Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 59 страница



saṃharate kadā [bhāgavatam 6.226.9] ityādinā . yāṃ kadācitsaṃharate sā līlety

arthaḥ . tatra prakaṭalīlāgatabhāvasya virahasaṃyogādilīlāvaicitrībhara

vāhitvena balavattaratvātubhayalīlaikībhāvānantaramapi tanmayasteṣām

abhimāno'nuvartate eva . tatraiśvaryajñānasaṃvalitabhāvānāṃ śrī

yādavānāṃ sa tāvannūnamevaṃ sambhavati . aho sarvadaivānyajīvātūnām

asmākamīśitā śrīkṛṣṇākhyo bhagavānayaṃ nānālīlāmṛtanirjharaiḥ

sāndrānandacamatkāramāsvādayituṃ yādavaśikhāmaṇernityameva pitṛ

bhāvasamṛddhasya śrīmadānakadundubhergṛhe svajanmanā svān svān

alaṃcakāra . tataśca sādhitāsmadānandasatrapradhānavividhakāryaḥ

paramabāndhavo'sau parameśvarastattadrūpānevāsmān punar

brahmādyairapi duradhigame śrīmathurānāmni śrīdvārakānāmni vā

paramadhāmni nānāmādhurīdhurīṇābhirātmalīlābhiranuśīlita eva

(page 106) vibhrājate iti . so'yamabhimānaḥ śrīvṛndāvane tu nijanija

sambandhasandhāyakapremaikānusāriṇāṃ śrīvrajavāsināṃ nūnameva

samujjṛmbhate ahoyo'sau gokulakulabhāgadheyapuñjamañjulaprakāśo

mādṛśāṃ dṛśāṃ jīvanasañcayanirmañchanīyapādalāñchanaleśo

vāñchātītasukhasantatisantānako mahāvanavrajamahākhanijaninīnīla

maṇirāvirāsīt . yo'sau duṣṭabhojarājavisṛṣṭaiḥ pūtanādigrahasamūhair

uparako'pi muhuranukūlena vidhinā teṣāṃ svayameva vināśapūrvakaṃ

cakorebhyaḥ candramā ivāsmabhyaṃ vitīrṇa evāsīt . yo'sau tādṛśatadīya

mahāguṇagaṇādeva parituṣyadbhirmunidevairiva dattena kenāpi

prabhāveṇa muhurapi vipadgaṇādātmakleśamagaṇayanneva naḥ

paritrātavān . yo'sau nijaśīlalāvaṇyarūpaguṇavilāsakelivinigūḍha

sauhṛdyaprakaṭanacāturīgumphitamādhurībhirasmān susṭhu puṣṭāṃś

cakāra . yo'sau laghunāpi guṇābhāsenāsmākamānandasandoham

abhivindamāno yadyadapi mādṛśāmabhilaṣitaṃ tadatītā vā tattadapi

pratilavamapyāścaryabhūtaṃ nijamādhuryavaryamullāsitavān . yo'sau

sakalasādhujanāvanāya vikhyāpitayādavasambandhastaddvārā svayam

api ca rājanyāsurasaṅghasaṃharaṇāya yadupurīṃ prasthitavān . yo'sau

kāryānurodhena tatraiva cirāya tiṣṭhata ātmano viprayogena sataptabuddhīn

uddhavādibhirasmānasakṛdāśvāsayāmāsa . yo'sau punarutkaṇṭhākoṭi

samākṛṣṭamūrtibhistīrthavrajyāvyājena kurukṣetrapragatairasmābhiḥ

śvāsamātrāvaśiṣṭairivāmṛtavāridhirūpalabdho babhūva . yo'sau

tathāvidhānasmānātmasannidhau māsakatipayaṃ saṃvāsya parama

svajanayā mudhaiva kṛtābhimānebhyo yādavebhyo nigūḍhāṃ kāmapi sneha

mudrāmasmāsu samudghaṭayya bhavatāmevāhamiti vyañjanayā muhur

evāsmānabhitaḥ sandhukṣitavān . yo'sau śrīvṛndāvanamevāsmākam

ātmano'pi paramamabhīṣṭamiti niṣṭaṅkya śapathādinā nijajhaṭity

āgamane visrabhya sāgrahamasmānatraiva prasthāpitavān . so'yamaho

akṛtāparakartavyaśeṣa evāsmānnijāgamanaṃ vinā samārabdhaprāṇakoṭi

mocanavyavasāyānāśaṅkya jhaṭiti svayameva gokulaṃ sāmpratamāgamya

nijavirahakālavyālamukhānniṣkāsya ca svāvalokanāmṛtapūreṇa siñcann

evāste .

