|
|||
SIX SANDARBHAS 50 страницаkiṃ vā kiṃ kurvan jayati ? svaiḥ kālatrayagatairapi [page 60] bhaktaireva dorbhistaddvārā adharmaṃ jagadgatapāpmānamasyannāśayanneva . tad uktam madbhaktiyukto bhuvanaṃ punāti [bhāgavatam 10.14.24] iti . punaḥ kimarthaṃ devakījanmavādaḥ ? tatrāha sthiracaravṛjinaghnaḥ nijābhivyaktyā nikhilajīvānāṃ saṃsārahantā tadarthamevetyarthaḥ . tad uktaṃ yata etadvimucyate [bhāgavatam 10.29.16] iti . kiṃ vā kathambhūto jayati ? vrajayadupuravāsināṃ sthāvarajaṅgamānāṃ nijacaraṇaviyogaduḥkhahantā san . nityavihāre pramāṇamāha jana nivāsaḥ . janaśabdo'tra svajanavācakaḥ . sālokyety [bhāgavatam 3.29.13] ādipadye janā itivat . svajanahṛdaye tattadvihāratvena sarvadevāvabhāsamāna ity arthaḥ . sarvapramāṇacayacūḍāmaṇibhūto vidvadanubhava evātra pramāṇamiti bhāvaḥ . svayaṃ tu kiṃ kurvan jayati ? vrajavanitānāṃ mathurādvārakāpura vanitānāṃ ca kāmalakṣaṇo yo devaḥ svayameva tadrūpastaṃ vardhayan sadaivoddīpayan . atra tadīyahṛdayasthakāmatadadhidevayorabheda vivakṣā tādṛśatadbhāvasya tadvadeva paramārthatābodhanāya śrīkṛṣṇa sphūrtimayasya tādṛśabhāvasyāprākṛtatvātparamānandaparākāṣṭhā rūpatvācca . śrīkṛṣṇasya kāmarūpopāsanā cāgame vyaktāsti . vanitā janitātyarthānurāgāyāṃ ca yoṣiti iti nāmaliṅgānuśāsanam . vrajeti śraiṣṭhyena pūrvanipātaḥ . ataeva pūrvaṃ merudevyāṃ sudevīti saṃjñāvat devakīśabdena śrīyaśodā ca vyākhyeyā dve nāmnī nandabhāryāyā yaśodā devakīti ca . ataḥ sakhyamabhūttasyā devakyā śaurijāyayā .. iti purāṇāntaravacanam . tadevaṃ triṣvapi nityavihāritvaṃ siddham . ..10.90.. śrīśukaḥ ..115.. [116] atha yaduktaṃ śrīvṛndāvanasyaiva prakāśaviśeṣe golokatvam . tatra prāpañcikalokaprakaṭalīlāvakāśatvenāvabhāsamānaprakāśo goloka iti samarthanīyam . prakaṭalīlāyāṃ tasmiṃstacchabdaprayogādarśanāt bhedāṃśaśravaṇācca . prakaṭāprakaṭatayā līlābhedaścāgre darśayitavyaḥ . tadevaṃ vṛndāvana eva tasya golokākhyaprakāśasya darśanenābhivyanakti nandastvatīndriyaṃ dṛṣṭvā lokapālamahodayam . kṛṣṇe ca sannatiṃ teṣāṃ jñātibhyo vismito'bravīt .. te cautsukyadhiyo rājanmatvā gopāstamīśvaram . api naḥ svagatiṃ sūkṣmāmupādhāsyadadhīśvaram .. iti svānāṃ sa bhagavān vijñāyākhiladṛksvayam . saṅkalpasiddhaye teṣāṃ kṛpayaitadacintayat .. jano vai loka etasminnavidyākāmakarmabhiḥ . uccāvacāsu gatiṣu na veda svāṃ gatiṃ bhraman .. iti sañcintya bhagavānmahākāruṇiko hariḥ . darśayāmāsa lokaṃ svaṃ gopānāṃ tamasaḥ param .. satyaṃ jñānamanantaṃ yadbrahmajyotiḥ sanātanam . yaddhi paśyanti munayo guṇāpāye samāhitāḥ .. te tu brahmahradaṃ nītā magnāḥ kṛṣṇena coddhṛtāḥ . dadṛśurbrahmaṇo lokaṃ yatrākrūro'dhyagātpurā .. nandādayastu taṃ dṛṣṭvā paramānandanirvṛtāḥ . kṛṣṇaṃ ca tatra cchandobhiḥ stūyamānaṃ suvismitāḥ .. [bhāgavatam 10.28.1017] atīndriyamadṛṣṭapūrvam . lokapālaḥ varuṇaḥ . svagatiṃ svadhāma . (page 61) sūkṣmāṃ durjñeyām . upādhāsyanupadhāsyati no'smān prati prāpayiṣyatīti saṅkalpitavanta ityarthaḥ . jana iti . [Vṛ. readshere:] janaśabdena tadīyasvajana evocyate . sālokyasārṣṭi ityādi padye janā itivat . atraite matsevanaṃ vinā prāpyamāṇā sālokyādi parityāgena tatsevaikavāñchāvratāḥ sādhakā eveti labhyate . na veda svāṃ gatimityatra tu śrībhagavatā tasmin loke svīyatvatadīyatvayorekatvam anena svābheda eva pratipādita iti parama evāsau tadīyasvajanaḥ . ataeva tasmānmaccharaṇaṃ goṣṭhaṃ mannāthaṃ matparigraham . gopāye svātmayogena so'yaṃ me vrata āhitaḥ .. [bhāgavatam 10.25.18] iti svayameva bhagavatā matparigrahamityanena svasmiṃstatparikaratā maccharaṇamityādikramaprāptabahuvrīhiṇā darśitā . so'yaṃ me vrataḥ ityanena svasya tadgopanavratatā ca tadevaṃ vrajavāsijana eva labdhe taṃ pratyeva karuṇayā darśitavān . na tvanyān svāṃ gatimiti sāmānādhikaraṇye eva vyakte . na tu tābhyāṃ padābhyāṃ vastudvayam ucyate . svagatiṃ sūkṣmāmiti pūrvoktamapi tathā . tasmāttalloka darśanamevobhayatra vivakṣitam . vivakṣite ca talloke sa tu janamātrasya svagatirna bhavatīti ca janaśabdena tadviśeṣa eva vyākhyātaḥ . tadevaṃ satyayamarthaḥ . [Vṛ. additionends.] [jano'sau vrajavāsī mama svajanaḥ .] etasmin prāpañcikaloke . avidyādibhiḥ kṛtā yā uccāvacā gatayo devatiryagādayaḥ . tāsu svāṃ gatiṃ bhraman tābhyo nirviśeṣatayā jānan tāmeva svāṃ gatiṃ na vedetyarthaḥ . [ṭhe Vṛ. editionaddshere: tato māmapi sarvottamatayā premabhaktyā sarvottamatayā draṣṭuretasya yadyapi tattallīlārasapoṣāya madīyalīlā śaktyaiva bhramādikaṃ kalpitam . na punaravidyādibhiḥ . iti nandādayo gopāḥ kṛṣṇarāmakathāṃ mudā . kurvanto ramamāṇāśca nāvindan bhavavedanām .. [bhāgavatam 10.11.58] iti . yaddhāmārthasuhṛtpriyātmatanayaprāṇāśayāstvatkṛte [bhāgavatam 10.14.25] ity ādi . tathāpyetasyecchānusāreṇa kṣaṇakatipayametadīyām . [EndVṛ. ed.] tato'yaṃ bhramo yadyapi tattallīlāpoṣāyaiva madīyalīlāśaktyā kalpitas tathāpi tadicchānusāreṇa kṣaṇakatipayaṃ tadīyāṃ sarvavilakṣaṇāṃ svāṃ gatiṃ darśayan tamapaneṣyāmīti bhāvaḥ . vailakṣaṇyaṃ cāgre vyañjanīyam . gopānāṃ svaṃ lokaṃ śrīgolokam . yaḥ khalu [Vṛ. editiononly:] gopīgopair asaṅkhyātaiḥ sarvataḥ samalaṅkṛtamiti