Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 55 страница



mātramityetattāsāmāśvāsanarūpabhagavadvacanānantaram . nanu tvaṃ

dvārakāyāmeva sadā krīḍasi vayaṃ tu vṛndāvanavāsinyaḥ kathaṃ

prāpsyāma ityāśaṅkya yuṣmābhirnityasaṃyukta evāhamasmīti

tathāvidhamātmānamupadiśati dvābhyāṃ

[Vṛ. readsinsteadof the above paragraph: ityanena tāsāṃ svaprāptim

avaśyambhāvinīṃ procya tatrāpi tāsāṃ kālavilambākṣamatvaṃ vilokya jhaṭiti

sāntvanārthamuddhavadvārā prahitacarasandeśavadeva svena nitya

saṃyogamupadiśati EndVṛ. reading.]

ahaṃ hi sarvabhūtānāmādiranto'ntaraṃ bahiḥ .

bhautikānāṃ yathā khaṃ vārbhūrvāyurjyotiraṅganāḥ ..

evaṃ hyetāni bhūtāni bhūteṣvātmātmanā tataḥ .

ubhayaṃ mayyatha pare paśyatābhātamakṣare .. [bhāgavatam 10.82.4546]

yathāhamahaṅkāro bhūtādiḥ sarveṣāṃ bhūtānāṃ khādīnāmādyantādi

rūpaḥ . ahaṅkārāntargatānyeva khādīnītyarthaḥ . yathā ca khādīni

bhūtāni bhautikānāṃ śarāvasaindhavādīnāmādyantādirūpāṇi,

khādīnāmantargatānyeva tānītyarthaḥ . evametāni prakaṭalīlāyām

anubhūyamānāni yuṣmākaṃ mamatāspadāni bhūtāni paramārthasatya

vastūni śrīvṛndāvanādīni bhūteṣvaprakaṭalīlāgateṣu paramārthasatya

vastuṣu teṣu vartante . yuṣmākaṃ prakaṭalīlābhimānyahantāspadamātmā

cāprakaṭalīlābhimānyahantāspadenātmanā tato vyāptaḥ . evam

idantāhantāspadaṃ yadubhayaṃ tacca punaḥ pare prakaṭamatra

dṛśyamāne'pi tasyāṃ vṛndāṭavyāṃ viharamāṇe'kṣare nityameva yuṣmat

saṅgini mayyāśrayarūpe ābhātaṃ virājamānaṃ paśyateti . tasmātprakāśa

bhedādeva tattadvastvādibhedavyapadeśo virahasaṃyogavyavasthā

cetīdamatrāpi vyaktam .

[169]

śrībhagavacchikṣānurūpameva śryṛṣiruvāca

adhyātmaśikṣayā gopya evaṃ kṛṣṇena śikṣitāḥ .

tadanusmaraṇadhvastajīvakośāstamadhyagan .. [bhāgavatam 10.82.47]

adhyātmaśikṣayā tadupadeśena ātmānaṃ śrīkṛṣṇamadhikṛtya yā śikṣā

tayā vā . tathāvidhaṃ yadupadiṣṭaṃ tadanusmaraṇena nityasiddhāprakaṭa

līlāyāḥ punaranusandhānena dhvastastyaktaprāyo jīvakoṣaḥ prapañcas

tatra prākaṭyābhiniveśo yābhistāḥ . taṃ svayamupadiṣṭaṃ nityasaṃyukta

rūpaṃ śrīkṛṣṇamadhyagan praṇihitavatyaḥ . tatrāpi pūrvadarśitaśruti

purāṇādigatanityatāvākyaṃ mayi bhaktirhi [bhāgavatam 10.82.44] iti . phalabheda

vākyaṃ ca na jñānaṃ na ca vairāgyam [bhāgavatam 11.20.31] ityādyayuktatāvyañji

vākyaṃ cānusandhāya parokṣavādārthaprayuktamarthāntaraṃ na

prameyam .