tatra ca pratikṣaṇamapi navanavīkṛtenānanyasādhāraṇena kenāpi sneha

sandohamayena kevalena nijasvabhāvaviśeṣeṇa tatrāpi nijasaundarya

varyāmṛtapūraprapācayacayanena, tatrāpi vividhapuṣpādivibhūṣaṇapara

bhāgaparābhogena, tatrāpi vilāsamādhurīdhurāviśeṣādhānena, tatrāpi

vicitraguṇagaṇollāsacamatkāravidyāvinodena, tatrāpi gopālana

gavākāraṇabālyakrīḍanamohanamantrāyitamuralīvādanādivibhrameṇa,

tatrāpi gokulanirgamanapraveśādilīlācāturīmādhuryāḍambareṇa, tatrāpi

suhṛdāṃ yathāyathamanusantarpaṇakelikalāviśeṣaprakāśita

snehātiśayenāsmānupalālayannevāste .

tena vayamaho samayagamanāgamanamapi sambhālayituṃ na pārayāma iti .

etadanusāreṇa dvārakātaḥ samāgate śrīkṛṣṇe keṣāñcidvrajavāsināmeva

tadānīntanamullāsavacanaṃ jayati jananivāsa [bhāgavatam 10.90.48] ityādikaṃ śrī

śukamukhādāvirbhūtamiti vrajaikāntabhaktā vyācakṣante .

akleśenaivārthaviśeṣasphūrteḥ . sambhavati ca śrībhāgavatasya

vicitrārthatvaṃ, vidvatkāmadhenurūpatvāt . tathā hi jayati ityādi .

ko'pi so'yamasmākaṃ jīvanakoṭipriyatamo viṣvakpracāreṇa śrī

vṛndāvanasyaiva (page 107) viśeṣataḥ sthāvarāṇāṃ jaṅgamānāṃ ca tad

virahādyadduḥkhaṃ tannihantā jayati sarvotkarṣeṇa vartate . arthācchrī

vṛndāvana eva . śrīvṛndāvanasya sthāvarāṇāmapi bhāvo varṇita eva,

kevalenaiva bhāvena ityādinā . kena viśiṣṭaḥ ? susmitena śrīmukhena .

etena sadātanamānandaikarasatvaṃ sveṣu sadaiva suprasannatvaṃ ca tasya

prakāśitam . kiṃ kurvan ? vrajarūpaṃ yatpuraṃ tatsambandhinyo yā vanitā

janitānurāgāḥ kulavadhvastāsāṃ kāmadevaṃ sarva

premānandoparivirājamānatvāttāsāṃ kāmastu devaḥ paramadivyarūpas

taṃ vardhayan .

nanu śrīdevakyāḥ putro'yamityevaṃ vadanti, tatkathaṃ yusmākam

atrāsmadīyatvenābhimānaḥ ? tatrāha devakyāṃ janmeti vādo mithyaiva loka

khyātiryasya saḥ . tarhi kathaṃ vāsudeva iti nāmetyāśaṅkyāha jananivāso

janānāṃ svajanānāmasmākaṃ nivāsatvādāśrayatvādeva tathābhidhīyata

ityarthaḥ . svajaneṣvasmāsu kṛtavāsatvādeva vā . tataścādhikaraṇe kartari

vauṇādiko vāsuḥ . sa ca dīvyati krīḍatīti devaśca sa iti vigrahaḥ . prāgayaṃ

vāsudevasya [bhāgavatam 10.8.14] ityādikā śrīgargoktirapi nāsmabhyaṃ bhātīti

bhāvaḥ . kimarthamasau devakījanmavādo'bhūdityāśaṅkāyāmāha

yaduvarāḥ pariṣatsahāyarūpā yatra tādṛśaṃ yathā syāttathā, svairdorbhir

bhujaprāyairarjunādibhiradharmaṃ tatpracuraṃ duṣṭakulamasyan

nihantuṃ, lakṣaṇahetvoḥ, kriyāyāḥ śatṛpratyayasmaraṇāt . tasyāmātma

janmani khyāpite te te sahāyā bhaviṣyantītyevamanusandhāyetyarthaḥ .

