Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 58 страница



doṣāropaṃ nākurvannityarthaḥ . māyāmohitatvamevāha manyeti . svarūpa

siddhānāṃ bhagavaddārāṇāmaparakartṛkabalātkāraparihārārthaṃ tat

tadākāratayā māyākalpitā ye sve sve dārāstān svapārśvasthān

manyamānāḥ svamatyā niścinvānā ityarthaḥ .

tadevamantargṛhagatāḥ kāścit [bhāgavatam 10.29.9] ityatroktānāmapi

samādhānaṃ jñeyam . paramasamarthāyāstasyāḥ māyāyā nijaprabhu

preyasīnāṃ tadekānurāgasvabhāvānāṃ maryādārakṣaṇārthaṃ pariṇayam

ārabhya sadaiva sāvadhānatāyāḥ yogyatvāttaddinamupalakṣaṇameveti .

[Vṛ. adds] śrūyate ca kūrmapurāṇe dvātriṃśādhyāyasyānte pati

vratāmātrasya parātparibhavo na sambhavatīti kaimutyena śrīsītādevy

udāhṛtā

pativratādharmaparā rudrāṇyeva na saṃśayaḥ .

nāsyāṃ parābhāvaṃ kartuṃ śaknotīha janaḥ kvacit ..

yathā rāmasya subhagā sītā trailokaviśrutā .

patnī dāśaratherdevī vijigye rākṣaseśvaram ..

rāmasya bhāryāṃ vimalāṃ rāvaṇo rākṣaseśvaraḥ .

sītāṃ viśālanayanāṃ cakame kālacoditaḥ ..

gṛhītvā māyayā veśaṃ carantīṃ vijane vane .

samāhartuṃ matiṃ cakre tāpasaḥ kila bhāvinīm ..

vijñāyā sā ca tadbhāvaṃ smṛtvā dāśarathiṃ patim .

jagāma śaraṇaṃ vahnimāvasathyaṃ śucismitā ..

upatasthe mahāyogaṃ sarvapāpavināśanam .

kṛtāñjalī rāmapatnī sākṣātpatimivācyutam ..

namasyāmi mahāyogaṃ kṛtāntaṃ gahanaṃ param .

dāhakaṃ sarvabhūtānāmīśānaṃ kālarūpiṇam .. ityādi .

iti vahniṃ pūjya japtvā rāmapatnī yaśasvinī .

dhyāyantī manasā tasthau rāmamunmīlitekṣaṇā ..

athāvavasthyādbhagavān havyavāho maheśvaraḥ .

āvirāsītsudīptātmā tejasaiva dahanniva .

sṛṣṭvā māyāmayīṃ sītāṃ sa rāvaṇavadhecchayā ..

sītāmādāya dharmiṣṭhāṃ pāvako'ntaradhīyata .

tāṃ dṛṣṭvā tādṛśīṃ sītāṃ rāvaṇo rākṣaseśvaraḥ .

samādāya yayau laṅkāṃ sāgarāntarasaṃshtitām .

kṛtvā ca rāvaṇavadhaṃ rāmo lakṣaṇasaṃyutaḥ .

samādāyābhavatsītāṃ śaṅkākulitamānasaḥ .

sā pratyayāya bhūtānāṃ sītā māyāmayī punaḥ .

viveśa pāvakaṃ dīptaṃ dadāha jvalano'pi tām .

dagdhvā māyāmayīṃ sītāṃ bhagavānugradīdhitiḥ .

rāmāyādarśayatsītāṃ pāvako'bhūtsurapriyaḥ .

pragṛhya bhartuścaraṇau karābhyāṃ sā sumadhyamā .

cakāra praṇatiṃ bhūmau rāmāya janakātmajā ..

dṛṣṭvā hṛṣṭamanā rāmo vismayākulalocanaḥ .

nanāma vahniṃ śirasā toṣayāmāsa rāghavaḥ ..

uvāca vahne bhagavan kimeṣā varavarṇinī .

dagdhvā bhagavatā pūrvaṃ dṛṣṭyā matpārśvamāgatā ..

tamāha devo lokānāṃ dāhako havyavāhanaḥ .

yathā vṛttaṃ dāśarathiṃ bhūtānāmeva sannidhau .. [Kūrmaড় 32.513530] ity

ādi .