[170]

atha jñānarūpaṃ prakaṭārthamasvīkuṛvāṇā nityalīlārūpaṃ rahasyārthaṃ

svīkurvāṇā api pūrvavatpunaśca prakaṭalīlābhiniveśena virahabhītāḥ

paramadainyottaramevaṃ prārthayāmāsurityāha

āhuśca te nalinanābha padāravindaṃ

yogeśvarairhṛdi vicintyamagādhabodhaiḥ

saṃsārakūpapatitottaraṇāvalambaṃ

gehaṃ juṣāmapi manasyudiyātsadā naḥ .. [bhāgavatam 10.82.48]

āstāṃ tāvaddurvidhihatānāmasmākaṃ tvaddarśanagandhavārtāpi . he

nalinanābha tava padāravindaṃ tvadupadeśānusāreṇāsmākaṃ manasy

udiyāt .

nanu (page 87) kimivātrāsambhāvyam ? tatrāhuḥ yogeśvaraireva hṛdi

vicintyaṃ na tvasmābhistvatsmaraṇārambha eva mūrcchāgāminībhiḥ . tad

uktamuddhavaṃ prati svayaṃ bhagavatā

mayi tāḥ preyasāṃ preṣṭhe dūrasthe gokulastriyaḥ .

smarantyo'ṅga vimuhyanti virahautkaṇṭhyavihvalāḥ .. [bhāgavatam 10.46.5] iti .

tadevopapādayanti agādhabodhaiḥ sākṣāddarśane'pyakṣubhita

buddhibhiḥ . na tvasmābhiriva tvaddarśanecchayā kṣubhitabuddhibhiḥ .

caraṇasyāravindatārūpakaṃ ca tvatsparśenaiva dāhaśāntirbhavati na tu

tathā tvatsmaraṇeneti jñāpanāya .

nanu tathā nididhyāsanameva yogeśvarāṇāṃ saṃsāraduḥkhamiva

bhavatīnāṃ virahaduḥkhaṃ dūrīkṛtya tadudayaṃ kariṣyatīti āśaṅkyāha

saṃsārakūpapatitānāmevottaraṇāvalambaṃ na tvasmākaṃ virahasindhu

nimagnānām . tvaccintanārambhe duḥkhavṛddherevānubhūyamānatvād

iti bhāvaḥ .

nanvadhunaivāgatya muhurmāṃ sākṣādevānubhavata, tatrāha gehaṃ

juṣāṃ paragṛhiṇīnāmasvādhīnānāmityarthaḥ . yadvā gehaṃ juṣāmiti

tava saṅgatiśca tvatpūrvasaṅgamavilāsadhāmni tattadasmatkāmadughe

svābhāvikāsmatprītinilaye nijagehe gokula eva bhavatu, na tu dvārakādāv

iti svamanorathaviśeṣeṇa tasminneva prītimatīnāmityarthaḥ . yaḥ

kaumāraharaḥ sa eva hi varaḥ ityādivat . tasmādasmākaṃ manasi bhavac

caraṇacintanasāmarthyābhāvātsvayamāgamanasyāsāmarthyādanabhirucer

vā sākṣādeva śrīvṛndāvana eva yadyāgacchasi tadaiva nistāra iti bhāvaḥ .

[Vṛ editionaddshere:

tametameva bhāvaṃ śrībhagavānaṅgīcakāra . yathoktametadanantaram

ta evaṃ lokanāthena paripṛṣṭāḥ susatkṛtāḥ .

pratyūcurhṛṣṭamanasastatpādekṣāhatāṃhasaḥ .. [bhāgavatam 10.83.2] [endVṛ

addition]

..10.82.. śrīśukaḥ ..168170..

[171]

tadevaṃ svārasikyaprakaṭalīlā darśitā . athāprakaṭalīle dve apyartha

viśeṣeṇāha

gopīnāṃ tatpatīnāṃ ca sarveṣāmeva dehinām .

yo'ntaścarati so'dhyakṣaḥ krīḍaneneha dehabhāk .. [bhāgavatam 10.33.35]

antarantaḥsthitamaprakaṭaṃ yathā syāttathā gopīnāṃ tatpatīnāṃ ca tat

patiṃmanyānāṃ krīḍanadehabhāksan teṣāmeva gokulayuvarājatayā

adhyakṣaśca san yaścarati krīḍati sa eva prakaṭalīlāgato'pi bhūtvā

sarveṣāṃ viśvavartināṃ dehināmapi krīḍanadehabhāksan teṣāṃ

pālakatvenādhyakṣo'pi san carati . tasmādanādita eva tābhiḥ krīḍāśālitvena

svīkṛtatvāttacchaktirūpāṇāṃ tāsāṃ saṅgame vastuta eva paradāratā

doṣo'pi nāsti .

