Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 60 страница



līlayā dhṛtatanoḥ [bhāgavatam 10.60.9] ityādinā śrīrukmiṇīdevyāḥ svayaṃ

lakṣmītvam .

..10.60.. śrīśukaḥ ..185..

[186187]

atha vṛndāvane tadīyasvarūpaśaktiprādurbhāvāśca śrīvrajadevyaḥ .

yathā brahmasaṃhitāyām

ānandacinmayarasapratibhāvitābhis

tābhirya eva nijarūpatayā kalābhiḥ .

goloka eva nivasatyakhilātmabhūto

govindamādipuruṣaṃ tamahaṃ bhajāmi .. [Brahmaṣ5.30] iti .

tābhiḥ śrīgopībhirmantre tacchabdaprayogāt . kalābhiḥ śaktibhiḥ . nija

rūpatayā svasvarūpatayā . śaktitvaṃ ca tāsāṃ pūrvoktotkarṣeṇa parama

pūrṇaprādurbhāvānāṃ sarvāsāmapi lakṣmītvameva . taduktaṃ tatraiva

lakṣmīsahasraśatasambhramasevyamānamiti, śriyaḥ kāntāḥ kāntaḥ

paramapuruṣaḥ iti ca . etadabhipretyaiva svāyambhuvāgame'pi śrībhūlīlā

śabdaistatpreyasīviśeṣatrayamupadiṣṭam . tasmāllakṣmīto'pyutkarṣa

varṇanamāsāṃ (page 111) paravyomādisthitābhyastannāmnaiva

lakṣmībhya ādhikyavivakṣayeti mantavyam . śrīvṛndāvanalakṣmyastvetā

eveti .

evameva pādanyāsairbhujavidhūtibhiḥ [bhāgavatam 10.33.7] ityādau kṛṣṇa

vadhvaḥ ityuktam . ataeva gopījanāvidyākalāprerakaḥ [ṅṭū 1.8] ityatra

tāpanīvākye śrīmaddaśākṣarasthanāmaniruktau ye gopījanāste ā

samyagyā vidyā paramapremarūpā tasyāḥ kalā vṛttirūpā iti vyākhyeyam .

rājavidyā rājaguhyam [gītā 9.2] ityādi śrīgītāprakaraṇāt . (avidyā

kalāśabdena avidyaiva kalā vṛttiryasyāḥ sā sarvendriyavimohakāriṇī

premaśaktirevākhyātā .) vyākhyāntare bhagavatyavidyāsaṃśleṣābhāvāt .

taduktaṃ

hlādinyā saṃvidāśliṣṭaḥ saccidānanda īśvaraḥ .

svāvidyāsaṃvṛto jīvaḥ saṃkleśanikarākaraḥ .. iti svāmisūktau . tathā

hlādinī sandhinī saṃvittvayyekā sarvasaṃśraye .

hlādatāpakarī miśrā tvayi no guṇavarjite .. iti [Viড় 1.12.69] viṣṇupurāṇe

ca .

[B here adds: athavā vaibhavamātrābhijñān prati virāḍupāsanāvatgopījana

śabdasyānyaniruktiriyam . yathā tatraiva gopālapadaniruktau sṛṣṭi

paryantamālātītyuktam . tatrāvidyākalāśabdena māyaivocyate iti . B

additionends.]

tatastāsāṃ prerakastattatkrīḍāyāṃ pravartaka iti vallabha

śabdenaikārthyameva . sa vo hi svāmī iti tasyāmeva śrutau tāḥ prati

durvāsaso vākyāt . yacca tāsāṃ kvacitpūrvajanmani sādhakatvamiva

śrūyate . tattu pūrvāsāmeva vyākhyeyam . tāstu nityasiddhā eva . ata idam

itthameva vyākhyeyam

tābhirvidhūtaśokābhirbhagavānacyuto vibhuḥ .

vyarocatādhikaṃ tāta puruṣaḥ śaktibhiryathā .. [bhāgavatam 10.32.10]

yathā yathāvat . ataevādhikaṃ vyarocata ityuktamupapadyate svaśaktyeka

prakāśakatvātśrībhagavataḥ

gopyo labdhvācyutaṃ kāntaṃ śriya ekāntavallabham .

gṛhītakaṇṭhyastaddorbhyāṃ gāyantyastaṃ vijahrire .. [bhāgavatam 10.33.15]

gopya eva śriyaḥ . kāntaṃ manoharam . ekāntavallabhaṃ rahoramaṇam

(apāṇigrāhakatvāt) .

