Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 52 страница



paramabhaktatvātteṣu mukhyatvācca śarvādaya ityuktam . bhūri

bhāgatvameva darśayati hṛṣīkacaṣakaiścakṣurādilakṣaṇapānapātraiḥ

kṛtvā vayamapyetatsākṣādeva yathā syāttathā te tava aṅghryudaja

madhvamṛtāsavamasakṛtpunaḥ punarihāgatya pibāma iti . caraṇa

saundaryādikamevātimanoharatvātmadhvāditayā tridhāpi rūpitaṃ

samāhāradvandvena . etaditi cāsyaiva vā viśeṣaṇasya . atra tuṣyatu durjanaḥ

iti nyāyena śrīvrajavāsināṃ prākṛtadehitvamate'pi teṣāṃ karaṇairdevatā

kartṛkabhogo na yujyeta tasya ca nityatvāt [Vs2.4.17] ityatra śrī

śaṅkarācāryeṇa ca karaṇapakṣasyaiva hi devatā na bhoktṛpakṣasya ity

ātmanaḥ eva bhoktṛtvanirdhāraṇāt .

[140]

ataḥ pūrvamapi tadastu me nātha sa bhūribhāgaḥ [bhāgavatam 10.14.30] ityādi yat

prārthitaṃ tadetadevetyāha

tadbhūribhāgyamiha janma kimapyaṭavyāṃ

yadgokule'pi katamāṅghrirajo'bhiṣekam .

yajjīvitaṃ tu nikhilaṃ bhagavānmukundas

tvadyāpi yatpadarajaḥ śrutimṛgyameva .. [bhāgavatam 10.14.34]

anena śrīgokulajanmalābhādeva tava pādaniṣevālakṣaṇo yācito bhūri

bhāgaḥ sadaiva setsyatīti sūcitam .

[ṣarvasaṃvādinī: tatrāvatīrṇaḥ śrībhagavān tatra iha śrīmathurā

maṇḍale . tatrāpi aṭavyāṃ śrīvṛndāvane tatrāpi śrīgokule . kathambhūtaṃ

janma ? gokulavāsināṃ madhye api katamasya yasya kasyāpi aṅghr

rajasābhiṣeko yasmin tat . Endṣṣ.]

[141]

tasmātteṣāṃ bhāgadheyaṃ kiṃ varṇanīyam . aho yeṣāṃ bhaktyā bhavānapi

nityamṛṇitāmāpanno yeṣu ruddha evāste ityāha

eṣāṃ ghoṣanivāsināmuta bhavān kiṃ deva rāteti naś

ceto viśvaphalātphalaṃ tvadaparaṃ kutrāpyayanmuhyati .

sadveṣādapi pūtanāpi sakulā tvāmeva devāpitā

yaddhāmārthasuhṛtpriyātmatanayaprāṇāśayāstvatkṛte .. [bhāgavatam 10.14.35]

satāṃ śuddhacittānāṃ dhātryādijanānāmiva veṣāt . [Vṛ. adds lebhe gatiṃ

dhātryucitām [bhāgavatam 3.2.23] iti tṛtīyokteḥ [endVr.] . tasmādanādikalpa

paramparāgatatvādavatārata evaivaṃ prāptatvena tairekaireva bhakti

ruddhatvātsanātanaṃ mitramityevaṃ sādhūktam . tataśca tadbhūri

bhāgyamityādikamapi sādhveva prārthitamiti bhāvaḥ .

[ṣarvasaṃvādinī: ityatra rātā dātā tva tvattaḥ . ayatitastato gacchat . End

ṣṣ.]

[142]

nanveṣāṃ manuṣyāntaravatrāgādikaṃ dṛśyate . kathaṃ tarhi svayaṃ

bhagavato nityaparikaratvaṃ tatra kaimutyamāha

tāvadrāgādayaḥ stenāḥ tāvatkārāgṛhaṃ gṛham .

tāvanmoho'ṅghrinigaḍo yāvatkṛṣṇa na te janāḥ .. [bhāgavatam 10.14.36]

stenāḥ puruṣasāraharāḥ . anyeṣāṃ prākṛtajanānāmapi tāvadeva

rāgādayaścaurādayo bhavanti yāvatte janāste tava na bhavanti sarvato

bhāvena tvayyātmānaṃ na samarpayanti . samarpite cātmani teṣāṃ

rāgādayo'pi tvanniṣṭhā eveti rāgādīnāṃ prākṛtatvābhāvānna caurāditvaṃ

pratyuta paramānandarūpatvam (page 71) evetyarthaḥ . tathaiva prārthitaṃ

śrīprahlādena

yā prītiravivekānāṃ viṣayeṣvanapāyinī .

