|
|||
SIX SANDARBHAS 61 страницаtallīlāśravaṇavattadīyarasasyaivoddīpakaṃ, yathā śrīprahlādādīnām . tathānyeṣāṃ tādṛśatvaṃ bījāyamānamapi kāmādivaiguṇyena taditara doṣeṇaiva pratihataṃ tiṣṭhati . [page 2] naitanmanastava kathāsu vikuṇṭhanātha samprīyate duritaduṣṭamasādhu tīvram . kāmāturaṃ harṣaśokabhayaiṣaṇārtaṃ tasmin kathaṃ tava gatiṃ vimṛśāmi dīnaḥ .. [bhāgavatam 7.9.39] iti dīnaṃmanyaśrīprahlādavacanānusāreṇānyeṣāmeva tatprāpteḥ . ataevoktaṃ brahmavaivarte yāvatpāpaistu malinaṃ hṛdayaṃ tāvadeva hi . na śāstre satyabuddhiḥ syātsadbuddhiḥ sadgurau tathā .. anekajanmajanitapuṇyarāśiphalaṃ mahat . satsaṅgaśāstraśravaṇādeva premādi jāyate .. iti . tato mukhyena tātparyeṇa paratattve paryavasite'pi teṣāṃ paratattvādy upadeśasya kimabhidheyaṃ prayojanaṃ cetyapekṣāyāṃ tadavāntara tātparyeṇa taddvayamupadeṣṭavyam . tatrābhidheyaṃ tadvaimukhya virodhitvāttatsāmmukhyameva . tacca tadupāsanālakṣaṇaṃ yata eva taj jñānamāvirbhavati . prayojanaṃ ca tadanubhavaḥ . sa cāntarbahiḥ sākṣātkāralakṣaṇaḥ yata eva svayaṃ kṛtsnaduḥkhanivṛttirbhavati . tadetaddvayaṃ yadyapi pūrvatra siddhopadeśa eva abhipretamasti, yathā tava gṛhe nidhirasti iti śrutvā kaściddaridrastadarthaṃ prayatate labhate ca tam iti . tadvattathāpi tacchaithilyanirāsāya punastadupadeśaḥ . tadevaṃ tān prati anādisiddhatajjñānasaṃsargābhāvamayatadvaimukhyādikaṃ duḥkhahetuṃ vadan vyādhinidānavaiparītyamayacikitsānibhaṃ tat sāmmukhyādikamupadiśati . bhayaṃ dvitīyābhiniveśataḥ syād īśādapetasya viparyayo'smrtiḥ . tanmāyayāto budha ābhajettam bhaktyaikayeśa gurudevatātmā .. [bhāgavatam 11.2.37] ṭīkā ca nanu kimevaṃ parameśvarabhajanenājñānakalpitabhayasya jñānaikanivartakatvādityāśaṅkyāha bhayamiti . yato bhayaṃ tanmāyayā bhavettato buddhimān tameva ābhajedupāsīta . nanu bhayaṃ dvitīyābhiniveśata’ysyāt . sa ca dehādyahaṅkārataḥ . sa ca svarūpāsphuraṇātkimatra tasya māyā karoti . ata āha īśādapetasyeti . īśa vimukhasya tanmāyayā asmṛtiḥ svarūpasphūrtirbhavati tato viparyayo deho'smīti . tato dvitīyābhiniveśādbhayaṃ bhavati . evaṃ hi prasiddhaṃ laukikīṣvapi māyāsu . uktaṃ ca bhagavatā daivī hyeṣā guṇamayī mama māyā duratyayā . māmeva ye prapadyante māyāmetāṃ taranti te .. [gītā 7.14] iti . [page 3] ekayā avyabhicāriṇyā bhajet . kiṃ ca gurudevatātmā gurureva devatā īśvara ātmā preṣṭhaśca yasya tathādṛṣṭiḥ sannityarthaḥ . ityeṣā .. ..11.2.. kavirvideham ..1.. [2] kiṃ ca evaṃ svacitte svata eva siddha ātmā priyo'rtho bhagavānanantaḥ . taṃ nirvṛto niyatārtho bhajeta saṃsārahetūparamaśca yatra .. [bhāgavatam 2.2.6] ṭīkā ca tadā anena kiṃ kartavyaṃ, haristu sevya ityāha . evaṃ viraktaḥ san taṃ bhajeta . bhajanīyatve hetavaḥ svacitte svata eva siddhaḥ . yata ātmā ataeva priyaḥ . priyasya ca sevā sukharūpaiva . arthaḥ satyaḥ . na tu anātmavat mithyā . bhagavān bhajanīyaguṇaśca anantaśca nityaḥ . yata evambhūtas taṃ bhajeta . niyatārthaśniścitasvarūpaḥ . bhagavadanubhavānandena nirvṛtaḥ san, iti svataḥ sukhātmakatvaṃ darśitam . kiṃ yatra yasmin bhajane sati saṃsārahetoravidyāyā uparamo nāśo bhavati ityeṣā . atra cakārāttat prāptirjñeyā .. ..2.2.. śrīśukaḥ ..2.. [3] tatra yadyapi śravaṇamananādikaṃ jñānasādhanamapi tatsāmmukhyam eva . brahmākārasyānubhavahetutvāt, ataeva tatparamparopayogitvāt sāṅkhyāṣṭāṅgayogakarmāṇyapi tatsāmmukhyānyeva . tathā teṣāṃ kathañcidbhaktitvamapi jāyate . karmaṇastadājñāpālanarūpatvena tad arpitatvādinā ca karaṇāt . jñānādīnāṃ cānyatrānāsaktihetutvādidvārā bhaktisacivatayā vidhānāttathāpi pūrvaṃ bhaktyā bhajetetyanena karma jñānādikaṃ nādṛtaṃ kintu sākṣādbhaktyā śravaṇakīrtanādilakṣaṇayaiva bhajeta ityuktam . tathaiva sahetukaṃ śrīsūtopadeśopakramata eva dṛśyate . yathāha dvāviṃśatyā sa vai ityādinā ato vai kavaya ityantena granthena sa vai puṃsāṃ paro dharmo yato bhaktiradhokṣaje . ahaitukyapratihatā yayātmā suprasīdati ..3.. [bhāgavatam 1.2.6] yatkhalu mahāpurāṇārambhe pṛṣṭaṃ sarvaśāstrasāramaikāntikaṃ śreyo brūhīti tatrottaraṃ sa vai ityādi . yato dharmādadhokṣaje bhaktistatkathā śravaṇādiṣu rucirbhavati . dharmaḥ svanuṣṭhita ityādau [bhāgavatam 1.2.8] vyatirekeṇa darśyaiṣyamāṇatvāt . sa vai sa eva svanuṣṭhitasya dharmasya saṃsiddhirharitoṣaṇamiti [bhāgavatam 1.2.13] vakṣyamāṇarītyā tatsantoṣārtham eva kṛto dharmaḥ paraḥ sarvataḥ śreṣṭhaḥ na nivṛttimātralakṣaṇo'pi, vaimukhyāviśeṣāt . tathā ca śrīnāradavākyam naiṣkarmyamapyacyuta bhāvavarjitamityādau kutaḥ punaḥ śaśvadabhadramīśvare na cārpitaṃ karma yadapyakāraṇamiti [bhāgavatam 1.5.12] . ato vakṣyate ataḥ pumbhirity [bhāgavatam 1.2.13] ādi . tataḥ sa evaikāntikaṃ śreyaḥ ityarthaḥ . anena bhaktestādṛśa dharmato'pi atiriktatvam . tasyāḥ bhakteḥ svarūpaguṇamāha, svata eva sukharūpatvādahaitukī phalāntarānusandhānarahitā . apratihatā tadupari sukhadapadārthāntarābhāvātkenāpi vyavadhātumaśakyā ca . jātāyāṃ ca tasyāṃ rucilakṣaṇāyāṃ bhaktyā tayaiva śravaṇādilakṣaṇo bhakiyogaḥ pravartitaḥ syāt . [4] tataśca yasyāsti bhaktirbhagavatyakiñcanā sarvairguṇaistatra samāsate surāḥ [bhāgavatam 5.18.12] ityādyanusāreṇa bhagavatsvarūpādijñānaṃ tato'nyatra vairāgyaṃ ca tadanugāmyeva syādityāha vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ . janayatyāśu vairāgyaṃ jñānaṃ ca yadahaitukam .. [bhāgavatam 