..10.32.. śrīśukaḥ ..186187..

[188]

tāsāṃ mahattvaṃ tu hlādinīsāravṛttiviśeṣapremarasasāraviśeṣa

prādhyānyāt . taduktamānandacinmayarasapratibhāvitābhiḥ [Brahmaṣ

5.30] iti . ānandacinmayarasena premarasaviśeṣeṇa pratibhāvitābhirity

arthaḥ . ataeva tatprācuryaprakāśena śrībhagavato'pi tāsu paramollāsa

prakāśo bhavati . yena tābhī ramaṇecchā jāyate . tathaivāha

bhagavānapi tā rātrīḥ śaradotphullamallikāḥ .

vīkṣya rantuṃ manaścakre yogamāyāmupāśritaḥ .. [bhāgavatam 10.29.1]

yogamāyāṃ durghaṭasampādikāṃ svarūpaśaktiṃ tattallīlāsauṣṭhava

ghaṭanāyopāśrita iti tasmai tāṃ pravartyetyarthaḥ .

..10.29.. śrīśukaḥ ..188..

[189]

[page 112]

atha tāsāṃ nāmāni śrūyante bhaviṣyottare malladvādaśīprasaṅge śrī

kṛṣṇayudhiṣṭhirasaṃvāde

gopīnāmāni rājendra prādhānyena nibodha me .

gopālī pālikā dhanyā viśākhā dhyānaniṣṭhikā .

rādhānurādhā somābhā tārakā daśamī tathā .. iti .

daśamyapi tārakānāmnyevetyarthaḥ . skānde prahlādasaṃhitāyāṃ

dvārakāmāhātmye mayanirmitasaraḥprastāve śrīlalitovācetyādinā

lalitā śyāmalā dhanyā viśākhā rādhā śaivyā padmā bhadretyetānyaṣṭaiva

gṛhītāni .

atha varṇitāśatakoṭibhirityāgamaprasiddheranyānyapi lokaśāstrayor

avagantavyāni . atra śatakoṭitvānyathānupapattyādinā tāsāṃ tanmahā

śaktitvamevāvagamyate .

tadevaṃ paramamadhurapremavṛttimayīṣu tāsvapi tatsārāṃśodreka

mayī śrīrādhikā tasyāmeva premotkarṣaparākāṣṭhāyā darśitatvātprīti

sandarbhe darśayiṣyamāṇatvācca . yatra ca tatpremavaiśiṣṭyaṃ tatraiva .

yasyāsti bhaktirbhagavatyakiñcana [bhāgavatam 5.18.12] ityādivatsarvā apy

aiśvaryādirūpā anyāḥ śaktayo nātyādṛtā apyanugacchantīti śrīvṛndāvane

śrīrādhikāyāmeva svayaṃlakṣmītvam .

ataeva satīṣvanyāsvapi mukhyābhiprāyeṇaiva tasyā eva

vṛndāvanādhipatyena nāmagrahaṇam . yathā pādme kārttikamāhātmye

śaunakanāradasaṃvāde

vṛndāvanādhipatyaṃ ca dattaṃ tasyai pratyuṣyatā .

kṛṣṇenānyatra devī tu rādhā vṛndāvane vane .. [ড়dmaড় 5.77.39] ityanena .

anyatra sādhāraṇe deśe devyevādhikāriṇī śrīvṛndāvanābhidhe vane tu

śrīrādhikaivetyarthaḥ . evaṃ skānde

vārāṇasyāṃ viśālākṣī vimalā puruṣottame .

rukmiṇī dvāravatyāṃ ca rādhā vṛndāvane vane .. iti .

