|
|||
SIX SANDARBHAS 51 страницаityāśaṅkya tathāpi mayyasti vaiśiṣṭyamityāha khaṃ vāyurjyotirāpo bhūstatkṛteṣu yathāśayam . āvistiro'lpabhūryeko nānātvaṃ yātyasāvapi .. [bhāgavatam 10.85.25] satkāryavādābhyupagamāttasya kāraṇānanyatvābhyupagamācca . yathā khādīni bhūtāni tatkṛteṣu tatsvarūpeṇaiva vikāsiteṣu vāyvādighaṭānteṣu yathāśayaṃ vāyvādyāvirbhāvādyanurūpamevāvirbhāvādikaṃ yānti na tu teṣvadhikam . atra yāvān vāyurgṛhyate tāvāneva tatrākāśadharmaḥ śabdo'pi gṛhyate . yāvajjyotistāvāneva vāyudharmaḥ sparśo'pītyādikaṃ jñeyam . tathā svarūpeṇaiva vikāsiteṣu dvārakāvastuṣu asau bhagavadākhya ātmāpi . tasmādahaṃ tu tatsarvamayaḥ sarvasmātpṛthakparipūrṇaścety asti vaiśiṣṭyamiti bhāvaḥ . anena dṛṣṭāntena (page 65) matta evollasitā maddharmā eva te bhavitumarhanti na tvākāśe dhūsaratvādivanmayi kevalamadhyasthā iti ca jñāpitam . atra yathā tatheti vyākhyānamapi śabdena dyotyate . ..10.85.. śrībhagavān śrīvasudevam ..119.. [120] ataevāha taddarśanasparśanānupathaprajalpa śayyāsanāśanasayaunasapiṇḍabandhaḥ . yeṣāṃ gṛhe nirayavartmani vartatāṃ vaḥ svargāpavargaviramaḥ svayamāsa viṣṇuḥ .. [bhāgavatam 10.82.20] yeṣāṃ vo yuṣmākaṃ vṛṣṇīnāṃ gṛhe viṣṇuḥ śrīkṛṣṇākhyo bhagavān svayam ātmanā svabhāvata eva āsa nivāsaṃ cakre na tvanyena hetunetyarthaḥ . kathambhūte'nirayavartmani nirayaḥ saṃsārastadvartma prapañcaḥ tato'nyasmin, prapañcātīta ityarthaḥ . kīdṛśānāṃ vastasminneva vartamānānām . svayaṃ kathambhūtaḥ svargāpavargaviramaḥ svargasyāpavargasya ca viramo yena . yo nijabhaktebhyastad bahirmukhatākaraṃ svargaṃ na dadāti tadbhaktyudāsīnaṃ kevalaṃ mokṣaṃ ca na dadāti kintu tān svacaraṇāravindatala eva rakṣatītyarthaḥ . yeṣāṃ yuṣmākaṃ tu gṛhe sa evambhūta evāsetyāha taddarśaneti . tasya yuṣmat kartṛkaṃ darśanaṃ ca anupatho'nugatiśca prajalpo goṣṭhī ca, tathā yuṣmat saṃvalitā śayyā śayanaṃ ca āsanaṃ ca aśanaṃ bhojanaṃ ca tairviśiṣṭaiścāsau sayaunasapiṇḍabandhaśceti śākapārthivādivanmadhyapadalopī karma dhārayaḥ . tatra vṛṣṇibhiḥ saha yaunabandho vivāhasambandhaḥ, sapiṇḍa bandho daihikasambandhastābhyāṃ saha vartamāno'sāviti bahuvrīhi garbhatā . ..10.82.. rājānaṃ śrīmadugrasenam ..120.. [121] kiṃ ca saṅkhyānaṃ yādavānāṃ kaḥ kariṣyati mahātmanām . yatrāyutānāmayuta lakṣeṇāste sadāhukaḥ .. [bhāgavatam 10.90.42] āhukaḥ ugrasenaḥ . yatrāsta iti vartamānaprayogeṇa tatrāpi sadeti nityatā vācakāvyayena teṣāṃ nityapārṣadatvaṃ suvyaktam .. ..10.90.. śrīśukaḥ ..121.. [122] atasteṣāṃ śrībhagavatpārṣadatve yogyatāmavyabhicāritvamapi