Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 54 страница



antarhṛdi sa bhūtānāmāste jyotirivaidhasi .. [bhāgavatam 10.46.36]

he mahābhāgau śrīvrajeśvarau mā khidyataṃ yataḥ śrīkṛṣṇaṃ

drakṣyathaḥ . kathaṃ yataḥ so'ntika evāste . tasyāntikasthiteravyabhicāre

dṛṣṭāntaḥ . bhūtānāmantarhṛdi paramātmalakṣaṇaṃ jyotiriva edhasi

cāgnilakṣaṇaṃ jyotiriveti . tatra nirantarastatsphūrtireva bhavatāṃ

pramāṇamiti bhāvaḥ . arthāntare tūttarārdhasya hetutvāspaṣṭatvāt

paramātmarūpeṇāntarhṛdisthitasyāpi darśanāniyamāt .

..10.46.. uddhavaḥ śrīvrajeśvarīm ..154..

[155]

evaṃ śrībhagavānuvāca bhavatīnāṃ viyogo me na hi sarvātmanā kvacit ..

[bhāgavatam 10.47.29]

ye mayā saha bhavatīnāṃ yo'yaṃ viyogaḥ sa sarvātmanā sarveṇāpi prakāśena

na vidyate . kiṃ tarhyekena prakaṭalīlāyāṃ virājamānena prakāśena

viyogaḥ . aprakaṭalīlāyāṃ tvanyena (page 81) prakāśena saṃyoga evety

arthaḥ . atraitaduktaṃ bhavati na cāntarna bahiryasya ityādi dāmodaralīlā

praghaṭṭakadṛṣṭyā mṛdbhakṣaṇalīlādau śrīvrajeśvaryādīnāṃ

tathānubhūtyā ca śrīvigrahasya madhyamatva eva vibhutvaṃ dṛśyate . tacca

parasparavirodhidharmadvayamekatrācintyavibhutvaśaktimati tasminn

āsambhavaṃ śrutestu śabdamūlatvādityetannyāyena ityevaṃ bhagavat

sandarbhe praghaṭṭakena vivṛtamasti .

tadevaṃ vibhutve sati yugapadanekasthānādyadhiṣṭhānārthaṃ rūpāntara

sṛṣṭiḥ piṣṭapeṣitā . kintu yugapanmadhyamatvavibhutvaprakāśikayā

tathaivācintyaśaktyā tadicchānusāreṇaika eva śrīvigraho'nekadhā

prakāśate . bimba iva svacchopādhibhiḥ . kintu atropādhimātrajīvanatvena

sākṣātsparśādyabhāvena vaiparītyodayaniyamena bimbasya

paricchinnatvena ca pratibimbatvam . atra tu svābhāvaikaśaktisphuritatvena

sākṣātsparśādibhāvena yathecchamudayena śrīvigrahasya vibhutvena ca

bimbatvameveti viśeṣaḥ . evameva sarveṣāmapi prakāśānāṃ pūrṇatvam

āha śrutiḥ

pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate .

pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate .. [Bāū 6.5.4] iti .

tatra ca teṣāṃ prakāśānāṃ tathaivācintyaśaktyā pṛthakpṛthageva kriyādīni

bhavanti . ataeva yugapadāvirbhūtānāṃ prakāśabhedāvalambinīnāṃ

nimeṣonmeṣaṇādikriyāṇāmavirodhaḥ . ataeva vibhorapi paraspara

viruddhakriyāgaṇāśrayasyāpi tattatkriyākartṛtvaṃ yathārthameva . tad

yathārthatve bahuśaḥ śrībhāgavatādivarṇitaṃ viduṣāṃ tu tadudbhavaṃ

sukhaṃ nopapadyata iti tadanyathānupapattiścātra pramāṇam . ittham

evābhipretya śrīnāradena citraṃ bataitadekena vapuṣā yugapatpṛthak [bhāgavatam

10.69.1] ityādau vapuṣā ekatve'pi pṛthakprakāśatvaṃ teṣu prakāśeṣu pṛthak

pṛthakkriyādhiṣṭhānāditvaṃ tādṛśaśaktistvanyatra munijanādau na

sambhavatīti svayaṃ citratvaṃ coktam . eṣa eva prakāśaḥ kvacidātma

śabdenocyate kvacidrūpādiśabdena ca . yathā tatraiva na hi sarvātmanā

kvaciditi, anyatra kṛtvā tāvantamātmānam [bhāgavatam 10.33.19] iti, tāvadrūpa

dharo'vyayaḥ [bhāgavatam 10.59.42] iti, kṛṣṇenecchāśarīriṇā [bhāgavatam 10.30.40] iti ca .

