Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 51 страница



ityāśaṅkya tathāpi mayyasti vaiśiṣṭyamityāha

khaṃ vāyurjyotirāpo bhūstatkṛteṣu yathāśayam .

āvistiro'lpabhūryeko nānātvaṃ yātyasāvapi .. [bhāgavatam 10.85.25]

satkāryavādābhyupagamāttasya kāraṇānanyatvābhyupagamācca . yathā

khādīni bhūtāni tatkṛteṣu tatsvarūpeṇaiva vikāsiteṣu vāyvādighaṭānteṣu

yathāśayaṃ vāyvādyāvirbhāvādyanurūpamevāvirbhāvādikaṃ yānti na tu

teṣvadhikam . atra yāvān vāyurgṛhyate tāvāneva tatrākāśadharmaḥ

śabdo'pi gṛhyate . yāvajjyotistāvāneva vāyudharmaḥ sparśo'pītyādikaṃ

jñeyam . tathā svarūpeṇaiva vikāsiteṣu dvārakāvastuṣu asau bhagavadākhya

ātmāpi . tasmādahaṃ tu tatsarvamayaḥ sarvasmātpṛthakparipūrṇaścety

asti vaiśiṣṭyamiti bhāvaḥ . anena dṛṣṭāntena (page 65) matta evollasitā

maddharmā eva te bhavitumarhanti na tvākāśe dhūsaratvādivanmayi

kevalamadhyasthā iti ca jñāpitam . atra yathā tatheti vyākhyānamapi

śabdena dyotyate .

..10.85.. śrībhagavān śrīvasudevam ..119..

[120]

ataevāha

taddarśanasparśanānupathaprajalpa

śayyāsanāśanasayaunasapiṇḍabandhaḥ .

yeṣāṃ gṛhe nirayavartmani vartatāṃ vaḥ

svargāpavargaviramaḥ svayamāsa viṣṇuḥ .. [bhāgavatam 10.82.20]

yeṣāṃ vo yuṣmākaṃ vṛṣṇīnāṃ gṛhe viṣṇuḥ śrīkṛṣṇākhyo bhagavān svayam

ātmanā svabhāvata eva āsa nivāsaṃ cakre na tvanyena hetunetyarthaḥ .

kathambhūte'nirayavartmani nirayaḥ saṃsārastadvartma prapañcaḥ

tato'nyasmin, prapañcātīta ityarthaḥ . kīdṛśānāṃ vastasminneva

vartamānānām . svayaṃ kathambhūtaḥ svargāpavargaviramaḥ

svargasyāpavargasya ca viramo yena . yo nijabhaktebhyastad

bahirmukhatākaraṃ svargaṃ na dadāti tadbhaktyudāsīnaṃ kevalaṃ mokṣaṃ

ca na dadāti kintu tān svacaraṇāravindatala eva rakṣatītyarthaḥ . yeṣāṃ

yuṣmākaṃ tu gṛhe sa evambhūta evāsetyāha taddarśaneti . tasya yuṣmat

kartṛkaṃ darśanaṃ ca anupatho'nugatiśca prajalpo goṣṭhī ca, tathā yuṣmat

saṃvalitā śayyā śayanaṃ ca āsanaṃ ca aśanaṃ bhojanaṃ ca tairviśiṣṭaiścāsau

sayaunasapiṇḍabandhaśceti śākapārthivādivanmadhyapadalopī karma

dhārayaḥ . tatra vṛṣṇibhiḥ saha yaunabandho vivāhasambandhaḥ, sapiṇḍa

bandho daihikasambandhastābhyāṃ saha vartamāno'sāviti bahuvrīhi

garbhatā .

..10.82.. rājānaṃ śrīmadugrasenam ..120..

[121]

kiṃ ca

saṅkhyānaṃ yādavānāṃ kaḥ kariṣyati mahātmanām .

yatrāyutānāmayuta lakṣeṇāste sadāhukaḥ .. [bhāgavatam 10.90.42]

āhukaḥ ugrasenaḥ . yatrāsta iti vartamānaprayogeṇa tatrāpi sadeti nityatā

vācakāvyayena teṣāṃ nityapārṣadatvaṃ suvyaktam ..

..10.90.. śrīśukaḥ ..121..

