Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 50 страница



kiṃ vā kiṃ kurvan jayati ? svaiḥ kālatrayagatairapi [page 60] bhaktaireva

dorbhistaddvārā adharmaṃ jagadgatapāpmānamasyannāśayanneva . tad

uktam madbhaktiyukto bhuvanaṃ punāti [bhāgavatam 10.14.24] iti .

punaḥ kimarthaṃ devakījanmavādaḥ ? tatrāha sthiracaravṛjinaghnaḥ

nijābhivyaktyā nikhilajīvānāṃ saṃsārahantā tadarthamevetyarthaḥ . tad

uktaṃ yata etadvimucyate [bhāgavatam 10.29.16] iti .

kiṃ vā kathambhūto jayati ? vrajayadupuravāsināṃ sthāvarajaṅgamānāṃ

nijacaraṇaviyogaduḥkhahantā san . nityavihāre pramāṇamāha jana

nivāsaḥ . janaśabdo'tra svajanavācakaḥ . sālokyety [bhāgavatam 3.29.13] ādipadye

janā itivat . svajanahṛdaye tattadvihāratvena sarvadevāvabhāsamāna ity

arthaḥ . sarvapramāṇacayacūḍāmaṇibhūto vidvadanubhava evātra

pramāṇamiti bhāvaḥ .

svayaṃ tu kiṃ kurvan jayati ? vrajavanitānāṃ mathurādvārakāpura

vanitānāṃ ca kāmalakṣaṇo yo devaḥ svayameva tadrūpastaṃ vardhayan

sadaivoddīpayan . atra tadīyahṛdayasthakāmatadadhidevayorabheda

vivakṣā tādṛśatadbhāvasya tadvadeva paramārthatābodhanāya śrīkṛṣṇa

sphūrtimayasya tādṛśabhāvasyāprākṛtatvātparamānandaparākāṣṭhā

rūpatvācca . śrīkṛṣṇasya kāmarūpopāsanā cāgame vyaktāsti . vanitā

janitātyarthānurāgāyāṃ ca yoṣiti iti nāmaliṅgānuśāsanam . vrajeti

śraiṣṭhyena pūrvanipātaḥ . ataeva pūrvaṃ merudevyāṃ sudevīti saṃjñāvat

devakīśabdena śrīyaśodā ca vyākhyeyā

dve nāmnī nandabhāryāyā yaśodā devakīti ca .

ataḥ sakhyamabhūttasyā devakyā śaurijāyayā .. iti purāṇāntaravacanam .

tadevaṃ triṣvapi nityavihāritvaṃ siddham .

..10.90.. śrīśukaḥ ..115..

[116]

atha yaduktaṃ śrīvṛndāvanasyaiva prakāśaviśeṣe golokatvam . tatra

prāpañcikalokaprakaṭalīlāvakāśatvenāvabhāsamānaprakāśo goloka iti

samarthanīyam . prakaṭalīlāyāṃ tasmiṃstacchabdaprayogādarśanāt

bhedāṃśaśravaṇācca . prakaṭāprakaṭatayā līlābhedaścāgre

darśayitavyaḥ . tadevaṃ vṛndāvana eva tasya golokākhyaprakāśasya

darśanenābhivyanakti

nandastvatīndriyaṃ dṛṣṭvā lokapālamahodayam .

kṛṣṇe ca sannatiṃ teṣāṃ jñātibhyo vismito'bravīt ..

te cautsukyadhiyo rājanmatvā gopāstamīśvaram .

api naḥ svagatiṃ sūkṣmāmupādhāsyadadhīśvaram ..

iti svānāṃ sa bhagavān vijñāyākhiladṛksvayam .

saṅkalpasiddhaye teṣāṃ kṛpayaitadacintayat ..

jano vai loka etasminnavidyākāmakarmabhiḥ .

uccāvacāsu gatiṣu na veda svāṃ gatiṃ bhraman ..

iti sañcintya bhagavānmahākāruṇiko hariḥ .

darśayāmāsa lokaṃ svaṃ gopānāṃ tamasaḥ param ..

satyaṃ jñānamanantaṃ yadbrahmajyotiḥ sanātanam .

yaddhi paśyanti munayo guṇāpāye samāhitāḥ ..

te tu brahmahradaṃ nītā magnāḥ kṛṣṇena coddhṛtāḥ .

