Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 57 страница



sarvapātṛtvācpatitvameva . yathoktaṃ piṅgalayā ātmanā ramaṇena vai [bhāgavatam

11.8.39] iti, reme'nena yathā ramā [bhāgavatam 11.8.34] iti . lakṣmīdevyā ca, sa vai

patiḥ syādakutobhayaḥ (page 97) svayaṃ samantataḥ pāti bhayāturaṃ janam

[bhāgavatam 5.18.20] iti . tasmātpūrvaṃ yaṃ jāratvena pratītaṃ prāpuḥ paścānnija

rūpameva taṃ prāpuriti . tathā jāramityevokte paryavasitaṃ na siddhyediti

(page 98) ramaṇamityucyate . ramaṇamityevokte bhagavattvaṃ śrīkṛṣṇa

rūpatvaṃ ca na siddhyati, māmityevokte brahmatvaṃ bhagavattvaṃ ca

pramāṇāntarasākāṅkṣaṃ bhavati iti sākṣādeva tattaducyate . pūrva

pratītatvādramaṇapadenāpi jāratvameva pratīyeteti tannirāsārthaṃ tattad

anuvādaścāvaśyaṃ kāryaḥ . (page 99) brahma māṃ paramamityeṣu padeṣu

pāṭhakramasyāvivakṣitatvājjārabhāvasya ca pūrvatvādārthika eva kramo

labhyate . eṣa eva ca sarvatra balīyān . tato na viparyayeṇārthaśca kāryaḥ .

kiṃ cāprāpte hi śāstramarthavaditi nyāyena . dadhnā juhotītyādivad

aprāpte ramaṇapade eva tātparyaṃ na tu pūrvapūrvaprāpte brahmādijāra

paryante . nandagopasutaṃ devi patiṃ me kuru te namaḥ [bhāgavatam 10.22.4] iti kṛta

japānāṃ kumārīṇāṃ tu patibhāvanāpūrteti cettarhi tāsāmanavadya

bhāvānāṃ saṅkalpasiddhireva śrībhagavatā sutarāṃ kāryā . tatraiva ca

svayamaṅgīkṛtaṃ yātābalā [bhāgavatam 10.22.21] ityādau siddhā iti mayā iti ca .

[ṭhe above section startingwith“brahmaṇo hi pratiṣṭhāham” upto “iti

mayeti ca” isnotfoundin Vṛ. ītreadsasfollows:

paramaṃ yo mahadbrahma iti sahasranāmastotrāt . śubhāśrayaḥ svacittasya

sarvagasya tathātmanaḥ [Viড় 6.7.75] iti viṣṇupurāṇācca . tādṛśaṃ taṃ ca māṃ

kṛṣṇākhyameva prāpuḥ kṛṣṇākṛti paraṃ brahma iti purāṇavargāt .

brahmaṇo hi pratiṣṭhāham [gītā 14.27] iti śrīgītopaniṣadbhyaḥ . tad

rūpasyaiva svasya prāptistāsu svayameva śrībhagavatā proktā [bhāgavatam 10.4.36] .

mayyāveśya manaḥ kṛtsnaṃ vimuktāśeṣavṛttiryat .

anusmarantyo māṃ nityamacirānmāmupaiṣyatha .. [bhāgavatam 10.47.36] iti .

mayi bhaktirhi bhūtānāmamṛtatvāya kalpate .

diṣṭyā yadāsīnmatsneho bhavatīnāṃ madāpanaḥ .. [bhāgavatam 10.82.44] iti ca .

atha tādṛśaṃ ca māṃ bhāvaviśeṣasaṃvalitameva prāpurityāha, matkāmā

ramaṇaṃ jāramasvarūpavidaḥ iti, ramaṇaśabdena patirevocyate, nandana

śabdena putra iva rūḍhyā yaukitatvabādhāt . yathā mitrānandana

śabdenātra mitrāputra evocyate na tu mitrāpatiḥ . mitrāramaṇaśabdena

ca mitrāpatiḥ . na tu mitrāputraḥ tadvadatrāpi . koṣamate ca ramaṇa

śabdaḥ patyāveva rūḍhaḥ . paṭolamūle ramaṇaṃ syāttathā ramaṇaḥ priye

śrīstrījātisambandhe sati ramaṇaśabdavatpriyaśabdena patirevocyate

tathaiva prasiddheḥ . dhavaḥ priyaḥ patirbhartā ityamarakoṣācca . patitvaṃ

tūdvāhena kanyāyāḥ svīkāritvamiti loka eva bhagavati tu svabhāvenāpi

dṛśyate paramavyomādhipasya mahālakṣmīpatitvaṃ hyanādisiddhamiti .

jāraśabdena sarvatropapatirevocyate jārastūpapatiḥ samau ityamarakoṣāt .

upapatitvaṃ cādharmeṇa pratīyamānatvam . yathopadharmatvamadharme

dharmīyamānatvamiti . ubhayatrāpi (page 97) vedaviruddhatvāt . tadeva

jāraḥ pāpapatiḥ samau iti trikāṇḍaśeṣaḥ . tataśca jāratvaṃ ramaṇe nāsti,

ramaṇatvaṃ jāre nāsti . dharmopadharmayoriva dravyasya svāmicaurayoriva

ca viruddhavastutvāditi sthite brahma māṃ paramamitivan

naikādhikaraṇatvaṃ jāratvaramaṇatvayoḥ sambhavati . tasmād

adhikāriṇīnāṃ tāsāṃ viśeṣaṇabhedena taddvayaṃ samādadhattadarthaṃ

caikasya vāstavatvamanyasya tvavāstavatvaṃ darśayati matkāmā ramaṇam

iti jāramasvarūpavidaḥ ityābhyāṃ tatra jāratvasyaiva prātītikamātratvād

avāstavatvaṃ svāmibhiraṅgīkṛtaṃ nānyasya . jārabuddhivedyamapi ity

uktatvāt . sthāpayiṣyate ca tadidamasmābhiruttaratra .

tataścāyamarthaḥ . svarūpaṃ mannityapreyasīrūpatvamajānantyo

janmādilīlāśaktyā vismarantyo māṃ jāraṃ prāpuḥ dharmaviruddhatayā

pratītāvapi rāgātiśayena jāratayāpi svīkṛtaṃ prāpurityarthaḥ . tathā tat

prāptāvapi matkāmāḥ iti yatpatyapatysuhṛdāmanuvṛttiraṅga [bhāgavatam

10.29.32] ityādirītyā mayi kāmo'bhilāṣaviśeṣaḥ kathamanyatra patitvaṃ

svapnavadvilīyate . śrīkṛṣṇa eva patitvaṃ jāgradvadāvirbhavedityevaṃrūpo

yāsāṃ tādṛśyaḥ satyo ramaṇarūpameva māṃ prāpuriti . etadarthameva

pṛthakkṛtya tāsāṃ viśeṣaṇābhyāṃ saha svaviśeṣaṇadvayaṃ matkāmā

ramaṇamiti .

jārasvarūpavidaḥ iti yathāyogaṃ ca paṭhitam . na tu brahma māṃ paramam

ityebhiḥ saha kṛtam . tadidaṃ sveṣu tadīyasvīyātvaṃ prakaṭayitumapi

tāsāṃ prārthanāpi dṛśyate . yasmātapi bata madhupuryāmārya

putro'dhunāste [bhāgavatam 10.47.21] ityatra tadīyātva eva svāmimatiṃ vyajya tatra

ca kiṅkarīṇāmityanena dainyātpunastadapalāpya punarutkaṇṭhayā

bhujamagurusugandham [bhāgavatam 10.47.21] ityādinā spaṣṭatayaiva svīyātvena

sveṣu tadīyasvīkārasyābhikāṅkṣāvyañjanā śrīrādhādevyā kṛteti hi

gamyate . dainyaṃ cātra patitvakāmanāyāmapi śyāmasundara te dāsyaḥ

[bhāgavatam 10.22.15] itivadgamyam . spaṣṭaṃ ca tatsvīkaraṇaprārthanā ca .

yadyapi māmeva dayitaṃ preṣṭhamātmnānaṃ manasā gatāḥ [bhāgavatam 10.46.4]

ityanena ballavyo me madātmikāḥ ityanena cāsmāsu svīyātvabhāvas

tasyāpi manasi vartate eva, tathāpi dhārayantyatikṛcchreṇa ityādi

svābhiprāyeṇa yadyāgatya spaṣṭameva svīkriyāmahe tadaivāsmākaṃ

nistāraḥ syāditi tasyābhiprāyaḥ . tasmātsādhveva tathā vyākhyātaṃ mat

kāmā ramaṇamiti .