[122]

atasteṣāṃ śrībhagavatpārṣadatve yogyatāmavyabhicāritvamapi

dṛṣṭāntena spaṣṭayati

tatropaviṣṭaḥ paramāsane vibhur

babhau svabhāsā kakubho'vabhāsayan

vṛto nṛsiṃhairyadubhiryadūttamo

yathoḍurājo divi tārakāgaṇaiḥ .. [bhāgavatam 10.70.18]

spaṣṭam . evameva duryodhanaṃ prati svayaṃ viśvarūpaṃ darśayatā śrī

bhagavatā teṣāṃ yādavādīnāṃ nijāvaraṇarūpatvaṃ darśitamityudyama

parvaṇi prasiddhiḥ ..

..10.70.. śrīśukaḥ ..122..

[123]

yaścaiṣāmekādaśaskandhānte tadanyathābhāvaḥ śrūyate, sa tu śrīmad

arjunaparājayavimohaparyanto māyika eva . tathāvacanaṃ ca brahma

śāpānivartyatākhyāpanāyaiva gobrāhmaṇahitāvatāriṇā bhagavatā vihitam

iti jñeyam . dṛśyate ca bṛhadagnipurāṇādau rāvaṇahṛtāyāḥ (page 66)

sītāyā māyikatvaṃ yathā tadvat [*EṇḍṇOṭE ॰6] . tathā hi tadānīmevāha

tvaṃ tu maddharmamāsthāya jñānaniṣṭha upekṣakaḥ .

manmāyāracitāmetāṃ vijñāyopaśamaṃ vraja .. [bhāgavatam 11.30.49]

tvaṃ tu dāruko jñānaniṣṭho madīyalīlātattvajñaḥ, maddharmaṃ mama

svabhaktapratipālayitṛtvarūpaṃ svatulyaparikarasaṅgitvarūpaṃ ca

svabhāvamāsthāya viśrabhya etāmadhunā prakāśitāṃ sarvāmeva

mauṣalādilīlāṃ mama indrajālavadracitāṃ vijñāya upekṣako bahirdṛṣṭyā

jātaṃ śokamupekṣamāṇa upaśamaṃ cittakṣobhātnivṛttiṃ vraja prāpnuhi .

tuśabdenānye tāvanmuhyantu tava tu tathā moho na yukta eveti dhvanitam .

atra śrīdārukasya svayaṃ vaikuṇṭhāvatīrṇatvena siddhatvādetāmity

atrātisannihitārthalābhāccānyathāvyākhyānameva prathamapratītya

viṣaya iti vivektavyam .

..11.30.. śrībhagavān dārukam ..123..

[124]

tathā ca padyatrayam

rājan parasya tanubhṛjjananāpyayehā

māyāviḍambanamavehi yathā naṭasya .

sṛṣṭvātmanedamanuviśya vihṛtya cānte

saṃhṛtya cātmamahinoparataḥ sa āste .. [bhāgavatam 11.31.11]

parasya śrīkṛṣṇasya ye tanubhṛtaḥ prayujyamāne mayi tāṃ śuddhāṃ

bhāgavatīṃ tanum [bhāgavatam 1.6.29] iti śrīnāradoktyanusāreṇa tadīyāṃ tanum

eva dhārayantastatpārṣadā yādavādayasteṣāṃ jananāpyayarūpā īhāś

ceṣṭāḥ kevalaṃ parasyaiva māyayā anukaraṇamavehi yathā indrajālavettā

naṭaḥ kaścijjīvata eva mārayitveva dagdhveva punaśca taddehaṃ

janayitveva darśayati tasyeva . viśvasargādihetvacintyaśaktestasya tādṛśa

śaktitvaṃ na ca citramityāha sṛṣṭveti . evaṃ sati śrīsaṅkarṣaṇādau

mugdhānāmanyathābhānahetūdāharaṇābhāsaḥ sutarāmeva māyikalīlā

varṇane praveśito bhavati . skānde śrīlakṣmaṇasyāpyanyādṛśatvaṃ na

sampratipannam . nārāyaṇavarmaṇi ca śeṣādvilakṣaṇaśaktitvena nityam

evopāsakapālakatvena tathaivānumatamiti darśitam . ataeva jarāsandha

vākye tava rāma yadi śraddhā [bhāgavatam 10.50.18] ityatra śrīsvāmibhirapītthaṃ

vāstavārtho vyañjitaḥ .