evamagnipurāṇamapi dṛśyam . tadevamapi yattu vālmīkinā nedaṃ

spaṣṭīkṛtaṃ tatkhalu karuṇarasapoṣaārthameveti gamyate . seyaṃ ca tasya

paripāṭī kvacidanyenāpyupajīvyate iti jñeyam .

tadevaṃ pativratāmātrāṇāṃ viśeṣataḥ śrībhagavatpreyasyā prabhāve sati

ya etasminmahābhāge prītiṃ kurvanti mānavāḥ .

nārayo'bhibhavantyetān viṣṇupakṣānivāsurāḥ .. [bhāgavatam 10.26.21]

iti sāmānyaviṣaye gargavacane ca sati tādṛśīnāṃ bhrame'pi taṃ nityakāntaṃ

parityajantīnāṃ nityaṃ tatkāntaṃ paricarantī māyā śrīrāmāvasathyāgnivad

api kiṃ rakṣāṃ na kurvīta kintu takīya līlānāṭyarakṣārthaṃ [Vṛ addition

endshere.]

tadevaṃ ca tatpatiṃmanyādiṣveva vivāhādiśayanādisamayeṣveva ca

svarūpasiddhā āvavrire . anyeṣu cānyadā ca kalpitā eveti gamyate . tāvadeva

ca yuktaṃ tāsu maryādārakṣaṇotkaṇṭhāvardhanaikaprayojanatvāttasyāḥ .

(page 102)

yathaiva hi tava sutaḥ sati yadādharabimbe dattaveṇuḥ [bhāgavatam 10.35.14] ity

ādau, śuśrūṣantyaḥ patīn kāścit [bhāgavatam 10.29.7] ityādau, tā vāryamāṇāḥ

patibhiḥ [bhāgavatam 10.29.8] ityādau ca svarūpasiddhānāmeva darśanaṃ tatra

tatrāvagatam . evamanyatrāpyavagamyam . tāsāmanyakṛta

dhvaṃsābhāvasya kāraṇaṃ prabhāvaśca sambhāvyate

ya etasminmahābhāgāḥ

prītiṃ kurvanti mānavāḥ .

nārayo'bhibhavantyetān

viṣṇupakṣānivāsurāḥ .. [bhāgavatam 10.8.18] iti kaimutyaprāpteḥ .

atha tāsāmapatyaśravaṇaṃ ca yātṛmāninīprabhṛtīnāmapatye tad

vyavahārāt .

[Vṛ. omitsbetween yathaiva hi andprabhṛtīnāmapatye tadvyavahārāt: atha

tāsāmapatyaśravaṇaṃ ca yātṛmāninīprabhṛtīnāpatyeṣu tadvyavahārāt .

sāmbalakṣaṇā prayānayane śrībaladevamuddiśya sasutaḥ sasnuṣaḥ

prāyātsuhṛdbhirabhinanditaḥ itivat . EndVṛ. reading.]

svāpatyatve sati vibhāvavaiguṇyena rasābhāsatvamāpadyeta . tataśca bhajate

tādṛśīḥ krīḍā yāḥ śrutvā tātparo bhavet [bhāgavatam 10.33.36] iti, siṣeva ityādau

sarvāḥ śaratkāvyakathārasāśrayā [bhāgavatam 10.33.26] iti ca virudhyate . para

putratvapratipādanāyaiva hi pāyayantyaḥ śiśūn paya ityevoktaṃ na tu sutān

stanamiti . ataeva mātaraḥ pitaraḥ putrā bhrātaraḥ patayaśca vaḥ [bhāgavatam

10.29.20] iti parihāsatvenaiva śrībhagavadvākyaṃ rasāya sampadyate .

vāstavatvena tu vairasyāyaiva syāt, tāsāmaṅgīkariṣyamāṇatvāt . kvacit

tābhireva teṣu yatpatiśabdaḥ prayuktastadbahirlokavyavahārata eva

nāntardṛṣṭitaḥ yatpatyapatyasuhṛdāmanuvṛttiraṅga [bhāgavatam 10.29.32] ity

ādinā tadaṅgīkārāt . māmeva dayitaṃ śreṣṭhamātmānaṃ manasā gatāḥ

[bhāgavatam 10.46.4] iti bhagavatā tāsāmantaḥkaraṇaprakāśanāt .

