Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 56 страница



iti . sarvaprakaṭalīlāparyavasāne yugapadeva hi dvārakāmathurayorlīlā

dvayaikyaṃ mathurāprakaṭalīlāyā eva dvārakāyāmanugamanāt . ataeva

rukmiṇīprabhṛtīnāṃ mathurāyāmaprakaṭaprakāśaḥ śrūyate . vṛndāvane

tviyaṃ prakriyāṃ viśiṣya likhyate . tatra prathamaṃ śrīvṛndāvanavāsināṃ

tasya prāṇakoṭinirmañchanīyadarśanaleśasya virahastataḥ śrīmad

uddhavadvārā sāntvanam . punaśca pūrvavadeva teṣāṃ mahāvyākulatāyā

mudritāyāṃ śrībaladevadvārāpi tathaiva samādhānam .

atha punarapi paramotkaṇṭhākoṭivisphuṭahṛdayānāṃ sūryoparāga

vrajyāvyājayā tadavalokanakāmyayā kurukṣetragatānāṃ teṣāṃ gharmānte

cātakānāmiva nijāṅganavaghanasaṅghāvalokadānena tādṛśasaṃlāpa

mantragarjitena ca punarjīvanasañcāraṇam .

atha dinakatipayasahavāsādinā ca tānatikṣīṇatarānannena durbhikṣa

duḥkhitāniva saṃtarpya taiḥ saha nijavihāraviśeṣaṇāmekameva ramyam

āspadaṃ śrīvṛndāvanaṃ pratyeva pūrvavatsambhāvitayā nijāgamanāśvāsa

vacanaracanayā prasthāpanam . sūryoparāgayātrā tviyaṃ dūrataḥ prastutāpi

kaṃsavadhānnātibahusaṃvatsarānantarā śiśupālaśālvadantavaktravadhāt

prāgeva jñeyā . śrībaladevatīrthayātrā hi duryodhanavadhaikakālīnā .

tasmin tasyāṃ kurukṣetramāgate khalu duryodhanavadhaḥ . sā ca

sūryoparāgayātrāyāḥ pūrvaṃ paṭhitā . sūryoparāgayātrā ca śrībhīṣma

droṇaduryodhanādyāgamanamayīti .

tatrāyaṃ kramaḥ prathamaṃ sūryoparāgayātrā . tataḥ śrīyudhiṣṭhira

sabhā . tasyāṃ śiśupālavadhaḥ, tataḥ kurupāṇḍavadyūtaṃ, tadaiva śālva

vadho vanaparvaṇi prasiddhaḥ . dantavaktravadhaśca tataḥ . tataḥ

pāṇḍavānāṃ vanagamanaṃ, tataḥ śrībaladevasya tīrthayātrā, tato

duryodhanavadha iti . tasmāduparāgayātrā kaṃsavadhānnātikāla

vilambenābhavaditi lakṣyate . yattu tasyāmeva āste'niruddho rakṣāyāṃ

(page 92) kṛtavarmā ca yūthapaḥ [bhāgavatam 10.82.6] iti . tadapi śrī

pradyumnāniruddhayoralpakālādeva yauvanaprāptyā sambhavati .

yathoktaṃ nātidīrghena kālena sa kārṣṇo rūḍhayauvanaḥ [bhāgavatam 10.55.9] iti .

athavā aniruddhanāmā kaścitkṛṣṇanandana eva yo daśamānte'ṣṭādaśa

mahārathamadhye gaṇitaḥ . tathaiva ca vyākhyātaṃ tatra tairiti . ataḥ

kurukṣetrayātrāyāmeva śrīmadānakadundubhinā śrīkuntīdevīṃ praty

uktaṃ

kaṃsapratāpitāḥ sarve vayaṃ yātā diśaṃ diśam .

etarhyeva punaḥ sthānaṃ daivenāsāditāḥ svasaḥ .. [bhāgavatam 10.82.21] iti .

ataḥ prathamadarśanādeva draupadīśrīkṛṣṇamahiṣīṇāṃ paraspara

vivāhapraśno'pi saṅgacchate . atra āgamiṣyatyatidīrgheṇa kālena vrajam

acyutaḥ [bhāgavatam 10.46.34] ityādikamapi padyaṃ sahāyaṃ bhavet .