acchedyadeho'sāviti svayameva matvā aparitoṣātpakṣāntaramāha yadvā

māṃ jahīti . tadevaṃ cānena vyākhyānena lokābhirāmāṃ svatanuṃ [bhāgavatam

11.31.6] ityādipadyeṣu yogijanaśaktivilakṣaṇabhagavacchaktivyañjakaka

śrīsvāmicaraṇānāmadagdhvetyādipadacchedādimayavyākhyā

sauṣṭhavaṃ kaimutyātiśayena suṣṭhveva sthāpitam . yata eva dṛśyate

cādyāpyupāsakānāmityādikaṃ ca taduktaṃ susaṅgataṃ bhavati . tattat

parikareṇaiva sārdhaṃ teṣu tatsākṣātkāra iti . aprākṛtadehānāṃ teṣāṃ tan

na sambhavatīyāstām .

[125]

śrīkṛṣṇapālyatvenaiva na sambhavatītyāha

martyena yo gurusutaṃ yamalokanītaṃ

tvāṃ cānayaccharaṇadaḥ paramāstradagdham .

jigye'ntakāntakamapīśamasāvanīśaḥ

kiṃ svānane svaranayanmṛgayāṃ sadeham .. [bhāgavatam 11.31.12]

yaḥ śrīkṛṣṇaḥ yamalokaṃ gatamapi gurusutaṃ gurorjātena pañcajana

bhakṣitena tena martyena dehenaivānayat . na ca brahmatejaso balavattvaṃ

mantavyam . tvāṃ ca brahmāstradagdhaṃ yastasmādbrahmāstrādānayad

rakṣitavānityarthaḥ . kimanyadvaktavyam ? yaścāntakānāmantakam

īśaṃ śrīrudramapi bāṇasaṅgrāme jitavān . aho yaśca taṃ jarākhyaṃ

mṛgayumapi svaḥ svargaṃ vaikuṇṭhaviśeṣaṃ saśarīrameva prāpitavān . sa

kathaṃ svānāṃ yadūnām (page 67) avane īśo na bhavati ? tasmātteṣv

anyathādarśanaṃ na tāttvikalīlānugatam . saśarīraṃ tu teṣāṃ svaloka

gamanamatīva yuktamityarthaḥ .

[126]

nanu gacchantu te saśarīrā eva svaṃ dhāma tatrāpi svayaṃ bhagavān virājata

eveti na teṣāṃ tadvirahaduḥkhamapi . śrībhagavāṃstu tathāsamarthaścet

tarhi kathamanyāṃstādṛśānāvirbhāvya taiḥ saha martyalokānugrahārtham

aparamapi kiyantaṃ kālaṃ martyaloke'pi prakaṭo nāsīdityatra siddhāntayan

teṣāṃ śrībhagavataśca sauhārdabhareṇāpi parasparamavyabhicāritvamāha

tathāpyaśeṣasthitisambhavāpyayeṣv

ananyaheturyadaśeṣaśaktidhṛk .

naicchatpraṇetuṃ vapuratra śeṣitaṃ

martyena kiṃ svasthagatiṃ pradarśayan .. [bhāgavatam 11.31.13]

yadyapyuktaprakāreṇa aśeṣasthitisambhavāpyayeṣu ananyahetuḥ yat

yasmāttadūrdhvamapyanantatādṛśaśaktidhṛk, tathāpi yādavān

antardhāpya nijaṃ vapuratra śeṣitaṃ praṇetuṃ kiñcitkālaṃ sthāpayituṃ

naicchat, kintu svameva lokamanayat . tatra hetuḥ . tān vinā martyena lokena

kiṃ mama prayojanamiti svasthānāṃ taddhāmagatānāṃ teṣāṃ gatimeva

svasyābhimatatvena prakṛṣṭāṃ darśayanniti .

..11.31.. śrīśukaḥ ..124126..