tatra nānākriyādyadhiṣṭhānatvādeva līlārasapoṣāya teṣu prakāśeṣv

abhimānabhedaṃ parasparamananusandhānaṃ ca prāyaḥ svecchayorīkarotīty

api gamyate . evaṃ tacchaktimayatvāttatparikareṣvapi jñeyam . tatra teṣv

api prakāśabhedaḥ, yathā kanyāṣoḍaśasahasravivāhe śrīdevakyādiṣu .

uktaṃ hi ṭīkākṛdbhiḥ anena devakyādibandhujanasamāgamo'pi prati

gṛhaṃ yaugapadyena sūcita iti . teṣu śrīkṛṣṇe ca prakāśabhedādabhimāna

kriyābhedo yathā śrīnāradadṛṣṭayogamāyāvaibhave tatra hyekatra

dīvyantamakṣaistatrāpi priyayā coddhavena ca .

pūjitaḥ parayā bhaktyā pratyutthānāsanādibhiḥ .. [bhāgavatam 10.69.20] iti .

mantrayantaṃ ca kasmiṃścinmantribhiścoddhavādibhiḥ . [bhāgavatam 10.69.27]

tatrānyatra iti bhāvabhedādabhimānabhedo lakṣyate . ayameva tad

avastho'hamatrāsmīti . evaṃ ṣoḍaśasahasravivāhe kutracitśrīkṛṣṇa

samakṣaṃ māṅgalikaṃ karma kurvatyā devakyāstaddarśanasukhaṃ bhavati .

tatparokṣaṃ tu taddarśanotkaṇṭheti . tathā yogamāyāvaibhavadarśana eva

kvacid(page 82) uddhavena saṃyogaḥ kvacidviyoga iti vicitratā .

tadevaṃ tatra prakāśabhede sati tadbhāvenābhimānakriyābhede ca sthite

tadānīṃ vṛndāvanaprakāśaviśeṣe sthitena śrīkṛṣṇasyāprakaṭaprakāśena

tāsāmaprakaṭaprakāśātmikānāṃ saṃyogastatprakāśaviśeṣe prāksthitena

samprati mathurāṃ gatena tatprakaṭaprakāśenaiva svīkṛtena sthānatraye'pi

saparikaraśrīkṛṣṇanityāvasthāyitāvākyamanupahataṃ syāt . prakaṭa

līlāyāmanyatra saparikarasya tasya kadācidgamane'pi

prakāśāntareṇāvasthānāditi . tasmātsādhūktaṃ bhavatīnāṃ viyogo me [bhāgavatam

10.47.29] ityādi .

seyaṃ ca nityasaṃyogitā paramarahasyeti brahmajñānasādṛśyabhaṅgyā

samācchādyaivopadiṣṭā . dṛśyate cānyatrāpi rahasyopadeśe'rthāntara

samācchannoktiḥ . yathā mahābhārate jatugṛhe gacchataḥ pāṇḍavān prati

vidurasya . yathā vā ṣaṣṭhe haryāśvādīn prati śrīnāradasya .

[156]

tadevaṃ punarapi tathaivopadiśati

yathā bhūtāni bhūteṣu khaṃ vāyvagnirjalaṃ mahī .

tathāhaṃ ca manaḥprāṇa bhūtendriyaguṇāśrayaḥ .. [bhāgavatam 10.47.29]

yathā khādīni kāraṇarūpāṇi bhūtāni vāyvādiṣu svasvakāryarūpeṣu

bhūteṣvavasthitāni, tatrākāśasya sthitirvāyau vāyoragnāvityādi . tathā

bhavatīṣvahaṃ bahiranupalabhyamāno'pi nityaṃ tiṣṭhāmyevetyarthaḥ .

kathambhūto'ham ? bhavatīnāṃ madekajīvātūnāṃ manādyāśrayaḥ .

anyathā nimeṣamapi madviyogena tānyapi na tiṣṭheyuriti bhāvaḥ .

yadvā, kiṃrūpastiṣṭhasītyākāṅkṣāyāmāha, bhavatīnāṃ manādy

āśrayabhūto yo dvibhujaśyāmasundaraveṇuvinodirūpastadrūpa eveti .