prakṛtamanusarāmaḥ . atha vṛndāvanaṃ prasthāpitānāmapi teṣāṃ punarapi

nijādarśanena mahāsantāpavṛddhimatīvotkaṇṭhābhiḥ śrīgovindaḥ

sasmāra . yāmeva sākṣāddṛṣṭavān paramotkaṇṭhaḥ śrīmaduddhavaḥ .

tamavasaraṃ labdhā prasāvāntare gāyanti

gāyanti te viśadakarma gṛheṣu devyo

rājñāṃ svaśatruvadhamātmavimokṣaṇaṃ ca .

gopyaśca kuñjarapaterjanakātmajāyāḥ

pitrośca labdhaśaraṇo munayo vayaṃ ca .. [bhāgavatam 10.71.9] iti vyañjayāmāsa .

tataśca rājasūyasamāptyanantaraṃ śālvadantavaktravadhānte jhaṭiti

svayaṃ gokulameva jagāma . tathā ca pādmottarakhaṇḍe gadyapadyāni

atha śiśupālaṃ nihataṃ śrutvā dantavaktraḥ kṛṣṇena yoddhuṃ mathurām

ājagāma . kṛṣṇastu tacchrutvā rathamāruhya tena yoddhuṃ mathurām

āyayau . dantavaktravāsudevayorahorātraṃ mathurāpuradvāri yamunātīre

saṅgrāmaḥ samavartata kṛṣṇastu gadayā taṃ jaghāna . sa tu cūrṇitasarvāṅgo

vajranirbhinnamahīdhara iva gatāsuravanitale papāta . so'pi hareḥ sāyujyaṃ

yogigamyaṃ nityānandasukhaṃ śāśvataṃ paramaṃ padamavāpa . itthaṃ jaya

vijayau sanakādiśāpavyājena kevalaṃ bhagavato līlārthaṃ saṃsṛtāvavatīrya

janmatraye'pi tenaiva nihatau janmatrayāvasāne muktimavāptau .

kṛṣṇo'pi taṃ hatvā yamunāmuttīrya nandavrajaṃ gatvā prāktanau pitarāv

abhivādya āśvāsya tābhyāṃ sāśrukaṇṭhamāliṅgitaḥ sakalagopavṛddhān

praṇamyāśvāsya ratnābharaṇādibhistatrasthān santarpayāmāsa .

kālindyāḥ puline ramye puṇyavṛkṣasamāvṛte .

gopanārībhiraniśaṃ krīḍayāmāsa keśavaḥ ..

ramyakelisukhenaiva gopaveṣadharo hariḥ .

baddhapremarasenātra māsadvayamuvāsa ha .. [ড়dmaড় 6.252.1927]

ityatredaṃ jñeyam . dantavaktrasya mathurāyāmāgamanaṃ rājasūyānantaram

indraprasthe śrīkṛṣṇāvasthānaṃ jñātvā jarāsandhavadhārthaṃ śrīmad

uddhavayukticchāyāmavalambya gadākuśalaṃmanyatvenaikākinaṃ

dvandvayuddhāya tamāhvayituṃ tadarthameva tadrāṣṭraṃ tad

upadrāvayituṃ ca . punaśca dvārakāgataṃ taṃ śrutvā prasthitasya tasya

mathurādvāragatena saṅgamaḥ . yatsthānamadyāpi dvārakādiggataṃ

datiheti prasiddhaṃ vartate . sarvametatśrīnāradasya śrībhagavadrathasya

ca manomayatvātsambhavati . ataḥ śrībhāgavatenāpi virodho nāstīti alaṃ

kalpabhedakalpanayā . ataeva jhaṭiti tasya śālvavadhaśravaṇamapi

tatroktaṃ sampadyate . tathā śrīkṛṣṇasya (page 93) gokulagamanaṃ ca śrī

bhāgavatasaṃmatameva

tāstathā tapyatīrvīkṣya svaprasthāne yadūttamaḥ .

sāntvayāmāsa sapremairāyāsya iti dautyakaiḥ .. [bhāgavatam 10.39.35] iti .

yāta yūyaṃ vrajaṃ tāta vayaṃ ca snehaduḥkhitān .

jñātīn vo draṣṭumeṣyāmo vidhāya suhṛdāṃ sukham .. [bhāgavatam 10.45.23] iti .

hatvā kaṃsaṃ raṅgamadhye pratīpaṃ sarvasātvatām .

yadāha vaḥ samāgatya kṛṣṇaḥ satyaṃ karoti tat .. [bhāgavatam 10.46.35] iti .