tvāmanusmarataḥ sā me hṛdayānnāpasarpatu .. [Viড় 1.20.19] iti .

ato yadi sādhakānāmevaṃ vārtā tadā kiṃ vaktavyaṃ, nityameva tādṛśa

priyatvena satāṃ śrīgokulavāsināmevamiti . itthamevoktam

iti nandādayo gopāḥ kṛṣṇarāmakathāṃ mudā .

kurvanto ramamāṇāśca nāvindan bhavavedanām .. [bhāgavatam 10.11.58] iti .

bhavantyasminniti bhavaḥ prapañcaḥ . yadyapi prapañcajaneṣvabhivyaktās

te tathāpi tatsambandhinī yā vedanā viṣayaduḥkhādijñānaṃ tāṃ nāvindann

ityarthaḥ . vedanā jñānapīḍayoḥ iti koṣajñāḥ .

[143]

tarhi kathaṃ gokule prapañcavadbhānaṃ lokānāṃ bhavati tatrāha

prapañcaṃ niṣprapañco'pi viḍambayasi bhūtale .

prapannajanatānanda sandohaṃ prathituṃ prabho .. [bhāgavatam 10.14.37]

prapañcādatīto'pi tvaṃ bhūtale sthitaṃ prapañcaṃ viḍambayasi (janmādi

līlayā mamāyaṃ pitā mameyaṃ mātā ityādi bhāvaliṅgataḥ) svayamanena

prastutena gokularūpeṇānukaroṣi . vastutastu śrīgokularūpamidaṃ tava

svarūpaṃ prapañcavadeva bhāti na tu prapañcarūpameveti tātparyam .

tadvacca bhānaṃ kimarthaṃ tatrāha prapanneti . etādṛśalaukikākāra

līlayaiva hi prapannajanavṛndasya paramānando bhavatītyetadartham .

tasmātsādhūktamaho bhāgyamityādi .

..10.14.. brahmā śrībhagavantam ..138143..

[144]

ataevāha

tāsāmavirataṃ kṛṣṇe kurvatīnāṃ sutekṣaṇam .

na punaḥ kalpate rājan saṃsāro'jñānasambhavaḥ .. [bhāgavatam 10.6.40]

tāsāṃ śrīgopapurastrīṇāṃ saṃsāraḥ saṃsāritvaṃ prāpañcikatvaṃ na punaḥ

kalpyate na tu ghaṭate, kintu aprāpañcikatvameva ghaṭata ityarthaḥ .

yato'sāvajñānasambhavaḥ . tāsāṃ tu kathambhūtānāṃ ? ajñānatamaḥ

sūryasya jñānasyoparivirājamāno yaḥ premā tasyāpyupari vartamānaṃ yat

sutekṣaṇaṃ putrabhāvo vātsalyābhidhaḥ premā tadeva tatrāpyavirataṃ

nityamanādita eva śrīkṛṣṇe kurvatīnāmiti ..

[Vr. here adds: iti sthite tannāmasiddhaśrīkṛṣṇanāmaviśeṣāṅkita

viditānāṃ śrīkṛṣṇena sahāntaraṅgatayā tanmahāyogapīṭhadhyeyānāṃ

tadvadanyāsvapi līlāsu tādṛśatayā darśayitavyānāṃ tāsāṃ śrīkṛṣṇa

preyasīnāṃ tu kiṃ vaktavyam . Vṛ. sectionends.]

..10.6.. śrīśukaḥ ..144..

[145]

yasmādevaṃ śrīgopādīnāṃ tadīyanityaparikaratvaṃ (page 72) tasmādetat

prakaraṇatvasiddhadehānāṃ sādhakacarīṇāṃ kāsāṃcidapekṣayā . yadvā

etadabhiprāyaṃ tacca antargṛhagatā [bhāgavatam 10.29.9] ityādikaṃ, na caivaṃ

vismayaḥ kāryaḥ [bhāgavatam 10.29.16] ityādyantam .

[ṣarvasaṃvādinī:

antargṛhagatāḥ kāścidgopyo'labdhavinirgamāḥ .

kṛṣṇaṃ tadbhāvanāyuktā dadhyurmīlitalocanāḥ ..

duḥsahapreṣṭhavirahatīvratāpadhutāśubhāḥ .

dhyānaprāptācyutāśleṣanirvṛtyā kṣīṇamaṅgalāḥ ..

tameva paramātmānaṃ jārabuddhyāpi saṅgatāḥ .

jahurguṇamayaṃ dehaṃ sadyaḥ prakṣīṇabandhanāḥ ..

rājovāca

kṛṣṇaṃ viduḥ paraṃ kāntaṃ na tu brahmatayā mune .

guṇapravāhoparamastāsāṃ guṇadhiyāṃ katham ..

śrīśuka uvāca

uktaṃ purastādetatte caidyaḥ siddhiṃ yathā gataḥ .

dviṣannapi hṛṣīkeśaṃ kimutādhokṣajapriyāḥ ..

nṝṇāṃ niḥśreyasārthāya vyaktirbhagavato nṛpa .

avyayasyāprameyasya nirguṇasya guṇātmanaḥ ..

kāmaṃ krodhaṃ bhayaṃ snehamaikyaṃ sauhṛdameva ca .

nityaṃ harau vidadhato yānti tanmayatāṃ hi te ..

na caivaṃ vismayaḥ kāryo bhavatā bhagavatyaje .

yogeśvareśvare kṛṣṇe yata etadvimucyate .. [bhāgavatam 10.29.916] Endṣṣaddition.]

[Vr. replacesabove paragraphwiththe following: tadevameva tāsāṃ śrī

kṛṣṇavadānandavigrahāṇāṃ taireva vigrahaiḥ śrīkṛṣṇasaṅgaḥ proktaḥ .

uktaṃ ca tāsāṃ vigrahamāhātmyaṃ tatrātiśuśubhe tābhirbhagavān devakī

sutaḥ [bhāgavatam 10.33.6] ityādibhiḥ . śrīmaduddhavena ca tānnamasyatā

prathamametāḥ paraṃ tanubhṛtaḥ [bhāgavatam 10.47.58] ityanena tāsāmeva parama

tanubhṛtatvaṃ pradarśya madhye kvemāḥ striyaḥ [bhāgavatam 10.47.59] ityanena

paramatamanūdya tatkhaṇḍayatā nāyaṃ śriyo'ṅga [bhāgavatam 10.47.60] ityanena

lakṣmīto'pi vilakṣaṇaṃ tāsu tatpreyasīrūpatvaṃ pradarśya paramanityatvaṃ

sthāpayitvā tatra ca yaḥ prasāda udagātityanena tatprasādasya

sadāntarbhūya sthāyitvaṃ sūcayitvā punaḥ āsāmaho caraṇa [bhāgavatam 10.47.61] ity

ādinā svīyaparamapuruṣārthacaraṇareṇutvaṃ darśitam . yatra bhejur

mukundapadavīṃ śrutibhirvimṛgyām [bhāgavatam 10.47.61] ityanena yadeva

puruṣārthatayā sthāpitam . yatra vṛndāvane ityādinā vṛndāvanasya ca

tādṛśatvaṃ sthāpitam . tadetadvyatirekeṇa draḍhayitumanyāsām

āgantukānāmasiddhadehānāṃ vigrahatyāgenaiva tatsaṅgaprāptirityāha

antargṛhagatā [bhāgavatam 10.29.9] ityādikena, na caivaṃ vismayaḥ kāryaḥ [bhāgavatam

10.29.16] ityādyantena . antargṛhagatāḥ śuśrūṣantyaḥ patīn kāścitity

atroktā ityarthaḥ . viśeṣavyākhyā ca kramasandarbhe darśayiṣyate . Vṛ.

sectionends.]

atra antariti sphuṭameva . aśubhaṃ [bhāgavatam 10.29.10] śrīkṛṣṇaprāptāv

antarāyarūpaṃ gurubhayādikam . maṅgalaṃ śrīkṛṣṇaprāptau sādhanaṃ

sakhyādisāhāyyacintanam . na karmabandhanaṃ janma vaiṣṇavānāṃ ca

vidyate [ড়dmaড় 6.229.58] iti hyuktameva . dṛśyate cānyatrāpi tad

asambhavasthale tacchabdaprayogaḥ vatsyatyurasi me bhūtirbhavatpāda

hatāṃhasaḥ [bhāgavatam 10.89.11] ityādau . tatra yathā śrībhagavadvākya

yāthārthyāyārthāntaramanusandheyaṃ tadvadihāpīti .