tathoktaṃ kaṃsavadhānantaraṃ śrīkṛṣṇena śrīvrajeśvaraṃ prati jñātīn vo

draṣṭumeṣyāmo vidhāya suhṛdāṃ sukham [bhāgavatam 10.45.23] iti . atra

viśeṣeṇenaiva śrīkṛṣṇarūpaviśeṣyapadamupasthāpyate ayamudayati

mudrābhañjanaḥ padminīnāmitivat ..

..10.90.. śrīśukaḥ ..182..

[183]

atha teṣāṃ tena paramānandena samayānanusandhānamapyuktaṃ vrajati na

hi yatrāpi samayaḥ [Brahmaṣ5.56] iti . atasteṣāṃ śrīkṛṣṇāgamana

paramānandamattānāmadyaivāyamāgata itīva sadā hṛdi vartate .

[Vṛ. addshere:] sa eṣa yadvadaprakaṭasvārasikyāṃ prakaṭalīlāgatabhāva

praveśastathā tadvaibhavarūpāsu mantropāsanāmayīṣvapi svasva

prāktanatadbhāvapraveśo jñeyaḥ . gaṅgāyā bhāvastadīyahradaśreṇīṣv

eva . ubhayatrāpyasau samāna eva darśitaḥ . pādmapātālakhaṇḍe gogopa

gopikāsaṅge yatra krīḍati kaṃsahā iti govinda gopījanavallabheśa

kaṃsāsuraghna ityābhyām . evaṃ yathā svārasikyāmiva mantramayyāmapi

nandanandanatvamanugacchedevaṃ śrūyate sakalalokamaṅgalo nanda

gopatanayo devatā ityatra gautamīyatantre dvitīyādhyāye nandanandana

ityuktaḥ ityatra ca . [Vṛ. additionends.]

tadevaṃ prakaṭalīlāgatabhāvaviśeṣasyāprakaṭalīlāyāṃ praveśādbahir

antardhānalīlādvitīyasyaikyaṃ varṇitam . tatra yadyapi pūrvapūrvamapi

tādṛśabhāvasteṣāmanādita evānuvartate tathāpi tameva navanavīkṛtya

samuddīpayituṃ punaḥ punaravatāra iti jñeyam .

tadevaṃ śrīkṛṣṇasya svayaṃ bhagavattvaṃ darśitam . tatrāpi śrīgokule tat

prakāśātiśayo dṛśyate . sa caiśvaryagatastāvatsatyajñānānantānandarasa

mātraikamūrtibrahmāṇḍakoṭīśvaradarśanādau . kāruṇyagataśca

pūtanāyā api sākṣānmātṛgatidāne . mādhuryagataśca .

vrajastriyo yadvāñchanti pulindyastṛṇavīrudhaḥ .

gāvaścārayato gopāḥ pādasparśaṃ (page 108) mahātmanaḥ .. [bhāgavatam 10.83.43]

iti śrīpaṭṭamahiṣīprārthanādau .

atra sthite'pi sarvato'pi premavarīyasīnāṃ tāsāṃ tatpādasparśasaubhāgye

tanmādhuryaprakāśātiśayavaiśiṣṭyābhiprāyeṇaiva tathoktiḥ saṅgacchate .

tathaiva coktaṃ

trailokyasaubhagamidaṃ ca nirīkṣya rūpaṃ

yadgodvijadrumamṛgān pulakānyabibhrat .. [bhāgavatam 10.29.40] ityādiṣu .

ato līlāgataścāsau ślāghyate pitarau nānvavindetāṃ kṛṣṇodārārbhake hitam

[bhāgavatam 10.8.47] ityādiṣu . atastadīyānāmapyutkarṣa uktaḥ vṛndāvanaṃ

govardhanaṃ yamunāpulināni ca [bhāgavatam 10.11.36] vīkṣyāmītyādau . tataḥ

parikarāṇāṃ tu aho bhāgyamaho bhāgyam [bhāgavatam 10.14.32] ityādau . itthaṃ

satām [bhāgavatam 10.12.11] ityādau, nandaḥ kimakarot [bhāgavatam 10.8.43] ityādau, etāḥ

param [bhāgavatam 10.47.51] ityādau, gopyastapaḥ kimacaran [bhāgavatam 10.44.14] ity

