Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 53 страница



ityetatśrīvrajeśvarau prati śrīmaduddhavavākyaṃ tadaudāsīnya

prakaṭanenāpātasāntvanamātratātparyakabāhyārthamapi vāstavam

arthaṃ tvevaṃ vahati . pūrvoktaprakāreṇāyaṃ priyāpriyādimātāpitrādi

(page 75)rahito'pi bhagavān hariḥ yaḥ so'yaṃ kṛṣṇarūpatvena viśeṣākāraḥ

san yuvayorevātmajo naiva sarveṣām . sa eveśvararūpatvena sāmānyākāras

tu sarveṣāmātmajādisarvarūpaḥ syāt . kintu paratra māyāmayatvāt

nāsmākamādaraḥ . pūrvatra tu mumukṣumuktabhaktaślāghya

premamayatvādatyādara iti bhāvaḥ . tathoktaṃ prāgeva

tayoritthaṃ bhagavati kṛṣṇe nandayaśodayoḥ .

vīkṣyānurāgaṃ paramaṃ nandamāhoddhavo mudā ..

yuvāṃ ślāghyatamau nūnaṃ dehināmiha mānada .

nārāyaṇe'khilagurau yatkṛtā matirīdṛśī .. [bhāgavatam 10.46.2930] iti .

tathā

sa pitā sā ca jananī yau puṣṇītāṃ svaputravat .

śiśūn bandhubhirutsṛṣṭānakalpaiḥ poṣarakṣaṇe .. [bhāgavatam 10.45.22]

iti śrīvrajeśvaraṃ prati śrīkṛṣṇarāmābhyāṃ sāntvanaṃ ca . śrīrāmasyaiva

paraputramapekṣyeti jñeyam . yathoktaṃ tatraiva tena

yāta yūyaṃ vrajaṃ tāta vayaṃ ca snehaduḥkhitān .

jñātīn vo draṣṭumeṣyāmo vidhāya suhṛdāṃ sukham .. [bhāgavatam 10.45.23] iti .

draṣṭumeṣyāmaḥ . mama tatrāgamanasya bhavaddarśanameva puruṣārtha

ityanena yuṣmānapaśyanta eva sthāsyāma ityarthaḥ .

[Vṛ. addition: yadvā tathāpi bhūmanmahimāguṇasya te viboddhumarhati

[bhāgavatam 10.14.6] ityatra viboddhuṃ bodhagocarībhavitumitivaddraṣṭuṃ

darśanagocarībhavitumityarthaḥ . tatra hetuḥ jñātīniti . EndVṛ.

addition.]

tasmādanayoreva mukhyaṃ putratvaṃ śrīkṛṣṇe virājate iti siddham .

prakṛtamanusarāmaḥ . gopagopīnāmapi tasmin premāsīdeva . dampatyos

tayostu tāsvapi nitarāmāsīditi . upasaṃharati

kṛṣṇo brahmaṇa ādeśaṃ satyaṃ kartuṃ vraje vibhuḥ .

saharāmo vasaṃścakre teṣāṃ prītiṃ svalīlayā .. [bhāgavatam 10.8.52]

sveṣu bhaktajanaviśeṣeṣu yā līlā tadbhaktiviśeṣavaśalīlāviśeṣastayaiva

teṣāṃ sarveṣāmapi prītiṃ cakre . dvāvapi tau prati tena varadānāditi

bhāvaḥ . yadyapyevaṃ tathāpi brahmaṇa ādeśaṃ satyaṃ kartṛ mahadāśīr

anyathā na syāditi darśayitumapītyarthaḥ . yadvā svalīlayā teṣāṃ prītiṃ

kartuṃ vraje vasan brahmaṇa ādeśaṃ satyaṃ cakre . tadanuṣaṅgataḥ svayam

ādṛtya sarvatrāvyabhicāriṇaṃ cakāreti .

..10.8.. śrīśukaḥ ..146150..