tathā mātsye'pi . śaktitvamātrasādhāraṇyenaiva lakṣmīsītārukmiṇī

rādhānāmāpi devyā saha gaṇanam . vaiśiṣṭyaṃ tu lakṣmīvatsītādiṣvapi

jñeyam . tasmānna devyā saha lakṣmyādīnāmaikyam . śrīrāmatāpanī

śrīgopālatāpanyādau tāsāṃ svarūpabhūtatvena kathanāt . śrīrādhikāyāś

ca yāmale pūrvodāhṛtapadyatrayānantaram

bhujadvayayutaḥ kṛṣṇo na kadāciccaturbhujaḥ .

gopyaikayā yutastatra parikrīḍati sarvadā .. iti .

atra vṛndāvanaviṣayakatatsahitasarvadākrīḍitvaliṅgāvagatena

parasparāvyabhicāreṇa svarūpaśaktitvam . satīṣvapyanyāsu ekayā ityanena

(page 113) tatrāpi paramukhyātvamabhihitam .

[Vṛ. omitsfromataeva satīṣvanyāsu andendingabhihitam, andhasinstead

yattu mātsye devyā dakṣaṃ prati

rukmiṇī dvāravatyāṃ tu rādhā vṛndāvane vane .

devakī mathurāyāṃ tu pātāle parameśvarī .

citrakuṭe yathā sītā vindhye vindhyavāsinī ..

ityādinā svarūpaśaktivyūharukmiṇīrādhādevakīsītānāṃ māyāṃśa

rūpeṇa svena sahābhedakathanaṃ tatkhalu yathā devendraḥ pratardanaṃ prati

prāṇo'smi prajñātmā ityādikam . yathā vā vāsudevaścāhaṃ manurabhavaṃ

sūryaśca ityādikaṃ paramātmanā sahābhedaṃ matvāvādīti . na vaktur

upadeśādi vedāntasūtreṣu śāstradṛṣṭyā tūpadeśo vāmadevavat [Vs. 1.1.30]

ityanena vicāritaṃ tadvadihāpīti gamyate . śāstraṃ khalu caturdhā

parāvarayorabhedaṃ darśayati yathā tattvamasi iti paramātmājīayościt

sāmyena, yathā sarvaṃ samāpnoṣi tato'si sarvaḥ [gītā 11.40] ity

adhiṣṭhānādhiṣṭhātrorabhedopacāreṇa . yathā vā rāmo'hamityādikam

ahaṅgrahopāsaneneti . yatrāpi yathāsvaṃ mantavyam . viśeṣataḥ śrī

rādhāyāḥ svayaṃ lakṣmītvam . [endVṛ. addition]

tathā ca bṛhadgautamīye śrībaladevaṃ prati śrīkṛṣṇavākyam

sattvaṃ tattvaṃ paratvaṃ ca tattvatrayamahaṃ kila .

tritattvarūpiṇī sāpi rādhikā mama vallabhā ..

prakṛteḥ para evāhaṃ sāpi macchaktirūpiṇī .

sāttvikaṃ rūpamāsthāya pūrṇo'haṃ brahmacitparaḥ ..

brahmaṇā prārthitaḥ samyaksambhavāmi yuge yuge .

tayā sārdhaṃ tvayā sārdhaṃ nāśāya devatādruhām .. ityādi .

sattvaṃ kāryatvaṃ tattvaṃ kāraṇatvaṃ tato'pi paratvaṃ ceti yattattvatrayaṃ tad

ahamityarthaḥ . ataeva śrīrādhikāprasaṅge tatpurato'pi

devī kṛṣṇamayī proktā rādhikā paradevatā .

sarvalakṣmīmayī sarvakāntiḥ saṃmohinī parā .. iti .

ṛkpariśiṣṭaśrutiśca tathaivāha rādhayā mādhavo devo mādhavenaiva

rādhikā . vibhrājante janeṣvā . vibhrājante vibhrājate . ā sarvata iti śruti

padārthaḥ .