tatasteṣāṃ tatpatitvaṃ ca . nāsūyan khalu kṛṣṇāya [bhāgavatam 10.33.37] ityādi

vakṣyamāṇadiśā, teṣāṃ tāsāṃ ca prātītikamātraṃ na tu daihikam . tādṛśa

pratītisampādanaṃ ca tāsāmutkaṇṭhāpoṣārthamiti tatprakaraṇa

siddhāntasya parākāṣṭhā darśitā ..

..10.33.. śrīśukaḥ ..171..

(page 88)

[172]

evaṃ tattallīlābhedenaikasyāpi tattatsthānasya prakāśabhedaḥ śrī

vigrahavat . taduktam vṛṣṇaḥ paramaṃ padamavabhāti bhūri iti śrutyā .

tatra tvitaralīlāntaḥpātibhiḥ prāyaśa itaralīlāvakāśaviśeṣo nopalabhyate .

dṛśyate ca prakaṭalīlāyāmapyasaṅkarībhāvenaiva vicitrāvakāśatvam .

yathā dvādaśayojanamātrapramitāyāmeva dvārakāntaḥpuryāṃ krośa

dvayapramitagṛhakoṭiprabhṛtivastūni . yathā svalpe govardhanagarte tad

asaṅkhyagokulapraveśaḥ . yathā brahmaṇā dṛṣṭyā vṛndāvanasya savṛkṣa

tṛṇapakṣyādyavakāśatā brahmāṇḍādyanantavastvavakāśatā ca . yathā

ca śrīnāradadṛṣṭayogamāyāvaibhave samakālameva dvārakāyāṃ

prātastyamādhyāhnikasāyantanalīlā ityādi . tadevaṃ vṛndāvanasya tāvat

prakāśabhedā udāhriyante . tatrāprakaṭalīlānugato yathā yāmale rudra

gaurīsaṃvāde

vīthyāṃ vīthyāṃ nivāso'dharamadhusuvacastatra santānakānām

eke rākendukoṭyātapaviśadakarāsteṣu caike kamante .

rāme rātrervirāme samuditatapanadyotisindhūpameyā

ratnāṅgānāṃ suvarṇācitamukurarucastebhya eke drumendrāḥ ..

yatkusumaṃ yadā mṛgyaṃ yatphalaṃ ca varānane .

tattadaiva prasūyante vṛndāvanasuradrumāḥ ..

arthaśca he adharamadhusuvacaḥ adharamadhutulyāni suvacāṃsi yasyāḥ

tathābhūte he gauri ! tatra śrīvṛndāvane rathāṅgānāṃ santānakānāṃ

madhye eke drumendrā rākendukoṭyātapaviśadakarāḥ . he rāme, teṣu

santānakeṣu ca eke rātrervirāme samuditatapanadyotisindhūpameyāḥ

kamante virājante . tebhyastānatikramya eke kamante . kathambhūtāḥ

suvarṇācitamukuraruca iti . tatra ca yadā yatkusumaṃ mṛgyaṃ bhavati yadā

ca yatphalaṃ mṛgyaṃ bhavati tadaiva tadvṛndāvanasuradrumāḥ prasūyanta

iti .

evaṃ brahmasaṃhitāyāmapi ādipuruṣagovindastotra eva

śriyaḥ kāntāḥ kāntaḥ paramapuruṣaḥ kalpataravo

drumā bhūmiścintāmaṇigaṇamayi toyamamṛtam .

kathā gānaṃ nāṭyaṃ gamanamapi vaṃśī priyasakhi

cidānandaṃ jyotiḥ paramapi tadāsvādyamapi ca ..

sa yatra kṣīrābdhiḥ sravati surabhībhyaśca sumahān

nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ .

bhaje śvetadvīpaṃ tamahamiha golokamiti yaṃ

vidantaste santaḥ kṣitiviralacārāḥ katipaye .. [Brahmaṣ5.56] iti .