[151152]

tadetatkāraṇaṃ tadābhāsameva manyamānastayorbrahmādibhyo'pi

saubhāgyātiśayasya khyāpanārthamanantarameva ekadā gṛhadāsīṣu [bhāgavatam

10.9.1] ityādyadhyāyamārabdhavān . tatraiva ca sākṣācchrībhagavad

bandhanarūpamahāvaśīkaraṇakāraṇavātsalyamapi viditaṃ, tena

brahmaṇo'pi śivalakṣmībhyāmapi durlabhaṃ bhagavatprasādabharamāha

nemaṃ viriñco na bhavo na śrīrapyaṅgasaṃśrayā .

prasādaṃ lebhire gopī yattatprāpa vimuktidāt .. [bhāgavatam 10.9.20]

sa ādidevo jagatāṃ puro gurur [bhāgavatam 2.9.5] ityukteḥ viriñcistāvadbhaktādi

guruḥ . (page 76) sa ca bhavastu vaiṣṇavānāṃ yathā śambhuḥ [bhāgavatam 12.13.16]

ityādidarśanāttato'pyutkarṣavān . sā ca śrīstu tayorapi bhagavadbhakti

śikṣānidarśanaprathamarūpatvātparamotkarṣavatī . tadevamuttarottara

vinyāsena yathottaramahimānaṃ sūcayitvā śrīstu na kevalaṃ bhaktimātreṇa

tādṛśyeva . kiṃ tarhi paramasakhyena tato'pyanirvacanīyamāhātmyety

āha . aṅgasaṃśrayeti . evaṃbhūtāpi sā ca prasādaṃ lebhire eva . kasmāt?

vimuktidāt

astvevamaṅga bhajatāṃ bhagavānmukundo

muktiṃ dadāti karhicitsma na bhaktiyogam . [bhāgavatam 5.6.18]

ityuktarītyā prāyo vimuktimeva dadāti na tu tathābhūtaṃ prasādaṃ, tasmāt

śrībhagavata eva kintu gopī śrīgopeśvarī yattadanirvacanīyaṃ prasāda

śabdenāpi vaktuṃ śaṅkanīyaṃ, tasmātprāpa, tadrūpaprasādaṃ viriñciśca

bhavaśca śrīśca na lebhire na lebhire ne lebhire ityarthaḥ . lebhire ityasya

pratyekaṃ nañtrayeṇānvayaḥ . nañastrirāvṛttiśca niṣedhasyātiśayārthā .

pūrvottarādhyāyadvaye śrbādarāyaṇervivakṣitamidam . droṇadharayos

tāvatsādhāraṇadevatātvaṃ cettarhi tayoḥ śrīśivādidurlabha

caraṇāravindasphūrtileśasya śrīkṛṣṇasya tathā prāptau svataḥ sambhāvanā

nāsti . na ca tayostādṛśagāḍhabhajanādikaṃ kutracidvarṇyate . anyathā tad

evāhamākhyāsyam . na ca tābhyāṃ yadīdṛśaṃ phalaṃ labdhaṃ tadbrahmaṇi

pūrvaṃ prārthitaṃ, kintu durgatitaraṇahetutvenottamabhaktimātram . na

ca brahmāpi śrīkṛṣṇasya mahābhaktairapi durlabhaputratvādikaṃ viśiṣya

tābhyāṃ varaṃ dattavān . na ca nemaṃ viriñciḥ ityādinocyamānatādṛśa

prasādāptirāhityasya brahmaṇo varastādṛśaphaladāne bhavati samarthaḥ .

vakṣyate ca tatprasādāptirāhityātiśayaḥ . tadbhūribhāgyamiha janma kim

apyaṭavyāṃ yadgokule'pi katamāṅghrirajo'bhiṣekam [bhāgavatam 10.14.34] ity

ādinā . tasmāttayostādṛśamahodaye kāraṇaṃ nāsti kintu niṣkāraṇatvena

tayornityāmeva tādṛśīṃ sthitiṃ vijñāya mayā śrībhagavallīlayaiva [Vṛ.

adds: svabhaktiviśeṣapracārakāraṇakaśrībhagavadicchayaiva end

addition.] droṇadharārūpeṇāṃśenaivāvatīrṇayoraikyavivakṣayā yathā

kathañcitkāraṇābhāsa evopanyasta iti . kiṃ ca śrīmadbhāgavate'smin śrī

bhagavatpremaiva sarvapuruṣārthaśiromaṇitvenodghuṣyate . tasya ca

paramāśrayarūpaṃ śrīgokulameva . tatrāpi śrīvrajeśvarau . tatastat

paramāśrayanityatve siddha eva tādṛśagranthaprayatnaḥ sakalaḥ syāt . yata

eva śrībrahmādibhistatra yatkiñcijjanma prārthyate iti . tasmātsvābhāviky

eva tayostādṛśī sthitiriti pratipādayaṃstatsambandhenaiva bhajatāṃ

sukhāpo nānyeṣāmityāha

nāyaṃ sukhāpo bhagavān dehināṃ gopikāsutaḥ .

