Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 49 страница



nāradapraśnasyottaraṃ śrīkṛṣṇasyottaram . tatra praśnaḥ

kimidaṃ dvādaśābhikhyaṃ vṛndāraṇyaṃ viśāmpate .

śrotumicchāmi bhagavan yadi yogo'smi me vada ..

athottaram

idaṃ vṛndāvanaṃ ramyaṃ mama dhāmaiva kevalam .

atra ye paśavaḥ pakṣivṛkṣā kīṭā narāmarāḥ .

ye vasanti mamādhiṣṇye mṛtā yānti mamālayam ..

atra yā gopakanyāśca nivasanti mamālaye .

yoginyastā mayā nityaṃ mama sevāparāyaṇāḥ ..

pañcayojanamevāsti vanaṃ me deharūpakam .

kālindīyaṃ suṣumnākhyā paramāmṛtavāhinī ..

atra devāśca bhūtāni vartante sūkṣmarūpataḥ .

sarvadevamayaścāhaṃ na tyajāmi vanaṃ kvacit ..

āvirbhāvastirobhāvo bhavenme'tra yuge yuge .

tejomayamidaṃ ramyamadṛśyaṃ carmacakṣuṣā .. iti

viśeṣatastādṛgalaukikarūpatvabhagavannityadhāmatve tu divya

kadambāśokādivṛkṣādayo'pyadyāpi mahābhāgavataiḥ sākṣātkriyante iti

prasiddhāvagateḥ . yathā vārāhe kālīyahradamāhātmye

atrāpi mahadāścaryaṃ paśyanti paṇḍitā narāḥ .

kālīyahradapūrveṇa kadambo mahito drumaḥ .

śataśākhaṃ viśālākṣi puṇyaṃ surabhigandhi ca .

sa ca dvādaśamāsāni manojñaḥ śubhaśītalaḥ .

puṣpāyati viśālākṣi prabhāsanto diśo daśa .. iti .

śatānāṃ śākhānāṃ samāhāraḥ śataśākhaṃ tadyatra pravartatityarthaḥ .

prabhāsantaḥ prabhāsayannityarthaḥ . tatraiva tadīyabrahmakuṇḍa

māhātmye

tatrāścaryaṃ pravakṣyāmi tacchṛṇu tvaṃ vasundhare .

labhante manujāḥ siddhiṃ mama karmaparāyaṇāḥ ..

tasya tatrottare pārśve'śokavṛkṣaḥ sitaprabhaḥ .

vaiśākhasya tu māsasya śuklapakṣasya dvādaśī ..

sa puṣpati ca madhyāṅge mama bhaktasukhāvahaḥ .

na kaścidapi jānāti vinā bhāgavataṃ śucim .. ityādi .

dvādaśīti dvādaśyāmityarthaḥ . supāṃ sulugityādinaiva pūrvasavarṇaḥ .

śucitvamatra tadananyavṛttitvam . anena pṛthivyāpi tasya tasya tādṛśarūpaṃ

na jñāyate ityāyātam . ataeva tadīyatīrthāntaramuddiśya yathā cādivārāhe

kṛṣṇakrīḍāsetubandhaṃ mahāpātakanāśanam .

valabhīṃ tatra krīḍārthaṃ kṛtvā devo gadādharaḥ ..

gopakaiḥ sahitastatra kṣaṇamekaṃ dine dine .

tatraive ramaṇārthaṃ hi nityakālaṃ sa gacchati .. iti .

evaṃ skānde

tato vṛndāvanaṃ puṇyaṃ vṛndādevīsamāśritam .

hariṇādhiṣṭhitaṃ tacca brahmarudrādisevitam .. iti .

śrutiśca darśitā

govindaṃ saccidānandavigrahaṃ vṛndāvanasurabhūruhatalāsīnaṃ satataṃ

samarudgaṇo'haṃ paritoṣayāmi . [ṅṭū 1.37] iti .

evaṃ pātālakhaṇḍe yamunājalakallole sadā krīḍati mādhavaḥ . iti .

yamunāyā jalakallolā yatra evaṃbhūte vṛndāvane iti prakaraṇāllabdham .