[Vṛ adds: ataeva tasyāḥ sarvottamatvaṃ saubhāgyātiśayatvaṃ cādivārāhe tat

kuṇḍaprasaṅge draṣṭavyam . śrībhāgavate anayārādhito nūnamityādau

ca . [EndVṛ addition.]

etatsarvamabhipretya mūrdhaṇyaśloke tādṛśo'pyarthaḥ sandadhai .

tatra tayormahāmahaiśvaryapratipādako'rthaḥ pūrvavatsvayam

anusandheyaḥ . paramamādhurīpratipādako'rthastu yathā janmādyasya

iti .

yato'nvayādanugacchati sadā nijaparamānandaśaktirūpāyāṃ tasyāṃ śrī

rādhāyāmāsakto bhavatītyanvayaḥ śrīkṛṣṇastasmādyasmāttathā itarata

itarasyāśca tasya sadā dvitīyāyāḥ śrīrādhāyā eva . yato yasyā ādyasyādi

rasasya janma prādurbhāvaḥ yāvevādirasavidyāyāḥ paramanidhānamity

arthaḥ . ataeva tayoratyadbhutavilāsamādhurīdhurīṇatāmuddiśati

yo'rtheṣu tattadvilāsakalāpeṣu abhijño vidagdhaḥ . yā ca svena tathā

vidhenātmanā rājate vilāsatīti svarāṭ .

ataeva sarvatopyāścaryarūpayostayorvarṇane mama tatkṛpaiva sāmagrīty

āha ādikavaye prathamaṃ tallīlāvarṇanamārabhamāṇāya mahyaṃ śrī

vedavyāsāya hṛdā antaḥkaraṇadvāraiva brahma nijalīlāpratipādakaṃ

śabdabrahma yastene . ārambhasamakālameva yugapatsarvamidaṃ mahā

purāṇaṃ mama hṛdi prakāśitavānityarthaḥ . etacca prathamasya spatma eva

vyaktam . yadyasyāṃ ca sūrayaḥ śeṣādayo'pi muhyanti svarūpasaundarya

guṇādibhiḥ atyadbhutā keyamiti nirvaktumārabdhā niśetuṃ na śaknuvanti .

evaṃ bhūtvā sā yadi kṛpāṃ nākariṣyattadā labdhamādhavatādṛśa

kṛpasyāpi mama

taistaiḥ padaistatpadavīmanvicchantyo'grato'balāḥ .

vadhvāḥ padaiḥ supṛktāni vilokyārtāḥ samabruvan .. [bhāgavatam 10.30.26]

ityādinā tasyā līlāvarṇanaleśo'pi sāhasasiddhirasau nābhaviṣyadeveti

bhāvaḥ . tayorāścaryarūpatvameva vyanakti tejovārimṛdāṃ caitanyānām

api yathā yena prakāreṇa vinimayaḥ parasparaṃ svabhāvaviparyayorbhavati

tathā yo vibhrājita iti śeṣaḥ . vākyaśeṣaṃ ca bhāvābhibhūtatvena na vaktuṃ

śaktavāniti gamyate .

tatra tejasaścandrādestatpadanakhakāntivisphāratādinā (page 114) vāri

mṛdvannistejastvadharmāvāptiḥ . vāriṇo nadyādeśca tatsaṃsargavaṃśī

vādyādinā vahnyāditejovaducchūnatāprāptiḥ pāṣāṇādimṛdvacca

stambhaprāptiḥ . mṛdaśca pāṣāṇādestatkāntikandaīlcchuritvena tejovad

ujjvalatāprāptirvaṃśīvādyādinā vārivacca dravatāprāptiriti .

tadetatsarvaṃ tasya līlāvarṇane prasiddhameva . yatra yasyāṃ ca

vidyamānāyāṃ tirdhāmasargaḥ śrībhūlīletiśaktitrayīprādurbhāvo vā .

dvārakāmathurāvṛndāvanānītīsthānatrayagataśaktivargatraya

prādurbhāvo vā . vṛndāvane eva rasavyavahāreṇa suhṛdudāsīnapratipakṣa

nāyikārūpatribhedānāṃ sarvāsāmapi vrajadevīnāmeva prādurbhāvo vā

mṛṣā mithyaiva . yasyāḥ saundaryādiguṇasampadā tāstāḥ kṛṣṇasya na

kiñcidiva prayojanamarhantītyarthaḥ . taddhīmahīti yacchabdalabdhena

tacchabdenānvayaḥ . paramabhaktiśaktimattvenātiśāyitamahābhāvarasena

vā parasparabhinnatāṃ gatayoraikyenaiva vivakṣitaṃ taditi . ataeva

sāmānyatayā parāmarśānnapuṃsakatvaṃ ca .