jñānināṃ cātmabhūtānāṃ yathā bhaktimatāmiha .. [bhāgavatam 10.9.21]

sukhenāpyata iti sukhāpaḥ . ayaṃ śrīgopikāsutaḥ bhagavān dehināṃ

dehābhimānināṃ tapādinā na sukhāpaḥ na sulabhaḥ kintu tairaticireṇaiva

tena śuddhe'ntaḥkaraṇe kathañcid(page 77) bhaktāvalokanaleśena jātasad

buddhibhistadeva tapādikaṃ tasminnarpayadbhiḥ kathañcidevāsau

labhyate . tathā ātmabhūtānāmāvirbhūtādvaitavṛttīnāṃ nivṛtta

dehābhimānānāṃ jñānināmapi tādṛśena jñānena na sukhāpaḥ kintu

pūrveṇaiva karaṇena jātatadāsattibhistena jñānena yadbrahma sphurati tad

evāyamiti cintayadbhistaiḥ kathañcidevāsau labhyate . tataśca dvayorapi

tayoḥ sādhanayorhīnatvāttallābhaśca na sākṣātkintu kenacidaṃśena

vyañjitaṃ te prāpnuvanti māmeva sarvabhūtahite ratāḥ [gītā 12.4],

kleśo'dhikatarasteṣāmavyaktāsaktacetasām [gītā 12.5] iti śrībhagavad

ukteḥ . śābde pare brahmaṇi dharmato vrataiḥ snātasya me nyūnamalaṃ

vicakṣva [bhāgavatam 1.5.7] iti śrīvyāsapraśnānantarāt .

bhavatānuditaprāyaṃ yaśo bhagavato'malam .

yenaivāsau na tuṣyeta manye taddarśanaṃ khilam .. [bhāgavatam 1.5.8]

iti śrīnāradaprativacanācca . sukhāpastu keṣāmityapekṣāyāṃ

nidarśanamāha iha gopikāsute bhaktimatāṃ yathā [Vṛ edition here adds:

tathā ca śrībrahmoktiḥ jñāne prayāsamudapāsya [bhāgavatam 10.14.3] ityādi, śrī

nāradoktiśca yajate yajñapuruṣaṃ sa samyagdarśanaḥ pumān [bhāgavatam 1.5.38]

iti . Vṛ additionends.] sukhāpa iti śrīgopikāyāstu sukhāpa iti kiṃ

vaktavyam . tasyāḥ suta evāyaṃ bhagavānityato gopikāsuta iti viśeṣaṇaṃ

dattam .

sukhamāpayatīti vā sukhāpaḥ . yataścāyaṃ na dehābhimānināṃ sukhāpaḥ

yato gopikāsutastatsutatvalīlāyāḥ svasādhāraṇadṛṣṭyānādarāt . tathā

jñānināmapi na sukhāpaḥ yato gopikāsutaḥ sarvātmaikavṛttyudayena

bhagavatsvarūpānandavaicitrīsāroparicaratallīlātattvānubhavāt . yatheha

śrīgopikāsute bhaktimatāmiti nidarśanam .

sukhenāpyate jñāyate iti vā sukhāpaḥ subodhaḥ . tataścāyaṃ

dehābhimānibhis [Vṛ. addition] tarkādinā na subodhaḥ . tathā jñānibhirapi

jñānena na subodhaḥ . tatra pūrvavaddheturgopikāsuta iti . dehebhiḥ

dehābhimānibhirapi . [endVṛ. addition] tattadalaukikakarmaliṅgakāt

tarkātjñānibhirapyanāvṛtabrahmatvāvagamātsubodha eva . satyaṃ tathāpi

yatheha śrīgopikāsute bhaktimadbhiḥ subodhastathā na . te hi śrīkṛṣṇa

bhaktāḥ svasukhanibhṛtacetāstadvyudastānyabhāvo'pyajitarucira

līlākṛṣṭasāraḥ [bhāgavatam 12.12.69] ityādidarśanāttādṛśalīlānubhavasyaiva

paramapuruṣārthatvamavagacchantīti bhāvaḥ . atrārthatrayo'pīhapadena

śrīparavyomanāthādibhaktimanto'pi vyāvṛttāḥ . gopikāsuta iti viśeṣaṇena

ca traikālikatadbhaktānāṃ tatsambandhisukhāpatvaṃ prati tatsutatvāyoga

tadanyatvayogau vyavacchidyete . ityato vidvadanubhavayāthārthyena nitya

eva tatsambandho vivakṣitaḥ . (page 78)