paramātmānam [bhāgavatam 10.29.11] iti brahmastambāntanirdiṣṭasiddhāntarītyā

śrīkṛṣṇasya svabhāvata eva paramapremāspadatvaṃ darśitam . jāra iti yā

buddhistayāpi tanmātreṇāpi saṅgatāḥ na tu sākṣādeva jārarūpeṇa prāptir

iti . tadbhāvapuraskāreṇa bhajanasya prābalyaṃ vyañjitam . jāraśabdena

nirdeśātlokadharmamaryādātikramaṃ darśayitvā tathāvidha

bhāvasyātinirargalatvaṃ darśitam . bandhanaṃ śrīkṛṣṇaprāptivirodhiguru

janamadhyavāsādirūpam .

atra guṇamayaṃ dehaṃ jahurityatra rājñaḥ sandehaḥ kṛṣṇaṃ vidur [bhāgavatam

10.29.12] iti . he mune, tāḥ śrīkṛṣṇaṃ paraṃ kevalaṃ kāntaṃ nigūḍha

vallabhaṃ vidurna tu brahmeti . tarhi kathaṃ tāsāṃ guṇapravāhasyoparamaḥ

sambhavati ? yasya brahmabhāvanā syāttatra tasya nirguṇasyaivodayād

bhavetprācīnamāyikaguṇapravāhoparamaḥ . tāsu tu kāntatayaiva

bhāvayantīṣu prākṛtaguṇātītaguṇasyaiva tasyodayātprākṛtaguṇābhāve'pi

tadguṇānubandhaguṇatvātparamapuruṣārthānugatānāṃ teṣāṃ guṇānāṃ

kathamuparama ityarthaḥ . yadvā tāsāṃ guṇapravāhaḥ kathamuparamaḥ

pāramarthiko na bhavati, yena tato muktiṃ kathayasīti bhāvaḥ . brahmatayā

vedanāvailakṣaṇyaṃ pratipādayati guṇadhiyāṃ brahmaniṣṭhāyā api tyājake

tasya paramasaundaryādiguṇe dhīśceto yāsām . tatrottaramuktimiti .

purañjanetihāsādivaddurūhatvātsvayamuktasya vyākhyānamidam .

evaṃ hi dṛṣṭāntabalena labhyate . yathā caidyaśabdenātra kāruṣo'pi gṛhītaḥ

tau ca jayavijayau tayośca

dehendriyāsuhīnānāṃ vaikuṇṭhapuravāsinām .

dehasambandhasambaddhametadākhyātumarhasi .. [bhāgavatam 7.13.34]

iti śrīyudhiṣṭhirapraśnadṛśā tvaprākṛtavigrahatvenānaśvaravigrahayor

eva satoḥ

bhagavānanugāvāha yātaṃ mā bhaiṣṭamastu śam .

brahmatejaḥ samartho'pi hantuṃ necche mataṃ tu me .. [bhāgavatam 3.16.29]

iti bhagavaduktyanusāreṇa . itthaṃ jayavijayau sanakādiśāpavyājena

kevalaṃ bhagavato līlārthaṃ saṃsṛtāvavatīrya iti pādmottarakhaṇḍa

gadyānusāreṇa ca svabhaktacittākarṣavinodāya yuddhādikrīḍā

nimittatayā tasya durghaṭaghaṭanākāriṇyecchayā eva vāratrayaṃ svīyasya

aṇimādisiddhimayaparamajyotirdehasya guṇamayapārthivadehāntara

praveśaḥ .

ataeva saptame kṛṣṇacakrahatāṃhasau [bhāgavatam 7.1.45] ityatra ṭīkā ca kṛṣṇa

cakreṇa (page 73) hatamaṃho yayostau . tayoḥ pāpameva hataṃ na tu tau ity

eṣā .

tathā tadarthameva śrīkṛṣṇecchayaivātrāpi tāsāmaprākṛtavigrahāṇām

eva tadabhisārapratirodhasamaye

nāsūyan khalu kṛṣṇāya mohitāstasya māyayā .

manyamānāḥ svapārśvasthān svān svān dārān vrajaukasaḥ .. [bhāgavatam 10.33.37]

itivat .

