ pratyuta sukharūpamevetyarthaḥ .

ataeva nityaṃ sādhakadaśāyāṃ siddhadaśāyāṃ ca tāvatkurvantītyuktam ..

..1.2.. śrīsūtaḥ ..317..

[18]

tadevaṃ karmajñānavairāgyayatnaparityāgena bhagavadbhaktireva

kartavyeti matam . karmaviśeṣarūpaṃ devatāntarabhajanamapi na

kartavyamityāha saptabhiḥ . tatrānyeṣāṃ kā vārtā . satyapi śrībhagavata

(page 8) eva guṇāvatāratve śrīviṣṇuvatsākṣātparabrahmatvābhāvāt

sattvamātropakārakatvābhāvācca pratyuta rajastamobṛṃhaṇatvācca

brahmaśivāvapi śreyo'rthibhirnopāsyāvityatra dvau ślokau paramātma

sandarbhe evodāhṛtau

sattvaṃ rajastama iti prakṛterguṇāstair

yuktaḥ paramapuruṣa eka ihāsya dhatte .

sthityādaye hariviriñcihareti saṃjñāḥ

śreyāṃsi tatra khalu sattvatanornṝṇāṃ syuḥ .. [bhāgavatam 1.2.23]

pārthivāddāruṇo dhūmastasmādagnistrayīmayaḥ .

tamasastu rajastasmātsattvaṃ yadbrahmadarśanam .. [bhāgavatam 1.2.24] iti .

sattvatanoḥ sattvaśakteḥ . trayīmayastrayyuktakarmapracuraḥ .

dārusthānīyaṃ tamaḥ . dhūmasthānīyaṃ rajaḥ . agnisthānīyaṃ sattvam .

trayyuktakarmasthānīyaṃ brahma . tataśca trayyuktakarma yathāgnāv

eva sākṣātpravartate nānyayostadvatparabrahmabhūto bhagavānapi sattva

evetyarthaḥ .

devatāntaraparityāgenāpi bhagavadbhaktau sadācāraṃ pramāṇayati

bhejire munayo'thāgre bhagavantamadhokṣajam .

sattvaṃ viśuddhaṃ kṣemāya kalpante ye'nu tāniha .. [bhāgavatam 1.2.25]

atha ato hetoḥ . agre purā . sattvaṃ viśuddhaṃ viśuddhasattvātmakamūrtiṃ

bhagavantam . prakṛtasattvātītatvaṃ ca tasya vivṛtaṃ bhagavatsandarbhe . ato

ye tāmanuvartante ta iha saṃsāre kṣemāya kalpante .

[19]

nanvanyān bhairavādīn devānapi kecidbhajanto dṛśyante . satyaṃ yataste



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.