1.2.7] ahaitukaṃ śuṣkatarkādyagocaramaupaniṣadaṃ jñānamāśu īṣatśravaṇa mātreṇa janayatītyarthaḥ . vyatirekeṇāha dharmaḥ svanuṣṭhitaḥ puṃsāṃ viṣvaksenakathāsu yaḥ . notpādayedyadi ratiṃ śrama eva hi kevalam .. [bhāgavatam 1.2.8] vāsudevālambanābhāvena yadi tatkathāsu tallīlāvarṇaneṣu ratiṃ ruciṃ notpādayettadā śramaḥ syānna tu phalam . kathāruceḥ sarvatraivādyatvāt śreṣṭhatvācca saivoktā . tadupalakṣaṇatvena bhajanāntararucirapy upadiṣṭhā . evaśabdena pravṛttilakṣaṇakarmaphalasya svargādeḥ kṣayiṣṇutvaṃ, hiśabdena tatraiva ca tadyatheha karmajito lokaḥ kṣīyate [Chā 8.1.6] iti sopapattikaśrutipramāṇatvam . kevalaśabdena nivṛttimātra lakṣaṇadharmaphalasyāsādhyatvaṃ, siddhasyāpi naśvaratvam . tatrāpi tenaiva hiśabdena yasya deve parā bhaktir [śvet6.23] ityādi, śreyaḥsṛtiṃ bhaktimudasya te vibho kliśyanti ye kevalabodhalabdhaye ityādi [bhāgavatam 10.14.4], āruhya kṛcchreṇa paraṃ padaṃ tataḥ patantyadho'nādṛtayuṣmad aṅghrayaḥ [bhāgavatam 10.2.32] ityādi vacanapramāṇatvaṃ ca sūcitam . śloka dvayena bhakirnirapekṣā, jñānavairāgye tu tatsāpekṣe iti labhyate . tad evaṃ bhaktiphalatvenaiva dharmasya sāphalyamuktam . [56] tatra yadanye manyante dharmasyārthaḥ phalaṃ, tasya kāmastasya cendriya prītstatprīteśca punarapi dharmādiparampareti taccānyathaivetyāha dvābhyāṃ dharmasya hyāpavargyasya nārtho'rthāyopakalpate . nārthasya dharmaikāntasya kāmo lābhāya hi smṛtaḥ .. kāmasya nendriyaprītirlābho jīveta yāvatā . jīvasya tattvajijñāsā nārtho yaśceha karmabhiḥ .. [bhāgavatam 1.2.910] āpavargasya yathāvarṇavidhāna apavargaśca bhavati . yo'sau bhagavati sarvātmanyanātmye'nirukte'nilayane paramātmani vāsudeve'nanyanimitta bhaktiyogalakṣaṇo nānāgatinimittāvidyāgranthibandhanadvāreṇa yadā hi mahāpuruṣapuruṣaprasaṅga iti [bhāgavatam 5.19.1920] pañcamaskandha gadyānusāreṇa apavargo bhaktiyogaḥ . tathā ca skānde revākhaṇḍe niścalā tvayi bhaktiryā saiva muktirjanārdana . muktā eva hi bhaktāste tava viṣṇo yato hare .. iti . ata uktarītyā bhaktisampādakasyetyarthaḥ . arthāya phalatvāya . tathārthasyāpyevambhūtadharmāvyabhicāriṇaḥ kāmo lābhāya phalatvāya na hi smṛtastattvavidbhiḥ . kāmasya viṣayabhogasyendriyaprītilābhaḥ phalaṃ na bhavati kintu yāvatā jīveta tāvāneva kāmasya lābhaḥ . tādṛśa jīvanaparyanta eva kāmaḥ sevya ityarthaḥ . jīvasya jīvanasya ca punar dharmānuṣṭhānadvārā karmabhirya iha prasiddhaḥ svargādiḥ so'rtho na bhavati, kintu tattvajijñāsaiveti . tadevaṃ tattvajñānaṃ yasyā bhakter avāntaraphalamuktaṃ saiva paramaṃ phalamiti bhāvaḥ . [7] kiṃ tattvamityapekṣāyāṃ padyamekaṃ tūdāhṛtam vadanti tattattvavidastattvaṃ yajjñānamadvayam . brahmeti paramātmeti bhagavāniti śabdyate .. [bhāgavatam 1.2.11] iti . advayamiti tasyākhaṇḍatvaṃ nirdiśyānyasya tadananyatvavivakṣayā tac chaktitvamevāṅgīkaroti . tatra śaktivargalakṣaṇataddharmātiriktaṃ kevalaṃ jñānaṃ brahmeti śabdyate . antaryāmitvamayamāyāśaktipracura cicchaktyaṃśaviśiṣṭaṃ paramātmeti . paripūrṇasarvaśaktiviśiṣṭaṃ bhagavāniti . vivṛtaṃ caitatprāktanasandarbhatrayeṇa . tacca tridhāvirbhāvayuktameva tattvaṃ bhaktyaiva sākṣātkriyata ityāha tacchraddadhānā munayo jñānavairāgyayuktayā . paśyantyātmani cātmānaṃ bhaktyā śrutagṛhītayā .. [bhāgavatam 1.2.12] bhaktyā tatkathārucereva parāvasthārūpayā premalakṣaṇayā tat pūrvoktatattvamātmani śuddhe cetasi paśyanti ca . jñānamātrasya kā vārtā . sākṣādapi kurvantītyarthaḥ . kīdṛśaṃ tadātmānam . svarūpākhya jīvākhyamāyāśaktīnāmāśrayam . jñānavairāgyayuktayā jñānaṃ ca vairāgyaṃ ca, tābhyāṃ yuktayā svātmajābhyāṃ tābhyāṃ sevitayā . ataeva te munayaḥ pṛthakca viśiṣṭaṃ ca svecchayā paśyantītyāyāti . tadevaṃ śruta gṛhītayā munayaḥ śraddadhānā iti padatrayeṇa tasyā eva bhakter daurlabhyaṃ darśitam . sadguroḥ sakāśādvedāntādyakhilaśāstrārtha vicāraśravaṇadvārā yadi svāvaśyakaparamakartavyatvena jñāyate . punaś ca bhagavān brahma kārtsnyena triranvīkṣya manīṣayā tadadhyavasyatkūṭastho ratirātman yato bhavet .. [bhāgavatam 2.2.34] itivadyadi viparītabhāvanātyājakau mananayogyatāmananābhiniveśau syātāṃ, tataḥ craddadhānaiśca sā bhaktirupāsanādvārā labhyate iti . [8] ataḥ śrutirapi tadarthamāgṛhṇāti . ātmā vāre draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavya iti [Bṛhadū 2.4.4.6] iti . atra nididhyāsanam upāsanam . darśanaṃ sākṣātkāra ucyate . sā caivaṃ durlabhā bhaktiḥ hari toṣaṇe prayuktātsvābhāvikadharmādapi labhyate iti . tasmāddhari toṣaṇameva tasya paramaphalamityāha [page 6] ataḥ pumbhirdvijaśreṣṭhā varṇāśramavibhāgaśaḥ . svanuṣṭhitasya dharmasya saṃsiddhirharitoṣaṇam .. [bhāgavatam 1.2.13] svanuṣṭhitasya bahuprayatnenācchidramupārjitasya iti tucche svargādiphale tatprayogo'tīvāyukta iti bhāvaḥ . yadyevaṃ śrīharisantoṣakasyāpi dharmasya phalaṃ śravaṇādirucilakṣaṇā bhaktireva tatpravartitāyā bhakteś cānugatā jñānavairāgyādiguṇā ityāyātaṃ tadā sākṣācchravaṇādirūpā bhaktireva kartavyā . [9] kiṃ tattadāgraheṇetyāha tasmādekena manasā bhagavān sātvatāṃ patiḥ . śrotavyaḥ kīrtitavyaśca dhyeyaḥ pūjyaśca nityadā .. [bhāgavatam 1.2.14] ekena karmādyāgrahaśūnyena . śravaṇamatra nāmaguṇādīnāṃ tathā kīrtanaṃ ca . [10] tatraivāntimabhūmikāparyantāṃ sugamāṃ śailīṃ vaktuṃ dharmādikaṣṭa nirapekṣeṇa yuktimātreṇa tatprathamabhūmikāṃ śrīharikathārucim