ataevāyaṃ gopikāsuta iti svayamapi sākṣādaṅgulyā nirdiśyate . tasmādapi

sādhūktaṃ nitya eva śrīvrajeśvarayostatsambandha iti . atra ekadā gṛha

dāsīṣu [bhāgavatam 10.9.1] ityādikam, nemaṃ viriñcaḥ [bhāgavatam 10.9.20] ityādi padya

dvayāntamidamuttaravākyaṃ, droṇo vasūnāṃ pravaraḥ [bhāgavatam 10.8.48] ity

ādikasya pūrvavākyasya bādhakatvenaivoktaṃ, pūrvavirodhadharmāntara

pratipādanādayuktatvācca pūrvasya asadvyapadeśānneti cenna

dharmāntareṇa vākyaśeṣād [Vs2.1.17] itivat . tatra ca yathivāsacchabdasya

gatyantaraṃ cintyate tathātrāpi . tacca pūrvameva darśitaṃ

pūrvottarādhyāyadvaye bādarāyaṇe vivakṣitamidamārabhya prakaraṇena .

..10.8.. śrīśukaḥ ..151152..

[153]

tadevaṃ śrutipurāṇādinigamoktyanusāreṇa śrīkṛṣṇasya

nityābhivyaktitvaṃ dvārakādiṣu nityavihāritvaṃ nityayādavādiparikaratvaṃ

ca darśitam . itthameva ca kṛṣṇastu bhagavān svayamiti susiddham .

athāśaṅkate yadi nityameva tathāvidhaḥ śrīkṛṣṇākhyaḥ svayaṃ bhagavān

tatra tatra etairnijaparikaraiḥ sārdhaṃ viharati tarhi brahmādiprārthanayā

śrīnārāyaṇa etāvatatāreti śrūyate . tasya yadi śrīkṛṣṇe praveśaḥ tarhi ca

kathaṃ nityameva dvārakādiṣu virājamānaṃ svayaṃ bhagavantaṃ parityajya

te tasmai nivedayituṃ gatāḥ . kathaṃ vā janmādilīlayā krameṇa mathurāṃ

gokulaṃ punarmathurāṃ dvārakāṃ ca tyaktvā vaikuṇṭhamārūḍhavāniti .

atredamucyate yo dvārakādau nityaṃ viharati sa śrīkṛṣṇākhyaḥ svayaṃ

bhagavān parātparo brahmādiṣvaprakaṭa eva prāyaśaḥ . yastu kṣīrodādi

līlādhāmā nārāyaṇādināmā puruṣaḥ sa eva viṣṇurūpaḥ sākṣādvā

nijāṃśena vā teṣu prakaṭaḥ san brahmāṇḍapālanādikartetyuktameva .

tatra brahmāṇḍādhikāriṇo brahmādayo'pi brahmāṇḍakāryaṃ tasmā eva

nivedayitumarhanti . tatastadāpi tasmā eva pṛthivībhārāvatārāya

niveditavantaḥ . anantaraṃ so'pi puruṣastān prati keśadarśanena sa yāvad

urvyāṃ bharamīśvareśvaraḥ [bhāgavatam 10.1.22] ityādivākyena ca svayaṃ

bhagavata evāvatārasamayo'yamiti sūcayitvā svayamapyavatitīrṣāṃ cakāra .

sā cāvatitīrṣā pūrvayuktyā prakaṭībhavati svayaṃ bhagavati praveśāyaiva .

tadedaṃ vaikuṇṭhādyārohaṇamapi tattadaṃśenaiva . svayaṃ tu tatra tatraiva

punarnigūḍhaṃ līlāyate . atrodāhṛtaṃ tantrabhāgavatādivākyaṃ vārāhādi

vākyaṃ cānusandheyam . udāhariṣyate ca nityaṃ sannihitastatra bhagavān

madhusūdanaḥ [bhāgavatam 11.31.24] ityādikam . eṣa cābhisandhirna sarvair

evāvabudhyateti .