jyotirlaukikalīlāmādhuryāya mahāpralaye'pyanaśvarasūryādirūpaṃ yat

tatra vartate tathā teṣāmāsādyamapi yatkiñcittatcidānandarūpaṃ param

api paramatattvameva na tu prākṛtam . candrārkayoḥ sthitiśca tatra

vilakṣaṇatvenaiva gautamīyatantre kathitā samānoditacandrārkamiti hi

vṛndāvanaviśeṣaṇam . samānatvaṃ ca rātro rātrau rākācandramayatvād

iti . api ceti pareṇānvayaḥ . (page 89) rasāveśena tadajñānādeva samayo na

vrajatītyuktam . anyathā paurvāparyābhāve sati ceṣṭātmikāyā līlāyāḥ

svarūpahāniḥ syāt . śvetaṃ śubhraṃ doṣarahitamityarthaḥ . dvīpaṃ tad

ivānyāsaṅgaśūnyaṃ sarvataḥ paramityarthaḥ . taduktaṃ śrutyā yathā hi

sarasi padmaṃ tiṣṭhati tathā bhūmyāṃ tiṣṭhati [ṅṭū 2.30] iti . kiṃ ca brahma

saṃhitāyāmeva tatstavādau cintāmaṇiprakarasadmasu kalpavṛkṣa

lakṣāvṛteṣu [Brahmaṣ5.29] ityādi .

evaṃ nāradapañcarātre ca śrutividyāsaṃvāde

tataḥ śvetamahādvīpaścaturdikṣu vidikṣu ca .

adhaścordhvaṃ ca diṅnāthāstoyaṃ kṣīrāmṛtārṇavaḥ ..

mahāvṛndāvanaṃ tatra kelivṛndāvanāni ca .

vṛkṣāḥ suradrumāścaiva cintāmaṇimayī sthalī ..

krīḍāvihaṅgalakṣaṃ ca surabhīnāmanekaśaḥ .

nānācitravicitraśrīrāsamaṇḍalabhūmayaḥ ..

kelikuñjanikuñjāni nānāsaukhyasthalāni ca .

prācīnacchatraratnāni phaṇāḥ śeṣasya bhāntyaho ..

yacchiroratnavṛndānāmatuladyutivaibhavam .

brahmaiva rājate tatra rūpaṃ ko vaktumarhati .. iti .

itthaṃ śrīvṛndāvanasyāprakaṭalīlānugataprakāśa eva goloka iti

vyākhyātam . tatrāprakaṭalīlāyā dvaividhye mantropāsanāmayyāṃ kiñcid

vilakṣaṇaḥ . sa ca tattanmantreṣu yathādarśitapratiniyatalīlāsthāna

sanniveśaḥ . yathā pūrvatāpanyāṃ, yathā ca skānde śrīnāradavākyam

yasmin vṛndāvane puṇyaṃ govindasya niketanam .

tatsevakasamākīrṇaṃ tatraiva sthīyate mayā ..

bhuvi govindavaikuṇṭhaṃ tasmin vṛndāvane nṛpa .

yatra vṛndādayo bhṛtyāḥ santi govindalālasāḥ .. iti .

atha prakaṭalīlānugataprakāśaḥ śrīviṣṇupurāṇaharivaṃśādau

prasiddhaḥ . sa eṣa eva prakāśastadānīṃ prākṛtairapi kaiścidbhāgya

viśeṣodayavadbhirdadṛśe sampratyasmābhirapi tadaṃśo dṛśyate . atra tu

yatprākṛtapradeśa iva rītayo'valokyante tattu śrībhagavatīva svecchayā

laukikalīlāviśeṣāṅgīkāranibandhanamiti jñeyam . śrībhagavad

dhāmnāṃ teṣāṃ sarvathā prapañcātītatvādiguṇaiḥ śrutismṛtibhyāṃ kṛta

pramāṇatvāt . ataevoktamādivārāhe

vasanti ye mathurāyāṃ viṣṇurūpā hi te khalu .

ajñānāstānna paśyanti paśyanti jñānacakṣuṣaḥ .. iti .

tadetanmūlapramāṇe'pyaprakaṭalīlānugataḥ prakāśaḥ śrīvṛndāvanasya

te cautsukyadhiyo rājanmatvā gopāstamīśvaraḥ [bhāgavatam 10.28.11] ityādau

darśita eva . prakaṭalīlānugato yathā

aho amī devavarāmarārcitaṃ

pādāmbujaṃ te sumanaḥphalārhaṇam .

namantyupādāya śikhābhirātmanas

tamo'pahatyai tarujanma yatkṛtam .. [bhāgavatam 10.15.5] ityādi .