mṛtyusañjayatantre varṇitaḥ . tathā padmākṛtipurodvāri lakṣamaṇḍalanāyikāḥ . rāmādayastu gopālāścaturdikṣu maheśvarāḥ .. iti nāradapañcarātre vijayākhyāne varṇitaḥ . [endVṛ. addition] cintāmaṇi prakarasadmasu ityādibhirbahuvarṇitavyaktavaibhavātikrāntaprapañca lokamahodayastam . tamasaḥ prakṛteḥ paraṃ prapañcānabhivyaktatvena tadīyenāpyasaṅkaram . ataeva saccidānandarūpa evāsau loka ityāha satyamiti . satyādirūpaṃ yad brahma yacca guṇātyaye paśyanti tadeva svarūpaśaktivṛttiviśeṣa prākaṭyena satyādirūpāvyabhicāriṇaṃ golokaṃ santaṃ darśayāmāseti pūrvenānvayaḥ . yathānyatrāpi vaikuṇṭhe bhagavatsandarbhodāhṛtaṃ pādmādivacanaṃ brahmābhinnatāvācitvena darśitaṃ tadvat . atha śrīvṛndāvane ca tādṛśadarśanaṃ katamadeśasthitānāṃ teṣāṃ jātam ityapekṣāyāmāha brahmahradamakrūratīrthaṃ kṛṣṇena nītāḥ punaśca tadājñayaiva magnāḥ, punaśca tasmāttīrthātśrīkṛṣṇenaivoddhṛtāḥ . uddhṛtya vṛndāvanamadhyadeśamānītāstasminneva narākṛtipara brahmaṇaḥ śrīkṛṣṇasya lokaṃ golokākhyaṃ dadṛśuḥ . [V editionadds:] ko'sau brahmahradaḥ ? tatrāha yatreti . puretyetat prasaṅgādbhāvikāla ityarthaḥ . purā purāṇe nikaṭe prabandhātīta bhāviṣu iti koṣakārāḥ . [endV. addition] yatra ca brahmahrade'dhyagād(page 62) astauta adhigatavāniti vā . sarvatraiva śrīvṛndāvane yadyapi tatprakāśaviśeṣo'sau golokaḥ darśayituṃ śakyaḥ syāttathāpi tattīrthamāhātmyajñāpanārthameva vā vinodārtham eva vā tasminmajjanamiti jñeyam . [ṭhe Vṛ. edition here reads: nandādaya iti kartrantarānirdeśācchandobhir eva mūrtaiḥ kartṛbhiḥ . tadabhijñāpanārthaṃ tajjanmādilīlayā stūyamānam . antaraṅgāḥ parikarāstu pūrvadarśitarītyā gogopādaya eva . ataeva kṛṣṇaṃ yathā dadṛśustathā tatparikarāntarāṇāṃ darśanānuktestatra ka eva tatra parikarā ityabhivyajyate . ta eva ca pūrvadarśitamṛtyu sañjayāditantraharivaṃśādivacanānusāreṇa prakaṭāprakaṭaprakāśa gatatayā dvidhābhūtāḥ sampratyaprakaṭaprakāśapraveśe satyekarūpā eva jātā iti pṛthagdṛṣṭāḥ . yadā tatprakāśabhedo bhavati, tadā tattallīlārasapoṣāya teṣu prakāśeṣu tattallīlāśaktirevābhimānabhedaṃ parasparamanusandhānaṃ ca prāyaḥ sampādayatīti gamyate . udāhariṣyate cāgre . ataevoktaṃ na veda svāṃ gatiṃ bhramaniti . tathā ca satīdānīṃ śrīvrajavāsināṃ kathañcijjātayā tādṛśecchayā tebhyasteṣāmeva tādṛśalokaprakāśaviśeṣādikaṃ darśitam iti gamyate . na ca prakāśāntarasambhāvanīyam . parameśvaratvena tacca śrīvigrahaparikaradhāmalīlādīnāṃ yugapadekatrāpyanantavidha vaibhavaprakāśaśīlatvāt . Endof Vṛ. addition.] atra svāṃ gatimiti tadīyatānirdeśo