[157]

nanvitthaṃ prakāśavaicitrī kathaṃ syātyayā virahasaṃyogayoryugapadeva

sthitirityāśaṅkyāha

ātmanyevātmanātmānaṃ sṛje hanmyanupālaye .

ātmamāyānubhāvena bhūtendriyaguṇātmanā .. [bhāgavatam 10.47.30]

ātmani anantaprakāśamaye śrīvigrahalakṣaṇe svasminātmanā svayam

ātmānaṃ prakāśaviśeṣaṃ sṛje abhivyañjayāmi . kena ? nimittabhūtena

ātmāmāyānubhāvena acintyāyāḥ svarūpaśakteḥ prabhāvena . svarūpa

bhūtayā nityaśaktyā māyākhyayā yuta iti madhvabhāṣyadhṛtacaturveda

śikhātaḥ . kīdṛśena ? bhūtendriyaguṇātmanā bhūtāni paramārthasatyāni

yāni mamendriyāṇi ye ca guṇā rūparasādayasteṣāmātmanā prakāśakenety

arthaḥ . buddhīndriyeti pāṭhe ātmanetyasya viśeṣaṇam . buddhayo'ntaḥ

karaṇāni, indriyāṇi bahiḥkaraṇāni, guṇā rūpādayaḥ, tāni sarvāṇyapi ātmā

svarūpaṃ yatra, teneti .

tadevamāvirbhūya anu paścātkadāpi hanmi, tato'nyatra gacchāmi . han

hiṃsāgatayoḥ . kadāpyanu paścātpunaḥ pālaye svayamāgatya pālayāmi

nijavirahadūnāniti śeṣaḥ . etatkāraṇaṃ tu yattvahaṃ bhavatīnāṃ vai [bhāgavatam

10.47.34] ityādau vakṣyate . hanterarthāntare trayāṇāmekakarmakartṛtve'pi

tamātmānaṃ prakāśaṃ kadācittirodhāpayāmi . tasmāttaṃ prakāśamākṛṣya

prakāśavaividhyamekīkaromītyarthaḥ .

evameva daśamasaptatimamādhyāye svāmibhirapi vyākhyātam evaṃ

sarvagṛhebhyaḥ pṛthakpṛthaṅnirgatyānantarameka eva sudharmāṃ prāviśat

[10.70.17] iti . yathā ca mādhvabhāṣyadhṛta(page 83) svāmi(?)vacanam

sa devo bahudhā nirguṇaḥ puruṣottamaḥ .

ekībhūyaḥ punaḥ śete nirdoṣo harirādikṛt .. iti .

śrutiśca śaṅkarabhāṣyadhṛtā sa ekadhā bhavati, dvidhā bhavati ity

ādyā . tadanantaraṃ punarapi tamātmānaṃ pālaye punarabhivyajya nija

śreṣṭhajanaiḥ saha krīḍayā sambhūtānandaṃ karomītyarthaḥ . evaṃ hantir

aślīlo'pi svaviyogijanaviṣayakāruṇyakṛtabhāvāntareṇa svayameva

prayukta iti na doṣa āśaṅkyaḥ chindyāṃ svabāhumapi vaḥ pratikūlavṛttim

[bhāgavatam 3.16.6] itivat .

[158]

nanu prakaṭameva mathurāyāṃ vikrīḍasi tarhyatrāpyadhunā virkīḍasīty

atrāsmākaṃ sambhāvanā kathaṃ jāyatāmityāśaṅkya tāsāmevānubhavaṃ

pramāṇayati

ātmā jñānamayaḥ śuddho vyatirikto'guṇānvayaḥ .

