|
|||
SIX SANDARBHAS 58 страницаdoṣāropaṃ nākurvannityarthaḥ . māyāmohitatvamevāha manyeti . svarūpa siddhānāṃ bhagavaddārāṇāmaparakartṛkabalātkāraparihārārthaṃ tat tadākāratayā māyākalpitā ye sve sve dārāstān svapārśvasthān manyamānāḥ svamatyā niścinvānā ityarthaḥ . tadevamantargṛhagatāḥ kāścit [bhāgavatam 10.29.9] ityatroktānāmapi samādhānaṃ jñeyam . paramasamarthāyāstasyāḥ māyāyā nijaprabhu preyasīnāṃ tadekānurāgasvabhāvānāṃ maryādārakṣaṇārthaṃ pariṇayam ārabhya sadaiva sāvadhānatāyāḥ yogyatvāttaddinamupalakṣaṇameveti . [Vṛ. adds] śrūyate ca kūrmapurāṇe dvātriṃśādhyāyasyānte pati vratāmātrasya parātparibhavo na sambhavatīti kaimutyena śrīsītādevy udāhṛtā pativratādharmaparā rudrāṇyeva na saṃśayaḥ . nāsyāṃ parābhāvaṃ kartuṃ śaknotīha janaḥ kvacit .. yathā rāmasya subhagā sītā trailokaviśrutā . patnī dāśaratherdevī vijigye rākṣaseśvaram .. rāmasya bhāryāṃ vimalāṃ rāvaṇo rākṣaseśvaraḥ . sītāṃ viśālanayanāṃ cakame kālacoditaḥ .. gṛhītvā māyayā veśaṃ carantīṃ vijane vane . samāhartuṃ matiṃ cakre tāpasaḥ kila bhāvinīm .. vijñāyā sā ca tadbhāvaṃ smṛtvā dāśarathiṃ patim . jagāma śaraṇaṃ vahnimāvasathyaṃ śucismitā .. upatasthe mahāyogaṃ sarvapāpavināśanam . kṛtāñjalī rāmapatnī sākṣātpatimivācyutam .. namasyāmi mahāyogaṃ kṛtāntaṃ gahanaṃ param . dāhakaṃ sarvabhūtānāmīśānaṃ kālarūpiṇam .. ityādi . iti vahniṃ pūjya japtvā rāmapatnī yaśasvinī . dhyāyantī manasā tasthau rāmamunmīlitekṣaṇā .. athāvavasthyādbhagavān havyavāho maheśvaraḥ . āvirāsītsudīptātmā tejasaiva dahanniva . sṛṣṭvā māyāmayīṃ sītāṃ sa rāvaṇavadhecchayā .. sītāmādāya dharmiṣṭhāṃ pāvako'ntaradhīyata . tāṃ dṛṣṭvā tādṛśīṃ sītāṃ rāvaṇo rākṣaseśvaraḥ . samādāya yayau laṅkāṃ sāgarāntarasaṃshtitām . kṛtvā ca rāvaṇavadhaṃ rāmo lakṣaṇasaṃyutaḥ . samādāyābhavatsītāṃ śaṅkākulitamānasaḥ . sā pratyayāya bhūtānāṃ sītā māyāmayī punaḥ . viveśa pāvakaṃ dīptaṃ dadāha jvalano'pi tām . dagdhvā māyāmayīṃ sītāṃ bhagavānugradīdhitiḥ . rāmāyādarśayatsītāṃ pāvako'bhūtsurapriyaḥ . pragṛhya bhartuścaraṇau karābhyāṃ sā sumadhyamā . cakāra praṇatiṃ bhūmau rāmāya janakātmajā .. dṛṣṭvā hṛṣṭamanā rāmo vismayākulalocanaḥ . nanāma vahniṃ śirasā toṣayāmāsa rāghavaḥ .. uvāca vahne bhagavan kimeṣā varavarṇinī . dagdhvā bhagavatā pūrvaṃ dṛṣṭyā matpārśvamāgatā .. tamāha devo lokānāṃ dāhako havyavāhanaḥ . yathā vṛttaṃ dāśarathiṃ bhūtānāmeva sannidhau .. [Kūrmaড় 32.513530] ity ādi . evamagnipurāṇamapi dṛśyam . tadevamapi yattu vālmīkinā nedaṃ spaṣṭīkṛtaṃ tatkhalu karuṇarasapoṣaārthameveti gamyate . seyaṃ ca tasya paripāṭī kvacidanyenāpyupajīvyate iti jñeyam . tadevaṃ pativratāmātrāṇāṃ viśeṣataḥ śrībhagavatpreyasyā prabhāve sati ya etasminmahābhāge prītiṃ kurvanti mānavāḥ . nārayo'bhibhavantyetān viṣṇupakṣānivāsurāḥ .. [bhāgavatam 10.26.21] iti sāmānyaviṣaye gargavacane ca sati tādṛśīnāṃ bhrame'pi taṃ nityakāntaṃ parityajantīnāṃ nityaṃ tatkāntaṃ paricarantī māyā śrīrāmāvasathyāgnivad api kiṃ rakṣāṃ na kurvīta kintu takīya līlānāṭyarakṣārthaṃ [Vṛ addition endshere.] tadevaṃ ca tatpatiṃmanyādiṣveva vivāhādiśayanādisamayeṣveva ca svarūpasiddhā āvavrire . anyeṣu cānyadā ca kalpitā eveti gamyate . tāvadeva ca yuktaṃ tāsu maryādārakṣaṇotkaṇṭhāvardhanaikaprayojanatvāttasyāḥ . (page 102) yathaiva hi tava sutaḥ sati yadādharabimbe dattaveṇuḥ [bhāgavatam 10.35.14] ity ādau, śuśrūṣantyaḥ patīn kāścit [bhāgavatam 10.29.7] ityādau, tā vāryamāṇāḥ patibhiḥ [bhāgavatam 10.29.8] ityādau ca svarūpasiddhānāmeva darśanaṃ tatra tatrāvagatam . evamanyatrāpyavagamyam . tāsāmanyakṛta dhvaṃsābhāvasya kāraṇaṃ prabhāvaśca sambhāvyate ya etasminmahābhāgāḥ prītiṃ kurvanti mānavāḥ . nārayo'bhibhavantyetān viṣṇupakṣānivāsurāḥ .. [bhāgavatam 10.8.18] iti kaimutyaprāpteḥ . atha tāsāmapatyaśravaṇaṃ ca yātṛmāninīprabhṛtīnāmapatye tad vyavahārāt . [Vṛ. omitsbetween yathaiva hi andprabhṛtīnāmapatye tadvyavahārāt: atha tāsāmapatyaśravaṇaṃ ca yātṛmāninīprabhṛtīnāpatyeṣu tadvyavahārāt . sāmbalakṣaṇā prayānayane śrībaladevamuddiśya sasutaḥ sasnuṣaḥ prāyātsuhṛdbhirabhinanditaḥ itivat . EndVṛ. reading.] svāpatyatve sati vibhāvavaiguṇyena rasābhāsatvamāpadyeta . tataśca bhajate tādṛśīḥ krīḍā yāḥ śrutvā tātparo bhavet [bhāgavatam 10.33.36] iti, siṣeva ityādau sarvāḥ śaratkāvyakathārasāśrayā [bhāgavatam 10.33.26] iti ca virudhyate . para putratvapratipādanāyaiva hi pāyayantyaḥ śiśūn paya ityevoktaṃ na tu sutān stanamiti . ataeva mātaraḥ pitaraḥ putrā bhrātaraḥ patayaśca vaḥ [bhāgavatam 10.29.20] iti parihāsatvenaiva śrībhagavadvākyaṃ rasāya sampadyate . vāstavatvena tu vairasyāyaiva syāt, tāsāmaṅgīkariṣyamāṇatvāt . kvacit tābhireva teṣu yatpatiśabdaḥ prayuktastadbahirlokavyavahārata eva nāntardṛṣṭitaḥ yatpatyapatyasuhṛdāmanuvṛttiraṅga [bhāgavatam 10.29.32] ity ādinā tadaṅgīkārāt . māmeva dayitaṃ śreṣṭhamātmānaṃ manasā gatāḥ [bhāgavatam 10.46.4] iti bhagavatā tāsāmantaḥkaraṇaprakāśanāt . [Vṛ. adds: paraṃ saukhyaṃ hi nairāśyaṃ svairiṇyapyāha piṅgalā [bhāgavatam 10.47.47] ityādinā tābhiḥ sveṣāṃ tadekaniṣṭhatāvyañjanāt . EndVṛ. reading.] gopyaḥ kimācarayadayamityādau dāmodarādharasudhāmapi gopikānāṃ bhuṅkte svayam [bhāgavatam 10.21.9] ityanena api bata madhupuryāmārya putro'dhunāste [bhāgavatam 10.47.21] ityanena tābhiḥ svayamukteśca . tata etad uktaṃ bhavati rāsapañcādhyāyyāṃ nāsūyan khalu kṛṣṇāya [bhāgavatam 10.33.37] ity uktadiśā, sa vo hi svāmī [ṅṭū 2.22] itytāḥ prati tāpanīsthitadurvāsaso vākyavat . kṛṣṇavadhva ityuktarītyā ca yāḥ khalu yogamāyāmupāśritya iti śravaṇāttattadarthabhagavanniyuktayogamāyākalpitākalpitatayā yogamāyaikaviditāḥ svataḥ parataśca pracchannadvividhāyamānā āsan, tās tu paścādyogamāyayaiva devyā prāpañcitābhyāṃ maryādotkalitābhyāṃ sva pālitasya rasapoṣataroḥ paryavasānanirupadravamahāsukhaprāptirūpāya phalāya munyākāśādivāṇyādikaṃ dvārīkṛtya vā svayameva prakaṭībhūya eva vā śrīgokulavāsinaḥ prati tathaiva vyaktīkṛtāḥ, svarūpeṇa māmeva ramaṇaṃ prāptāḥ, nāsūyan khalu kṛṣṇāya ityādy uktāsūyāparihārasya samyaktvāya tatkalpitāstu svasvapatimityeva śrī bhagavantam . dṛśyate ca saṃjñāchāyādivatkalpanāyā vyaktatvameva pariṇāmaḥ sarvatra . taditthameva mātāpitrādīnāmabhīṣṭaṃ sidhyati .. [Vṛ. addshere: tasminneva teṣāṃ vātsalyasya viśrānteḥ . na ca dāmpatye prakaṭe bahu vāryate yataḥ khalu yatra pracchannakāmukatvaṃ ca . yā ca mitho durlabhatā sā paramā manmathasya ratiḥ .. [ūṇ1.20] iti bharatānusṛtanivāraṇādyabhāvādrasaniṣpattirna syāditi vācyam . tasya nivāraṇaṃ khalu na bhayadānena bhavetsarvātiśāyisāmarthyāt, kintu lajjādānenaiva . lajjā tu kulīnakumārāṇāṃ svastrīgatarahasyavihāra viśeṣasya pareṇānumitāvapi jāyate, kimuta yatra hrīḥ śrīḥ sthitā tatra yatra śrīstatra sannatiḥ . sannatirhrīstathā śrīśca nityaṃ kṛṣṇe mahātmani .. [ḥV 2.101.73 (96.72)] iti harivaṃśādyuktānusāreṇa paramalajjādiguṇanidhānasya vraje nava vayaḥ śrīlatāmevābhivyañjatastasya siddhe ca lajjālutve svayameva nivāraṇāditrayaṃ sidhyati . kintu lajjā dvividhā saṅgopya nyāyyakarmaṇi saṅkocamātrakarī, anyāyyakarmaṇi nyakkārakarī ca . atra pūrvāvyājāntarācchannā nātivirodhinī uttarā yaśaḥ priyeṇa tena kṛtte'pi vyāje tasyānumitiśceddviguṇībhūya virodhinī . tadevaṃ sati gopanārībhiraniśaṃ krīḍayāmāsa keśavaḥ [ড়dmaড় 6.252.26] śrutāniśakrīḍā pāradārye sarvathā na sambhavati, svadāratve tu tāsām asaṅkhyānāṃ svasvarūpapatyaprāptā jātaparamaduḥkhānāṃ gurubhirapi sammataḥ sāntvanādirūpo ya āvaśyakadharmastadvidhavyājena sambhavati . yacca ramyakelisukhenaiva gopaveśadharaḥ prabhuḥ . bahupremarasenātra māsadvayamuvāsa ha .. ityetatpadyaṃ tadanantaraṃ ca sarveṣāṃ manoramatvaṃ bahupremarasa pradatvaṃ ca itthameva saṅgacchate iti . na ca gopanārībhiriti paradāratvaṃ śabdalabdham . devahutyāṃ sā tvaṃ brahmannṛpavadhūriti kardamaṃ prati bhagavadvākyājjātyapekṣayāpi sambhavāt . na ca nivāraṇādibhiraupapatyameva bharatamataṃ ratnāvalīnāṭikāyāṃ yayāticaritādivaddāmpatye'pi sambhavāt . neṣṭā yadaṅgini rase kavibhir paroḍhā [ūṇ5.3] iti virodhāt . tadevaṃ gūḍhatayā māyayā praṇītānāṃ ramaṇatayā tasya prāptau matkāmā ramaṇamiti padyaṃ yojitam . nandagopasutaṃ devi patiṃ me kuru te namaḥ iti kṛtajapānāṃ kumārītvena prasiddhānāṃ parāsāmapi saṅkalpasiddhir eva śrībhagavatā kṛtā . tatraiva hi svayamaṅgīkṛtaṃ yātābalā vrajaṃ siddhāḥ iti . tadetatpakṣe'pi pūrvavadeva guptapatitvājjāramiva jāramiti saṅgamanīyam . tasmācca śrīgopālottaratāpanyāṃ tāḥ prati durvāsasā yad uktaṃ tadeva nigamanīyaṃ janmajarābhyāṃ bhinnaṃ sthāṇurayamityādau sa vo hi svāmī bhavati iti . [endVṛ. addition.] ..11.12.. śrībhagavānuddhavam ..175177.. (page 103) [178] pūrvokta evāprakaṭalīlāpraveśaprakaṭalīlāviṣkārarūpo'rthastad anantarapraśnottarābhyāmapyabhipreto'sti . praśnastāvatśryuddhava uvāca saṃśayaḥ śṛṇvato vācaṃ tava yogeśvareśvara . na nivartata ātmastho yena bhrāmyati me manaḥ .. [bhāgavatam 11.12.16] tava vācaṃ śṛṇvato'vadhārayato'pi mamātmasthaḥ saṃśayo mayoditeṣvavahita ityādikādhyāyatrayagatamahāvākyārthaparyālocanāsāmarthyaṃ na nivartate . kutaḥ ? yena yata eva rāmeṇa sārdhaṃ mathurāṃ praṇīte [bhāgavatam 11.12.10] ityādi lakṣaṇāttava vākyānmama mano bhrāmyati . hanta tāsām anena saṅgamaḥ kutra kathaṃ vidyate iti cintayā na svasthaṃ vartate ity arthaḥ . [179] tathottaraṃ tatra tasya saṃśayamapanetuṃ dvābhyāṃ tāvattaccittaṃ svasthayan śrībhagavānuvāca sa eṣa jīvo vivaraprasūtiḥ prāṇena ghoṣeṇa guhāṃ praviṣṭaḥ . manomayaṃ sūkṣmamupetya rūpaṃ mātrā svaro varṇa iti sthaviṣṭhaḥ .. [bhāgavatam 11.12.17] sa eva mallakṣaṇo jīvo jagato jīvanahetuḥ viśeṣato vrajasya jīvanaheturvā parameśvaraḥ prāṇena matprāṇatulyena ghoṣeṇa vrajena saha vivara prasūtirvivarādaprakaṭalīlātaḥ prasūtiḥ prakaṭalīlāyāmabhivyaktiryasya tathābhūtaḥ san punarguhāmaprakaṭalīlāmeva praviṣṭaḥ . (page 104) kīdṛśaḥ san ? kiṃ kṛtvā ? mātrā mama cakṣurādīni svaro bhāṣāgānādi varṇo rūpamiti itthaṃ sthaviṣṭaḥ svaparijanānāṃ prakaṭa eva sananyeṣāṃ sūkṣmamadṛśyaṃ bahiraṅgabhaktānāṃ ca manomayaṃ kathañcinmanasyeva gamyaṃ yadrūpaṃ prakāśastadupetya . [180] prakaṭalīlāviṣkāraṃ ca sadṛṣṭāntaṃ spaṣṭayati yathānalaḥ khe'nilabandhuruṣmā balena dāruṇyadhimathyamānaḥ . aṇuḥ prajāto haviṣā samedhate tathaiva me vyaktiriyaṃ hi vāṇī .. [bhāgavatam 11.12.18] dṛṣṭānto'yaṃ garbhādikrameṇāvirbhāvamātrāṃśe . tṛtīye'pi taduktaṃ śrīmaduddhavenaiva ajo'pi jāto bhagavān yathāgniḥ [bhāgavatam 3.2.15] iti . vyaktirāvirbhāvaḥ . hi yasmādiyaṃ svarahasyaikavijñasya mamaiva vāṇī, nātrāsambhāvanā vidheyetyarthaḥ . tataścānantaraṃ vakṣyamāṇa evaṃ gadir [bhāgavatam 11.12.19] ityādi granthastu saṃśayāpattodane vyākhyeyaḥ . evaṃ pūrvoktavākyasyaivārthabhedena gadirlaukikabhāṣaṇamiti jñeyam . tasyāpyutpattirjñeyetyarthaḥ . sa ca satātparyako'rthabhedaṣṭīkāyāmeva dṛśyate iti .. ..11.12.. śrīśukaḥ ..179180.. [181] tadevaṃ śrīmadbhāgavate punarvrajāgamanādirūpo'yamartho bahudhā labdho'pi pādmottarakhaṇḍavadyanna spaṣṭatayā varṇitastatkhalu nijeṣṭadevatvasya bahirmukhān pratyācchādanecchayā antarmukhān pratyutkaṇṭhāvardhanecchayeti gamyate . ataevoktam parokṣavādā ṛṣayaḥ parokṣaṃ ca mama priyam [bhāgavatam 11.21.35] iti . yadetattu mayā kṣudreṇa taralāyitaṃ kṣamatāṃ tatkṣamāśīlaḥ śrīmān gokulavallabhaḥ . tadetatśrīlavṛndāvane līlādvayasya milanaṃ sāvasarameva prastutam . dvārakāyāṃ tu prasiddhameva . tatra mauṣalādilīlā māyikyeveti pūrvam eva darśitam . vastutastu dvārakāyāmeva saparikarasya śrībhagavato nigūḍhatayā sthitiryādavānāṃ ca nityaparikaratvāttattyāgena svayaṃ bhagavata evāntardhāne tairatikṣobheṇonmattaceṣṭairupamarditā pṛthivy eva naśyediti prathamaṃ teṣāmantardhāpanam . ataevoktam bhūbhārarājapṛtanā yadubhirnirasya guptaiḥ svabāhubhiracintayadaprameyaḥ . manye'vanernanu gato'pyagataṃ hi bhāraṃ yadyādavaṃ kulamaho aviṣahyamāste .. [bhāgavatam 11.1.3] iti . atra teṣāmadhārmikatayā tu pṛthivībhāratvaṃ na mantavyam . brahmaṇyānāṃ vadānyānāṃ nityaṃ vṛddhopasevinām . vipraśāpaḥ kathamabhūdvṛṣṇīnāṃ kṛṣṇacetasām .. [bhāgavatam 11.1.8] ityādau śayyāsanāṭanālāpa krīḍāsnānādikarmasu . na viduḥ santamātmānaṃ vṛṣṇayaḥ kṛṣṇacetasaḥ .. [bhāgavatam 10.90.46] ityādau ca paramasādhutva prasiddheḥ . pṛthvībhāraśca vyaktibāhulyamātreṇa neṣyate . parvatasamudrādīnām anantānāṃ vidyamānatvāt . tathā na vastavyam [bhāgavatam 11.7.5] ityādi bhagavad vākyasya tātparyamidam . māyayāpi yadūnāṃ tādṛśatvadarśanaṃ mamānandavaibhavadhāmni madīyajanasukhadamadvilāsaikanidhau