dadṛśurbrahmaṇo lokaṃ yatrākrūro'dhyagātpurā ..

nandādayastu taṃ dṛṣṭvā paramānandanirvṛtāḥ .

kṛṣṇaṃ ca tatra cchandobhiḥ stūyamānaṃ suvismitāḥ .. [bhāgavatam 10.28.1017]

atīndriyamadṛṣṭapūrvam . lokapālaḥ varuṇaḥ . svagatiṃ svadhāma . (page

61) sūkṣmāṃ durjñeyām . upādhāsyanupadhāsyati no'smān prati

prāpayiṣyatīti saṅkalpitavanta ityarthaḥ . jana iti .

[Vṛ. readshere:] janaśabdena tadīyasvajana evocyate . sālokyasārṣṭi ityādi

padye janā itivat . atraite matsevanaṃ vinā prāpyamāṇā sālokyādi

parityāgena tatsevaikavāñchāvratāḥ sādhakā eveti labhyate . na veda svāṃ

gatimityatra tu śrībhagavatā tasmin loke svīyatvatadīyatvayorekatvam

anena svābheda eva pratipādita iti parama evāsau tadīyasvajanaḥ . ataeva

tasmānmaccharaṇaṃ goṣṭhaṃ mannāthaṃ matparigraham .

gopāye svātmayogena so'yaṃ me vrata āhitaḥ .. [bhāgavatam 10.25.18]

iti svayameva bhagavatā matparigrahamityanena svasmiṃstatparikaratā

maccharaṇamityādikramaprāptabahuvrīhiṇā darśitā . so'yaṃ me vrataḥ

ityanena svasya tadgopanavratatā ca tadevaṃ vrajavāsijana eva labdhe taṃ

pratyeva karuṇayā darśitavān . na tvanyān svāṃ gatimiti

sāmānādhikaraṇye eva vyakte . na tu tābhyāṃ padābhyāṃ vastudvayam

ucyate . svagatiṃ sūkṣmāmiti pūrvoktamapi tathā . tasmāttalloka

darśanamevobhayatra vivakṣitam . vivakṣite ca talloke sa tu janamātrasya

svagatirna bhavatīti ca janaśabdena tadviśeṣa eva vyākhyātaḥ . tadevaṃ

satyayamarthaḥ . [Vṛ. additionends.]

[jano'sau vrajavāsī mama svajanaḥ .] etasmin prāpañcikaloke . avidyādibhiḥ

kṛtā yā uccāvacā gatayo devatiryagādayaḥ . tāsu svāṃ gatiṃ bhraman tābhyo

nirviśeṣatayā jānan tāmeva svāṃ gatiṃ na vedetyarthaḥ .

[ṭhe Vṛ. editionaddshere: tato māmapi sarvottamatayā premabhaktyā

sarvottamatayā draṣṭuretasya yadyapi tattallīlārasapoṣāya madīyalīlā

śaktyaiva bhramādikaṃ kalpitam . na punaravidyādibhiḥ .

iti nandādayo gopāḥ kṛṣṇarāmakathāṃ mudā .

kurvanto ramamāṇāśca nāvindan bhavavedanām .. [bhāgavatam 10.11.58] iti .

yaddhāmārthasuhṛtpriyātmatanayaprāṇāśayāstvatkṛte [bhāgavatam 10.14.25] ity

ādi . tathāpyetasyecchānusāreṇa kṣaṇakatipayametadīyām . [EndVṛ. ed.]

tato'yaṃ bhramo yadyapi tattallīlāpoṣāyaiva madīyalīlāśaktyā kalpitas

tathāpi tadicchānusāreṇa kṣaṇakatipayaṃ tadīyāṃ sarvavilakṣaṇāṃ svāṃ

gatiṃ darśayan tamapaneṣyāmīti bhāvaḥ . vailakṣaṇyaṃ cāgre vyañjanīyam .

gopānāṃ svaṃ lokaṃ śrīgolokam . yaḥ khalu [Vṛ. editiononly:] gopīgopair

asaṅkhyātaiḥ sarvataḥ samalaṅkṛtamiti mṛtyusañjayatantre varṇitaḥ . tathā

padmākṛtipurodvāri lakṣamaṇḍalanāyikāḥ .