āgamiṣyatyatidīrgheṇa kālena vrajamacyutaḥ .

priyaṃ vidhāsyate pitrorbhagavān sātvatāṃ patiḥ .. [bhāgavatam 10.46.34] iti ca .

tasya śrīmukhena bhaktajanamukhena ca bahuśaḥ saṅkalpānām

anyathānupapatteḥ satyasaṅkalpaḥ [ṃaitrū 1.1] iti hi śrutiḥ . īśvarāṇāṃ

vacaḥ satyam [bhāgavatam 10.33.31] iti svayaṃ śrībhāgavataṃ ca .

na kevalametāvadeva kāraṇaṃ, tasya vrajāgamanamapi sphuṭamevetyāhuḥ

yarhyambujākṣāpasasāra bho bhavān kurūnmadhūn vātha suhṛd

didṛkṣayā [bhāgavatam 1.11.9] iti . atra madhūnmathurāṃ veti vyākhyāya tadānīṃ

tanmaṇḍale suhṛdo vrajasthā eva prakaṭā iti tairapyabhimatam . tatra yoga

prabhāvena nītvā sarvajanaṃ hariḥ [bhāgavatam 10.50.51] ityatra sarvaśabdāt .

[ṭhe Vṛ edition here adds:

balabhadraḥ kuruśreṣṭha bhagavān rathamāsthitaḥ .

suhṛddidṛkṣurutkaṇṭhaḥ prayayau nandagokulam .. [bhāgavatam 10.65.1] ityatra

prasiddhatvāt .

Vṛ additionends.]

..1.11.. dvārakāvāsinaḥ śrībhagavantam ..174..

[175]

tadetadāgamanaṃ dantavaktravadhānantarameva śrībhāgavatasammataṃ,

yataḥ jñātīn vo draṣṭumeṣyāmo vidhāya suhṛdāṃ sukham [bhāgavatam 10.45.23] iti

kaṃsavadhānte

api smaratha naḥ sakhyaḥ svānāmarthacikīrṣayā .

gatāṃścirāyitāñchatru pakṣakṣapaṇacetasaḥ .. [bhāgavatam 10.82.41]

iti kurukṣetrayātrāyāṃ ca śrībhagavadvākyena tadāgamane dantavaktra

vadhāntaṃ tacchatrupakṣakṣapaṇalakṣaṇaṃ sukhādānamevāpekṣitam

āsīt . tadevaṃ māsadvayaṃ prakaṭaṃ krīḍitvā śrīkṛṣṇo'pi tānātma

virahārtibhayapīḍitānavadhāya punareva mābhūditi bhūbhāraharaṇādi

prayojanarūpeṇa nijapriyajanasaṅgamāntarāyeṇa saṃvalitaprāyāṃ

prakaṭalīlāṃ tallīlābahiraṅgeṇāpareṇa janena durvedyatayā tadantarāya

sambhāvanāleśarahitayā tayā nijasantatāprakaṭalīlayaikīkṛtya

pūrvoktāprakaṭalīlāvakāśarūpaṃ śrīvṛndāvanasyaiva prakāśaviśeṣaṃ,

tebhyaḥ kṛṣṇaṃ ca tatra chandobhiḥ stūyamānam [bhāgavatam 10.28.18] ityādyukta

diśā svena nāthena sanāthaṃ śrīgokulākhyaṃ padamāvirbhāvayāmāsa .

ekena prakāśena ca dvāravatīṃ ca jagāmeti . tathā pādmottarakhaṇḍa eva

tadanantaraṃ gadyam

atha tatrasthā nandādayaḥ sarve janāḥ putradārasahitāḥ paśupakṣi

mṛgādayaśca vāsudevaprasādena divyarūpadharā vimānamārūḍhā

paramavaikuṇṭhalokamavāpuriti . kṛṣṇastu nandagopavrajaukasāṃ

sarveṣāṃ paramaṃ nirāmayaṃ svapadaṃ dattvā divi devagaṇaiḥ saṃstūyamāno

dvāravatīṃ viveśa .. [ড়dmaড় 6.252.2829] iti ca .