dvārakāyāṃ nocitaṃ, prabhāse tu tattadyogāducitamiti . atha ca jijīviṣubhiḥ [bhāgavatam 11.6.34] ityuktvā vṛjināni tariṣyāmaḥ [bhāgavatam 11.6.38] iti coktvā vastutastu teṣāṃ tādṛśatvaṃ na bhaviṣyatītyevoktam . (page 105) tatra cāsmābhiḥ iti vayamiti coktvā svenaikyasūcanayā svātmavad anyathābhāvatvamekagatitvaṃ vyañjitamiti . tadevaṃ sthite taiḥ sākaṃ śrībhagavato dvārakāyāmeva nityāṃ sthitimāha dvārakāṃ hariṇā tyaktāṃ samudro'plāvayatkṣaṇāt . varjayitvā mahārāja śrīmadbhagavadālayam .. nityaṃ sannihitastatra bhagavānmadhusūdanaḥ . smṛtyāśeṣāśubhaharaṃ sarvamaṅgalamaṅgalam .. [bhāgavatam 11.31.2324] lokadṛṣṭyaiva hariṇā tyaktāmatyaktāmiti vā, nityaṃ sannihita iti vakṣyamāṇatvāt . tataścobhayathāpyāplāvanaṃ parito jalena parikhāvad āvaraṇaṃ tajjalamajjanaṃ ca samudreṇaiva śrībhagavadājñayā tyakta bhūmilakṣaṇasya hastināpuraprasthāpitabahirjanagṛhādyadhiṣṭhāna bahirāvaraṇasyaiva . tathā racanaṃ viśvakarmaṇā tasyaiva prakaṭalīlāyāḥ prāpañcikamiśratvāt . ataḥ sudharmādīnāṃ svargādāgamanaṃ ca yujyate . aprakaṭalīlāyāṃ tato'pi divyataraṃ sabhāntarādikamapi syāt . śrīmān yādavādigṛhavṛndalakṣaṇaśobhopaśobhāvān yo bhagavadālayastaṃ varjayitvā . tadevamadyāpi samudramadhye kadācidasau dūrataḥ kiñcid dṛśyate iti tatratyānāṃ mahatī prasiddhiḥ . atra mahārājeti sambodhanaṃ dṛṣṭāntagarbham . yadvā mahānto rājāno yādavalakṣaṇā yatra tathābhūtaṃ tadālayaṃ śrīkṛṣṇanityadhāmarūpaṃ dvārakāpuram . na kevalaṃ puramātrāstitvaṃ tatra ca śrīmati bhagavadālaye madhusūdanaḥ śrīkṛṣṇo nityameva sannihitaḥ . arthāttatratyānāṃ kiṃ vā na tatra sannihitaḥ . bhagavān yādavādilakṣaṇākhilanijaiśvaryavāneva . tadālayameva viśinaṣṭi smṛtyeti . sākṣādadhunā vyaktatad darśanābhāvātsmṛtyetyuktam . yaḥ svayamevambhūtastasya tvanyathā sambhāvitatvamapi nāstīti . evameva viṣṇupurāṇe plāvayāmāsa tāṃ śūnyāṃ dvārakāṃ ca mahodadhiḥ . nityaṃ sannihitastatra bhagavān keśavo yataḥ .. tadatīva mahāpuṇyaṃ sarvapāpapraṇāśanam . viṣṇukrīḍānvitaṃ sthānaṃ dṛṣṭvā pāpātpramucyate .. [Viড় 5.38.910] iti . [Vṛ. addshere: tathaiva śrīharivaṃśe yādavān pratīndrapreṣitasya nāradasya vākyam kṛṣṇo bhogavatīṃ ramyāmṛṣikāntāṃ mahāyaśāḥ . dvārakāmātmasātkṛtvā samudraṃ gamayiṣyati .. [ḥV 2.102.32] ityatra ātmasātkṛtvā iti na tu tyaktveti . Vṛ. additionends.] ..11.31.. śrīśukaḥ ..181.. [182] tadevamaprakaṭaprakaṭalīlayoḥ samanvayo darśitaḥ . ete eva pādmottara khaṇḍe bhogalīlāśabdābhyāmucyete bhoge nityasthitistasya līlāṃ
|
|||
|