dṛṣṭāntena spaṣṭayati tatropaviṣṭaḥ paramāsane vibhur babhau svabhāsā kakubho'vabhāsayan vṛto nṛsiṃhairyadubhiryadūttamo yathoḍurājo divi tārakāgaṇaiḥ .. [bhāgavatam 10.70.18] spaṣṭam . evameva duryodhanaṃ prati svayaṃ viśvarūpaṃ darśayatā śrī bhagavatā teṣāṃ yādavādīnāṃ nijāvaraṇarūpatvaṃ darśitamityudyama parvaṇi prasiddhiḥ .. ..10.70.. śrīśukaḥ ..122.. [123] yaścaiṣāmekādaśaskandhānte tadanyathābhāvaḥ śrūyate, sa tu śrīmad arjunaparājayavimohaparyanto māyika eva . tathāvacanaṃ ca brahma śāpānivartyatākhyāpanāyaiva gobrāhmaṇahitāvatāriṇā bhagavatā vihitam iti jñeyam . dṛśyate ca bṛhadagnipurāṇādau rāvaṇahṛtāyāḥ (page 66) sītāyā māyikatvaṃ yathā tadvat [*EṇḍṇOṭE ॰6] . tathā hi tadānīmevāha tvaṃ tu maddharmamāsthāya jñānaniṣṭha upekṣakaḥ . manmāyāracitāmetāṃ vijñāyopaśamaṃ vraja .. [bhāgavatam 11.30.49] tvaṃ tu dāruko jñānaniṣṭho madīyalīlātattvajñaḥ, maddharmaṃ mama svabhaktapratipālayitṛtvarūpaṃ svatulyaparikarasaṅgitvarūpaṃ ca svabhāvamāsthāya viśrabhya etāmadhunā prakāśitāṃ sarvāmeva mauṣalādilīlāṃ mama indrajālavadracitāṃ vijñāya upekṣako bahirdṛṣṭyā jātaṃ śokamupekṣamāṇa upaśamaṃ cittakṣobhātnivṛttiṃ vraja prāpnuhi . tuśabdenānye tāvanmuhyantu tava tu tathā moho na yukta eveti dhvanitam . atra śrīdārukasya svayaṃ vaikuṇṭhāvatīrṇatvena siddhatvādetāmity atrātisannihitārthalābhāccānyathāvyākhyānameva prathamapratītya viṣaya iti vivektavyam . ..11.30.. śrībhagavān dārukam ..123.. [124] tathā ca padyatrayam rājan parasya tanubhṛjjananāpyayehā māyāviḍambanamavehi yathā naṭasya . sṛṣṭvātmanedamanuviśya vihṛtya cānte saṃhṛtya cātmamahinoparataḥ sa āste .. [bhāgavatam 11.31.11] parasya śrīkṛṣṇasya ye tanubhṛtaḥ prayujyamāne mayi tāṃ śuddhāṃ bhāgavatīṃ tanum [bhāgavatam 1.6.29] iti śrīnāradoktyanusāreṇa tadīyāṃ tanum eva dhārayantastatpārṣadā yādavādayasteṣāṃ jananāpyayarūpā īhāś ceṣṭāḥ kevalaṃ parasyaiva māyayā anukaraṇamavehi yathā indrajālavettā naṭaḥ kaścijjīvata eva mārayitveva dagdhveva punaśca taddehaṃ janayitveva darśayati tasyeva . viśvasargādihetvacintyaśaktestasya tādṛśa śaktitvaṃ na ca citramityāha sṛṣṭveti . evaṃ sati śrīsaṅkarṣaṇādau mugdhānāmanyathābhānahetūdāharaṇābhāsaḥ sutarāmeva māyikalīlā varṇane praveśito bhavati . skānde śrīlakṣmaṇasyāpyanyādṛśatvaṃ na sampratipannam . nārāyaṇavarmaṇi ca śeṣādvilakṣaṇaśaktitvena nityam evopāsakapālakatvena tathaivānumatamiti darśitam . ataeva jarāsandha vākye tava rāma yadi śraddhā [bhāgavatam 10.50.18] ityatra śrīsvāmibhirapītthaṃ vāstavārtho vyañjitaḥ . acchedyadeho'sāviti svayameva matvā aparitoṣātpakṣāntaramāha yadvā māṃ jahīti . tadevaṃ cānena vyākhyānena lokābhirāmāṃ svatanuṃ [bhāgavatam 11.31.6] ityādipadyeṣu yogijanaśaktivilakṣaṇabhagavacchaktivyañjakaka śrīsvāmicaraṇānāmadagdhvetyādipadacchedādimayavyākhyā sauṣṭhavaṃ kaimutyātiśayena suṣṭhveva sthāpitam . yata eva dṛśyate cādyāpyupāsakānāmityādikaṃ ca taduktaṃ susaṅgataṃ bhavati . tattat parikareṇaiva sārdhaṃ teṣu tatsākṣātkāra iti . aprākṛtadehānāṃ teṣāṃ tan na sambhavatīyāstām . [125] śrīkṛṣṇapālyatvenaiva na sambhavatītyāha martyena yo gurusutaṃ yamalokanītaṃ tvāṃ cānayaccharaṇadaḥ paramāstradagdham . jigye'ntakāntakamapīśamasāvanīśaḥ kiṃ svānane svaranayanmṛgayāṃ sadeham .. [bhāgavatam 11.31.12] yaḥ śrīkṛṣṇaḥ yamalokaṃ gatamapi gurusutaṃ gurorjātena pañcajana bhakṣitena tena martyena dehenaivānayat . na ca brahmatejaso balavattvaṃ mantavyam . tvāṃ ca brahmāstradagdhaṃ yastasmādbrahmāstrādānayad rakṣitavānityarthaḥ . kimanyadvaktavyam ? yaścāntakānāmantakam īśaṃ śrīrudramapi bāṇasaṅgrāme jitavān . aho yaśca taṃ jarākhyaṃ mṛgayumapi svaḥ svargaṃ vaikuṇṭhaviśeṣaṃ saśarīrameva prāpitavān . sa kathaṃ svānāṃ yadūnām (page 67) avane īśo na bhavati ? tasmātteṣv anyathādarśanaṃ na tāttvikalīlānugatam . saśarīraṃ tu teṣāṃ svaloka gamanamatīva yuktamityarthaḥ . [126] nanu gacchantu te saśarīrā eva svaṃ dhāma tatrāpi svayaṃ bhagavān virājata eveti na teṣāṃ tadvirahaduḥkhamapi . śrībhagavāṃstu tathāsamarthaścet tarhi kathamanyāṃstādṛśānāvirbhāvya taiḥ saha martyalokānugrahārtham aparamapi kiyantaṃ kālaṃ martyaloke'pi prakaṭo nāsīdityatra siddhāntayan teṣāṃ śrībhagavataśca sauhārdabhareṇāpi parasparamavyabhicāritvamāha tathāpyaśeṣasthitisambhavāpyayeṣv ananyaheturyadaśeṣaśaktidhṛk . naicchatpraṇetuṃ vapuratra śeṣitaṃ martyena kiṃ svasthagatiṃ pradarśayan .. [bhāgavatam 11.31.13] yadyapyuktaprakāreṇa aśeṣasthitisambhavāpyayeṣu ananyahetuḥ yat yasmāttadūrdhvamapyanantatādṛśaśaktidhṛk, tathāpi yādavān antardhāpya nijaṃ vapuratra śeṣitaṃ praṇetuṃ kiñcitkālaṃ sthāpayituṃ naicchat, kintu svameva lokamanayat . tatra hetuḥ . tān vinā martyena lokena kiṃ mama prayojanamiti svasthānāṃ taddhāmagatānāṃ teṣāṃ gatimeva svasyābhimatatvena prakṛṣṭāṃ darśayanniti . ..11.31.. śrīśukaḥ ..124126.. [127] atasteṣāṃ śrībhagavadvadantardhānameva na tvanyadastīti śrī bhagavadabhiprāyakathanenāpyāha mitho yadaiṣāṃ bhavitā vivādo madhvāmadātāmravilocanānām . naiṣāṃ vadhopāya iyānato'nyo mayyudyate'ntardadhate