kathambhūtam ? svena dhāmnā svasvaprabhāvena sadā nirastaṃ svalīlā

pratibandhakānāṃ jaratīprabhṛtīnāṃ pratipakṣanāyikānāṃ ca kuhakaṃ

māyā yena tat . tathā satyaṃ tādṛśatvena nityasiddham . yadvā parasparaṃ

vilāsādibhiranavaratamānandasandohadāne kṛtasatyamiva jātam . tatra

niścalamityarthaḥ . ataeva paramanyatra kutrāpyadṛṣṭaguṇalīlādibhir

viśvavismāpakatvātsarvato'pyutkṛṣṭam . atraiko'pi dharmo bhinna

vācakatayā vākyato niridiṣṭa ityubhayasādṛśyāvagamātprativastūpamā

nāmālaṅkāro'yam . iyaṃ ca muhurupamitimālāprativastūpamā . tena tais

tairguṇairmitho yogyatayā nibaddhatvātsamanāmāpi . etadalaṅkāreṇa ca

aho parasparaṃ parasmātparamapi tanmithunabhūtaṃ kimapi tattvaṃ mitho

guṇagaṇamādhurībhiḥ samatāmeva samavāptamiti sakalajīvajīvātur

tamarasapīyūṣadhārādhārādharatāsampadā kasmai vā nijacaraṇakamala

vilāsaṃ na rocayatīti svataḥ sambhavi vastu vyajyate . tadāhuḥ

prativastūpamā sā syādvākyayorgamyasāmyayoḥ .

eko'pi dharmaḥ sāmānyo yatra nirdiśyate pṛthak .. [ṣāhḍ10.49] iti .

iyaṃ mālayāpi dṛśyate iti . evaṃ samaṃ syādānurūpyeṇa ślāghā yogyasya

vastuna iti . tathā vastu vālaṅkṛtirvāpi dvidhārthaḥ sambhavī svataḥ . kaveḥ

prauḍhoktisiddho vā tannibaddhasya veti ṣaṭ .

ṣaḍbhistairvyajyamānastu vastvalaṅkārarūpakaḥ .

arthaśaktyudbhavo vyaṅgyo yāti dvādaśabhedatām .. iti .

taduktaṃ śrutyā rādhayā mādhavo devaḥ ityādinā . taduktamādipurāṇe

vedāntino'pi iti padyānantaram

ahameva paraṃ rūpaṃ nānyo jānāti kaścana .

jānāti rādhikā pārtha aṃśānarcanti devatāḥ .. iti .

tayornityavilāsastvitthaṃ yathā varṇito'smadupajīvyacaraṇāmbujaiḥ

vācā sūcitaśarvarīratikalāprāgalbhyayā rādhikāṃ

vrīḍākuñcitalocanāṃ viracayannagre sakhīnāmasau .

tadvakṣoruhacitrakelimakarīpāṇḍityapāraṃ gataḥ

kaiśoraṃ saphalīkaroti kalayan kuñje vihāraṃ hariḥ .. iti [Bṛṣ2.1.231] .

tadevaṃ sandarbhacatuṣṭayena sambandho vyākhyātaḥ . tasminnapi

sambandhe śrīrādhāmādhavarūpeṇaiva prādurbhāvastasya sambandhinaḥ

paramaḥ prakarṣaḥ . taduktaṃ śrutyā rādhayā mādhavo deva iti . etad

arthameva vyatāniṣamimāḥ sarvā api paripāṭīriti pūrṇaḥ sambandhaḥ .

gauraśyāmarucojjvalābhiramalairakṣṇorvilāsotsavair

nṛtyantībhiraśeṣamādanakalāvaidagdhyadigdhātmabhiḥ .

anyonyapriyatāsudhāparimalastomonmadābhiḥ sadā

rādhāmādhavamādhurībhirabhitaścittaṃ mamākrāmyatām ..

iti śrīkaliyugapāvanasvabhajanavibhājanaprayojanāvatāraśrīśrī

bhagavatkṛṣṇacaitanyadevacaraṇānucaraviśvavaiṣṇavarājasabhājana

bhājanaśrīrūpasanātanānuśāsanabhāratīgarbhe śrībhāgavatasandarbhe

śrīkṛṣṇasandarbho nāma caturthaḥ sandarbhaḥ ..