itthaṃ māthuraharivaṃśe'pi prasiddhirastīti śrūyate . tatra nandādayaḥ

putradārasahitāḥ ityanena putrāḥ śrīkṛṣṇādayaḥ . dārāḥ śrīyaśodādaya

iti labdhe putrādirūpaireva śrīkṛṣṇādibhiḥ saha tatprāpteḥ kathanāt .

prakāśāntareṇa tatra teṣāṃ sthitiśca tairapi nāvagateti (page 94) labhyate .

vāsudevaprasādenākasmātāgamanarūpeṇa paramaprasādena divyarūpa

dharāstadānandotphullatayā pūrvato'pyāścaryarūpāvirbhāvaṃ gatā ity

arthaḥ . vimānamārūḍhā iti golokasya sarvoparisthitidṛṣṭyapekṣayā

vastutastvayamabhisandhiḥ . kṛṣṇo'pi taṃ hatvā yamunāmuttīrya iti

gadyānusāreṇa yamunāyā uttarapāre eva vrajavāsastadānīmity

avagamyate . sa ca teṣāṃ vṛndāvanadarśanākṣamatayā eva tatparityāgena

tatra gatatvāt . tataśca vimānaśiromaṇinā svenaiva rathena punaḥ tasyāḥ

dakṣiṇapāraprāpaṇapūrvakaṃ śrīmadgopebhyaḥ śrīvṛndāvana eva

pūrvaṃ golokatayā darśite tatprakāśaviśeṣa eva nigūḍhaṃ niveśanaṃ

vaikuṇṭhāvāptiriti . akke cenmadhu vindeta kimarthaṃ parvataṃ vrajediti

nyāyena . samīpārthe'vyayamakkeśabdaḥ . na veda svāṃ gatiṃ bhramann

[bhāgavatam 10.28.14] iti vadatā śrībhagavatā teṣāṃ gatitvenāpi vibhāvito'sau lokaḥ .

tasmādvṛndāvane nigūḍhapraveśa eva samañjasaḥ . atra vṛndāvananitya

līlāvākyavṛndaṃ cādhikamapyasti pramāṇam .

[Vṛ adds] evameva śrīgargavākyaṃ kṛtārthaṃ syāt

eṣa vaḥ śreya ādhāsyadgopagokulanandanaḥ .

anena sarvadurgāṇi yūyamañjastariṣyatha .. [bhāgavatam 10.8.16] iti . [Vṛ addition

ends.]

atha gadyānte dvāravatīṃ viveśa iti ca śālvavadhārthaṃ nirgataiḥ śrī

bhagavatpratyāgamanaṃ pratīkṣamāṇaiḥ yādavaiḥ sahaiveti śrī

bhāgavatavadeva labhyate . taṃ vinā svayaṃ gṛhapraveśānaucityāt .

kṣaṇārdhaṃ menire'rbhakāḥ [bhāgavatam 10.14.43] itivadalpakālabhāvanena vā .

tadevaṃ punaḥ śrīgokulāgamanābhiprāyeṇaiva śrīvṛndāvana

nāthopasanāmantre nihatakaṃsatvena tadviśeṣaṇaṃ dattam . yathā

bodhāyanokteḥ govindaṃ manasā dhyāyedgavāṃ madhye sthitaṃ śubhamiti

dhyānānantaraṃ, govindaṃ gopījanavallabheśa kaṃsāsuraghna tridaśendra

vandya ityādi . anyatra ca govinda gopījanavallabheśa vidhvastakaṃsa ity

ādi .

[Vṛ adds] evameva gautamīye śrīmaddaśākṣaropāsanāyāṃ vaiśyaviśesa

gopālalīlāya tasmai yajñasūtrasamarpaṇaṃ vihitaṃ yajñasūtraṃ tato

dadyādathavā svarṇanirmitam . [Vṛ additionends.]

itthameva punaḥ prāptyabhiprāyeṇoktam anusmarantyo māṃ nityamacirān

māmupaiṣyatha [bhāgavatam 10.47.36] iti, diṣṭyā yadāsīnmatsneho bhavatīnāṃ

madāpanaḥ [bhāgavatam 10.82.44] iti . athānugṛhya bhagavān gopīnāṃ sa gururgatiḥ

[bhāgavatam 10.83.1] iti ca . tathaiva kevalena hi bhāvena [bhāgavatam 11.12.8] ityādipadya

dvayakṛtena sādhakacarīṇāṃ gopīnāṃ prathamaṃ tatprāptiprastāvena

nityapreyasīnāmapi tanmahāviyogānantaraprāptiṃ tasya viyogasyātītatva

nirdeśāddraḍhayati dvābhyām

rāmeṇa sārdhaṃ mathurāṃ praṇīte

śvāphalkinā mayyanuraktacittāḥ .