ādau . tatrāpi tatrātiśuśubhe tābhiḥ [bhāgavatam 10.33.6] ityādau ca tāsu

prakāśātiśayasīmā darśitā . tataḥ sarvāsvapi tāsu anayārādhito nūnaṃ

bhagavān harirīśvaraḥ [bhāgavatam 10.30.28] ityādibhiḥ . premavarīyastvena

prasiddhāyāṃ śrīrādhikāyāṃ tu kimuteti jñeyam . atra cedaṃ tattvam .

dvitīye sandarbhe khalu paramatvena śrībhagavantaṃ nirūpya tasya śakti

dvayī nirūpitā . tatra prathamā śrīvaiṣṇavānāṃ śrībhagavadupāsyā

tadīyasvarūpabhūtā yanmayyeva khalu tasya sā bhagavattā . dvitīyā cātha

teṣāṃ jagadvadupekṣaṇīyā māyālakṣaṇā, yanmayyeva khalu tasya

jagattā . tatra pūrvasyāṃ śaktau śaktimati bhagavacchabdavallakṣmīśabdaḥ

prayujyata ityapi dvitīya eva darśitam . tato'smin sandarbhe tu sa ca bhagavān

śrīkṛṣṇākhya eveti nirdhārite tadīyā svarūpaśaktistu kimākhyeti

nirdhāryam . tatra dvayorapi puryoḥ śrīmahisākhyā jñeyā . mathurāyām

apyaprakaṭalīlāyāṃ śrutau rukmiṇyāḥ prasiddheranyāsāmupalakṣaṇāt .

śrīmahiṣīṇāṃ tadīyasvarūpaśaktitvaṃ skāndaprabhāsakhaṇḍe śrīśiva

gaurīsaṃvāde gopyādityamāhātmye dṛṣṭam

purā kṛṣṇo mahātejā yadā prabhāsamāgataḥ .

sahito yādavaiḥ sarvaiḥ ṣaṭpañcāśatprakoṭibhiḥ ..

ṣoḍaśaiva sahasrāṇi gopyastatra samāgatāḥ .

lakṣamekaṃ tathā ṣaṣṭhirete kṛṣṇasutāḥ priye .. ityupakramya,

tato gopyo mahādevi vidyāyāḥ ṣoḍaśa smṛtāḥ .

tāsāṃ nāmāni te vakṣye tāni hyekamanāḥ śṛṇu ..

lambinī candrikā kāntā krūrā śāntā mahodayā .

bhīṣaṇī nandinī śokā supūrvavimalā kṣayā ..

śubhadā śobhanā puṇyā haṃsasyaitāḥ kalā kramāt .

haṃsa eva mataḥ kṛṣṇaḥ paramātmā janārdanaḥ ..

tasyaitāḥ śaktayo devi ṣoḍaśaiva prakīrtitāḥ .

candrarūpī mataḥ kṛṣṇaḥ kalārūpāstu tāḥ smṛtāḥ ..

sampūrṇamaṇḍalā tāsāṃ mālinī ṣoḍaśī kalā .

pratipattithimārabhya sañcaratyāsu candramāḥ ..

ṣoḍaśaiva kalā yāstu gopīrūpā varāṇane .

ekaikaśastāḥ sambhinnāḥ sahasreṇa pṛthakpṛthak ..

evaṃ te kathitaṃ devi rahasyaṃ jñānasambhavam .

ya evaṃ veda puruṣaḥ sa jñeyo vaiṣṇavo budhaiḥ .. [108.58, 1016] iti .

atra gopyo rājñyaḥ ityarthaḥ . gopo bhūpe'pi iti nāmaliṅgānuśāsanāt .

lambinī avatāraśaktiḥ . supūrvavimalā suvimalā . haṃsaśītetyatra prāptasya

haṃsayetyasya vācyamāha haṃsa eveti . sa ca candrarūpī candra

dṛṣṭāntenoddeśya ityarthaḥ . kalārūpā iti tāśca śaktayaśca

candrasyāmṛtetyādikalādṛṣṭāntenoddeśyā ityarthaḥ . anuktāmantimāṃ

mahāśaktimāha sampūrṇeti . seyaṃ tu (page 109) kalāsamaṣṭirūpā jñeyā .