gopānāṃ svaṃ lokamiti ṣaṣṭhīsva śabdayornirdeśaḥ . kṛṣṇamiti sākṣāttannirdeśaśca vaikuṇṭhāntaraṃ vyavacchidya śrīgolokameva pratipādayati . ataeva teṣāṃ taddarśanāt paramānandanirvṛtatvaṃ suvismitatvamapi yuktamuktam . tasyaiva pūrṇatvāt . tathāpi teṣāṃ putrādirūpeṇaivodayācca . [*EṇḍṇOṭE ॰3] tathā tatra kṛṣṇaṃ yathā dadṛśustathā tatparikarāṇāmanyeṣāṃ darśanānuktesta eka eva tatra parikarā ityabhivyajyate . tataśca līlādvaye kṛṣṇavatteṣām eva prakāśabhedaḥ . yadā ca prakāśabhedo bhavati tadā tattallīlārasa poṣāya teṣu prakāśeṣu tattallīlāśaktirevābhimānabhedaṃ parasparam ananusandhānaṃ ca prāyaḥ sampādayatīti gamyate . udāhariṣyate cāgre . ataevoktaṃ na veda svāṃ gatiṃ bhramaniti . tathā ca satīdānīṃ śrīvraja vāsināṃ kathañcijjātayā tādṛśecchayā tebhyasteṣāmeva tādṛśaṃ prakāśa viśeṣādikaṃ darśitamiti gamyate . na ca prakāśāntaramasambhāvanīyam . parameśvaratvena tatśrīvigrahaparikaradhāmalīlādīnāṃ yugapad ekatrāpyanantavidhavaibhavaprakāśaśīlatvāt . tadevamukto'rthaḥ samañjasa eva . ..10.28.. śrīśukaḥ ..116.. [117] evaṃ dvārakādīnāṃ tasya nityadhāmatvaṃ siddham . atha tatra ke tāvadasya parikarāḥ . ucyate pūryoryādavādayo vane śrīgopādayaśceti . śrī kṛṣṇasya dvārakādinityadhāmatvena teṣāṃ svataḥsiddheḥ . tadrūpatve parikarāntarāṇāmayuktatvādaśravaṇatvācca . tat parikaratvenaivārādhanādivākyāni darśitāni darśayitavyāni ca . ataevoktaṃ pādme kārtikamāhātmye śrīkṛṣṇasatyabhāmāsaṃvāde ete hi yādavāḥ sarve madgaṇā eva bhāmini . sarvadā matpriyā deva mattulyaguṇaśālinaḥ .. [ড়dmaড় 6.89.22 [*EṇḍṇOṭE ॰4]] evakārānna devādayaḥ . śrīharivaṃśe'pyaniruddhānveṣaṇe tādṛśatvam evoktamakrūreṇa devānāṃ ca hitārthāya vayaṃ yātā manuṣyatām [ḥV 2.121.57] [*EṇḍṇOṭE ॰5] iti . śrīmathurāyāṃ tvavatārāvasareṇābhivyaktā api nigūḍhatayā kecittasyāmeva vartamānāḥ śrūyante . yathā śrī gopālottaratāpanyām yatrāsau saṃsthitaḥ kṛṣṇastribhiḥ śaktyā samāhitaḥ . rāmāniruddhapradyumnai rukmiṇyā sahito vibhuḥ .. [ṅṭū 2.36] iti . śrīvṛndāvane (page 63) taiḥ sadā vihārāśca . yathā pādmapātālakhaṇḍe śrīyamunāmuddiśya aho abhāgyaṃ lokasya na pītaṃ yamunājalam . govṛndagopikāsaṅge yatra krīḍati kaṃsahā .. iti . skānde ca vatsairvatsatarībhiśca sadā krīḍati mādhavaḥ . vṛndāvanāntaragataḥ sarāmo bālakairvṛtaḥ .. iti . na tu prakaṭalīlāgatebhya ete bhinnāḥ, ete hi yādavāḥ sarve ityanusārāt . tathā hi pādmanirmāṇakhaṇḍe ca śrībhagavadvākyam nityāṃ me mathurāṃ viddhi vanaṃ vṛndāvanaṃ tathā . yamunāṃ gopakanyāśca tathā gopālabālakān .. mamāvatāro nityo'yamatra mā saṃśayaṃ kṛthāḥ .. iti . atastānevoddiśya śrutau ca tatra ṛkṣu tāṃ vāṃ vāstūnyuśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ . atrāha tadurugāyasya vṛṣṇaḥ paramaṃ padamavabhāti bhūri .. iti . vyākhyātaṃ ca tāṃ tāni vāṃ yuvayoḥ kṛṣṇarāmayorvāstūni līlāsthānāni gamadhyai gantuṃ prāptumuśmasi kāmayāmahe . tāni kiṃviśiṣṭāni ? yatra yeṣu bhūriśṛṅgā mahāśṛṅgyo gāvo vasanti . yathopaniṣadi bhūmavākye dharmipareṇa bhūmaśabdena mahiṣṭhamevocyate na tu bahutaramiti . yūthadṛṣṭyaiva vā bhūriśṛṅgā bahuśṛṅgyo bahuśubhalakṣaṇā iti vā . ayāsaḥ śubhāḥ . atra bhūmau tallokavedaprasiddhaṃ śrīgolokākhyaṃ urugāyasya svayaṃ bhagavato vṛṣṇaḥ sarvakāmadughacaraṇāravindasya paramaṃ prapañcātītaṃ padaṃ sthānaṃ bhūri bahudhā avabhātītyāha veda iti . yajuḥsu mādhyandinīyāstu yā te dhāmanyuśmasi ityādau . [yāti dhāmanyuśmasi iti vā pāṭhaḥ] pādmottarakhaṇḍe tu yattviyaṃ śrutiḥ paramavyomaprastāva udāhṛtā tat paramavyomagolokayorekatāpattyapekṣayeti mantavyam . gośabdasya sāsnādimatyeva pracuraprayogeṇa jhaṭityarthapratīteḥ . śrīgolokasya brahmasaṃhitāharivaṃśamokṣadharmādiṣu prasiddhatvācca . atharvaṇi ca śrīgopālatāpanyāṃ janmajarābhyāṃ bhinnaḥ sthāṇurayamacchedyo'yaṃ yo'sau saurye tiṣṭhati yo'sau goṣu tiṣṭhati yo'sau gāḥ pālayati . yo'sau gopeṣu tiṣṭhati [ṅṭū 2.22] ityādi . tadevamubhayeṣāmapi nityapārṣadatve siddhe yattu śastrāghātakṣata viṣapānamūrcchātattvabubhutsāsaṃsārasāranistāropadeśāspadatvādikaṃ śrūyate, tadbhagavata iva naralīlaupāyikatayā prapañcitamiti mantavyam . yathā taveyaṃ viṣamā buddhir [bhāgavatam 10.54.42] ityādikaṃ sākṣātśrīrukmiṇīṃ prati śrībaladevavākye . yacca śrīmaduddhavamuddiśya sa kathaṃ sevayā tasya kālena jarasaṃ gataḥ [bhāgavatam 3.2.3] ityuktam . tadapi cirakālasevā tātparyakameva . tatra pravayaso'pyāsan yuvāno' tibalaujasaḥ [bhāgavatam 10.45.19] iti virodhāt . kvacicca prakaṭalīlāyāḥ prāpañcikalokamiśratvātyathārthameva tad ādikam . yathā śatadhanvavadhādau . antaraṅgānāṃ bhagavatsādhāraṇyaṃ tu yādavānuddiśyoktam mattulyaguṇaśālinaḥ iti . gopānuddiśya ca gopaiḥ samānaguṇaśīlavayovilāsaveśyaiśca iti . pādmanirmāṇakhaṇḍe gopālā munayaḥ sarve vaikuṇṭhānandamūrtayaḥ iti . yato yo vaikuṇṭhaḥ śrībhagavān sa ivānandamūrtayaste tatastatparamabhaktatvādeva munaya ityucyate . na tu munyavatāratvāditi jñeyam . naite sureśā ṛṣayo na vaite ityādikaṃ śrībaladevavākyaṃ ca bhagavadāvirbhāvalakṣaṇa gopādīnāṃ keyaṃ vā kuta āyātā daivī vā nāryutāsurī [bhāgavatam 10.13.37] ityādi