rāmādayastu gopālāścaturdikṣu maheśvarāḥ ..

iti nāradapañcarātre vijayākhyāne varṇitaḥ . [endVṛ. addition] cintāmaṇi

prakarasadmasu ityādibhirbahuvarṇitavyaktavaibhavātikrāntaprapañca

lokamahodayastam .

tamasaḥ prakṛteḥ paraṃ prapañcānabhivyaktatvena tadīyenāpyasaṅkaram .

ataeva saccidānandarūpa evāsau loka ityāha satyamiti . satyādirūpaṃ yad

brahma yacca guṇātyaye paśyanti tadeva svarūpaśaktivṛttiviśeṣa

prākaṭyena satyādirūpāvyabhicāriṇaṃ golokaṃ santaṃ darśayāmāseti

pūrvenānvayaḥ . yathānyatrāpi vaikuṇṭhe bhagavatsandarbhodāhṛtaṃ

pādmādivacanaṃ brahmābhinnatāvācitvena darśitaṃ tadvat .

atha śrīvṛndāvane ca tādṛśadarśanaṃ katamadeśasthitānāṃ teṣāṃ jātam

ityapekṣāyāmāha brahmahradamakrūratīrthaṃ kṛṣṇena nītāḥ punaśca

tadājñayaiva magnāḥ, punaśca tasmāttīrthātśrīkṛṣṇenaivoddhṛtāḥ .

uddhṛtya vṛndāvanamadhyadeśamānītāstasminneva narākṛtipara

brahmaṇaḥ śrīkṛṣṇasya lokaṃ golokākhyaṃ dadṛśuḥ .

[V editionadds:] ko'sau brahmahradaḥ ? tatrāha yatreti . puretyetat

prasaṅgādbhāvikāla ityarthaḥ . purā purāṇe nikaṭe prabandhātīta

bhāviṣu iti koṣakārāḥ . [endV. addition]

yatra ca brahmahrade'dhyagād(page 62) astauta adhigatavāniti vā .

sarvatraiva śrīvṛndāvane yadyapi tatprakāśaviśeṣo'sau golokaḥ darśayituṃ

śakyaḥ syāttathāpi tattīrthamāhātmyajñāpanārthameva vā vinodārtham

eva vā tasminmajjanamiti jñeyam .

[ṭhe Vṛ. edition here reads: nandādaya iti kartrantarānirdeśācchandobhir

eva mūrtaiḥ kartṛbhiḥ . tadabhijñāpanārthaṃ tajjanmādilīlayā

stūyamānam . antaraṅgāḥ parikarāstu pūrvadarśitarītyā gogopādaya eva .

ataeva kṛṣṇaṃ yathā dadṛśustathā tatparikarāntarāṇāṃ darśanānuktestatra

ka eva tatra parikarā ityabhivyajyate . ta eva ca pūrvadarśitamṛtyu

sañjayāditantraharivaṃśādivacanānusāreṇa prakaṭāprakaṭaprakāśa

gatatayā dvidhābhūtāḥ sampratyaprakaṭaprakāśapraveśe satyekarūpā

eva jātā iti pṛthagdṛṣṭāḥ .

yadā tatprakāśabhedo bhavati, tadā tattallīlārasapoṣāya teṣu prakāśeṣu

tattallīlāśaktirevābhimānabhedaṃ parasparamanusandhānaṃ ca prāyaḥ

sampādayatīti gamyate . udāhariṣyate cāgre . ataevoktaṃ na veda svāṃ gatiṃ

bhramaniti . tathā ca satīdānīṃ śrīvrajavāsināṃ kathañcijjātayā

tādṛśecchayā tebhyasteṣāmeva tādṛśalokaprakāśaviśeṣādikaṃ darśitam

iti gamyate . na ca prakāśāntarasambhāvanīyam . parameśvaratvena tacca

śrīvigrahaparikaradhāmalīlādīnāṃ yugapadekatrāpyanantavidha

vaibhavaprakāśaśīlatvāt . Endof Vṛ. addition.]