atha prastutamevānusarāmaḥ . jāratayā pratītatvena ramaṇatvena ca prāptau

hetuḥ abalā iti . etatpadena hi tāsu nijakāruṇyaṃ vyañjitam . tena ca tasya

kāraṇaṃ rāmeṇa sārdhamityādyuktaṃ tāsāṃ mahāprema smāritam . tasmāt

tathā matprāptau tādṛśamahāpremaiva heturityarthaḥ . tadevam

ubhayathāprāptāvapi matkāmā ityanena ramaṇatayā prāptāveva

paryāptiḥ darśitā . tadyathā tu ahaṃ bhaktaparādhīnaḥ [bhāgavatam 9.4.63] iti,

svecchāmayasya [bhāgavatam 10.14.2] iti, ye yathā māṃ prapadyante [gītā 4.11] iti ca

pratijñāhāniḥ syāt . tatra ye yathā iti yena kāmanāprakāreṇetyarthaḥ tat

kratunyāyāt .

tadevaṃ tāsāmabhīṣṭapūraṇaṃ kaimutyenaivāyātam . tataścāstāṃ tāsāṃ

tadīyaparamalakṣmīrūpāṇāṃ vārtā . tatsaṅgādanyā api śatasahasraśas

tathā māṃ prāpurityāha saṅgāditi . atraivaṃ vivecanīyaṃ tāsāṃ nitya

preyasīnāṃ tasmin jāratvaṃ na sambhavatyeva . śrīmaddaśārṇādau hi tan

nāmnā tāsāṃ patitvenaivāsāvabhidhīyate vallabho dayite'dhyakṣe iti viśva

prakāśādigatavallabhaśabdasya dvyarthatve'pi dayitatvasya tāsvarhatvāt .

gautamīyatantre ca tanmantravyākhyāyāṃ patitvenaiva tadvyākhyā

dṛśyate . tannāmnaḥ khalu brahmatveśvaratvayogena vyākhyādvayaṃ

vidhāyottarapakṣatvenābhīṣṭaṃ vyākhyānamāha gautamīyatantre

dvitīyādhyāye daśārṇavyākhyāyāṃ

anekajanmasiddhānāṃ gopīnāṃ patireva vā .

nandanandana ityuktastrailokyānandavardhanaḥ .. iti .

atrānekajanmasiddhatvamanādikalpaparamparāprādurbhūtatvam

evocyate bahūni me vyatītāni janmāni tava cārjuna [gītā 4.5] itivat .

vaivasvatamanvantarāntargatāvaśyambhāvaṃ tatprādurbhāvaṃ vinā

kalpābhāvāt . anādisiddhavedaprāptatadupāsanāsiddhānāditvāt . tad

ekapatitvaṃ ca tattanmantropāsanāśāstre (page 98) tāsāṃ

kālānavacchedena tadārādhanatatparatayā sthitānāṃ dhyātuṃ

vidhīyamānatvāt, patyantarasambandhagandhasyāpyaśravaṇāt . tathā ca

brahmasaṃhitāyāṃ

ānandacinmayarasapratibhāvitābhis

tābhirya eva nijarūpatayā kalābhiḥ .

goloka eva nivasatyakhilātmabhūto

govindamādipuruṣaṃ tamahaṃ bhajāmi .. [Brahmaṣ5.48] iti .

lakṣmīsahasraśatasambhramasevyamānamityuktarītyāmantratastac

chabdaprāptyā ca gopīrūpābhiḥ saha goloka eva nivasati iti prakaṭa

līlāyāmiva parakīyātvaprapañcaṃ niṣiddham . kalātvenaiva nijarūpatve

prāpte nijarūpatayetyasya tathaiva sārthakatvāt .

tathaivoktaṃ śriyaḥ kāntāḥ kāntaḥ paramapuruṣaḥ [Brahmaṣ5.56] iti . atra

śrīparamapuruṣayoraupapatyaṃ na sambhavatīti yuktaṃ ca darśitavān .