[127]

atasteṣāṃ śrībhagavadvadantardhānameva na tvanyadastīti śrī

bhagavadabhiprāyakathanenāpyāha

mitho yadaiṣāṃ bhavitā vivādo

madhvāmadātāmravilocanānām .

naiṣāṃ vadhopāya iyānato'nyo

mayyudyate'ntardadhate svayaṃ sma .. [bhāgavatam 3.3.15]

eṣāṃ yadūnāṃ yadā mitho vivādastadāpyeṣāṃ pṛthivīparityājane vadha

rūpa upāyo na vidyate kimutānyena vivāde sa na syāditi . tarhi teṣāṃ

mamābhilaṣite pṛthivīparityājane katama upāyo bhavet . tatra punaḥ

parāmṛśati . ato vadhādanya eva iyānetāvāneva upāyo vartate . ko'sau mayi

udyate mamecchayā ete svayamantardadhata iti yaḥ . smeti niścaye . yadvā

vadhasyopāyo na vidyata ityevaṃ vyākhyāya ato vadhopāyādanya iyān

vadhopāyatulya upāyo vidyate iti vyākhyeyam . anyatsamānam .

..3.3.. śrīmaduddhavo viduram ..127..

[128]

ataevāntarhite bhagavati śrīmaduddhavasya viduriti vartamānapratyaya

nirdeśavākyena tadānīmantarhitasyāpi tadvargasya iva śrībhagavataiva

saha saṃvāso vyajyate yathā

durbhago bata loko'yaṃ yadavo nitarāmapi .

ye saṃvasanto na vidurhariṃ mīnā ivoḍupam .. [bhāgavatam 3.2.8]

ayaṃ mama hṛdaye sphuran dvārakāvāsī lokaḥ . ye saṃvasantaḥ saha

vasanto'pi na vidurna jānanti . ahaṃ tu saṃvāsabhāgyahīno na jānāmīti

nāścaryamiti bhāvaḥ . atra tadānīṃ yadi saṃvāso nābhaviṣyattadā nāvediṣur

ityevāvakṣyaditi jñeyam .

[129]

nanvadhunāpi na jānantīti kathaṃ jānāsītyāśaṅkya hetuṃ prācīna

nijānubhavamāha

iṅgitajñāḥ puruprauḍhā ekārāmāśca sātvatāḥ .

sātvatāmṛṣabhaṃ sarve bhūtāvāsamamaṃsata .. [bhāgavatam 3.2.9]

yaṃ sātvatāṃ sveṣāmeva ṛṣabhaṃ nityakulapatitvena vartamānaṃ svayaṃ

bhagavantamapi bhūtāvāsaṃ tadaṃśarūpaṃ bhūtāntaryāminam

evāmaṃsateti . me eko deva (page 68) ityādau sarvabhūtādhivāsa [śvetū 6.18]

ityantaryāmiśruteḥ . uktaṃ ca vṛṣṇīnāṃ paradaivatā [bhāgavatam 10.43.27] iti .

..3.2.. śrīmaduddhavo śrīviduram ..128129..

[130]

yameva saṃvāsaṃ pūrvamapi prārthayāmāsa

nāhaṃ tavāṅghrikamalaṃ kṣaṇārdhamapi keśava .

tyaktuṃ samutsahe nātha svadhāma naya māmapi .. [bhāgavatam 11.6.43]

svadhāmadvārakāyā eva prāpañcikāprakaṭaprakāśaviśeṣamapīti .

yathā yādavānanyānnayasi tathā māmapi nayetyarthaḥ . arthāntare tvapi

śabdavaiyarthyaṃ syāt .

..11.6.. śrīmānuddhavaḥ ..130..

[131]

pādmottarakhaṇḍe kārttikamāhātmye ca yādavānāṃ tadṛśatvaṃ

yathā saumitribharatau yathā saṅkarṣaṇādayaḥ .

tathā tenaiva jāyante nijalokādyadṛcchayā ..

punastenaiva gacchanti tatpadaṃ śāśvataṃ param .

na karmabandhanaṃ janma vaiṣṇavānāṃ ca vidyate .. [ড়dmaড় 6.229.5758] iti .

atra nijalokāditi tatpadamiti ca rāmakṛṣṇādivaikuṇṭhaṃ pādmottara

khaṇḍamatam . śrīmatsyādyavatārāṇāṃ pṛthakpṛthakvaikuṇṭhāvasthites

tatra sākṣāduktatvāt . tādṛśānāṃ bhagavata iva bhagavadicchayaiva

janmādikāraṇaṃ coktaṃ śrīvidureṇa

ajasya janmotpathanāśanāya

karmāṇyakarturgrahaṇāya puṃsām

nanvanyathā ko'rhati dehayogaṃ

paro guṇānāmuta karmatantram .. [bhāgavatam 3.1.44] iti .