tātkālikakalpito yo guṇamayo dehastatra praveśaḥ . imamevāpekṣya

dārṣṭāntike'pyuktaṃ jahurguṇamayaṃ deham [bhāgavatam 10.29.11] iti, viśeṣaṇa

vaiyarthyānna tu svamityarthaḥ . tatra ca yathā tayoḥ saha dveṣābhāsas

tasyāpyanusmaraṇasya (sadveṣasyāpyanusmaraṇasya) prabhāvena

tādṛśopādhiparityāgāttato'ntardhāya bhagavatprāptistathā sutarāmeva

saprītestasya prabhāvena tatprāptiḥ . atra ca bhaktacittākarṣaṇamevaṃ

sambhavati aho tādṛśo'sau śrīkṛṣṇe madhurimā yena tāḥ sva

sākṣātkārāya prāṇānapi tyājyante smeti .

nṝṇām [bhāgavatam 10.29.14] iti sāmānyato jīvānāmeva niḥśreyasāya vyaktau

satyāṃ bhaktānāṃ tu sutarāmevetyāyātam . anyathā tasya vyaktireva na

sambhavedityāha . avyayasyeti . nirguṇasya prākṛtaguṇarahitasya

guṇātmanaḥ . tatra ye caiśvaryādayo guṇāste ātmanaḥ svarūpāṇyeva yasya

tasya .

tarhyetādṛśalīlayā kathaṃ nṝṇāṃ niḥśreyasaṃ bhavati . ucyate . etad

bodhanena bhavatītyāha kāmam [bhāgavatam 10.29.15] iti . atra tanmayatāśabdena

tatpracuratocyate . tatra kāmasnehādiṣu tadanuraktātmateti paryavasānaṃ

strīmayo jālma itivat . krodhabhayaikyeṣu te prāyastatpralīnateti dugdha

mayaṃ jalamitivat . ekasyaiva śabdasya viśeṣaṇavaśādarthabhedaśca

yujyate syāccaikasya brahma śabdavad [Vs. 2.3.4] iti nyāyena . krodha

bhayayoratra paṭhanamanyeṣu kaimutyāpādanāyaiva na tu tadupadeśa

vivakṣayā . na ca śrīgopikādīnāṃ ye kāmādayo bhāvāstadanusaraṇenānye

kṛtārthā bhavantīti citramityāha . na ceti . kiṃ vaktavyamekeṣāṃ vimuktir

jagato'pi sambhavatītyāha yata iti .

[Vṛ. adds: eke tu prakaṭalīlāyāmārādhanapākādāgantukasya evaitā na

tu nityasiddhavatsaccidānandadehaṃ prāptāḥ . tato na doṣa iti varṇayanti .

[endVṛ. addition.]

..10.29.. śrīśukaḥ ..145..

[146150]

atha pūrvavadihāpi śrīvrajeśvarādīnāṃ prācīnajanmādikaṃ vyākhyeyam .

tathā hi

trayyā copaniṣadbhiśca sāṅkhyayogaiśca sātvataiḥ .

upagīyamānamāhātmyaṃ hariṃ sāmanyatātmajam .. [bhāgavatam 10.8.45] ityetat,

nemaṃ viriñco na bhavaḥ [bhāgavatam 10.9.20] iti vakṣyamāṇānusārimahā

māhātmyaṃ śrutvā vismitamanāḥ śrīrājovāca

nandaḥ kimakarodbrahman śreya evaṃ mahodayam .

yaśodā ca mahābhāgā papau yasyāḥ stanaṃ hariḥ ..

pitarau nānvavindetāṃ kṛṣṇodārārbhakehitam .

gāyantyadyāpi kavayo yallokaśamalāpaham .. [bhāgavatam 10.8.467]

yayoḥ prasanno'vatīrṇastau pitarāvapi . tadevaṃ praśnamavadhārya śrī

śuka uvāca

droṇo vasūnāṃ pravaro dharayā bhāryayā saha .

kariṣyamāṇa ādeśān brahmaṇastamuvāca ha .. [bhāgavatam 10.8.48]

ādeśān gopālanādilakṣaṇān . kimuvāca tadāha

jātayornau mahādeve bhuvi viśveśvare harau .

bhaktiḥ syātparamā loke yayāñjo durgatiṃ taret .. [bhāgavatam 10.8.49]

(page 74)

spaṣṭam . tataśca

astvityuktaḥ sa eveha vraje droṇo mahāyaśāḥ .

jajñe nanda iti khyāto yaśodā sā dharābhavat ..

tato bhaktirbhagavati putrībhūte janārdane .

dampatyornitarāmāsīdgopagopīṣu bhārata .. [bhāgavatam 10.8.5051]

anyeṣāṃ yaḥ putro nāsīttasmiṃstu tayoḥ putratāṃ prāpta iti cvi

pratyayārthaḥ . bhaktiviśeṣamātreṇaivodayaviśeṣaniyamāt .

vātsalyābhidhapremaviśeṣeṇaiva śrīkṛṣṇaḥ putratayodeti, na tu sva

dehādāvāvirbhāvena, hiraṇyakaśipusabhāstambhe śrīnṛsiṃhasya brahmaṇi

śrīvarāhasya ca pitṛtvāprayogāt . na ca garbhapraveśena parīkṣid

rakṣaṇārthaṃ tatpraviṣṭasyāpi tasyottarāmātṛtvāśravaṇāt . tādṛśapremā

tu śuddhaḥ samudriktaśca śrīvrajeśvarayoreva . ataeva garbha

praveśādikaṃ vināpi tayoḥ putratayā tasya prasiddhiḥ . yathā nandastv

ātmaja utpanna [bhāgavatam 10.5.1] ityādau, tathopāsanā ca yathā sakalaloka

maṅgalo nandagopatanayaḥ ityādau . na tvevaṃ stambhādeḥ .

kiṃ ca śrīmadānakadundubhiprabhṛtiṣvāvirbhāvo'pi na prākṛtavat

tadīyacaramadhātvādau praveśaḥ . kiṃ tarhi, saccidānandavigrahasya

tasya tanmanasyāveśa eva . taduktam

tato jaganmaṅgalamacyutāṃśaṃ

samāhitaṃ śūrasutena devī .

dadhāra sarvātmakamātmabhūtaṃ

kāṣṭhā yathānandakaraṃ manastaḥ .. [bhāgavatam 10.2.18] iti .

tataḥ śrīnāradaprahlādadhruvādiṣu darśanātsarvasammatatvāttādṛśa

premaviṣayatvena sākṣātśrībhagavadāvirbhāvāvyavahitapūrvapracura

kālaṃ vyāpya santatastadāveśaḥ śrīvrajeśvarayorapyavaśyameva

kalpyate . brahmavaraprārthanayāpi tadeva labhyata iti samāna eva

panthāḥ . vātsalyaṃ tvatrādhikaṃ, yena vinā tasya putrabhāvo na

sambhavatītyatraiva putratāṃ manyāmaha iti putrībhūta ityasya bhāvaḥ .

idaṃ prakaṭāyāmeva līlāyāṃ samāhitam, aprakaṭāyāṃ tu tayornitya

siddhatve eva purato'vadhārayiṣyamāṇe lakṣmīviṣṇoranāditayā ādirasa

siddhadāmpatyavatśrīvrajeśvarayostasya cānādito vatsalarasasiddhapitṛ

putrabhāvo vidyata eva . ataḥ putrabhūta iti ca kvacitpāṭhaḥ .

[Vṛ. addshere: prāgayaṃ vasudevasya kvacijjātastavātmajaḥ [bhāgavatam 10.8.14] ity

atra satyavacasaḥ śrīgargasyāpyayamabhiprāyaḥ . śrīdevakyāmupasaṃhara

viśvātmannado rūpamalaukikam [bhāgavatam 10.3.30] iti prārthitavatyāṃ śrī

bhagavān śrīdevakīmanasi sphuritacaraṃ samprati bahiścāvirbhūtaṃ

caturbhujatvamantarbhāvya śrīvrajeśvarīmanasi sphuritaṃ dvibhujatvaṃ

tatrāvirbhāvitavān . tasyāstvarayā manasi sphūrtibhedaśca tathā

tathāvirbhāvabhedādgamyate . phalena phalakāraṇamanumīyate iti . End

Vṛ. addition.]

ataeva na hyasyāsti priyaḥ kaścid [bhāgavatam 10.46.37] ityādi prakaraṇe,

yuvayoreva naivāyamātmajo bhagavān hariḥ .

sarveṣāmātmajo hyātmā pitā mātā sa īśvaraḥ .. [bhāgavatam 10.46.42]



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.