prāptamanyatvameva niṣedhati, na tu pūrveṣāṃ ca tadvidadhāti kalpanā gauravāditi jñeyam . [B addition: itthaṃ satāṃ brahmasukhānubhūtyā ity ādeḥ tadbhūribhāgyamityādeśca . endVṛ.] yuktaṃ caiṣāṃ tatsādṛśyaṃ tasyātmatantrasya hareradhīśituḥ (page 64) parasya māyādhipatermahātmanaḥ . prāyeṇa dūtā iha vai manoharāś caranti tadrūpaguṇasvabhāvāḥ .. [bhāgavatam 6.3.18] iti śrīyama vākyānugatatvāt . dṛṣṭaṃ ca prathame prāviśatpuram [bhāgavatam 1.11.11] ityārabhya madhubhoja daśārhārhakukurāndhakavṛṣṇibhiḥ ātmatulyabalairguptām [bhāgavatam 1.11.12] ityādi . ataeva gopajātipraticchannā devā gopālarūpiṇam . īḍire kṛṣṇaṃ rāmaṃ ca naṭā iva naṭaṃ nṛpaḥ .. [bhāgavatam 10.18.11] ityatra sāmyameva sūcitam . arthaśca devāḥ śrīkṛṣṇāvaraṇe madbhakta pūjābhyadhikā iti nyāyena tadvadevopāsyā api śrīdāmādayo gopajātyā praticchannā anyagopasāmānyabhāvena prāyastādṛśāvapi tau tadrūpiṇau tathā te'pītyarthaḥ (?) . atra devā ityanena guṇasāmyaṃ cābhipretamiti . [118] tatra yādavādīnāṃ tatpārṣadatvaṃ yojayati ahaṃ yūyamasāvārya ime ca dvārakaukasaḥ . sarve'pyevaṃ yaduśreṣṭha vimṛgyāḥ sacarācaram .. [bhāgavatam 10.85.23] yūyaṃ śrīmadānakadundubhyādayo vimṛgyāḥ paramārtharūpatvād anveṣaṇīyāḥ . tathānyadapi dvārakauko jaṅgamasthāvarasahitaṃ yatkiñcit tadanveṣyam . ahaṃ śrīkṛṣṇa iti dṛṣṭāntatvenopanyastam . tataśca narākārabrahmaṇi svasminniva tannityaparikare sarvatraiva parama puruṣārthatvamiti bhāvaḥ . tasmādyathā pūrvaṃ sattvaṃ rajastamaḥ ity ādinā sattvādiguṇānāṃ tadvṛttīnāṃ ca brahmaṇi traikālikasparśa sambhavānmāyayaiva tadadhyāso bhavatā varṇitastathā dṛṣṭiratra tu nakāryeti tātparyam . laukikādhyātmagoṣṭhītyevamevetyāha dvayena ātmā hyekaḥ svayaṃjyotirnityo'nyo nirguṇo guṇaiḥ . ātmasṛṣṭaistatkṛteṣu bhūteṣu bahudheyate .. [bhāgavatam 10.85.24] atrānugatārthāntaraṃ ca dṛśyate . dvārakāyāmiti prakaraṇena labhyate . hi yasmādeka evātmā bhagavattvamātmasṛṣṭaiḥ svarūpādevollasitairguṇaiḥ svarūpaśaktivṛttiviśeṣaiḥ kartṛbhistatkṛteṣu tasmin svarūpe eva prādurbhāviteṣu bhūteṣu paramārthasatyeṣu dvārakāntarvartivastuṣu bahudhā tattadrūpeṇa īyate prakāśate . sahasranāmabhāṣye lokanāthaṃ mahadbhūtamityatra ca bhūtaṃ paramārthasatyamiti vyākhyātam . tathā tathā ca prakāśaḥ svarūpaguṇāparityāgenaivetyāha svayaṃ jyotiḥ sva prakāśa eva san, nitya eva san, anyaḥ prapañce'bhivyakto'pi tadvilakṣaṇa eva san, nirguṇaḥ prākṛtaguṇarahita eva ca sanniti . [119] atra cārthāntaraṃ yathā tarhi kathaṃ bhavata ātyantikaṃ samamevātra sarvam
|
|||
|