ātmanaḥ sumanaḥ phalarūpamarhaṇamupādāyātmana eva śikhābhir

namanti . yadyaiḥ . śṛṇvatāṃ paśyatāṃ ca saṃsāriṇāṃ tamo'pahatyai taru

janmaitatkṛtamiti . yatkṛtamiti tṛtīyātatpuruṣo vā ..

..10.15.. śrībhagavān śrībaladevam ..172..

[173]

yathā ca

sapadyevābhitaḥ paśyan diśo'paśyatpuraḥsthitam .

vṛndāvanaṃ janājīvya drumākīrṇaṃ samāpriyam ..

yatra naisargadurvairāḥ sahāsannṛmṛgādayaḥ .

mitrāṇīvājitāvāsa drutaruṭtarṣakādikam .. [bhāgavatam 10.13.5960] ityādi .

(page 90)

samānāmātmārāmāṇāmapi samasya sahacarasya śrībhagavato'pi vā . ā

sarvatobhāvena sarvāṃśenaiva priyamiti . tatrāsadaṃśatvaṃ niṣidhya

sarvato'pyānandātiśayapradatvaṃ pradarśitam ..

..10.13.. śrīśukaḥ ..173..

[174]

tadevaṃ śrīkṛṣṇalīlāspadatvena tānyeva sthānāni darśitāni . tac

cāvadhāraṇaṃ śrīkṛṣṇasya vibhutve sati vyabhicāri syāt . tatra samādhīyate

teṣāṃ sthānānāṃ nityatallīlāspadatvena śrūyamānatvāttadādhāraśakti

lakṣaṇasvarūpavibhūtitvamavagamyate sa bhagavaḥ kasmin pratiṣṭhita iti

sve mahimni [Chāū 7.24.1] iti śruteḥ . sākṣādbrahmagopālapurī [ṅṭū

2.26] ityādeśca .

tatastatraivāvyavadhānena tasya līlā . anyeṣāṃ prākṛtatvātna sākṣāttat

sparśo'pi sambhavati dhāraṇaśaktistu natarām . yatra kvacidvā prakaṭa

līlāyāṃ tadgamanādikaṃ śrūyate . tadapi teṣāmādhāraśaktirūpāṇāṃ

sthānānāmāveśādeva mantavyam . vaikuṇṭhāntarasya tvaprākṛtatve'pi

śrīkṛṣṇavilāsāspadatākaranijayogyatāviśeṣābhāvānna tādṛśatvamiti

jñeyam .

athāprakaṭaprakaṭalīlayoḥ samanvayastvevaṃ vivecanīyaḥ . tatra yadyapi

tasya (mantropāsanāmayy)aprakaṭalīlāyāṃ bālyādikamapi vartate tathāpi

(svārasikalīlāmaya)kiśorākārasyaiva mukhyatvāt . tamāśrityaiva sarvaṃ

pravartate iti prakaṭalīlāpi tamāśrityaiva vaktavyā . yadvā dvārakāyām

api mathurāyāmapi vṛndāvane'pi yugapadeka eva kiśorākṛtiḥ śrī

kṛṣṇākhyo bhagavān śrīmadānakadundubhivrajarājanandanarūpeṇa

prāpañcikalokāprakaṭaṃ nityameva līlāyamāna āste .

atha kadācitbhaktiyogavidhānārthaṃ kathaṃ paśyema hi striyaḥ [bhāgavatam 1.8.20]

ityādyuktadiśā satyapyānusaṅgike bhūbhāraharaṇādike kārye, sveṣām

ānandacamatkārapoṣāyaiva loke'smiṃstadrītisahayogacamatkṛtanija

janmabālyapaugaṇḍakaiśorātmakalaukikalīlāḥ prakaṭayan tadarthaṃ

prathamata evāvatāritaśrīmadānakadundubhigṛhe tadvidhayaduvṛnda

saṃvalite svayameva bālarūpeṇa prakaṭībhavati .