yatha svasvadṛṣṭameva munibhistādṛgvarṇyate . yathā samudratīrastha

dṛṣṭyaiva adbhuto vā eṣa prātarudetyapaḥ sāyaṃ praviśati iti śrutiḥ .

pravartate na tu vastuta iti prāñcaḥ . yadi tatra sumeruparikramādi

vākyenānyathā gatiḥ kriyate tadātrāpi svayaṃ bhagavattānityavihāritādi

pratipādakavākyena kathaṃ nāma na kriyatām . tathā mathurādi

parityāgādyuktiravatāre prāpañcikajanaprakaṭalīlāpekṣayaiva . tad

aprakaṭā tu līlā nityameva vidyate eva . tasmānnityatvena

janmādimayatvena ca līlāpratipādakānāṃ vākyānāṃ samanvayasvārasyād

idaṃ labhyate . yathā ya eva śrīkṛṣṇastatra tatra nityamaprakaṭo viharati

sa eva svayaṃ janmādilīlayā prakaṭo bhavati . tatra nārāyaṇādayo'pi

praviśantīti sarvaṃ śāntam .

tadevaṃ tatra śrīkṛṣṇalīlā dvividhā aprakaṭarūpā prakaṭarūpā ca .

prāpañcikalokāprakaṭatvāttatprakaṭatvācca . tatrāprakaṭā

(page 79)

yatrāsau saṃsthitaḥ kṛṣṇastribhiḥ śaktyā samāhitaḥ .

rāmāniruddhapradyumnai rukmiṇyā sahito vibhuḥ .. [ṅṭū 2.36] iti .

mathurātattvapratipādakaśrīgopālatāpanyādau cintāmaṇiprakara

sadmasukalpavṛkṣa [bhāgavatam 5.40] ityādi vṛndāvanatattvapratipādakabrahma

saṃhitādau ca prakaṭalīlātaḥ kiñcidvilakṣaṇatvena dṛṣṭā, prāpañcikalokais

tadvastubhiścāmiśrā, kālavadādimadhyāvasānaparicchedarahitasva

pravāhā, yādavendratvavrajayuvarājatvādyucitāharaharmahā

sabhopaveśagocāraṇavinodādilakṣaṇā . prakaṭarūpā tu śrīvigrahavat

kālādibhiraparicchedyaiva satī bhagavadicchātmakasvarūpaśaktyaiva

labdhārambhasamāpanā prāpañcikāprāpañcikalokavastusaṃvalitā tadīya

janmādilakṣaṇā .

tatrāprakaṭā dvividhā . mantropāsanāmayī svārasikī ca . prathamā yathā

tattadekatarasthānādiniyatasthitikā tattanmantradhyānamayī . yathā

bṛhaddhyānaratnābhiṣekādiprastāvaḥ kramadīpikāyām . yathā vā

atha dhyānaṃ pravakṣyāmi sarvapāpapraṇāśanam .

pītāmbaradharaṃ kṛṣṇaṃ puṇḍarīkanibhekṣaṇam .. ityādi gautamīya

tantre .

yathā vā

veṇuṃ kvaṇantamaravindadalāyatākṣam

barhāvataṃsamasitāmbudasundarāṅgam .

kandarpakoṭikamanīyaviśeṣaśobhaṃ

govindamādipuruṣaṃ tamahaṃ bhajāmi ..

ālolacandrakalasadvanamālyavaṃśī

ratnāṅgadaṃ praṇayakelikalāvilāsam .