suṣuptisvapnajāgradbhirmāyāvṛttibhirīyate .. [bhāgavatam 10.47.31]

yadvā āstāṃ tāvadaprakaṭalīlāyāṃ madviyogābhāvavārtā . prakaṭa

līlāyāmapi tayānusandhīyatāmityāha ātmā jñānamaya ityādi . arthaś

cāyam ātmaśabdo'sminnasmacchabdaparaḥ . tataśca ātmāhaṃ śrī

kṛṣṇalakṣaṇo bhavatīnāṃ suṣuptyādilakṣaṇābhirmanovṛttibhirīyate

anubhūyata eva . kīdṛśaḥ ? jñānamayo nānāvidyāvidagdhaḥ . śuddho

doṣarahitaḥ . vigato'tirikto yasmāditi vā viśeṣeṇātirikta iti vā vyatiriktaḥ

sarvottamo guṇānvayaḥ sarvaguṇaśālī .

ataeva sa ca sphūrtirūpo'yamanubhavaḥ kadācitsākṣātkāradvārāpi kalpyate

iti cirakālavirahe'pi tāsāṃ sandhukṣaṇakāraṇaṃ jñeyam . atra suṣupte'pi tat

sphūrtinirdeśaḥ sarvadaiva sphurāmītimātratātparyakaḥ . yadvā tatra

tāsāṃ svapnajāgratorananyavṛttitvaṃ siddhameva . vṛttyantarāsambhavāt

tu śrīkṛṣṇasamādhilakṣaṇe suṣupte'pi tasminneva svapnajāgradgatānāṃ

vṛttivaicitrīṇāṃ tadanubhāvitāmātrāvaśeṣatayā praveśo bhavati . tad

uttarakāle prākṛtaiḥ sukhamahamasvāpsamitivattābhiḥ sa iti

evānusandhīyate iti tathoktam .

tathā hi gāruḍe

jāgratsvapnasusuptiṣu yogasthasya ca yoginaḥ .

yā kācinmanaso vṛttiḥ sa bhavatyacyutāśrayaḥ .. iti .

[159]

nanu tathāpyasmākaṃ viraha eva sarvopamardakaḥ sphurati . kiṃ kurma ity

āśaṅkya, hanta yadi madviyogitābhimānimanovṛttiṃ kathamapi roddhuṃ

śaknutha tadā svata eva nityasaṃyogitvamuddeṣyatītyevamupadeśena

vaktuṃ yogaśāstraprakriyāmāha dvābhyāṃ

yenendriyārthān dhyāyeta mṛṣā svapnavadutthitaḥ .

tannirundhyādindriyāṇi vinidraḥ pratyapadyata .. [bhāgavatam 10.47.32]

utthitaḥ pumān yathā mithyābhūtameva svapnaṃ dhyāyati evaṃ bādhitānapi

indriyārthān śabdādīn yena manasā dhyāyeta cintayet, dhyāyaṃśca

yenedriyāni pratyapadyata prāpa, tanmano vinidro'nalasaḥ sannirundhyān

niyacchediti . yadyapi svapnādivattadvirahastāsu nājñānādhyastaḥ,

prakaṭalīlāyāṃ tasyāprāptestāsāmevānubhavasiddhatvāttathāpy

aprakaṭalīlāyāṃ nityasaṃyogamanusandhāpayituṃ tasya

tādṛśatvenaivopadeśo bhagavatā yogya iti tathoktam . ekāṃśe'pi saṃyoge

viyogo nāstyeveti vā .

[160]

taṃ manonirodhameva stauti

etadantaḥ samāmnāyo yogaḥ sāṅkhyaṃ manīṣiṇām .

tyāgastapo damaḥ satyaṃ samudrāntā ivāpagāḥ .. [bhāgavatam 10.47.33] (page 84)

eṣa manonirodho'ntaḥ samāptiḥ phalaṃ yasya saḥ . samāmnāyo vedaḥ . sa

tatra paryavasyatītyarthaḥ . mārgabhede'pyekatra prayavasāne dṛṣṭāntaḥ .

samudrāntā āpagatā nadya iva iti . yasmātsarvaireva vedādividbhiḥ

praśasyate manonirodhastasmādyūyamapi madviyogābhimānimanovṛttiṃ

niyacchatheti padyadvayena dhvanitam .

[161]

nanu, aho yadi tadviraheṇa vayamatiduḥkhitā ityataḥ kṛpālucitta eva tvam

asmabhyaṃ nijaprāptisādhanamupadiśasi . tarhi svayaṃ kimu prakaṭameva

nāyāsi, tasmātkaitavamevedaṃ tava kṛpālutvamityāśaṅkyāha

yattvahaṃ bhavatīnāṃ vai dūre varte priyo dṛśām .

manasaḥ sannikarṣārthaṃ madanudhyānakāmyayā .. [bhāgavatam 10.47.34]

sāmprataṃ bhavatīnāṃ dṛśāṃ priyo'pyahaṃ yaddūre varte, tadbhavatīnāṃ

madanudhyānecchayā yo manasaḥ sannikarṣastadarthaṃ mama bhavan

nikaṭashtitau madarthaṃ bhavatīnāṃ dṛśye vāveśaḥ syād, bhavaddūre tu

manasyeveti tatra mama sannikarṣaḥ syādityetadarthaḥ .

[162]

tadeva nidarśayati

yathā dūracare preṣṭhe mana āviśya vartate .

strīṇāṃ ca na tathā cetaḥ sannikṛṣṭe'kṣigocare .. [bhāgavatam 10.47.35]

cakārātstrīṣu preṣṭhasya ca .

[163]

manaḥsannikarṣe kiṃ syātśrīghrameva labdho bhavṣyāmīti jñāyatāmity

āha

mayyāveśya manaḥ kṛtsnaṃ vimuktāśeṣavṛtti yat .

anusmarantyo māṃ nityamacirānmāmupaiṣyatha .. [bhāgavatam 10.47.36]

vimuktā aśeṣā virahatatkāraṇabhāvanārūpā vṛttayo yena tanmano mayi

kṛṣṇarūpe āveśya māṃ kṛṣṇarūpamevānusmarantyo māṃ kṛṣṇarūpam

evācirādeva samīpa evaiṣyatha, ananyavedyatayā prāpsyatha .

[164]

tarhi kathaṃ prakaṭaṃ nāgacchasi tatrāha tasya jhaṭiti prāptervṛndāvana

eva līlāntaranityāstitāyāśca pratītyarthaṃ nidarśanamapyāha

yā mayā krīḍatā rātryāṃ vane'smin vraja āsthitāḥ .

alabdharāsāḥ kalyāṇyo māpurmadvīryacintayā .. [bhāgavatam 10.47.37]

tadbahirvighnavañcanārthamityarthaḥ . tā hi tadrātriprakaṭarāsa

mātramalabdhavatyo'pyasmin vṛndāvana eva sarvavighnāspṛṣṭāḥ prakaṭa

vicitrakrīḍānidhānaṃ māmāpureveti . tathā ca vāsanābhāṣyadhṛtaṃ

mārkaṇḍeyavacanam

tadānīmeva taṃ prāptāḥ śrīmantaṃ bhaktavatsalam .

dhyānataḥ paramānandaṃ kṛṣṇaṃ gopālanāyikāḥ .. iti .

tatrāpi he kalyāṇyaḥ sarvavighnarahitāḥ . arthāntare saśarīrā eva ca . [Vṛ.

adds: saśarīrā iti tattaddehatyāgena bhavatīnāṃ matprāptirna syāt, kintv

anenaiva dehena matprāptiḥ syāditi bhāvaḥ . [end. Vṛ. addition]

tāsāṃ śarīraparityāgādikaṃ tu māyikameveti bhāvaḥ . tasmāttāsāṃ vraje

prākaṭyenānupalambhāttathā mayi bhaktirhi bhūtānām [bhāgavatam 10.82.44] ity

ādi vakṣyamāṇānusāreṇa mārkaṇḍeyavacanānusāreṇa ca tadīyābhīpsita

rūpavilāsasyaiva mama prāpteḥ siddhatvācca vidyata eva prakaṭāyā asyā

līlāyā pṛthaktasminnanyā līlā, tasyāṃ ca mameva yuṣmākamapi sthitir

adhyavasīyatām . yāmeva līlāṃ madīyavrajāgamanāsakṛtpratijñānusāreṇa

(page 85) śīghrameva yadupuryāḥ sakāśādbhavatpremayantritatayā

samāgatyāhaṃ (sarvasamañjasatayā bhavatīnāṃ tattadvighnanivāraṇa

pūrvakaṃ) sarvebhya eva vrajavāsibhyaḥ santataṃ darśayiṣyāmīti bhāvaḥ .

asminniti nirdeśāttadānīmapi svasya vṛndāvanasthatvaṃ sūcayati .

prakaraṇe'sminnidamuktaṃ bhavati . na hyatra tāsāmadhyātmavidyā

śreyaskarī bhavati .