tatrājahallakṣaṇayā tīrahradāveva gṛhyete . tīraṃ ca vṛndāvanalakṣaṇaṃ

tatra prastutam . ataevāsya śrīvṛndāvanasya vaikuṇṭhatvameva kaṇṭhoktyā

kṛṣṇatāpanyāṃ śrutau darśitaṃ gokulaṃ vanavaikuṇṭham [Kṛṣṇopaniṣat7]

iti . tasmānnityadhāmatvaśravaṇātśrīmathurādīnāṃ tatsvarūpa

vibhūtitvameva sa bhagavaḥ kasmin pratiṣṭhita iti sve mahimni [Chāū 1.24.1]

iti śruteḥ .

ataeva tāpanīśrutiḥ sākṣādbrahma gopālapurī hi [ṅṭū 2.26] iti . bṛhad

gautamīyatantre ca tejomayamidaṃ ramyamadṛśyaṃ carmacakṣuṣā iti .

tadīdṛśarūpatā kāśīmuddiśya brahmavaivarte tvitthaṃ samādhīyate .

yathā śrīviṣṇuṃ prati munīnāṃ praśnaḥ

chatrākāraṃ tu kiṃ jyotirjalādūrdhvaṃ prakāśate .

nimagnāyāṃ dharāyāṃ tu na vai majjati tatkatham ..

kimetacchāśvataṃ brahma vedāntaśatarūpitam .

tāpatrayārtidagdhānāṃ jīvanaṃ chatratāṃ gatam ..

darśanādeva cāsyātha kṛtārthāḥ smo jagadguro .

vāraṃ vāraṃ tavāpyatra dṛṣṭirlagnā janārdana ..

paramāścaryarūpo'pi sāścarya iva paśyasi ..

atha śrīviṣṇūttaram

chatrākāraṃ paraṃ jyotirdṛśyate gaganecaram .

tatparaṃ paramaṃ jyotiḥ kāśīti prathitaṃ kṣitau ..

ratnaṃ suvarṇe khacitaṃ yathā bhavet

tathā pṛthivyāṃ khacitā hi kāśikā .

na kāśikā bhūmimayī kadācit

tato na majjenmama sadgatiryataḥ ..

jaḍeṣu sarveṣvapi majjamāneṣv

iyaṃ cidānandamayī na majjet .. ityādi .

[page 56]

tathāgre ca

cetanājaḍayoraikyaṃ yadvannaikasthayorapi .

tathā kāśī brahmarūpā jaḍā pṛthvī ca saṅgatā ..

nirmāṇaṃ tu jaḍasyātra kriyate na parātmanaḥ .

uddhariṣyāmi ca mahīṃ vārāhaṃ rūpamāsthitaḥ ..

tadā punaḥ pṛthivyāṃ hi kāśī sthāsyāmi matpriyā .. iti .

cetanāśabdenātrāntaryāmī upalakṣyate . jaḍaśabdena tu dehaḥ

paramātmana ityuktatvāt . tataśca kecitsvadehāntarhṛdayāvakāśe prādeśa

mātraṃ puruṣaṃ vasantam [bhāgavatam 2.2.8] ityādinā caturbhujatvena

varṇito'ntaryāmī dehe sthito'pi yathā dehavedanādinā na spṛśyate tadvaditi

jñeyam .

tadevaṃ taddhāmnāmuparyadhaḥ prakāśamātratvenobhayavidhatvaṃ

prasaktam . vastutastu śrībhagavannityādhiṣṭhānatvena tacchrī

vigrahavadubhayatra prakāśāvirodhātsamānaguṇanāma

rūpatvenāmnātatvāllāghavāccaikavidhatvameva mantavyam . ekasyaiva

śrīvigrahasya bahutra prakāśaśca dvitīyasandarbhe darśitaḥ .

citraṃ bataitadekena vapuṣā yugapatpṛthak

gṛheṣu dvyaṣṭasāhasraṃ striya eka udāvahat .. [bhāgavatam 10.69.1] ityādinā .

evaṃvidhatvaṃ ca tasyācintyaśaktisvīkāreṇa sambhāvitameva . svīkṛtaṃ

cācintyaśaktitvaṃ śrutestu śabdamūlatvāt [Vs2.1.27] ityādau . tadevam

ubhayābhedābhiprāyeṇaiva śrīharivaṃśe'pi golokamuddiśya sa hi sarva

gato mahān [ḥV 2.19.30] ityuktam . bhede tu brahmasaṃhitāyāmapi goloka

eva nivasatyakhilātmabhūtaḥ [Brahmaṣ5.48] ityevakāro'tra svakīyanitya

vihārapratipādakavārāhādivacanairvirudhyeta . avirodhastūbhayeṣām

aikyenaiva bhavatīti taṃ nyāyasiddhamevārthaṃ brahmasaṃhitā tu gṛhṇāti .