[Vṛ. adds: paraṃ saukhyaṃ hi nairāśyaṃ svairiṇyapyāha piṅgalā [bhāgavatam 10.47.47]

ityādinā tābhiḥ sveṣāṃ tadekaniṣṭhatāvyañjanāt . EndVṛ. reading.]

gopyaḥ kimācarayadayamityādau dāmodarādharasudhāmapi gopikānāṃ

bhuṅkte svayam [bhāgavatam 10.21.9] ityanena api bata madhupuryāmārya

putro'dhunāste [bhāgavatam 10.47.21] ityanena tābhiḥ svayamukteśca . tata etad

uktaṃ bhavati rāsapañcādhyāyyāṃ nāsūyan khalu kṛṣṇāya [bhāgavatam 10.33.37] ity

uktadiśā, sa vo hi svāmī [ṅṭū 2.22] itytāḥ prati tāpanīsthitadurvāsaso

vākyavat . kṛṣṇavadhva ityuktarītyā ca yāḥ khalu yogamāyāmupāśritya

iti śravaṇāttattadarthabhagavanniyuktayogamāyākalpitākalpitatayā

yogamāyaikaviditāḥ svataḥ parataśca pracchannadvividhāyamānā āsan, tās

tu paścādyogamāyayaiva devyā prāpañcitābhyāṃ maryādotkalitābhyāṃ sva

pālitasya rasapoṣataroḥ paryavasānanirupadravamahāsukhaprāptirūpāya

phalāya munyākāśādivāṇyādikaṃ dvārīkṛtya vā svayameva

prakaṭībhūya eva vā śrīgokulavāsinaḥ prati tathaiva vyaktīkṛtāḥ,

svarūpeṇa māmeva ramaṇaṃ prāptāḥ, nāsūyan khalu kṛṣṇāya ityādy

uktāsūyāparihārasya samyaktvāya tatkalpitāstu svasvapatimityeva śrī

bhagavantam . dṛśyate ca saṃjñāchāyādivatkalpanāyā vyaktatvameva

pariṇāmaḥ sarvatra . taditthameva mātāpitrādīnāmabhīṣṭaṃ sidhyati ..

[Vṛ. addshere: tasminneva teṣāṃ vātsalyasya viśrānteḥ . na ca dāmpatye

prakaṭe

bahu vāryate yataḥ khalu yatra pracchannakāmukatvaṃ ca .

yā ca mitho durlabhatā sā paramā manmathasya ratiḥ .. [ūṇ1.20]

iti bharatānusṛtanivāraṇādyabhāvādrasaniṣpattirna syāditi vācyam .

tasya nivāraṇaṃ khalu na bhayadānena bhavetsarvātiśāyisāmarthyāt, kintu

lajjādānenaiva . lajjā tu kulīnakumārāṇāṃ svastrīgatarahasyavihāra

viśeṣasya pareṇānumitāvapi jāyate, kimuta

yatra hrīḥ śrīḥ sthitā tatra yatra śrīstatra sannatiḥ .

sannatirhrīstathā śrīśca nityaṃ kṛṣṇe mahātmani .. [ḥV 2.101.73 (96.72)]

iti harivaṃśādyuktānusāreṇa paramalajjādiguṇanidhānasya vraje nava

vayaḥ śrīlatāmevābhivyañjatastasya siddhe ca lajjālutve svayameva

nivāraṇāditrayaṃ sidhyati . kintu lajjā dvividhā saṅgopya nyāyyakarmaṇi

saṅkocamātrakarī, anyāyyakarmaṇi nyakkārakarī ca . atra

pūrvāvyājāntarācchannā nātivirodhinī uttarā yaśaḥ priyeṇa tena kṛtte'pi

vyāje tasyānumitiśceddviguṇībhūya virodhinī .

tadevaṃ sati gopanārībhiraniśaṃ krīḍayāmāsa keśavaḥ [ড়dmaড় 6.252.26]

śrutāniśakrīḍā pāradārye sarvathā na sambhavati, svadāratve tu tāsām

asaṅkhyānāṃ svasvarūpapatyaprāptā jātaparamaduḥkhānāṃ gurubhirapi

sammataḥ sāntvanādirūpo ya āvaśyakadharmastadvidhavyājena

sambhavati . yacca

ramyakelisukhenaiva gopaveśadharaḥ prabhuḥ .

