Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 48 страница



kalpavṛkṣasamudbhāsiratnabhūdharamastake .

dhyāyettatra paramānandaṃ ramyopāsyaṃ paraṃ mahaḥ ..

smaredvṛndāvane ramye mohayantamanāratam .

vallavīvallabhaṃ kṛṣṇaṃ gopakanyāḥ sahasraśaḥ .. ityādi .

phullendīvarakāntiminduvadanam [ড়v46] ityādi ca . etadanantaraṃ

nityānityalokaviveke devyā pṛṣṭe śrīśiva āha

brahmādīnāṃ ca sarveṣāṃ bhavanānāṃ ca pārvati .

vināśo'stīha sarveṣāṃ vinā tadbhavanaṃ tayoḥ ..

iti pūrvoktayoḥ śrībhagavanmahādevyorityarthaḥ .. [Vṛ. additionends

here.]

[page 49]

tasmādyā yathā bhuvi vartante iti nyāyācca svatantra eva dvārakāmathurā

gokulātmakaḥ śrīkṛṣṇalokaḥ svayaṃ bhagavato vihārāspadatvena bhavati

sarvoparīti siddham . ataeva vṛndāvanaṃ gokulameva sarvoparivirājamānaṃ

golokatvena prasiddham . brahmasaṃhitāyāṃ īśvaraḥ paramaḥ kṛṣṇaḥ ity

upakramya

sahasrapatrakamalaṃ gokulākhyaṃ mahatpadam .

tatkarṇikāraṃ taddhāma tadanantāṃśasambhavam ..

karṇikāraṃ mahadyantraṃ ṣaṭkoṇaṃ vajrakīlakam

ṣaḍaṅgaṣaṭpadīsthānaṃ prakṛtyā puruṣeṇa ca ..

premānandamahānandarasenāvasthitaṃ hi yat

jyotīrūpeṇa manunā kāmabījena saṅgatam ..

tatkiñjalkaṃ tadaṃśānāṃ tatpatrāṇi śriyāmapi ..

caturasraṃ tatparitaḥ śvetadvīpākhyamadbhutam

caturasraṃ caturmūrteścaturdhāma catuṣkṛtam ..

caturbhiḥ puruṣārthaiśca caturbhirhetubhirvṛtam

śūlairdaśabhirānaddhamūrdhvādho digvidikṣvapi ..

aṣṭabhirnidhibhirjuṣṭamaṣṭabhiḥ siddhibhistathā

manurūpaiśca daśabhirdikpālaiḥ parito vṛtam ..

śyāmairgauraiśca raktaiśca śuklaiśca pārṣadarṣabhaiḥ

śobhitaṃ śaktibhistābhiradbhutābhiḥ samantataḥ .. iti .

(page 50)

tathāgre brahmastave

cintāmaṇiprakarasadmasu kalpavṛkṣa

lakṣāvṛteṣu surabhirabhipālayantam .

lakṣmīsahasraśatasambhramasevyamānaṃ

govindamādipuruṣaṃ tamahaṃ bhajāmi .. iti .

vyākhyāmāha sahasrāṇi patrāṇi yatra tatkamalaṃ cintāmaṇimayaṃ

padmaṃ tadrūpam . tacca mahatsarvotkṛṣṭaṃ padaṃ mahato mahābhagavato

vā padaṃ śrīmahāvaikuṇṭhamityarthaḥ . tattu nānāprakāramity

āśaṅkya prakāraviśeṣatveṇa niścinoti gokulākhyamiti . gokulamityākhyā

prasiddhiryasya tatgogopālasarūpamityarthaḥ . rūḍhiryogamapaharati iti

nyāyena tasyaiva pratīteḥ . tata etadanuguṇatvenaivottaragrantho'pi

vyākhyeyaḥ . tasya śrīkṛṣṇasya dhāma nandayaśodādibhiḥ saha vāsa

yogyaṃ mahāntaḥpuram . tasya svarūpamāha taditi . anantasya śrī

baladevasyāṃśāt . sambhavo nityāvirbhāvo yasya tat . tathā tantreṇaitadapi

bodhyate . ananto'ṃśo yasya tasya śrībaladevasyāpi sambhavo nivāso yatra tad

iti .

sarvamantragaṇasevitasya śrīmadaṣṭādaśākṣaramahāmantrarājasya

bahupīṭhasya mukhyaṃ pīṭhamityāha karṇikāramiti dvayena . mahad

yantramiti . yatpratikṛtireva sarvatra yantratvena pūjārthaṃ likhyate ity

arthaḥ . yantratvameva darśayati . ṣaṭkoṇā abhyantare yasya tadvajra

kīlakaṃ karṇikāre (bījarūpa)hīrakakīlakaśobhitam . ṣaṭkoṇatve

prayojanamāha . ṣaṭaṅgāni yasyāḥ sā yā ṣaṭpadī śrīmadaṣṭādaśākṣarī

tasyāḥ sthānaṃ prakṛtirmantrasya svarūpaṃ svayameva śrīkṛṣṇaḥ kāraṇa

svarūpatvāt . puruṣaśca sa eva taddevatārūpaḥ . tābhyāmavasthitam

adhiṣṭhitam . dvayorapi viśeṣaṇaṃ premeti . premarūpā ye ānanda

mahānandarasāstatparipākabhedāstadātmakena, tathā jyotīrūpeṇa sva

prakāśena manunā mantrarūpeṇa ca kāmabījena avasthitamiti mūla

mantrāntargatatve'pi pṛthaguktiḥ kutracidvaiśiṣṭyāpekṣayā .