ataeva śrīharivaṃśe'pi śakreṇa

sa tu lokastvayā kṛṣṇa sīdamānaḥ kṛtātmanā .

dhṛto dhṛtimatā vīra nighnatopadravān gavām .. [ḥV 2.19.35] iti .

golokagokulayorabhedenaivoktam . tasmādabhedena ca bhedena

copakrāntatvādekavidhānyeva śrīmathurādīni prakāśabhedenaiva

tūbhayavidhatvenāmnātānīti sthitam . darśayiṣyate cāgre . kṣauṇi

prakāśamāna eva śrīvṛndāvane śrīgolokadarśanam .

tato'syaivāparicchinnasya golokākhyavṛndāvanīyaprakāśaviśeṣasya

vaikuṇṭhoparyapi sthitirmāhātmyāvalambanena bhajatāṃ sphuratīti

jñeyam . ayameva mathurādvārakāgokulaprakāśaviśeṣātmakaḥ śrī

kṛṣṇalokastadvirahiṇā śrīmaduddhavenāpi samādhāvanubhūta ityāha

śanakairbhagavallokānnṛlokaṃ punarāgataḥ .

vimṛjya netre viduraṃ prītyāhoddhava utsmayan .. [bhāgavatam 3.2.6]

spaṣṭam ..3.2.. śrīśukaḥ ..106..

[107]

imameva lokaṃ dyuśabdenāpyāha

viṣṇorbhagavato bhānuḥ kṛṣṇākhyo'sau divaṃ gataḥ .

tadāviśatkalirlokaṃ pāpe yadramate janaḥ ..

yāvatsa pādapadmābhyāṃ spṛśanāste ramāpatiḥ .

tāvatkalirvai pṛthivīṃ parākrantuṃ na cāśakat .. [bhāgavatam 12.2.2930]

yadā guṇāvatārasya bhagavato viṣṇostadaṃśatvādraśmisthānīyasya

kṛṣṇākhyo bhānuḥ sūryamaṇḍalasthānīyo divaṃ prāpañcikalokāgocaraṃ

mathurādīnāmeva prakāśaviśeṣarūpaṃ vaikuṇṭhalokaṃ gatastadā kalir

lokamāviśat . eṣāṃ sa ca prakāśaḥ pṛthivīstho'pyantardhānaśaktyā tām

apṛśanneva virājate . atastayā na spṛśyate pṛthivyādibhūtamayairasmābhir

vārāhoktamahākadambādiriva . yastu prāpañcikalokagocaro mathurādi

prakāśaḥ so'yaṃ kṛpayā pṛthivīṃ spṛśannevāvatīrṇaḥ . atastayā ca spṛśyate

tādṛśairasmābhirdṛśyamānakadambādiriva . asmiṃśca (page 57) prakāśe

yadāvatīrṇo bhagavāṃstadā tatsparśenāpi tatsparśāttāṃ spṛśannevāste

sma . samprati tadaspṛṣṭaprakāśe virahamāṇaḥ punaraspṛśanneva

bhavati . [Vṛ. adds. yadyapyevaṃ tathāpi kvaciddvayorbhedena kvacid

abhedena ca vivakṣā tatrāvagantavyā . endVṛ.] tadetadabhipretyāha yāvad

iti . parākrantumityanena tatpūrvamapi kaṃcitkālaṃ prāpya praviṣṭo'sāv

iti jñāpitam ..

..12.2.. śrīśukaḥ ..107..