dṛṣṭāntopapādanāya candrasya tādṛśatvamāha pratipaditi . āsu etattulyāsu

kalāsu . vivakṣitamāha ṣoḍaśaiveti ṣoḍaśānāmeva vidyārūpatvāt . etad

upadeśasya jñānasambhavarahasyatvāt . tajjñānasya vaiṣṇavatānumāpaka

liṅgatvācca .

krūrābhīṣaṇīśokānāmapi bhagavatsvarūpabhūtānāmeva satīnāṃ

mallānāmaśaniḥ [bhāgavatam 10.4717] itivatśrīkṛṣṇasya kaṭhinatva

pratyāyakatvāt . mṛtyurbhojapateritivaddurjanavitrāsakatvāt, asatāṃ śāstā

itivattadīyaśokahetutvādeva ca tattanniruktirupapadyate . yathā

prakāśaikarūpāyā eva sūryakānterulūkeṣu tamādivyañjakateti . ataś

candrarūpī mataḥ kṛṣṇaḥ kalārūpāstu tāḥ smṛtāḥ iti sphuṭameva

svarūpabhūtatvaṃ darśitam .

tadevaṃ tāsāṃ svarūpaśaktibhūtatve lakṣmītvaṃ sidhyatyeva . tadevam

abhipretya lakṣmītvamāha

gṛheṣu tāsāmanapāyyatarkakṛn

nirastasāmyātiśayeṣvavasthitaḥ .

reme ramābhirnijakāmasampluto

yathetaro gārhakamedhikāṃścaran .. [bhāgavatam 10.59.34]

ṭīkā ca ramābhirlakṣmyā aṃśabhūtābhirityeṣā . svarūpaśaktitvādeva

reme ityuktam . ataeva nijaḥ svakīyaḥ paramānandaśaktivṛttiviśeṣodaya

rūpapremaviśeṣasvarūpo yaḥ kāmastena sampluto vyāpta iti ..

..10.49.. śrīśukaḥ ..183..

[184]

itthamaṣṭānāṃ śrīpaṭṭamahiṣīṇāṃ tu tatsvarūpaśaktitvaṃ

kaimutyenaiva sidhyati . tatra śrīsatyabhāmāyā bhūśaktirūpatvaṃ

pādmottarakhaṇḍādau prasiddham . śrīyamunāyāḥ kṛpāśaktirūpatvaṃ

skāndayamunāmāhātmyādāvityādyanveṣaṇīyam . kintu śrī

harivaṃśādau satyabhāmāyāḥ saubhāgyātiśayasya vikhyātatvātpremaśakti

pracurabhūśaktitvaṃ jñeyam . svayaṃ lakṣmīstu śrīrukmiṇī

dvārakāyāmabhūdrājanmahāmodaḥ puraukasām .

rukmiṇyā ramayopetaṃ dṛṣṭvā kṛṣṇaṃ śriyaḥ patim .. [bhāgavatam 10.54.6]

ityādiṣu tasyāmeva bhūriśaḥ prasiddheḥ . ataḥ svayaṃ lakṣmītvenaiva

parasparayogyatāmāha

asyaiva bhāryā bhavituṃ rukmiṇyarhati nāparā .

asāvapyanavadyātmā bhaiṣmyāḥ samucitaḥ patiḥ .. [bhāgavatam 10.53.37]

spaṣṭam .

..10.53.. vidarbhapuravāsinaḥ parasparam ..184..

[185]

tathā tāṃ rukmiṇīṃ śriyamityādau yā līlayā dhṛtatanoranurūparūpā

[bhāgavatam 10.60.9] iti . spaṣṭam .

ataḥ svayaṃ bhagavato'nurūpatvena svayaṃ lakṣmītvaṃ siddhameva . ataeva

vaidarbhīṃ bhīṣmakasutāṃ śriyo mātrāṃ svayaṃvare [bhāgavatam 10.52.16] ityatra

māti antarbhavatyasyāmiti mātrāpadaṃ bāhulyādadhikaraṇa evauṇādikaṃ

jñeyam . kārtsnye avadhāraṇe mātramitivat . tataśca vaikuṇṭhaprasiddhāyā

lakṣmyā antarbhāvāspadatvādeṣaiva lakṣmīḥ sarvataḥ paripūrṇetyarthaḥ .