vigāḍhabhāvena na me viyoga

tīvrādhayo'nyaṃ dadṛśuḥ sukhāya ..

tāstāḥ kṣapāḥ preṣṭhatamena nītā

mayaiva vṛndāvanagocareṇa .

kṣaṇārdhavattāḥ punaraṅga tāsāṃ

hīnā mayā kalpasamā babhūvuḥ .. [bhāgavatam 11.12.1011]

atra vigāḍhabhāvena viyogatīvrādhayaḥ satyo matto'nyaṃ nijasakhyādikam

api na sukhāya dadṛśuḥ . tataścādhunā tu sukhāya paśyantīti viyogo nāstīty

arthaḥ . evaṃ tāstāḥ (page 95) kṣapāḥ mayā hīnāḥ satyaḥ kalpasamā

babhūvuradhunā tu tādṛśyo na bhavantīti nāstyeva viyoga ityarthaḥ .

[Vṛ adds] pūrvaṃ tvetamevoddhavaṃ prati

mayi tāḥ preyasāṃ preṣṭhe dūrasthe gokulastriyaḥ .

smarantyo'ṅga vimuhyanti virahautkaṇṭhyavihvalāḥ ..

dhārayantyatikṛcchreṇa prāyaḥ prāṇān kathañcana .

pratyāgamanasandeśairballavyo me madātmikāḥ .. [bhāgavatam 10.46.56]

ityatra vartamānaprayoga eva kṛta iti so'yamarthaḥ spaṣṭa eva

pratipattavyaḥ . [Vṛ additionends.]

[176]

tataśca prakaṭāprakaṭalīlayoḥ pṛthaktvāpratipattyaivāprakaṭabhāvam

āpadya svanāmarūpayoreva tāḥ sthitā ityāha

tā nāvidanmayyanuṣaṅgabaddha

dhiyaḥ svamātmānamadastathedam .

yathā samādhau munayo'bdhitoye

nadyaḥ praviṣṭā iva nāmarūpe .. [bhāgavatam 11.12.12]

tāstathābhūtavirahautkaṇṭhyātiśayenābhivyaktadurdharamahābhāvāḥ

satyaḥ, (tathā āgamiṣyatyatidīrghena kālena vrajamacyutaḥ [bhāgavatam 10.46.34]

iti bhagavaduktyanusāreṇa yarhyambujākṣāpasasāra bho bhavān kurūn

madhūn vā [bhāgavatam 1.11.9] iti dvārakāvāsiprajāvacanānusāreṇa ca,) kadācit

tāsāṃ darśanārthaṃ gate mayi labdho yo'nuṣaṅgo mahāmodana

bhāvābhivyaktikārī punaśca saṃyogastena baddhā dhīryāsāṃ tathābhūtāḥ

satyaḥ svaṃ mamatāspadamātmānamahaṅkārāspadaṃ cādaḥ aprakaṭa

līlānugatatvenābhimataṃ vā tathedaṃ prakaṭalīlānugatatvenābhimataṃ vā

yathā syāttathā nāvidan, kintu dvayoraikyenaivāvidurityarthaḥ .

prakaṭāprakaṭatayā bhinnaṃ prakāśadvayamabhimānadvayaṃ līlādvayaṃ

cabhedenaivājānanniti vivakṣitam . tataśca nāma ca rūpaṃ ca tasmin tattan

nāmarūpātmani aprakaṭaprakāśaviśeṣe praviṣṭā iva, na tu praviṣṭā vas

tvabhedādityarthaḥ . nāmarūpa iti samāhāraḥ .

tatra prakaṭāprakaṭalīlāgatayornāmarūpayorabhede dṛṣṭāntaḥ yathā

samādhau munayaḥ iti . samādhiratra śuddhajīvasyeti gamyam . tayor

līlayorbhedāvedane dṛṣṭāntastvayaṃ līlābdhe āvedanāṃśa eva, na tu

sarvāvedanāṃśe lokavattu līlākaivalyam [Vs. 2.1.33] itivat .