śyāmaṃ tribhaṅgalalitaṃ niyataprakāśaṃ

govindamādipuruṣaṃ tamahaṃ bhajāmi .. iti brahmasaṃhitāyām [5.3940] .

homastu pūrvavatkāryo govindaprītaye tataḥ ityādyanantaraṃ

govindaṃ manasā dhyāyetgavāṃ madhye sthitaṃ śubham .

barhāpīḍakasaṃyuktaṃ veṇuvādanatatparam ..

gopījanaiḥ parivṛtaṃ vanyapuṣpāvataṃsakam .. iti bodhāyanakarmavipāka

prāyaścittasmṛtau .

tadu hovāca hairaṇyo gopaveśamabhrābhaṃ taruṇaṃ kalpadrumāśritam .

tadiha ślokā bhavanti

satpuṇḍarīkanayanaṃ meghābhaṃ vaidyutāmbaram .

dvibhujaṃ maunamudrāḍhyaṃ vanamālinamīśvaram ..

gopagopīgavāvītaṃ suradrumatalāśritam .

divyālaṅkaraṇopetaṃ raktapaṅkajamadhyagam ..

kālindījalakallolasaṅgimārutasevitam .

cintayaṃścetasā kṛṣṇaṃ mukto bhavati saṃsṛteḥ ..

iti śrīgopālatāpanyām [1.1115] govindaṃ gokulānandaṃ saccidānanda

vigraham [ṅṭū 1.37] ityādi ca .

yā tu tattatkāmanātmakaprayogamayī pūtanāvadhādirūpā yadyad

dhiyā ta urugāya vibhāvayanti tattadvapuḥ praṇayase sadanugrahāya [bhāgavatam

3.9.11] ityuktānusāreṇādyāpi sādhakahṛdi kadācitsāmpratīva sphurati sā

khalu mantropāsanāmayītve'pi svārasikyāmeva paryavasyati atītatvena

sarvatra nirdiṣṭatvāt .

atha svārasikī ca yathodāhṛtameva skānde

vatsairvatsatarībhiśca sadā krīḍati mādhavaḥ .

vṛndāvanāntaragataḥ sarāmo bālakaiḥ saha .. ityādi .

tatra cakārātśrīgopendrādayo gṛhyante . rāma (page 80) śabdena rohiṇy

api . tathā tenaiva krīḍatītyādinā vrajāgamanaśayanādilīlāpi . krīḍā

śabdasya vihārārthatvādvihārasya nānāsthānānusāraṇarūpatvādeka

sthānaniṣṭhāyā mantropāsanāmayyā bhidyate'sau . yathāvasaravividha

svecchāmayī svārasikī . evaṃ brahmasaṃhitāyām

cintāmaṇiprakarasadmasu kalpavṛkṣa

lakṣāvṛteṣu surabhirabhipālayantam

lakṣmīsahasraśatasambhramasevyamānaṃ

govindamādipuruṣaṃ tamahaṃ bhajāmi .. [Brahmaṣ5.28] iti .

atra kathā gānaṃ nātyaṃ gamanamapi vaṃśī [Brahmaṣ5.52] ity

atrānusandheyam . tatra nānālīlāpravāharūpatayā svārasikī gaṅgeva .

ekaikalīlātmatayā mantropāsanāmayī tu labdhatatsambhavahradaśreṇir

iva jñeyā . kiṃ ca mantropāsanāmayyāmapi vrajarājādisambandhaḥ śrūyate

kimuta svārasikyāmiti na kutrāpi tadrahitatā kalpanīyā . tadetatsarvaṃ

mūlapramāṇe'pi dṛśyate . tatra prakaṭarūpā vispaṣṭaiva .

athāprakaṭāyāṃ mantropāsanāmayīmāha

māṃ keśavo gadayā prātaravyād

govinda āsaṅgavamāttaveṇuḥ . [bhāgavatam 6.8.2] iti .

āttaveṇuriti viśeṣeṇa govindaḥ śrīvṛndāvanamathurāprasiddhamahā

yogapīṭhayostannāmnaiva sahitau prasiddhau . tau ca tatra tatra

prāpañcikalokadṛṣṭyāṃ śrīmatpratimākāreṇābhātaḥ svajanadṛṣṭyāṃ

sākṣādrūpavṛndaprakaraṇa eva etau paṭhitau . tataśca nārāyaṇa

varmākhyamantropāsyadevatātvena (śrīgopālatāpanyādiprasiddha

svatantramantrāntaropāsyadevatātvena) ca mantropāsanāmayyāmidam

udāhṛtam ..

..6.8.. viśvarūpa indram ..153..

[154]

vakṣyamāṇabhagavadabhiprāyānusāreṇa spaṣṭārthatvena ca vastutaḥ

svārasikīmāha

mā khidyataṃ mahābhāgau drakṣyathaḥ kṛṣṇamantike .



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.