ko vānyo'pīti ṭīkā ca . tadevaṃ teṣāṃ śrīkṛṣṇanityaparikaratve siddhe

sādhite śrīvasudevādīnāṃ prāgjanmani sādhakatvādikathanaṃ ca

bhagavata iva bhagavadicchayaiva lokasaṅgrahādyarthamaṃśenaivāvatārāt

kvacijjīvāntarāveśātsambhavati . punaśca svayamavataratsu teṣu tadaṃśa

praveśakathārītyā tvekatvena kathanamiti jñeyam . yathā pradyumnasya

vyākhyātam . evaṃ tṛtīye vedāhamityādi bhagavadvākye uddhavaṃ prati

vasvaṃśatvāpekṣayaiva vaso iti sambodhanaṃ tādṛśāṃśa

paryavasānāspadāṃśirūpatvena caramajanmatoktiśca jñeyā . ataevāha

tvameva pūrvasarge'bhūḥ pṛśniḥ svāyambhuve sati .

tadāyaṃ sutapā nāma prajāpatirakalmaṣaḥ .. [bhāgavatam 10.3.32]

tvaṃ śrīdevakīdevyeva pṛśnirabhūḥ na tu pṛśnistvamabhūditi . evaṃ

tadāyamapīti .

..10.3.. śrībhagavān ..131..

[132]

evamevāha vasudevaṃ hareḥ sthānaṃ vadantyānakadundubhim [bhāgavatam

9.24.30] iti . sattvaṃ viśuddhaṃ vasudevaśabditaṃ yadīyate tatra pumān

apāvṛtaḥ [bhāgavatam 4.3.23] ityādau prasiddhaṃ vasudevākhyaṃ hareḥ sthānam

atrānakadundubhiṃ vadanti munaya iti ..

..9.24.. śrīśukaḥ ..132..

[133]

tathātrāpyevaṃ vyākhyeyaṃ devakyāṃ devarūpiṇyām [bhāgavatam 10.3.8] vasudevas

tadrūpiṇyāṃ śuddhasattvavṛttirūpāyāmeveti . ataeva viṣṇupurāṇe tāṃ

prati devastutau tvaṃ parā prakṛtiḥ sūkṣmā [bhāgavatam 5.2.7] ityādi bahutaram ..

..10.3.. śrīśukaḥ ..133..

[134]

ataevāhamiva nityameva matpitṛrūpeṇāprakaṭalīlāyāṃ vartamānau

yuvāmadhunā (page 69) prakaṭalīlāmanugatau punaraprakaṭalīlā

praveśaṃ yadṛcchayaivāpsyatha ityāha

yuvāṃ māṃ putrabhāvena brahmabhāvena cāsakṛt .

cintayantau kṛtasnehau yāsyethe madgatiṃ parām .. [bhāgavatam 10.3.45]

brahmabhāvena narākṛtiparabrahmabuddhyā . parāṃ prakaṭalīlāto'nyāṃ

madgatiṃ līlām .

[135]

yuvayoḥ prāgaṃśenāvirbhūtayorapi madekaniṣṭhāsīdityāha

ajuṣṭagrāmyaviṣayāvanapatyau ca dampatī .

na vavrāthe'pavargaṃ me mohitau devamāyayā .. [bhāgavatam 10.3.39]

mama māyayā madviṣayasnehamayyā śaktyetyarthaḥ . vaiṣṇavīṃ vyatanon

māyāṃ putrasnehamayīṃ vibhur [bhāgavatam 10.8.47] iti vrajarājñīṃ prati ca

darśanāt . tādṛśasnehajanikayā mama kṛpayeti vā . māyā dambhe kṛpāyāṃ

ca iti viśvaprakāśāt . tatpremṇaiva hyapavargasya tiraskāraḥ sarvatra

śrūyate, yadyapi mokṣavaraṇe heturastītyāha ajuṣṭeti . viṣayāveśābhāvād

vairāgyotpatteriti bhāvaḥ ..

..10.3.. śrībhagavān pitarau ..134135..