atha ca tatra tatra sthāne vacanajātasiddhanijanityāvasthitakaiśoraādi

vilāsasampādanāya taireva prakāśāntareṇāprakaṭamapi sthitaiḥ parikaraiḥ

sākaṃ nijaprakāśāntareṇāprakaṭamapi viharatyeva .

atha śrīmadānakadundubhigṛhe'vatīrya ca tadvadeva

prakāśāntareṇāprakaṭamapi sthityaiva svayaṃ prakaṭībhūtasya savrajaśrī

vrajarājasya gṛhe'pi tadīyāmanādita eva siddhāṃ svavātsalyamādhurīṃ

jāto'yaṃ nandayati . bālo'yaṃ riṅgati . paugaṇḍo'yaṃ vikrīḍatītyādisva

vilāsaviśeṣaiḥ punaḥ punarnavīkartuṃ samāyāti . tatra ca sakalamādhurī

śiromaṇimañjarīmākaiśorabālyakelilakṣmīmullāsya gokulajanān

nitarāmātmavaśīkṛtāntarbahirindriyāṇyāpadya punarapi teṣāṃ

samadhikāmapi premarddhiṃ saṃvardhayan . śrīmadānakadundubhi

prabhṛtīnapi nandayan bhūbhārarājanyasaṅghamapi saṃharanmathurāyāṃ

prayāti . tataśca dvārakākhyaṃ svadhāmaviśeṣaṃ prakāśayituṃ samudraṃ

gatvā tattallīlāmādhurīṃ pariveśayati .

atha siddhāsu nijāpekṣitāsu tattallīlāsu ca tatra tatra nitya (page 91)

siddhamaprakaṭatvamevorīkṛtya tāvaprakaṭalīlāprakāśau prakaṭalīlā

prakāśābhyāmekīkṛtya tathāvidhatattannijavṛndamapratyūham

evānandayatīti . tatra pūrṇakaiśoravyāpinyeva vraje prakaṭalīlā jñeyā

kva cātisukumārāṅgau kiśorau nāptayauvanau [bhāgavatam 10.44.8] iti .

nāsmatto yuvayostāta nityotkaṇṭhitayorapi .

bālyapaugaṇḍakaiśorāḥ putrābhyāmabhavan kvacit .. [bhāgavatam 10.45.3] iti .

manāṃsi tāsāmaravindalocanaḥ

pragalbhalīlāhasitāvalokaiḥ .

jahāra mattadviradendravikramo

dṛśāṃ dadacchrīramaṇātmanotsavam .. [bhāgavatam 10.41.27] ityapi hi śrūyate .

ataeva ekādaśasamāstatra gūḍhārciḥ sabalo'vasad [bhāgavatam 3.2.26] ity

atraikādaśasamā vyāpya gūḍhārcirityeṣa evārthaḥ . athavā ekādaśabhireva

samābhistasya pūrṇakaiśoratvaṃ jñeyam .

kālenālpena rājarṣe rāmaḥ kṛṣṇaśca gokule .

aghṛṣṭajānubhiḥ padbhirvicakramaturañjasā .. [bhāgavatam 10.8.26]

[Vṛ. readshere: gūḍhārciriti . yathā gūḍhārciḥ kutrāpyagniḥ prāptaṃ

prāptamindhanaṃ dahati, tathā gopalīlāyā gūḍhaprabhāva eva san prāptaṃ

prāptamasuraṃ dahannityarthaḥ . ekādaśaparyantaṃ gūḍhārciḥ . tataḥ paraṃ

pañcadaśaparyantaṃ prakaṭārciriti sādhyāhāraṃ vyākhyānaṃ tv

aghaṭamānaṃ ca . ekādaśābhyantare tattatprabhāvasya madhye madhye

prasṛtatvāt . [Vṛ. additionends.]

tadevaṃ sthite līlādvayasamanvaye tvaprakaṭalīlaikānubhāvasamanvayaś

caivamanusandheyaḥ . prathamaṃ śrīvṛndāvane tato dvārakāmathurayor



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.