atra svāṃ gatimiti tadīyatānirdeśo gopānāṃ svaṃ lokamiti ṣaṣṭhīsva

śabdayornirdeśaḥ . kṛṣṇamiti sākṣāttannirdeśaśca vaikuṇṭhāntaraṃ

vyavacchidya śrīgolokameva pratipādayati . ataeva teṣāṃ taddarśanāt

paramānandanirvṛtatvaṃ suvismitatvamapi yuktamuktam . tasyaiva

pūrṇatvāt . tathāpi teṣāṃ putrādirūpeṇaivodayācca . [*EṇḍṇOṭE ॰3] tathā

tatra kṛṣṇaṃ yathā dadṛśustathā tatparikarāṇāmanyeṣāṃ darśanānuktesta

eka eva tatra parikarā ityabhivyajyate . tataśca līlādvaye kṛṣṇavatteṣām

eva prakāśabhedaḥ . yadā ca prakāśabhedo bhavati tadā tattallīlārasa

poṣāya teṣu prakāśeṣu tattallīlāśaktirevābhimānabhedaṃ parasparam

ananusandhānaṃ ca prāyaḥ sampādayatīti gamyate . udāhariṣyate cāgre .

ataevoktaṃ na veda svāṃ gatiṃ bhramaniti . tathā ca satīdānīṃ śrīvraja

vāsināṃ kathañcijjātayā tādṛśecchayā tebhyasteṣāmeva tādṛśaṃ prakāśa

viśeṣādikaṃ darśitamiti gamyate . na ca prakāśāntaramasambhāvanīyam .

parameśvaratvena tatśrīvigrahaparikaradhāmalīlādīnāṃ yugapad

ekatrāpyanantavidhavaibhavaprakāśaśīlatvāt . tadevamukto'rthaḥ

samañjasa eva .

..10.28.. śrīśukaḥ ..116..

[117]

evaṃ dvārakādīnāṃ tasya nityadhāmatvaṃ siddham . atha tatra ke tāvadasya

parikarāḥ . ucyate pūryoryādavādayo vane śrīgopādayaśceti . śrī

kṛṣṇasya dvārakādinityadhāmatvena teṣāṃ svataḥsiddheḥ . tadrūpatve

parikarāntarāṇāmayuktatvādaśravaṇatvācca . tat

parikaratvenaivārādhanādivākyāni darśitāni darśayitavyāni ca . ataevoktaṃ

pādme kārtikamāhātmye śrīkṛṣṇasatyabhāmāsaṃvāde

ete hi yādavāḥ sarve madgaṇā eva bhāmini .

sarvadā matpriyā deva mattulyaguṇaśālinaḥ .. [ড়dmaড়

6.89.22 [*EṇḍṇOṭE ॰4]]

evakārānna devādayaḥ . śrīharivaṃśe'pyaniruddhānveṣaṇe tādṛśatvam

evoktamakrūreṇa devānāṃ ca hitārthāya vayaṃ yātā manuṣyatām [ḥV

2.121.57] [*EṇḍṇOṭE ॰5] iti . śrīmathurāyāṃ tvavatārāvasareṇābhivyaktā

api nigūḍhatayā kecittasyāmeva vartamānāḥ śrūyante . yathā śrī

gopālottaratāpanyām

yatrāsau saṃsthitaḥ kṛṣṇastribhiḥ śaktyā samāhitaḥ .

rāmāniruddhapradyumnai rukmiṇyā sahito vibhuḥ .. [ṅṭū 2.36] iti .

śrīvṛndāvane (page 63) taiḥ sadā vihārāśca . yathā pādmapātālakhaṇḍe

śrīyamunāmuddiśya

aho abhāgyaṃ lokasya na pītaṃ yamunājalam .

govṛndagopikāsaṅge yatra krīḍati kaṃsahā .. iti .

skānde ca

vatsairvatsatarībhiśca sadā krīḍati mādhavaḥ .

vṛndāvanāntaragataḥ sarāmo bālakairvṛtaḥ .. iti .

na tu prakaṭalīlāgatebhya ete bhinnāḥ, ete hi yādavāḥ sarve ityanusārāt .

tathā hi pādmanirmāṇakhaṇḍe ca śrībhagavadvākyam

nityāṃ me mathurāṃ viddhi vanaṃ vṛndāvanaṃ tathā .

yamunāṃ gopakanyāśca tathā gopālabālakān ..

mamāvatāro nityo'yamatra mā saṃśayaṃ kṛthāḥ .. iti .