bahupremarasenātra māsadvayamuvāsa ha ..

ityetatpadyaṃ tadanantaraṃ ca sarveṣāṃ manoramatvaṃ bahupremarasa

pradatvaṃ ca itthameva saṅgacchate iti . na ca gopanārībhiriti paradāratvaṃ

śabdalabdham . devahutyāṃ sā tvaṃ brahmannṛpavadhūriti kardamaṃ prati

bhagavadvākyājjātyapekṣayāpi sambhavāt .

na ca nivāraṇādibhiraupapatyameva bharatamataṃ ratnāvalīnāṭikāyāṃ

yayāticaritādivaddāmpatye'pi sambhavāt . neṣṭā yadaṅgini rase kavibhir

paroḍhā [ūṇ5.3] iti virodhāt .

tadevaṃ gūḍhatayā māyayā praṇītānāṃ ramaṇatayā tasya prāptau matkāmā

ramaṇamiti padyaṃ yojitam . nandagopasutaṃ devi patiṃ me kuru te namaḥ

iti kṛtajapānāṃ kumārītvena prasiddhānāṃ parāsāmapi saṅkalpasiddhir

eva śrībhagavatā kṛtā . tatraiva hi svayamaṅgīkṛtaṃ yātābalā vrajaṃ

siddhāḥ iti . tadetatpakṣe'pi pūrvavadeva guptapatitvājjāramiva jāramiti

saṅgamanīyam . tasmācca śrīgopālottaratāpanyāṃ tāḥ prati durvāsasā yad

uktaṃ tadeva nigamanīyaṃ janmajarābhyāṃ bhinnaṃ sthāṇurayamityādau

sa vo hi svāmī bhavati iti . [endVṛ. addition.]

..11.12.. śrībhagavānuddhavam ..175177..

(page 103)

[178]

pūrvokta evāprakaṭalīlāpraveśaprakaṭalīlāviṣkārarūpo'rthastad

anantarapraśnottarābhyāmapyabhipreto'sti . praśnastāvatśryuddhava

uvāca

saṃśayaḥ śṛṇvato vācaṃ tava yogeśvareśvara .

na nivartata ātmastho yena bhrāmyati me manaḥ .. [bhāgavatam 11.12.16]

tava vācaṃ śṛṇvato'vadhārayato'pi mamātmasthaḥ saṃśayo mayoditeṣvavahita

ityādikādhyāyatrayagatamahāvākyārthaparyālocanāsāmarthyaṃ na

nivartate . kutaḥ ? yena yata eva rāmeṇa sārdhaṃ mathurāṃ praṇīte [bhāgavatam

11.12.10] ityādi lakṣaṇāttava vākyānmama mano bhrāmyati . hanta tāsām

anena saṅgamaḥ kutra kathaṃ vidyate iti cintayā na svasthaṃ vartate ity

arthaḥ .

[179]

tathottaraṃ tatra tasya saṃśayamapanetuṃ dvābhyāṃ tāvattaccittaṃ svasthayan

śrībhagavānuvāca

sa eṣa jīvo vivaraprasūtiḥ

prāṇena ghoṣeṇa guhāṃ praviṣṭaḥ .

manomayaṃ sūkṣmamupetya rūpaṃ

mātrā svaro varṇa iti sthaviṣṭhaḥ .. [bhāgavatam 11.12.17]

sa eva mallakṣaṇo jīvo jagato jīvanahetuḥ viśeṣato vrajasya jīvanaheturvā

parameśvaraḥ prāṇena matprāṇatulyena ghoṣeṇa vrajena saha vivara

prasūtirvivarādaprakaṭalīlātaḥ prasūtiḥ prakaṭalīlāyāmabhivyaktiryasya

tathābhūtaḥ san punarguhāmaprakaṭalīlāmeva praviṣṭaḥ . (page 104)

kīdṛśaḥ san ? kiṃ kṛtvā ? mātrā mama cakṣurādīni svaro bhāṣāgānādi

varṇo rūpamiti itthaṃ sthaviṣṭaḥ svaparijanānāṃ prakaṭa eva sananyeṣāṃ

sūkṣmamadṛśyaṃ bahiraṅgabhaktānāṃ ca manomayaṃ kathañcinmanasyeva

gamyaṃ yadrūpaṃ prakāśastadupetya .