[108]

tene dhīrā api yanti brahmavida utkramya svargalokamito vimuktāḥ [Bāū

4.4.8] iti śrutyanusāreṇa svargaśabdenāpyāha yātudhānyapi sā svargam

āpa jananīgatim [bhāgavatam 10.6.38] iti .

atra jananīgatimiti viśeṣaṇena lokāntaraṃ nirastam . tatprakaraṇa eva

tadādīnāṃ bahuśo gatyantaraniṣedhāt . sadveṣādiva pūtanāpi sakulā

tvāmeva devāpitā [bhāgavatam 10.14.35] ityatra sākṣāttatprāptinirdhāraṇācca .

tathā ca kenopaniṣadi dṛśyate keneṣitaṃ manaḥ patati prāṇasya prāṇamuta

cakṣuṣaścakṣuratimucya dhīrāḥ pretyāsmāllokādamṛtā bhavanti [Kenaū

1.12] ityupakramya, tadeva brahma tvaṃ viddhi [Kenaū 1.4] iti madhye

procya, amṛtatvaṃ hi vidante [Kenaū 2.4], satyamāyatanaṃ [Kenaū 4.8] yo vā

etāmevamupaniṣadaṃ vedāpahatya pāpmānamanante svarge loke

pratiṣṭhati [Kenaū 4.9] iti upasaṃhṛtam . tataḥ ko vāsudevaḥ kiṃ tadvanaṃ ko

vā svargaḥ kiṃ tadbrahma ityapekṣāyāṃ puruṣo ha vai nārāyaṇaḥ ity

upakramya, punaścābhyāsena nityo deva eko nārāyaṇaḥ ityuktvā

nārāyaṇopāsakasya ca stutiṃ kṛtvā tadbrahma nārāyaṇa eveti vyajya svargaṃ

pratipādayituṃ vaikuṇṭhaṃ vanalokaṃ gamiṣyati tadidaṃ puramidaṃ

puṇḍarīkaṃ vijñānaghanaṃ tasmāttadihāvabhāsamiti vanalokākārasya

vaikuṇṭhasyānandātmakatvaṃ pratipādya sa ca tadadhiṣṭhātā nārāyaṇaḥ

kṛṣṇa evetyupasaṃharati brahmaṇyo devakīputraḥ iti .

..10.6.. śrīśukaḥ ..108..

[109]

kāṣṭhāśabdenāpi tamevoddiśati

brūhi yogeśvare kṛṣṇe brahmaṇye dharmavarmaṇi .

svāṃ kāṣṭhāmadhunopete dharmaḥ kaṃ śaraṇaṃ gataḥ .. [bhāgavatam 1.1.23]

svāṃ kāṣṭhāṃ diśam . yatra svayaṃ nityaṃ tiṣṭhati tatraiva prāpañcikaloka

sambandhaṃ tyaktvā gate satītyarthaḥ .

..1.1.. śrīśaunakaḥ ..109..

[110]

tadevamabhipretya dvārakāyāstāvannityaśrīkṛṣṇadhāmatvamāha

satyaṃ bhayādiva guṇebhya urukramāntaḥ

śete samudra upalambhanamātra ātmā .

nityaṃ kadindriyagaṇaiḥ kṛtavigrahastvaṃ

tvatsevakairnṛpapadaṃ vidhutaṃ tamo'ndham .. [bhāgavatam 10.60.35]

ayamarthaḥ . pūrvaṃ śrīkṛṣṇadevena śrīrukmiṇīdevyai

rājabhyo bibhyataḥ subhru samudraṃ śaraṇaṃ gatān .

balavadbhiḥ kṛtadveṣān prāyastyaktanṛpāsanān .. [bhāgavatam 10.60.12]

kasmānno vavṛṣe iti parihasitam . atrottaramāha satyamiti . atrātmā tvam

ityetayoḥ padayoryugapacchetu iti kriyānvayāyogātviśeṣaṇaviśeṣya

bhāvaḥ pratihanyeta . vākyacchede tu kaṣṭatāpatet . tataścopamānopameya

bhāvenaiva te upatiṣṭhataḥ . iyaṃ ca luptopamā . tathā ca ātmā sākṣī yathā

guṇebhyaḥ sattvādivikārebhyastadasparśāliṅgādbhayādiva samudre

tadvadagādhe viṣayākārairaparicchinne upalambhanamātre jñānamātra

svaśaktyākāre'ntarhṛdaye nityaṃ śete, akṣubdhatayā prakāśate . he

urukrama tathā tvamapi tebhyaḥ samprati tadvikāramayebhyo rājabhyo

bhayādiva upalambhanamātre vaikuṇṭhāntaravatcidekavilāse antaḥ

samudre dvārakākhye dhāmni nityameva śeṣe svarūpānandavilāsairgūḍhaṃ

viharasi . arthavaśādvibhaktivipariṇāmaḥ prasiddha eva . udāhariṣyate ca

nityasthāyitvaṃ dvārakāṃ hariṇā tyaktām [bhāgavatam 11.31.23] (page 58) ityādau

nityaṃ sannihitastatra bhagavānmadhusūdanaḥ [bhāgavatam 11.31.24] iti .