atastānevoddiśya śrutau ca tatra ṛkṣu

tāṃ vāṃ vāstūnyuśmasi gamadhyai

yatra gāvo bhūriśṛṅgā ayāsaḥ .

atrāha tadurugāyasya vṛṣṇaḥ

paramaṃ padamavabhāti bhūri .. iti .

vyākhyātaṃ ca tāṃ tāni vāṃ yuvayoḥ kṛṣṇarāmayorvāstūni līlāsthānāni

gamadhyai gantuṃ prāptumuśmasi kāmayāmahe . tāni kiṃviśiṣṭāni ? yatra

yeṣu bhūriśṛṅgā mahāśṛṅgyo gāvo vasanti . yathopaniṣadi bhūmavākye

dharmipareṇa bhūmaśabdena mahiṣṭhamevocyate na tu bahutaramiti .

yūthadṛṣṭyaiva vā bhūriśṛṅgā bahuśṛṅgyo bahuśubhalakṣaṇā iti vā .

ayāsaḥ śubhāḥ . atra bhūmau tallokavedaprasiddhaṃ śrīgolokākhyaṃ

urugāyasya svayaṃ bhagavato vṛṣṇaḥ sarvakāmadughacaraṇāravindasya

paramaṃ prapañcātītaṃ padaṃ sthānaṃ bhūri bahudhā avabhātītyāha veda

iti .

yajuḥsu mādhyandinīyāstu yā te dhāmanyuśmasi ityādau . [yāti

dhāmanyuśmasi iti vā pāṭhaḥ]

pādmottarakhaṇḍe tu yattviyaṃ śrutiḥ paramavyomaprastāva udāhṛtā tat

paramavyomagolokayorekatāpattyapekṣayeti mantavyam . gośabdasya

sāsnādimatyeva pracuraprayogeṇa jhaṭityarthapratīteḥ . śrīgolokasya

brahmasaṃhitāharivaṃśamokṣadharmādiṣu prasiddhatvācca . atharvaṇi ca

śrīgopālatāpanyāṃ janmajarābhyāṃ bhinnaḥ sthāṇurayamacchedyo'yaṃ

yo'sau saurye tiṣṭhati yo'sau goṣu tiṣṭhati yo'sau gāḥ pālayati . yo'sau gopeṣu

tiṣṭhati [ṅṭū 2.22] ityādi .

tadevamubhayeṣāmapi nityapārṣadatve siddhe yattu śastrāghātakṣata

viṣapānamūrcchātattvabubhutsāsaṃsārasāranistāropadeśāspadatvādikaṃ

śrūyate, tadbhagavata iva naralīlaupāyikatayā prapañcitamiti mantavyam .

yathā taveyaṃ viṣamā buddhir [bhāgavatam 10.54.42] ityādikaṃ sākṣātśrīrukmiṇīṃ

prati śrībaladevavākye . yacca śrīmaduddhavamuddiśya sa kathaṃ

sevayā tasya kālena jarasaṃ gataḥ [bhāgavatam 3.2.3] ityuktam . tadapi cirakālasevā

tātparyakameva . tatra pravayaso'pyāsan yuvāno' tibalaujasaḥ [bhāgavatam 10.45.19]

iti virodhāt .

kvacicca prakaṭalīlāyāḥ prāpañcikalokamiśratvātyathārthameva tad

ādikam . yathā śatadhanvavadhādau . antaraṅgānāṃ bhagavatsādhāraṇyaṃ

tu yādavānuddiśyoktam mattulyaguṇaśālinaḥ iti . gopānuddiśya ca

gopaiḥ samānaguṇaśīlavayovilāsaveśyaiśca iti . pādmanirmāṇakhaṇḍe

gopālā munayaḥ sarve vaikuṇṭhānandamūrtayaḥ iti . yato yo vaikuṇṭhaḥ

śrībhagavān sa ivānandamūrtayaste tatastatparamabhaktatvādeva

munaya ityucyate . na tu munyavatāratvāditi jñeyam . naite sureśā ṛṣayo

na vaite ityādikaṃ śrībaladevavākyaṃ ca bhagavadāvirbhāvalakṣaṇa

gopādīnāṃ keyaṃ vā kuta āyātā daivī vā nāryutāsurī [bhāgavatam 10.13.37] ityādi

prāptamanyatvameva niṣedhati, na tu pūrveṣāṃ ca tadvidadhāti kalpanā

gauravāditi jñeyam . [B addition: itthaṃ satāṃ brahmasukhānubhūtyā ity

ādeḥ tadbhūribhāgyamityādeśca . endVṛ.]