[180]

prakaṭalīlāviṣkāraṃ ca sadṛṣṭāntaṃ spaṣṭayati

yathānalaḥ khe'nilabandhuruṣmā

balena dāruṇyadhimathyamānaḥ .

aṇuḥ prajāto haviṣā samedhate

tathaiva me vyaktiriyaṃ hi vāṇī .. [bhāgavatam 11.12.18]

dṛṣṭānto'yaṃ garbhādikrameṇāvirbhāvamātrāṃśe . tṛtīye'pi taduktaṃ

śrīmaduddhavenaiva ajo'pi jāto bhagavān yathāgniḥ [bhāgavatam 3.2.15] iti .

vyaktirāvirbhāvaḥ . hi yasmādiyaṃ svarahasyaikavijñasya mamaiva vāṇī,

nātrāsambhāvanā vidheyetyarthaḥ . tataścānantaraṃ vakṣyamāṇa evaṃ gadir

[bhāgavatam 11.12.19] ityādi granthastu saṃśayāpattodane vyākhyeyaḥ . evaṃ

pūrvoktavākyasyaivārthabhedena gadirlaukikabhāṣaṇamiti jñeyam .

tasyāpyutpattirjñeyetyarthaḥ . sa ca satātparyako'rthabhedaṣṭīkāyāmeva

dṛśyate iti ..

..11.12.. śrīśukaḥ ..179180..

[181]

tadevaṃ śrīmadbhāgavate punarvrajāgamanādirūpo'yamartho bahudhā

labdho'pi pādmottarakhaṇḍavadyanna spaṣṭatayā varṇitastatkhalu

nijeṣṭadevatvasya bahirmukhān pratyācchādanecchayā antarmukhān

pratyutkaṇṭhāvardhanecchayeti gamyate . ataevoktam parokṣavādā ṛṣayaḥ

parokṣaṃ ca mama priyam [bhāgavatam 11.21.35] iti . yadetattu mayā kṣudreṇa

taralāyitaṃ kṣamatāṃ tatkṣamāśīlaḥ śrīmān gokulavallabhaḥ .

tadetatśrīlavṛndāvane līlādvayasya milanaṃ sāvasarameva prastutam .

dvārakāyāṃ tu prasiddhameva . tatra mauṣalādilīlā māyikyeveti pūrvam

eva darśitam . vastutastu dvārakāyāmeva saparikarasya śrībhagavato

nigūḍhatayā sthitiryādavānāṃ ca nityaparikaratvāttattyāgena svayaṃ

bhagavata evāntardhāne tairatikṣobheṇonmattaceṣṭairupamarditā pṛthivy

eva naśyediti prathamaṃ teṣāmantardhāpanam . ataevoktam

bhūbhārarājapṛtanā yadubhirnirasya

guptaiḥ svabāhubhiracintayadaprameyaḥ .

manye'vanernanu gato'pyagataṃ hi bhāraṃ

yadyādavaṃ kulamaho aviṣahyamāste .. [bhāgavatam 11.1.3] iti .

atra teṣāmadhārmikatayā tu pṛthivībhāratvaṃ na mantavyam .

brahmaṇyānāṃ vadānyānāṃ nityaṃ vṛddhopasevinām .

vipraśāpaḥ kathamabhūdvṛṣṇīnāṃ kṛṣṇacetasām .. [bhāgavatam 11.1.8] ityādau

śayyāsanāṭanālāpa

krīḍāsnānādikarmasu .

na viduḥ santamātmānaṃ

vṛṣṇayaḥ kṛṣṇacetasaḥ .. [bhāgavatam 10.90.46] ityādau ca paramasādhutva

prasiddheḥ .

pṛthvībhāraśca vyaktibāhulyamātreṇa neṣyate . parvatasamudrādīnām

anantānāṃ vidyamānatvāt . tathā na vastavyam [bhāgavatam 11.7.5] ityādi bhagavad

vākyasya tātparyamidam . māyayāpi yadūnāṃ tādṛśatvadarśanaṃ

mamānandavaibhavadhāmni madīyajanasukhadamadvilāsaikanidhau

dvārakāyāṃ nocitaṃ, prabhāse tu tattadyogāducitamiti .