[136]

atha śrīgopādīnāmapi tannityaparikaratvam . jayati jananivāsa ityādāv

eva vyaktam . ataevāha

tasmānmaccharaṇaṃ goṣṭhaṃ mannāthaṃ matparigraham .

gopāye svātmayogena so'yaṃ me vrata āhitaḥ .. [bhāgavatam 10.25.18]

spaṣṭam ..10.25.. śrībhagavān ..136..

[137]

tathā

tata ārabhya nandasya vrajaḥ sarvasamṛddhimān .

harernivāsātmaguṇai ramākrīḍamabhūnnṛpa .. [bhāgavatam 10.5.18]

harernivāsabhūto ya ātmā tasya ye guṇāstaireva sarvasamṛddhimān, nitya

yoge matvarthīyena nityameva sarvasamṛddhiyuktaḥ . śrīnandasya vrajaḥ

tatastaṃ śrīkṛṣṇaprādurbhāvamārabhya tu ramākrīḍāṃ

cintāmaṇiprakarasadmasu kalpavṛkṣa

lakṣāvṛteṣu surabhirabhipālayantam .

lakṣmīsahasraśatasambhramasevyamānamityatra prasiddhyā .

ramāṇāṃ mahālakṣmīṇāṃ śrīvrajadevīnāmapi sākṣādvihārāspadaṃ

babhūva . harinivāsātmani tatra śrīkṛṣṇo yāvannigūḍhatayā viharati sma

tāvattā api tathaiva viharanti sma . vyaktatayā tu tā api vyaktatayetyarthaḥ .

..10.5.. śrīśukaḥ ..137..

[138]

etadeva prapañcayati ṣaḍbhiḥ

aho bhāgyamaho bhāgyaṃ nandagopavrajaukasām .

yanmitraṃ paramānandaṃ pūrṇaṃ brahma sanātanam .. [bhāgavatam 10.14.32]

bhāgyamanirvacanīyā kāpi śrīkṛṣṇasya kṛpā . tasya punaruktyādareṇa

sarvathaivāparicchedyatvamuktam . pūrṇaparamānandabrahmatvenaiva

sanātanatve siddhe yatpunastadupādānaṃ tanmitrapadasyaiva

viśeṣaṇatvena labhyam . athavā vidheyasya viśeṣapratipattyarthamanūdyaṃ

viśiṣyate . yathā manoramaṃ suvarṇamidaṃ kuṇḍalaṃ jātamiti kuṇḍalasyaiva

manoramatvaṃ sādhyam . tasmādatrāpyanūdyasya śrīkṛṣṇākhyasya para

brahmaṇaḥ paramānandapūrṇatvalakṣaṇaṃ viśeṣaṇadvayaṃ vidheyāyā

mitratāyā eva tattadbhāvaṃ sādhayatīti tadekārthapravṛttaṃ sanātanatvaṃ

tasyāstadbhāvaṃ sādhayet .

kiṃ cātra mitramiti kālaviśeṣayoganirdeśābhāvātkālasāmānyameva

bhajate . tataśca tasya mitratālakṣaṇasya vidheyasya kālatrayāvasthitatvam

eva spaṣṭam . kālāntarāsaṃjananaṃ tu kaṣṭam . atra cottarayorarthayoḥ śrī

kṛṣṇasya sanātanatve śabdalabdhe sati tadīyamaitrīmatāṃ parikarāṇāmapi

sanātanatvaṃ nāsambhavamapi śrīrukmiṇīprabhṛtīnāṃ tathā darśanāt .

(page 70)

[139]

aho astu tāvadeṣāṃ nityameva śrīkṛṣṇamaitrīparamānandam

anubhavatāṃ bhāvyaṃ, samprati asmākamapi tatkimapi jātamityāha

eṣāṃ tu bhāgyamahimācyuta tāvadāstām

ekādaśaiva hi vayaṃ bata bhūribhāgāḥ .

etaddhṛṣīkacaṣakairasakṛtpibāmaḥ

śarvādayo'ṅghryudajamadhvamṛtāsavaṃ te .. [bhāgavatam 10.14.33]

ekā akhaṇḍitā nityeti yāvat . sā bhāgyamahimā bhāgyamāhātmyameṣāṃ

tāvadāstāṃ samprati śarvādayo daśadikpāladevā eva vayaṃ bhūribhāgāḥ .



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.