yuktaṃ caiṣāṃ tatsādṛśyaṃ

tasyātmatantrasya hareradhīśituḥ (page 64)

parasya māyādhipatermahātmanaḥ .

prāyeṇa dūtā iha vai manoharāś

caranti tadrūpaguṇasvabhāvāḥ .. [bhāgavatam 6.3.18] iti śrīyama

vākyānugatatvāt .

dṛṣṭaṃ ca prathame prāviśatpuram [bhāgavatam 1.11.11] ityārabhya madhubhoja

daśārhārhakukurāndhakavṛṣṇibhiḥ ātmatulyabalairguptām [bhāgavatam 1.11.12]

ityādi . ataeva

gopajātipraticchannā devā gopālarūpiṇam .

īḍire kṛṣṇaṃ rāmaṃ ca naṭā iva naṭaṃ nṛpaḥ .. [bhāgavatam 10.18.11]

ityatra sāmyameva sūcitam . arthaśca devāḥ śrīkṛṣṇāvaraṇe madbhakta

pūjābhyadhikā iti nyāyena tadvadevopāsyā api śrīdāmādayo gopajātyā

praticchannā anyagopasāmānyabhāvena prāyastādṛśāvapi tau tadrūpiṇau

tathā te'pītyarthaḥ (?) . atra devā ityanena guṇasāmyaṃ cābhipretamiti .

[118]

tatra yādavādīnāṃ tatpārṣadatvaṃ yojayati

ahaṃ yūyamasāvārya ime ca dvārakaukasaḥ .

sarve'pyevaṃ yaduśreṣṭha vimṛgyāḥ sacarācaram .. [bhāgavatam 10.85.23]

yūyaṃ śrīmadānakadundubhyādayo vimṛgyāḥ paramārtharūpatvād

anveṣaṇīyāḥ . tathānyadapi dvārakauko jaṅgamasthāvarasahitaṃ yatkiñcit

tadanveṣyam . ahaṃ śrīkṛṣṇa iti dṛṣṭāntatvenopanyastam . tataśca

narākārabrahmaṇi svasminniva tannityaparikare sarvatraiva parama

puruṣārthatvamiti bhāvaḥ . tasmādyathā pūrvaṃ sattvaṃ rajastamaḥ ity

ādinā sattvādiguṇānāṃ tadvṛttīnāṃ ca brahmaṇi traikālikasparśa

sambhavānmāyayaiva tadadhyāso bhavatā varṇitastathā dṛṣṭiratra tu

nakāryeti tātparyam . laukikādhyātmagoṣṭhītyevamevetyāha dvayena

ātmā hyekaḥ svayaṃjyotirnityo'nyo nirguṇo guṇaiḥ .

ātmasṛṣṭaistatkṛteṣu bhūteṣu bahudheyate .. [bhāgavatam 10.85.24]

atrānugatārthāntaraṃ ca dṛśyate . dvārakāyāmiti prakaraṇena labhyate . hi

yasmādeka evātmā bhagavattvamātmasṛṣṭaiḥ svarūpādevollasitairguṇaiḥ

svarūpaśaktivṛttiviśeṣaiḥ kartṛbhistatkṛteṣu tasmin svarūpe eva

prādurbhāviteṣu bhūteṣu paramārthasatyeṣu dvārakāntarvartivastuṣu

bahudhā tattadrūpeṇa īyate prakāśate . sahasranāmabhāṣye lokanāthaṃ

mahadbhūtamityatra ca bhūtaṃ paramārthasatyamiti vyākhyātam . tathā

tathā ca prakāśaḥ svarūpaguṇāparityāgenaivetyāha svayaṃ jyotiḥ sva

prakāśa eva san, nitya eva san, anyaḥ prapañce'bhivyakto'pi tadvilakṣaṇa eva

san, nirguṇaḥ prākṛtaguṇarahita eva ca sanniti .

[119]

atra cārthāntaraṃ yathā tarhi kathaṃ bhavata ātyantikaṃ samamevātra sarvam



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.