yattu

nanvevametadaravindavilocanāha

yadvai bhavān bhagavato'sadṛśī vibhūmnaḥ .

kva sve mahimnyabhirato bhagavāṃstryadhīśaḥ

kvāhaṃ guṇaprakṛtirajñagṛhītapādā .. [bhāgavatam 10.60.34]

iti tasyā evoktistatra nijāṃśābhāsameva dainyena svaṃ matvoktamiti

mantavyam . yadvā, guṇā gauṇī prakṛtiḥ svabhāvo yasyāḥ sā apakṛṣṭa

rūpetyarthaḥ . yathā tatraiva, syānme tavāṅghriraraṇaṃ sṛtibhir

bhramantyāḥ [bhāgavatam 10.60.43] iti manuṣyāvatāratābhiniveśāttasyā eva

dainyoktiḥ . atra daivaprerito vāstavo'rthastvevaṃ (page 110) he'ravinda

locana bhagavatastavāsadṛśyahamityetad . yadbhavānāha nanu niścitaṃ

tattvevaṃ vakṣyamāṇaprakārakaṃ na tvanyaprakārakam . tathaivāha sve

svarūpabhūte mahimni aiśvaryādāvabhirato bhagavān kva kutrānyatra,

tathāhaṃ tā te guṇā aiśvaryādaya eva prakṛtiḥ svarūpaṃ yasyāstathābhūtā

kva kutrānyatra, kintu na kutracidanyatreti dvayorekatra eva svarūpe sthitir

ityarthaḥ . ataevājñairasya śrīviṣṇostava tattvajñairgṛhītau sevitau pādau

yasyāstathābhūtāhaṃ tasmācchaktiśaktimatoratyantabhedābhāvād

evopamānopameyatvābhāvena sādṛśyābhāva iti bhāvaḥ . evaṃ sṛtibhir

bhramantyā ityatrāpi hi tvadīyapadavībhirityeva vāstavo'rthaḥ . taduktam

devatve devadehaiyaṃ manuṣyatve ca mānuṣī [Viড় 1.9.143] iti .

evameva

astvambujākṣa mama te caraṇānurāga

ātman ratasya mayi cānatiriktadṛṣṭeḥ .

yarhyasya vṛddhaya upāttarajo'timātro

māmīkṣase tadu ha naḥ paramānukampā .. [bhāgavatam 10.60.46]

ityatrāpi tasyāḥ prakṛtitvaṃ dainyajenābhedopacāreṇaiva vyākhyeyam . yad

vā asya gārhasthasya upāttā aṅgīkṛtā rajo'timātro sarva

bhūtānurañjanātiśayo yena saḥ . vāstavārthastvevaṃ yaduktaṃ udāsīnā

vayamityādi, śrībhagavatā tatrāha astviti . he ambujākṣa ātmanātmani

mayi ca ratasya te caraṇānurāgo mamāstu . mayi ratatvaṃ coktaṃ tathāhamapi

taccitto nidrāṃ ca na labhe niśi [bhāgavatam 10.53.2] iti svayameveti bhāvaḥ .

nanvātmaratasya mama kathaṃ tvayi ratistatrāha anatiriktadṛṣṭeḥ .

śaktimatyātmani śaktau ca mayyanatiriktā pṛthagbhāvaśūnyā dṛṣṭir

yasya . śaktiśaktimatorapṛthagvastutvāddvayorapi mitho

viśiṣṭatayaivāvagamādvā yujyata eva mayyapi ratiriti bhāvaḥ .

tadevaṃ satyāmapi svābhāvikyāṃ ratau viśeṣatastu, yarhyasya ratyākhyasya

bhāvasya vṛddhaye upāttā rajo'timātrā rāgātiśayo yena tathābhūtastvaṃ

māmīkṣase sabhāvamālokayasi tadāsau no'smān prati

paramaivānukampeti . evamudāsīnatvaṃ tava sākṣānmatsambandhād

anyatraiveti mama sudṛḍha eva viśvāsa iti bhāvaḥ . tasmātsādhūktaṃ yā



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.