utpādayan tasya guṇaṃ smārayati yadanudhyāsinā yuktāḥ karmagranthinibandhanam . chindanti kovidāstasya ko na kuryātkathāratim .. [bhāgavatam 1.2.15] kovidā vivekino yuvatāḥ saṃyatacittā yasya hareranudhyā anudhyānaṃ cintanamātramevāsiḥ khaḍgastena granthiṃ nānādeheṣvahaṅkāraṃ nibadhnāti yattatkarma chindanti . tasyaivambhūtasya paramaduḥkhād udvartuḥ kathāyāṃ ratiṃ ko nu kuryāt . [11] nanvevamapi tasya kathārucirmandabhāgyānāṃ na jāyata ityāśaṅkya tatropāyān vadan tāmārabhya naiṣṭhikabhaktiparyantāṃ bhaktimupadiśati pañcabhiḥ . śuśrūṣoḥ śraddadhānasya vāsudevakathāruciḥ . syānmahatsevayā viprāḥ puṇyatīrthaniṣevaṇāt .. [bhāgavatam 1.2.16] bhuvi purupuṇyatīrthasadanānyṛṣayo vimadāḥ ityādyanusāreṇa [bhāgavatam 10.87.35] prāyastatra mahatsaṅgo bhavatīti tadīyaṭīkānumatyā ca puṇya tīrthaniṣevaṇāddhetorlabdhā yadṛcchayā yā mahatsevā tayā vāsudeva kathāruciḥ syāt . kāryāntareṇāpi tīrthe bhramato mahatāṃ prāyastatra bhramatāṃ tiṣṭhatāṃ vā darśanasparśanasambhāṣaṇādilakṣaṇā sevā svata eva sampadyate . tatprabhāveṇa ca tadīyācaraṇe śraddhā bhavati . tadīya svābhāvikaparasparabhagavatkathāyāṃ kimete saṅkathayanti tatśṛṇomīti tacicchā jāyate . tacchravaṇena ca tasyāṃ rucirjāyate iti . tathā ca mahadbhya eva śrutā jhaṭiti kāryakarīti bhāvaḥ . tathā ca kapiladeva vākyam satāṃ prasaṅgānmama vīryasaṃvido bhavanti hṛtkarṇa rasāyanāḥ kathāḥ [bhāgavatam 3.25.22] ityādi . [12] tataśca, śṛṇvatāṃ svakathāḥ kṛṣṇaḥ puṇyaśravaṇakīrtanaḥ . hṛdyantaḥstho hyabhadrāṇi vidhunoti suhṛtsatām .. [bhāgavatam 1.2.17] kathādvārā antaḥstho bhāvanāpadavīṃ gataḥ san harirabhadrāṇi vāsanāḥ . [page 7] [13] tataśca, naṣṭaprāyeṣvabhadreṣu nityaṃ bhāgavatasevayā . bhagavatyuttamaśloke bhaktirbhavati naiṣṭhikī .. [bhāgavatam 1.2.18] naṣṭaprāyeṣu na tajjñānamiva samyaṅnaṣṭeṣveveti bhakternirargala svabhāvatvamuktam . bhāgavatānāṃ bhāgavataśāstrasya vā sevayā bhaktir anudhyānarūpā naiṣṭhikī santatā eva bhavati . [14] tadaiva tribhuvanavibhavahetave'pyakuṇṭhasmṛtir [bhāgavatam 11.2.53] ityādy uktarītyā sarvavāsanānāśātcittaṃ śuddhasattvamagraṃ satbhagavat tattvasākṣātkārayogyaṃ bhavatītyāha tadā rajastamobhāvāḥ kāmalobhādayaśca ye . ceta etairanāviddhaṃ sthitaṃ sattve prasīdati .. [bhāgavatam 1.2.19] rajastamaśca ye ca tatprabhāvā bhāvāḥ kāmādaya etairityanvayaḥ . [15] evaṃ prasannamanaso bhagavadbhaktiyogataḥ . bhagavattattvavijñānaṃ muktasaṅgasya jāyate .. [bhāgavatam 1.2.20] evaṃ pūrvoktaprakāreṇa prasannamanasastato muktasaṅgasya tyakta kāmādivāsanasya bhaktiyogataḥ punarapi kriyamāṇāttasmādvijñānaṃ sākṣātkāro manasi bahirvā bhāvanāṃ vinaivānubhavo yaḥ sa jāyate . [16] tasya ca paramānandaikarūpatvena svataḥphalarūpasya sākṣāt kārasyānuṣaṅgikaṃ phalamāha bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ . kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare .. [bhāgavatam 1.2.21] hṛdayagranthirūpo'haṅkāraḥ . sarvasaṃśayāśchidynate iti śravaṇa mananādipradhānānāmapi tasmin dṛṣṭa eva sarve saṃśayāḥ samāpyante ity arthaḥ . tatra śravaṇena tāvajjñeyagatāsambhāvanāśchidyante iti . mananena tadgataviparītabhāvanāḥ . sākṣātkāreṇa tvātmayogyatāgatāsambhāvanāviparītabhāvane iti jñeyam . kṣīyante tad icchāmātreṇa tadābhāsaḥ kiñcideva teṣvavaśiṣyata ityarthaḥ . [17] atra prakaraṇārthe sadācāraṃ darśayannupasaṃharati . ato vai kavayo nityaṃ bhaktiṃ paramayā mudā . vāsudeve bhagavati kurvantyātmaprasādanīm .. [bhāgavatam 1.2.22] ātmaprasādanīṃ manasaḥ śodhanīm . na kevalametāvadguṇatvaṃ tasyāḥ . kiṃ ca paramayā mudeti karmānuṣṭhānavanna sādhanakāle sādhyakāle vā bhaktyanuṣṭhānaṃ duḥkharūpaṃ pratyuta sukharūpamevetyarthaḥ . ataeva nityaṃ sādhakadaśāyāṃ siddhadaśāyāṃ ca tāvatkurvantītyuktam .. ..1.2.. śrīsūtaḥ ..317.. [18] tadevaṃ karmajñānavairāgyayatnaparityāgena bhagavadbhaktireva kartavyeti matam . karmaviśeṣarūpaṃ devatāntarabhajanamapi na kartavyamityāha saptabhiḥ . tatrānyeṣāṃ kā vārtā . satyapi śrībhagavata (page 8) eva guṇāvatāratve śrīviṣṇuvatsākṣātparabrahmatvābhāvāt sattvamātropakārakatvābhāvācca pratyuta rajastamobṛṃhaṇatvācca brahmaśivāvapi śreyo'rthibhirnopāsyāvityatra dvau ślokau paramātma sandarbhe evodāhṛtau sattvaṃ rajastama iti prakṛterguṇāstair yuktaḥ paramapuruṣa eka ihāsya dhatte . sthityādaye hariviriñcihareti saṃjñāḥ śreyāṃsi tatra khalu sattvatanornṝṇāṃ syuḥ .. [bhāgavatam 1.2.23] pārthivāddāruṇo dhūmastasmādagnistrayīmayaḥ . tamasastu rajastasmātsattvaṃ yadbrahmadarśanam .. [bhāgavatam 1.2.24] iti . sattvatanoḥ sattvaśakteḥ . trayīmayastrayyuktakarmapracuraḥ . dārusthānīyaṃ tamaḥ . dhūmasthānīyaṃ rajaḥ . agnisthānīyaṃ sattvam . trayyuktakarmasthānīyaṃ brahma . tataśca trayyuktakarma yathāgnāv eva sākṣātpravartate nānyayostadvatparabrahmabhūto bhagavānapi sattva evetyarthaḥ . devatāntaraparityāgenāpi bhagavadbhaktau sadācāraṃ pramāṇayati bhejire munayo'thāgre bhagavantamadhokṣajam . sattvaṃ viśuddhaṃ kṣemāya kalpante ye'nu tāniha .. [bhāgavatam 1.2.25] atha ato hetoḥ . agre purā . sattvaṃ viśuddhaṃ viśuddhasattvātmakamūrtiṃ bhagavantam . prakṛtasattvātītatvaṃ ca tasya vivṛtaṃ bhagavatsandarbhe . ato ye tāmanuvartante ta iha saṃsāre kṣemāya kalpante . [19] nanvanyān bhairavādīn devānapi kecidbhajanto dṛśyante . satyaṃ yataste
|
|||
|