tapanyāṃ tāḥ prati durvāsaso vacanaṃ, sa vo hi svāmī [ṅṭū 2.27] iti . pati

ramaṇavallabhaśabdavatsvāmiśabdaśca tathā prasiddhaḥ svāmino devṛ

devarau ityamarakoṣāt . te ca śabdā ekaniṣṭhatvena prayogādanyonyam

anyārthatāṃ nirasyanti kṛṣṇāya vāsudevāya devakīnandanāya ca [bhāgavatam 1.8.21]

ityādivat . āstāmaprakaṭalīlāyā vārtā guptatādṛśatāyāṃ prakaṭa

līlāyāmapi rasaprasaṅge śrīśukenāpi sukhāveśādaguptameva kṛṣṇa

vadhvaḥ [bhāgavatam 10.33.7] ityuktam . ṛṣabhasya jaguḥ kṛtāni ityatra svāmināpi

ṛṣabhasya patyuḥ iti vyākhyātam . gopīpatirananto'pi vaṃśadhvanivaśaṃ

gataḥ iti saṅgītaśāstre . śrīyamunāstave śrīśaṅkarācāryavacanairapy

uktam, vidhehi tasya rādhikādhavāṅghripaṅkaje ratimiti . śrīgītagovinde

śrījayadevacaraṇaiśca patyurmanaḥ kīlitamiti .

tasmātsvayaṃ bhagavatā sādhveva darśitam jāramasvarūpavidaḥ iti mat

kāmā ramaṇamiti ca . pūrvaṃ yayaiva līlāśaktyā tāsāmuktaṇṭhātiśaya

prakaṭanārthaṃ tannityapreyasītvasvarūpānusandhānāvaraṇapūrvakaṃ

śrīkṛṣṇe jāratvaṃ pratyāyitamāyatyāmapi tathaiva punastasmin

svābhāvikapatitvaprakāśamayasukhacamatkārakaratādṛśa

svarūpānusandhānaṃ kriyate iti bhāvaḥ . āstāṃ nityapreyasīnāṃ tāsāṃ

vārtā . tatsaṅgātprāptavatīnāmanyāsāmapi tasmin ramaṇatvameva

sidhyati, na tu jāratvam .

tadeva vyañjitam matkāmā ityanena brahma māṃ paramaṃ prāpuḥ ity

anena ca paramabrahmaṇaḥ sarvāṃśitvātsarvapātṛtvācca sarvādhipatyam

eva sidhyati na tu paratvam . tatra ca sati tāsu tādṛśamatkāmāsu patitvam

eva syānna jāratvamityabhiprāyāt . taduktaṃ dattātrayeṇāpi pāramārthika

tadvivekaślāghāgarbhagurutvena matayā piṅgalayā ātmanā ramaṇena vai

[bhāgavatam 11.8.40] iti, reme'nena yathā ramā [bhāgavatam 11.8.35] iti . ramādevyā ca sa vai

patiḥ syādakutobhayaḥ svayaṃ samantataḥ pāti bhayāturaṃ janam [bhāgavatam

5.18.20] iti . tasmādvāstavavastuna eva phalatvaparyavasānājjārabuddhyāpi

prāpte tasmin ramaṇatayā prāptereva lālasāviṣayatvācca patitvameva

paryavasyati .

tadevamevoktaṃ

tameva paramātmānaṃ jārabuddhyāpi saṅgatāḥ

jahurguṇamayaṃ dehaṃ sadyaḥ prakṣīṇabandhanāḥ .. [bhāgavatam 10.29.11]

atra jighāṃsayāpi haraye stanaṃ dattvāpa sadgatim [bhāgavatam 10.6.35] iti yathā

vigītārthena jighāṃsayāpadena saṃsajannapiśabdo jighāṃsāyās

tatrāpravartanīyatvaṃ vyanakti, tathāpi puruṣārthaḥ siddha iti viṣayasya

śaktimeva sthāpayati, tathā vigītārthena jārapadena saṃsajanajāratvasya

tathātvaṃ viṣayasya ca tāṃ gamayati ramaṇatvaṃ tu na tathā vigītam, pratyuta

yāḥ samparyacaran premṇā pādasaṃvāhanādibhiḥ .

jagadguruṃ bhartṛbuddhyā tāsāṃ kiṃ varṇyate tapaḥ .. [bhāgavatam 10.90.27]

ityādinā suṣṭhu stutameva na ca āsāmaho caraṇareṇujuṣām [bhāgavatam

10.47.61] ityādinā jāratvamapi stutaṃ, kintu tāsāṃ rāga eva stutaḥ . yena

jāratvenāpyasau svīkṛta iti . jārabuddhyā saheti yā jāravādinaḥ kalpanā

sā (page 99) tvasatyaiva . anarhatvājjārapadasaṃsaktasyāpiśabdasyānyathā

pratyāyakatvena darśitatvāt . sahapadasāpekṣatvena kaṣṭatvāt . upapada

vibhakteḥ kārakavibhaktirbalīyasī iti nyāyāt . sādhakatamasyānyasya

kalpanīyatvācca .