tasmānmadbhaktiyuktasya yogino vai madātmanaḥ .

na jñānaṃ na ca vairāgyaṃ prāyaḥ śreyo bhavediha .. [bhāgavatam 11.20.31]

iti śrībhagavatā . jñāne prayāsamudapāsya namanta eva jīvanti [bhāgavatam 10.14.3]

iti brahmaṇā ca sādhāraṇabhaktānāmapyanupādeyatvenoktatvāt . na ca

tacchravaṇena tāsāṃ virahajvālā śāmyati . taṃ śyāmaṃ manoharaṃ vinā

sādhāraṇabhaktānāmapi svargāpavarganarakeṣvapi tulyārthadarśinaḥ

[bhāgavatam 6.17.18] ityuktadiśā, nātyantikaṃ vigaṇayantyapi te prasādam [bhāgavatam

3.15.48] ityādyuktadiśā vā heyarūpatvenaivānubhavāt . tāsāṃ tu svarasasya

paramavirodhyeva tat . pūrvaṃ ca śrūyatāṃ priyasandeśo bhavatīnāṃ

sukhāvahaḥ [bhāgavatam 10.47 .28] ityevoktam .

ata uktaṃ tāsāmevābhiprāyakathane śrīsvāmibhirapi nanu kim

anyānivāsmānātmavidyayā lobhayasi ? vayaṃ tu sarvasundara

sarvālaṅkaraṇena tvayā virahaṃ naiva sahāmahe [Bhāvārthadīpikā to

10.47.34] iti . tasmādvidurasyeva kūṭoktiriyamityukta evārthī bhavaty

antaraṅgaḥ . sa ca yudhiṣṭhirasyeva tāsāmeva gamya iti .

..10.47.. śrībhagavān śrīvrajadevīḥ ..155164..

[165]

pūrvavyākhyānusāreṇaivāha

evaṃ priyatamādiṣṭamākarṇya vrajayoṣitaḥ .

tā ūcuruddhavaṃ prītāstatsandeśāgatasmṛtīḥ .. [bhāgavatam 10.47.38]

tatsandeśenāgatā smṛtirnityasaṃyogānusandhānarūpā yāsāṃ tādṛśyaḥ .

ataeva prītāḥ . itaḥ paraṃ kadācitprakaṭalīlānubhave sati tāsāṃ santoṣaḥ

prakaṭalīlādarśanatastu viraha eveti bhāvadvaitaṃ lakṣyate .

[166]

tacca santoṣamāha

tatastāḥ kṛṣṇasandeśairvyapetavirahajvarāḥ .

uddhavaṃ pūjayāṃ cakrurjñātvātmānamadhokṣajam .. [bhāgavatam 10.47.53]

tathā tena sandiṣṭaṃ tathaivātmānamanubhūyādhokṣajaṃ cānubhūyety

arthaḥ .

..10.47.. śrīśukaḥ ..165166..

[167]

svavirahaṃ vyañjayanti

apyeṣyatīha dāśārhastaptāḥ svakṛtayā śucā .

sañjīvayannu no gātrairyathendro vanamambudaiḥ .. [bhāgavatam 10.47.44]

svanimittena śokena taptāḥ no'smān gātraiḥ karasparśādibhiḥ sañjīvayan

kiṃ nu ihaiṣyatīti ..

..10.47.. śrīvrajadevya uddhavam ..167..

[168]

evaṃ tathā śrīmaduddhavadvāropadiṣṭaṃ tathā kurukṣetre sākṣādapi

svayamupadiṣṭam . (page 86)

[Vṛ. adds:] kurukṣetrayātrāyāmapi

api smaratha naḥ sakhyaḥ svānāmarthacikīrṣayā .

gatāṃścirāyitāñchatru pakṣakṣapaṇacetasaḥ .. [bhāgavatam 10.82.41]

ityanena svāgamanavilambe kāraṇaṃ vijñāpya punaśca . [Vṛ. ends.]

mayi bhaktirhi bhūtānāmamṛtatvāya kalpate .

diṣṭyā yadāsīnmatsneho bhavatīnāṃ madāpanaḥ .. [bhāgavatam 10.82.44]

ityatra tādṛśīnāṃ sākṣādeva tatprāptiḥ phalaṃ nānyeṣāmivāmṛtatva



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.