[177]

tadevaṃ prakaṭāprakaṭalīlayordvayorapi tāsāṃ svaprāptau bhāva eva

kāraṇaṃ darśitam . tataścāprakaṭalīlāyāṃ praviṣṭā api yādṛśaṃ tasya

svarūpaṃ prāptāstaddarśayannanyadapyanuvadati

matkāmā ramaṇaṃ jāramasvarūpavido'balāḥ .

brahma māṃ paramaṃ prāpuḥ saṅgācchatasahasraśaḥ .. [bhāgavatam 11.12.13]

[B readshere: ayamarthaḥ yathā bhīṣmamudāraṃ darśanīyaṃ kaṭaṃ karoti

ityatra kriyā khalu viśeṣasya kṛtiṃ pratyāyantī viśeṣaṇānāmapi

pratyāyayati . kaṭaṃ karoti taṃ ca bhīṣmamityādirītyā . tathātrāpi

pratīyate viśeṣyaṃ cātra brahmaiva . sarvaviśeṣaṇāśrayaṇīyaparama

vastutayā teṣu viśeṣaṇeṣu tasyābhedenānugamātekamevādvitīyaṃ brahma

[Chāū 6.1.1] iti śruteḥ . paramityādīni tu viśeṣaṇāni tadabhinnatve'pi

pratisvaṃ bhedakatvātsa ekadhā bhavati dvidhā bhavati ityādi śruteḥ . tad

evaṃ sthite kramo'pyatrārthika eva gṛhyate pacyantāṃ vividhāḥ pākāḥ [bhāgavatam

10.24.26] ityādau, sarvadohaśca gṛhyatāmitivatagnihotraṃ juhoti yavāgaṃ

pacati ityādivacca . tataśca [endVṛ. addition]

(page 96)

evaṃ pūrvoktarītyā tā abalā brahma prāpustacca paramaṃ bhagavadrūpaṃ

prāpuḥ . brahmaṇo hi pratiṣṭhāham [gītā 14.27] ityādeḥ . tadevaṃ sthite

tāsāṃ madaṃśabhūtānāṃ nityapriyāṇāṃ saṅgādanyā api tadānīmeva

gokulabhājaḥ śatasahasraśaḥ prāpuḥ . saṅgasya tatprāpakatvaṃ ca jhaṭiti

samānabhāvajanakatvāt . yathoktametatpūrvameva kevalena hi bhāvena

gopyo gāvaḥ [bhāgavatam 11.12.89] ityādi . evaṃ gavādiṣvapi dvividhatvaṃ gamyam .

kimākhyaṃ prāpustatrāha māṃ kṛṣṇākhyameva narākṛti paraṃ brahmeti

purāṇavargāt . yo'vatārāṇāṃ madhye śreṣṭho'vatāraḥ ko bhavitā katham

asyāvatārasya brahmatā bhavati [ṅṭū 2.13] tāpanībhyaśca .

kīdṛśasambandhaṃ tvāṃ prāpustatrāha ramaṇaṃ jāramiti . ramaṇaḥ patir

nandanaśabdavadyaugikatvabādhāt . yathā mitrāputro mitrānandana

evocyate, na tu mitrāpatiḥ . mitrāpatirapi mitrāramaṇa evocyate, na tu

mitrāputra iti .

tataścāyamarthaḥ . yathā bhīṣmamudāraṃ darśanīyaṃ kaṭaṃ karoti ityatra

kriyā khalu viśeṣasya kṛtiṃ pratyāyantī viśeṣaṇānāmapi pratyāyayati .

kaṭaṃ karoti taṃ ca bhīṣmamityādirītyā . tathātrāpi prāptaṃ brahma

prāpustacca paramaṃ bhagavadrūpaṃ tacca māṃ śrīkṛṣṇākhyaṃ svayaṃ

bhagavadrūpamityādirītyā . kintu jāramityuktereva ramaṇaviśeṣatve

labdhe ramaṇapadamadhikaṃ syādityakṣarādhikyenārthādhikyamiti

nyāyādadhikārthameva bodhayati . tatra cādhikapadasyaivārthaḥ

paryavasyatīti prayatne nopādānājjāratvaṃ ca prātītikamātram . gopīnāṃ

tatpatīnāṃ cetyādeḥ . kintu sādhāraṇīṣvapi parabrahmaṇaḥ sarvāṃśitvāt



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.