svayaṃ sma .. [bhāgavatam 3.3.15] eṣāṃ yadūnāṃ yadā mitho vivādastadāpyeṣāṃ pṛthivīparityājane vadha rūpa upāyo na vidyate kimutānyena vivāde sa na syāditi . tarhi teṣāṃ mamābhilaṣite pṛthivīparityājane katama upāyo bhavet . tatra punaḥ parāmṛśati . ato vadhādanya eva iyānetāvāneva upāyo vartate . ko'sau mayi udyate mamecchayā ete svayamantardadhata iti yaḥ . smeti niścaye . yadvā vadhasyopāyo na vidyata ityevaṃ vyākhyāya ato vadhopāyādanya iyān vadhopāyatulya upāyo vidyate iti vyākhyeyam . anyatsamānam . ..3.3.. śrīmaduddhavo viduram ..127.. [128] ataevāntarhite bhagavati śrīmaduddhavasya viduriti vartamānapratyaya nirdeśavākyena tadānīmantarhitasyāpi tadvargasya iva śrībhagavataiva saha saṃvāso vyajyate yathā durbhago bata loko'yaṃ yadavo nitarāmapi . ye saṃvasanto na vidurhariṃ mīnā ivoḍupam .. [bhāgavatam 3.2.8] ayaṃ mama hṛdaye sphuran dvārakāvāsī lokaḥ . ye saṃvasantaḥ saha vasanto'pi na vidurna jānanti . ahaṃ tu saṃvāsabhāgyahīno na jānāmīti nāścaryamiti bhāvaḥ . atra tadānīṃ yadi saṃvāso nābhaviṣyattadā nāvediṣur ityevāvakṣyaditi jñeyam . [129] nanvadhunāpi na jānantīti kathaṃ jānāsītyāśaṅkya hetuṃ prācīna nijānubhavamāha iṅgitajñāḥ puruprauḍhā ekārāmāśca sātvatāḥ . sātvatāmṛṣabhaṃ sarve bhūtāvāsamamaṃsata .. [bhāgavatam 3.2.9] yaṃ sātvatāṃ sveṣāmeva ṛṣabhaṃ nityakulapatitvena vartamānaṃ svayaṃ bhagavantamapi bhūtāvāsaṃ tadaṃśarūpaṃ bhūtāntaryāminam evāmaṃsateti . me eko deva (page 68) ityādau sarvabhūtādhivāsa [śvetū 6.18] ityantaryāmiśruteḥ . uktaṃ ca vṛṣṇīnāṃ paradaivatā [bhāgavatam 10.43.27] iti . ..3.2.. śrīmaduddhavo śrīviduram ..128129.. [130] yameva saṃvāsaṃ pūrvamapi prārthayāmāsa nāhaṃ tavāṅghrikamalaṃ kṣaṇārdhamapi keśava . tyaktuṃ samutsahe nātha svadhāma naya māmapi .. [bhāgavatam 11.6.43] svadhāmadvārakāyā eva prāpañcikāprakaṭaprakāśaviśeṣamapīti . yathā yādavānanyānnayasi tathā māmapi nayetyarthaḥ . arthāntare tvapi śabdavaiyarthyaṃ syāt . ..11.6.. śrīmānuddhavaḥ ..130.. [131] pādmottarakhaṇḍe kārttikamāhātmye ca yādavānāṃ tadṛśatvaṃ yathā saumitribharatau yathā saṅkarṣaṇādayaḥ . tathā tenaiva jāyante nijalokādyadṛcchayā .. punastenaiva gacchanti tatpadaṃ śāśvataṃ param . na karmabandhanaṃ janma vaiṣṇavānāṃ ca vidyate .. [ড়dmaড় 6.229.5758] iti . atra nijalokāditi tatpadamiti ca rāmakṛṣṇādivaikuṇṭhaṃ pādmottara khaṇḍamatam . śrīmatsyādyavatārāṇāṃ pṛthakpṛthakvaikuṇṭhāvasthites tatra sākṣāduktatvāt . tādṛśānāṃ bhagavata iva bhagavadicchayaiva janmādikāraṇaṃ coktaṃ śrīvidureṇa ajasya janmotpathanāśanāya karmāṇyakarturgrahaṇāya puṃsām nanvanyathā ko'rhati dehayogaṃ paro guṇānāmuta karmatantram .. [bhāgavatam 3.1.44] iti . ko vānyo'pīti ṭīkā ca . tadevaṃ teṣāṃ śrīkṛṣṇanityaparikaratve siddhe sādhite śrīvasudevādīnāṃ prāgjanmani sādhakatvādikathanaṃ ca bhagavata iva bhagavadicchayaiva lokasaṅgrahādyarthamaṃśenaivāvatārāt kvacijjīvāntarāveśātsambhavati . punaśca svayamavataratsu teṣu tadaṃśa praveśakathārītyā tvekatvena kathanamiti jñeyam . yathā pradyumnasya vyākhyātam . evaṃ tṛtīye vedāhamityādi bhagavadvākye uddhavaṃ prati vasvaṃśatvāpekṣayaiva vaso iti sambodhanaṃ tādṛśāṃśa paryavasānāspadāṃśirūpatvena caramajanmatoktiśca jñeyā . ataevāha tvameva pūrvasarge'bhūḥ pṛśniḥ svāyambhuve sati . tadāyaṃ sutapā nāma prajāpatirakalmaṣaḥ .. [bhāgavatam 10.3.32] tvaṃ śrīdevakīdevyeva pṛśnirabhūḥ na tu pṛśnistvamabhūditi . evaṃ tadāyamapīti . ..10.3.. śrībhagavān ..131.. [132] evamevāha vasudevaṃ hareḥ sthānaṃ vadantyānakadundubhim [bhāgavatam 9.24.30] iti . sattvaṃ viśuddhaṃ vasudevaśabditaṃ yadīyate tatra pumān apāvṛtaḥ [bhāgavatam 4.3.23] ityādau prasiddhaṃ vasudevākhyaṃ hareḥ sthānam atrānakadundubhiṃ vadanti munaya iti .. ..9.24.. śrīśukaḥ ..132.. [133] tathātrāpyevaṃ vyākhyeyaṃ devakyāṃ devarūpiṇyām [bhāgavatam 10.3.8] vasudevas tadrūpiṇyāṃ śuddhasattvavṛttirūpāyāmeveti . ataeva viṣṇupurāṇe tāṃ prati devastutau tvaṃ parā prakṛtiḥ sūkṣmā [bhāgavatam 5.2.7] ityādi bahutaram .. ..10.3.. śrīśukaḥ ..133.. [134] ataevāhamiva nityameva matpitṛrūpeṇāprakaṭalīlāyāṃ vartamānau yuvāmadhunā (page 69) prakaṭalīlāmanugatau punaraprakaṭalīlā praveśaṃ yadṛcchayaivāpsyatha ityāha yuvāṃ māṃ putrabhāvena brahmabhāvena cāsakṛt . cintayantau kṛtasnehau yāsyethe madgatiṃ parām .. [bhāgavatam 10.3.45] brahmabhāvena narākṛtiparabrahmabuddhyā . parāṃ prakaṭalīlāto'nyāṃ madgatiṃ līlām . [135] yuvayoḥ prāgaṃśenāvirbhūtayorapi madekaniṣṭhāsīdityāha ajuṣṭagrāmyaviṣayāvanapatyau ca dampatī . na vavrāthe'pavargaṃ me mohitau devamāyayā .. [bhāgavatam 10.3.39] mama māyayā madviṣayasnehamayyā śaktyetyarthaḥ . vaiṣṇavīṃ vyatanon māyāṃ putrasnehamayīṃ vibhur [bhāgavatam 10.8.47] iti vrajarājñīṃ prati ca darśanāt . tādṛśasnehajanikayā mama kṛpayeti vā . māyā dambhe kṛpāyāṃ ca iti viśvaprakāśāt . tatpremṇaiva hyapavargasya tiraskāraḥ sarvatra śrūyate, yadyapi mokṣavaraṇe heturastītyāha ajuṣṭeti . viṣayāveśābhāvād vairāgyotpatteriti bhāvaḥ .. ..10.3.. śrībhagavān pitarau ..134135.. [136] atha