ato vastutastasya tadāśrayakasya jīvacaitanyasya yadi tebhyo bhayaṃ nāsti

tadā sutarāmeva tava nāsti kintūbhayatrāpi svadhāmaikyavilāsitvāt

tatraudāsīnyameva bhayatvenotprekṣata iti bhāvaḥ . evaṃ tasya eva ca

samañjasatā . teṣāṃ tu daurātmyamevetyāha . tathāpyātmā kutsitānām

indriyāṇāṃ gaṇaistadīyanānāvṛttirūpaiḥ kṛto vigraho yatra tathāvidhas

tvamapi kutsita indriyagaṇo yeṣāṃ tathābhūtaiḥ rājabhiḥ kṛtavigrahaḥ .

ubhayatrāpyāvaraṇadhārṣṭyam . yadyevambhūtastvaṃ tarhi kā tava

nṛpāsanaparityāge hāniḥ . tattu tvatsevakaiḥ prāthamikatvad

bhajanonmukhaireva vidhutaṃ tyaktam . taccoktaṃ tayaiva yadvāñchayā

nṛpaśikhāmaṇayaḥ [bhāgavatam 10.60.41] ityādinā . yato'ndhaṃ tama eva tatprākṛta

sukhamayatvāt . ataḥ śrīdvārakāyā nityatvamapi dhvanitam .

..10.60.. śrīrukmiṇī śrībhagavantam ..110..

[111]

atha śrīmathurāyāḥ . mathurā bhagavān yatra nityaṃ sannihito hariḥ .. [bhāgavatam

10.1.28] arthāttatratyānām .

..10.1.. śrīśukaḥ ..111..

[112]

tattāta gaccha bhadraṃ te yamunāyāstaṭaṃ śuci .

puṇyaṃ madhuvanaṃ yatra sānnidhyaṃ nityadā hareḥ .. [bhāgavatam 4.8.42]

spaṣṭam ..4.8.. śrīnārado dhruvam ..112..

[113]

tasya hareḥ śrīkṛṣṇatvameva vyanakti

ityuktastaṃ parikramya praṇamya ca nṛpārbhakaḥ .

yayau madhuvanaṃ puṇyaṃ hareścaraṇacarcitam .. [bhāgavatam 4.8.62]

[Vṛ. here reads: pādmakalpārambhakathane prathamasvāyambhuva

manvantare tasmin hareścaraṇacarcitavaṃ śrīmathurāyāstannityatvātśrī

kṛṣṇāvatārasya . tathā hariśabdenāpyatra śrīkṛṣṇa eva vivakṣitaḥ śruty

ādau tadavasthitiprasiddheḥ . Endaddition.]

pratikalpamāvirbhāvāttasyaiva caraṇābhyāṃ carcitamiti śrīkṛṣṇasyaiva

nityasānnidhyatvaṃ gamyate . ataeva dvādaśākṣaravidyādaivatasya śrī

dhruvārādhyasya tvanyata eva tatrāgamanamabhihitamiti madhorvanaṃ

bhṛtyadidṛkṣayā gataḥ [bhāgavatam 4.9.1] ityaneneti .

..4.8.. śrīmaitreyaḥ ..113..

[114]

atha śrīvṛndāvanasya

puṇyā bata vrajabhuvo yadayaṃ nṛliṅga

gūḍhaḥ purāṇapuruṣo vanacitramālyaḥ .

gāḥ pālayan sahabalaḥ kvaṇayaṃśca veṇuṃ

vikrīḍayāñcati giritraramārcitāṅghriḥ .. [bhāgavatam 10.44.12]

atra pūrvodāhṛtaśrutyādyavaṣṭambhena tiṣṭhanti parvatā itivadañcati

sadaiva viharatīti mathurāstrīṇāṃ śrībhagavatprasādajā yathāvadbhāratī

niḥsṛtiriyamiti vyākhyeyam . (page 59)

..10.44.. purastriyaḥ parasparam ..114..