atha ca jijīviṣubhiḥ [bhāgavatam 11.6.34] ityuktvā vṛjināni tariṣyāmaḥ [bhāgavatam 11.6.38]

iti coktvā vastutastu teṣāṃ tādṛśatvaṃ na bhaviṣyatītyevoktam . (page 105)

tatra cāsmābhiḥ iti vayamiti coktvā svenaikyasūcanayā svātmavad

anyathābhāvatvamekagatitvaṃ vyañjitamiti .

tadevaṃ sthite taiḥ sākaṃ śrībhagavato dvārakāyāmeva nityāṃ sthitimāha

dvārakāṃ hariṇā tyaktāṃ samudro'plāvayatkṣaṇāt .

varjayitvā mahārāja śrīmadbhagavadālayam ..

nityaṃ sannihitastatra bhagavānmadhusūdanaḥ .

smṛtyāśeṣāśubhaharaṃ sarvamaṅgalamaṅgalam .. [bhāgavatam 11.31.2324]

lokadṛṣṭyaiva hariṇā tyaktāmatyaktāmiti vā, nityaṃ sannihita iti

vakṣyamāṇatvāt . tataścobhayathāpyāplāvanaṃ parito jalena parikhāvad

āvaraṇaṃ tajjalamajjanaṃ ca samudreṇaiva śrībhagavadājñayā tyakta

bhūmilakṣaṇasya hastināpuraprasthāpitabahirjanagṛhādyadhiṣṭhāna

bahirāvaraṇasyaiva . tathā racanaṃ viśvakarmaṇā tasyaiva prakaṭalīlāyāḥ

prāpañcikamiśratvāt . ataḥ sudharmādīnāṃ svargādāgamanaṃ ca yujyate .

aprakaṭalīlāyāṃ tato'pi divyataraṃ sabhāntarādikamapi syāt . śrīmān

yādavādigṛhavṛndalakṣaṇaśobhopaśobhāvān yo bhagavadālayastaṃ

varjayitvā . tadevamadyāpi samudramadhye kadācidasau dūrataḥ kiñcid

dṛśyate iti tatratyānāṃ mahatī prasiddhiḥ . atra mahārājeti sambodhanaṃ

dṛṣṭāntagarbham . yadvā mahānto rājāno yādavalakṣaṇā yatra

tathābhūtaṃ tadālayaṃ śrīkṛṣṇanityadhāmarūpaṃ dvārakāpuram . na

kevalaṃ puramātrāstitvaṃ tatra ca śrīmati bhagavadālaye madhusūdanaḥ

śrīkṛṣṇo nityameva sannihitaḥ . arthāttatratyānāṃ kiṃ vā na tatra

sannihitaḥ . bhagavān yādavādilakṣaṇākhilanijaiśvaryavāneva .

tadālayameva viśinaṣṭi smṛtyeti . sākṣādadhunā vyaktatad

darśanābhāvātsmṛtyetyuktam . yaḥ svayamevambhūtastasya tvanyathā

sambhāvitatvamapi nāstīti . evameva viṣṇupurāṇe

plāvayāmāsa tāṃ śūnyāṃ dvārakāṃ ca mahodadhiḥ .

nityaṃ sannihitastatra bhagavān keśavo yataḥ ..

tadatīva mahāpuṇyaṃ sarvapāpapraṇāśanam .

viṣṇukrīḍānvitaṃ sthānaṃ dṛṣṭvā pāpātpramucyate .. [Viড় 5.38.910] iti .

[Vṛ. addshere: tathaiva śrīharivaṃśe yādavān pratīndrapreṣitasya

nāradasya vākyam

kṛṣṇo bhogavatīṃ ramyāmṛṣikāntāṃ mahāyaśāḥ .

dvārakāmātmasātkṛtvā samudraṃ gamayiṣyati .. [ḥV 2.102.32]

ityatra ātmasātkṛtvā iti na tu tyaktveti . Vṛ. additionends.]

..11.31.. śrīśukaḥ ..181..

[182]

tadevamaprakaṭaprakaṭalīlayoḥ samanvayo darśitaḥ . ete eva pādmottara

khaṇḍe bhogalīlāśabdābhyāmucyete bhoge nityasthitistasya līlāṃ



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.