śrībhāgavatasandarbhe sarvasandarbhagarbhage .

śrīkṛṣṇasandarbhanāmā sandarbho'bhūccaturthakaḥ ..

samāpto'yaṃ śrīkṛṣṇasandarbhaḥ ..

[*EṇḍṇOṭE ॰1] ... ition doesnothave the secondandfourthlinesof the

secondstanśa.

[*EṇḍṇOṭE ॰2] bhagavān vāsudevaśca kīrtyate'tra sanātanaḥ

sa hi satyamṛtaṃ caiva pavitraṃ puṇyameva ca

śāśvataṃ brahma paramaṃ dhruvaṃ jyotiḥ sanātanam

[*EṇḍṇOṭE ॰3] ṭhisportionupto the endof the paragraphismostly

omittedin Vṛ.

[*EṇḍṇOṭE ॰4] ṭhe secondline isnotfound.

[*EṇḍṇOṭE ॰5] 109.53 in the criticaledition. ṭhe line readsthere:

devatārthaṃ vayaṃ cāpi mānuṣatvamupāgatāḥ.

[*EṇḍṇOṭE ॰6] ṭhe V. edition haskūrmapurāṇe vyāsagītāyāṃ sad

ācāraprasaṅge pativratāmāhātmye. Chatterjee ṝuotesthe followingverse

fromāgni ড়urana sītayā rādhito vahniśchāyāsītāmajījanat . tāṃ jagrāha

daśagrīvaḥ sītā vahnipuraṃ gatā ..

śrībhaktisandarbhaḥ

tau santoṣayatā santau śrīlarūpasanātanau .

dākṣiṇātyena bhaṭṭena punaretadvivicyate ..o..

tasyādyaṃ granthanālekhaṃ krāntamutkrāntakhaṇḍitam .

paryālocyātha paryāyaṃ kṛtvā likhati jīvakaḥ ..o..

[1]

tatra pūrvasandarbhacatuṣṭayena sambandho vyākhyātaḥ . tatra pūrṇa

sanātanaparamānandalakṣaṇaparatattvarūpaṃ sambandhi ca brahma

paramātmā bhagavāniti tridhāvirbhāvatayā śabditamiti nirūpitam . tatra ca

bhagavattvenaivāvirbhāvasya paramotkarṣaḥ pratipāditaḥ . prasaṅgena viṣṇv

ādyāścatuḥsanādyāśca tadavatārā darśitāḥ . sa ca bhagavān svayaṃ śrī

kṛṣṇa eva iti nirdhāritam .

paramātmavaibhavagaṇane ca taṭasthaśaktirūpāṇāṃ cidekarasānāmapi

anādiparatattvajñānasaṃsargābhāvamayatadvaimukhyalabdhacchidrayā

tanmāyayāvṛtasvarūpajñānānāṃ tayaiva sattvarajastamomaye jaḍe

pradhāne racitātmabhāvānāṃ jīvānāṃ saṃsāraduḥkhaṃ ca jñāpitam . tathā

coktamekādaśe śrībhagavatā

ātmā parijñānamayo vivādo

hyastīti nāstīti bhidātmaniṣṭhaḥ .

vyartho'pi naivoparameta puṃsāṃ

mattaḥ parāvṛttadhiyāṃ svalokāt .. [bhāgavatam 11.22.34] iti .

atastadarthaṃ paramakāruṇikaṃ śāstramupadiśati . tatra ye jīvā ye kecit

janmāntarāvṛttatadarthānubhavasaṃskāravato ye ca tadaiva vā labdha

mahatkṛpātiśayadṛṣṭiprabhṛtayasteṣāṃ tādṛśaparatattvalakṣaṇa

vastūpadeśaśravaṇārambhamātreṇaiva tatkālameva yugapadeva tat

sāmmukhyaṃ tadanubhavo'pi jñāyate . yathoktaṃ kiṃ vā parairīśvaraḥ

sadyo hṛdyavarudhyate'tra kṛtibhiḥ śuśrūṣubhistatkṣaṇātiti [bhāgavatam 1.1.1] .

atasteṣāṃ nopadeśāntarāpekṣā . yādṛcchikamupadeśāntaraśravaṇaṃ tu tat



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.