[Vṛ. readsforthissection:

sa ca vṛndāvanaguṇairvasanta iva lakṣitaḥ .

yatrāste bhagavān sākṣādrāmeṇa saha keśavaḥ .. [bhāgavatam 10.18.3]

atra yatrāsīdityaprocya yatrāste ityuktyā nityasthititvameva vyaktīkṛtam ..

..10.18.. śrīśukaḥ ..114..

Endalternative reading.]

[115]

athavā triṣvapyetadevodhāraṇīyam

jayati jananivāso devakījanmavādo

yaduvarapariṣatsvairdorbhirasyannadharmam .

sthiracaravṛjinaghnaḥ susmita śrīmukhena

vrajapuravanitānāṃ vardhayan kāmadevam .. [bhāgavatam 10.90.48]

yaduvarāḥ pariṣatsabhyarūpā yasya saḥ . devakījanmavādastaj

janmatvena labdhakhyātiḥ . devakyāṃ janmeti vādastattvabubhutsukathā

yasya sa iti vā . śrīkṛṣṇo jayati parmotkarṣeṇa sadaiva virājate .

lohitoṣṇīṣāḥ pracarantītivatyaduvarasabhyaviśiṣṭatayaiva

jayābhidhānam . atra yaduvaraśabdena śrīvrajeśvaratadbhrātaro'pi

gṛhyante teṣāmapi yaduvaṃśotpannatvena prasiddhatvāt . tathā ca bhārata

tātparye śrīmadhvācāryairevaṃ brahmavākyatvena likhitam

tasmai varaḥ sa mayā sannisṛṣṭaḥ

sa cāsa nāndākhya utāsya bhāryā .

nāmnā yaśodā sa ca śūratāta

sutasya vaiśyāprabhavasya gopaḥ .. iti .

śūratātasutasya śūrasapatnīmātṛjasya vaiśyāyāṃ tṛtīyavarṇāyāṃ jātasya

sakāśātāsa babhūva ityarthaḥ . ataeva śrīmadānakadundubhinā tasmin

bhrātariti muhuḥ sambodhanamakliṣṭārthaṃ bhavati bhrātaraṃ nandam

āgatam [bhāgavatam 10.5.20] iti śrīmanmunīndravacanaṃ ca . tadetadapy

upalakṣaṇaṃ tadbhrātṝṇām .

[Vṛ. addshere : yathā skānde mathurākhaṇḍe rakṣitā yādavāḥ sarve indra

vṛṣṭinivāraṇātiti . yatrābhiṣikto bhagavānmaghonā yaduvairiṇā iti ca,

yādavānāṃ hitārthāya dhṛto girivaro mayā iti cānyatra . Vṛ. additionends.]

yathā ca yādavamadhyapātitatvenaiva teṣu nirdhāraṇamayaṃ śrīrāma

vacanaṃ śrīharivaṃśe yādaveṣvapi sarveṣu bhavanto mama bāndhavāḥ [ḥV

83.15] iti . saptamyā hyasya jātāveva nirdhāraṇamucyate puruṣeṣu kṣatriyaḥ

śūra itivat . vijātīyatve tu śroghnebhyo mathurā hyāḍhyatamā itivat

yādavebhyo'pi sarvebhyo ityevocyateti jñeyam . atra jayatītyatra loḍarthatvaṃ

na saṅgacchate sadaivotkarṣānantyamiti tasminnāsīrvādānavakāśāt . tad

avakāśo vā āśīrvādaviṣayasya tadānīmāśīrvādakakṛtānuvādaviśeṣa

viśiṣṭatayaiva sthiteravagamātpratipipādayiṣitaṃ tādṛśatvenaiva

tātkālikatvamāgacchatyeva . yathā dhārmikasabhyo'yaṃ rājā vardhatām

iti . tadevaṃ patirgatiścāndhakavṛṣṇisātvatām [bhāgavatam 2.4.20] ityatrāpy

anusandheyam . anena yaduvarāṇāmapi tathaiva jayo vivakṣitaḥ .

nanvevaṃ tathā viharaṇaśīlaścetpunaḥ kathamiva devakījanma

vādo'bhūt . tatrāha svairdorbhirdorbhyāṃ caturbhiścaturbhujairadharmaṃ

tadbahulamasurarājavṛndamasyannihantum . tadarthameva loke'pi tathā

prakaṭībhūta ityarthaḥ .



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.