te sarve strītvamāpannāḥ samudbhūtāśca gokule .

hariṃ samprāpya kāmena tato muktā bhavārṇavāt ..

iti pādmottarakhaṇḍaśravaṇādetāḥ khalu tadāpi na siddhadehā iti

paryavasīyate . tataśca tasya dehasya patyuśca tyāgena śrīkṛṣṇaprāptau

parakīyātvānupapattiḥ . kimuta māyāmātreṇa parakīyātvena

pratīyamānānāṃ nityapreyasīnām . evameva ca svayaṃ bhagavatāpi darśitaṃ

yā mayā krīḍatā rātryāṃ [bhāgavatam 10.47.30] ityādinā . kintu jārapadametādṛg

aślīlam . yatkhalu jāratayā bhajantībhirapi na jāraṃ prativacana

viṣayīkriyate . kintu ramaṇādipadameveti tadabhidheyaṃ kathamiva

phalāya kalpate .

tadevaṃ jāramiti brahmetyādyanūdyavargāntaḥpātyeva . kintu

bhramamayatvānninditatvācca jāratvasya heyatvam . ramaṇamiti tu

vidheyamiti yaduktam . tatkhalu prakaṭalīlāyāṃ pūrvasya spaṣṭatayā

varṇitatvena śrotari prasiddhatvāduttarasya tadvadavarṇitatvenāpi

prasiddhatvādapi sidhyati . prasiddhatvāprasiddhatve eva tayoḥ pravṛttihetuḥ

brāhmaṇyo'yaṃ paṇḍitaḥ itivat . na ca anuvādamanuktvā tu na vidheyam

udīrayetiti sarvatropalabhyate . yasya parṇamayī juhurbhavati ityatra

vaiparītyadarśanāt, aprāpte hi śāstramarthavatiti nyāyena ca dadhnā juhoti

ityādivadaprāpte ramaṇatva eva tātparyam . na ca pūrvapūrvaprasiddhe

brahmatvādijāratvaparyante anadhigatārthagantṛpramāṇamiti ca

vṛddhāḥ .

kiṃ ca jāratvasya vāstavatve'ślīlatā durnivārā . avāstavatve vyabhicāritvam

eveti . sarvathā tadvidheyaṃ na bhavatyeva vetyalamativistareṇa . atra

brahmetyevokte bhagavantaṃ, śrutanirviśeṣabrahmavādasya kasyacit

sandehaviṣayo bhavatīti paramamityuktam . paramamityukte śrīkṛṣṇa

rūpatvaṃ na pratīyate iti māmityuktam . māmityevokte brahmatvaṃ

paramatvaṃ ca pramāṇāntarasāpekṣaṃ bhavatīti tattaducyate . tathā jāram

ityevokte paryavasitaṃ na sidhyatiīti ramaṇamityuktam . ramaṇamityevokte

pūrvapratītatvādramaṇapadenāpi kathañcijjāratvameva lakṣyeteti tan

nirāsārthaṃ jāramiti cānūdyate . paramābhīṣṭatvādapi ramaṇatvasyaiva

vidheyatvaṃ, na tu jāratvasya . [endVṛ. reading.]

tathāpi sarvatra paryavasānanirupadraveṣṭaprāptireva khalu siddhānta

rasaśāstrayoḥ sammatīḥ . prācīnairādhunikaiśca laukikālaukiavarṇakaiḥ

kavibhistathaivopākhyāyate . śrīmadasmadupajīvyacaraṇairapi lalita

mādhavepūrṇamanorathanāmanyaṅke tathaiva samārpitaṃ tadevojjvala

nīlamaṇau pramāṇīkṛtya sarvarasapūrakaḥ samṛddhimayaḥ sambhoga

udāhṛtaḥ . śrībhagavatā ca yattvahaṃ bhavatīnāṃ vai [bhāgavatam 10.47.34] ity

ādinā, yā mayā krīḍatā rātryām [bhāgavatam 10.47.37] ityādyantena

tathaivābhipretam . jārabhāvamayaḥ saṅgamaśca sadaiva sopadravas

tasmādasau paryavasānapuruṣārthatve tattacchāstra (page 100) sammato

na syāt . tathā parakoṭisaṅkhyānāṃ nijapadābjadalaiḥ [bhāgavatam 10.35.16] ity

ādiyugale, kujagatiṃ gamitā na vidāmaḥ kaśmalena kavaraṃ vasanaṃ vā

[bhāgavatam 10.35.17] iti cetyādirītīnāmudbhaṭamahābhāvānāṃ tāsāṃ vraje

bhāvasaṃgopanaṃ pūrvamapi duṣkaramāsīt .

mahāvirahe tu jāte nivārayāmaḥ samupetya mādhavaṃ kiṃ no'kariṣyan kula

vṛddhabāndhavāḥ [bhāgavatam 10.39.28] iti, visṛjya lajjāṃ ruruduḥ sma susvaraṃ

govinda dāmodara mādhaveti [bhāgavatam 10.39.31] ceti, tā manmanaskā matprāṇā

madarthe tyaktadaihikāḥ [bhāgavatam 10.46.4] iti, kṛṣṇadūte vrajāyāte uddhave

tyaktalaukikāḥ [bhāgavatam 10.47.9] iti, gatahriyaḥ [bhāgavatam 10.47.10] iti, kācin

madhukaraṃ dṛṣṭvā [bhāgavatam 10.47.11] iti, yā dustyajaṃ svajanamāryapathaṃ ca

hitvā [bhāgavatam 10.47.61] iti, gopyo hasantyaḥ papracchū rāmadarśanādṛtāḥ [bhāgavatam

10.65.9] iti,

mātaraṃ pitaraṃ bhrātṝn patīn putrān svasṝnapi .

yadarthe jahima dāśārha dustyajān svajanān prabho .. [bhāgavatam 10.65.11] iti ca

śrūyate .

atra nivārayāma ityādikaṃ yathā saṅkpte tathaiva visṛjya lajjāmity

ādinācaritam . tāsāṃ lajjātyāgaḥ khalu bhāvavyaktyaiva syāt, sarveṣāṃ

goikulavāsināṃ rodanādisāmyāt . tatastadvyaktipūrvaikarodanadvāreṇa

tābhirnivāraṇamapi yogyamiti .

evaṃ tyaktalaukikā ityādiṣu ca suṣṭhveva bhāvavyaktirgamyate . kiṃ

bahunā, mātaramityādau mātrādīn jahima ityuktaṃ na tu pūrvarāgavat

patisutānvayabhrātṛbāndhavānativilaṅghya [bhāgavatam 10.31.16] itymātram

uktam . gopyo hasantya iti tūnmādalakṣaṇam . tadānīṃ hāsāyogyatvāt,

yathaiva kācinmadhukaraṃ dṛṣṭvā ityādāvunmāda eva dṛśyate .

tadevaṃ tadānīṃ tu durdharamahābhāvenonmattaceṣṭānāṃ nirapatrapa

vyañjitabhāvānāṃ tyaktamātrādīnāṃ tāsāmasaṅkhyānāṃ bhāvasya

saṃgopanaṃ nopapadyata eva . kintu jñāto'pyasau mahāvirahapīḍayā sa

vairajñāta iva āsīt . anantaraṃ tvanusandadha eva . sa tu bhāva

saṅgopanayaiva kālakatipayaṃ svasya rasatāmāvahati . vyaktatve tu svasya

pareṣāmapi sarvatra vastuto dharmamayatvapratītau jātāyāmeveti rasa

vidāṃ matam . adharmamayatvapratīta tvaślīlatayā vyāhanyata eva rasaḥ .

adharmamayatvaṃ ca dvidhāṃ parakīyātvena parasparśena ca . tasmād

yathaiśvaryajñānamayyāṃ śrīparīkṣitsabhāyāmaiśvaryajñānarītyaiva

tatparihṛtya rasāvahatvaṃ samāhitam . tathā lokavallīlākaivalyāvalambane

premamayyāṃ śrīgokulasabhāyāṃ lokarītyaiva samādheyam . tathā hi

nāsūyan khalu kṛṣṇāya mohitāstasya māyayā .

manyamānāḥ svapārśvasthān svān svān dārān vrajaukasaḥ . [bhāgavatam 10.33.37]

iti yatśrūyate (page 101) taccātrāpyavaśyameva saṅgamanīyaṃ tasyāpy

asamarthaḥ . tasya māyayā mohitāḥ santo nāsūyan tasya svanityapreyasī

svīkāralakṣaṇe kathamasāvasmaddhāmārthasuhṛtapriyātmatanaya

prāṇāśayajīvātutamaḥ paradārasvīkārāmaṅgalamaṅgīkarotīti



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.