śrīgopādīnāmapi tannityaparikaratvam . jayati jananivāsa ityādāv eva vyaktam . ataevāha tasmānmaccharaṇaṃ goṣṭhaṃ mannāthaṃ matparigraham . gopāye svātmayogena so'yaṃ me vrata āhitaḥ .. [bhāgavatam 10.25.18] spaṣṭam ..10.25.. śrībhagavān ..136.. [137] tathā tata ārabhya nandasya vrajaḥ sarvasamṛddhimān . harernivāsātmaguṇai ramākrīḍamabhūnnṛpa .. [bhāgavatam 10.5.18] harernivāsabhūto ya ātmā tasya ye guṇāstaireva sarvasamṛddhimān, nitya yoge matvarthīyena nityameva sarvasamṛddhiyuktaḥ . śrīnandasya vrajaḥ tatastaṃ śrīkṛṣṇaprādurbhāvamārabhya tu ramākrīḍāṃ cintāmaṇiprakarasadmasu kalpavṛkṣa lakṣāvṛteṣu surabhirabhipālayantam . lakṣmīsahasraśatasambhramasevyamānamityatra prasiddhyā . ramāṇāṃ mahālakṣmīṇāṃ śrīvrajadevīnāmapi sākṣādvihārāspadaṃ babhūva . harinivāsātmani tatra śrīkṛṣṇo yāvannigūḍhatayā viharati sma tāvattā api tathaiva viharanti sma . vyaktatayā tu tā api vyaktatayetyarthaḥ . ..10.5.. śrīśukaḥ ..137.. [138] etadeva prapañcayati ṣaḍbhiḥ aho bhāgyamaho bhāgyaṃ nandagopavrajaukasām . yanmitraṃ paramānandaṃ pūrṇaṃ brahma sanātanam .. [bhāgavatam 10.14.32] bhāgyamanirvacanīyā kāpi śrīkṛṣṇasya kṛpā . tasya punaruktyādareṇa sarvathaivāparicchedyatvamuktam . pūrṇaparamānandabrahmatvenaiva sanātanatve siddhe yatpunastadupādānaṃ tanmitrapadasyaiva viśeṣaṇatvena labhyam . athavā vidheyasya viśeṣapratipattyarthamanūdyaṃ viśiṣyate . yathā manoramaṃ suvarṇamidaṃ kuṇḍalaṃ jātamiti kuṇḍalasyaiva manoramatvaṃ sādhyam . tasmādatrāpyanūdyasya śrīkṛṣṇākhyasya para brahmaṇaḥ paramānandapūrṇatvalakṣaṇaṃ viśeṣaṇadvayaṃ vidheyāyā mitratāyā eva tattadbhāvaṃ sādhayatīti tadekārthapravṛttaṃ sanātanatvaṃ tasyāstadbhāvaṃ sādhayet . kiṃ cātra mitramiti kālaviśeṣayoganirdeśābhāvātkālasāmānyameva bhajate . tataśca tasya mitratālakṣaṇasya vidheyasya kālatrayāvasthitatvam eva spaṣṭam . kālāntarāsaṃjananaṃ tu kaṣṭam . atra cottarayorarthayoḥ śrī kṛṣṇasya sanātanatve śabdalabdhe sati tadīyamaitrīmatāṃ parikarāṇāmapi sanātanatvaṃ nāsambhavamapi śrīrukmiṇīprabhṛtīnāṃ tathā darśanāt . (page 70) [139] aho astu tāvadeṣāṃ nityameva śrīkṛṣṇamaitrīparamānandam anubhavatāṃ bhāvyaṃ, samprati asmākamapi tatkimapi jātamityāha eṣāṃ tu bhāgyamahimācyuta tāvadāstām ekādaśaiva hi vayaṃ bata bhūribhāgāḥ . etaddhṛṣīkacaṣakairasakṛtpibāmaḥ śarvādayo'ṅghryudajamadhvamṛtāsavaṃ te .. [bhāgavatam 10.14.33] ekā akhaṇḍitā nityeti yāvat . sā bhāgyamahimā bhāgyamāhātmyameṣāṃ tāvadāstāṃ samprati śarvādayo daśadikpāladevā eva vayaṃ bhūribhāgāḥ .
|
|||
|