tadevaṃ taddhāmoktvā tadāvaraṇānyāha taditi . tasya karṇikārasya

kiñjalkāstallagnābhyantaravalaya ityarthaḥ . tadaṃśānāṃ tasminnaṃśo

dāyo vidyate yeṣāṃ teṣāṃ sajātīyānāṃ dhāmetyarthaḥ . gokulākhyamity

uktereva . teṣāṃ tajjātīyatvaṃ śrīśukadevena ca uktam

evaṃ kakudminaṃ hatvā stūyamānaḥ dvijātibhiḥ .

viveśa goṣṭhaṃ sabalo gopīnāṃ nayanotsavaḥ .. [bhāgavatam 10.36.15] iti .

tasya kamalasya patrāṇi śriyāṃ tatpreyasīnāṃ śrīrādhādīnāmupavana

rūpāṇi dhāmānītyarthaḥ . atra patrāṇāmucchritaprāntānāṃ mūla

sandhiṣu vartmāni agrimasandhiṣugoṣṭhāni jñeyāni . akhaṇḍakamalasya

gokulākhyatvāttathaiva samāveśācca .

atha gokulāvaraṇānyāha caturasramiti . tadbahiścaturasraṃ tasya gokulasya

bahiḥ sarvataścaturasraṃ catuṣkoṇātmakaṃ sthalaṃ śvetadvīpākhyamiti tad

aṃśe gokulamiti nāmaviśeṣābhāvāt . kintu caturasrābhyantaramaṇḍalaṃ

vṛndāvanākhyaṃ bahirmaṇḍalaṃ kevalaṃ śvetadvīpākhyaṃ jñeyaṃ, goloka iti

yatparyāyaḥ . tadiha kroḍīkṛtagokulaṃ vṛndāvanākhyayātiprasiddhamiti

na nirdiṣṭam . kroḍīkṛtatatsarvamasya tu bahirmaṇḍalaṃ goloka

śvetadvīpākhyaṃ jñeyam .

[Vṛ. readsin the place of the lasttwo sentences: tadetadupalakṣaṇaṃ

gokokākhyaṃ cetyarthaḥ . yadyaî gokule'pi śvetadvīpatvamastyeva, tad

avāntarabhūmimayatvāttathāpi viśeṣanāmnāmnātatvātenaiva tat

pratīyate iti tathoktam . kintu caturasre'pyantarmaṇḍalaṃ śrī

vṛndāvanākhyaṃ jñeyaṃ bṛhadvāmanasvāyambhuvāgamayostathā

dṛṣṭatvāt . endVṛ.]

caturmūrteścaturvyūhasya śrīvāsudevādicatuṣṭayasya catuṣkṛtaṃ caturdhā

vibhaktaṃ caturdhāma . kintu devalīlatvāttadupari vyomayānasthā eva

te jñeyā . hetubhiḥ puruṣārthasādhanairmanurūpaiḥ svasvamantrātmakair

indrādibhiḥ . śyāmairityādibhiriti caturbhirvedairityarthaḥ . kṛṣṇaṃ ca

tatra chandobhiḥ stūyamānaṃ suvismitāḥ [bhāgavatam 10.28.18] iti śrīdaśamokteḥ .

śaktibhiriti śrīvimalādibhirityarthaḥ . iyaṃ ca bṛhadvāmanapurāṇa

prasiddhiḥ . yathā śrībhagavati śrutiprārthanāpūrvakāṇi padyāni

ānandarūpamiti yadvidanti hi purāvidaḥ .

tadrūpaṃ darśyāsmākaṃ yadi deyo varo hi naḥ ..

śrutvaitaddarśayāmāsa svalokaṃ prakṛteḥ param .

kevalānubhavānandamātramakṣaramavyayam ..

yatra vṛndāvanaṃ nāma vanaṃ kāmadughairdrumaiḥ .

manoramanikuñjāḍhyaṃ sarvartusukhasaṃyutam ..

yatra govardhano nāma sunirjharadarīyutaḥ .

ratnadhātumayaḥ śrīmān supakṣigaṇasaṅkulaḥ ..

yatra nirmalapānīyā kālindī saritā varā .

ratnabaddhobhayataṭā haṃsapadmādisaṅkulā ..

śaśvadrāsarasonmattaṃ yatra gopīkadambakam .

tatkadambakamadhyasthaḥ kiśorākṛtiracyutaḥ .. iti .

etadanusāreṇa śrīharivaṃśavacanamapyeva vyākhyeyam . tadyadāha

śakraḥ

svargādūrdhvaṃ brahmaloko brahmarṣigaṇasevitaḥ .

tatra somagatiścaiva jyotiṣāṃ ca mahātmanām ..

tasyopari gavāṃ lokaḥ sādhyāstaṃ pālayanti hi .

sa hi sarvagataḥ kṛṣṇa mahākāśagato mahān ..

uparyupari tatrāpi gatistava tapomayī .

yāṃ na vidmo vayaṃ sarve pṛcchanto'pi pitāmaham .

gatiḥ śamadamāḍhyānāṃ svargaḥ sukṛtakarmaṇām ..

brāhmye tapasi yuktānāṃ brahmalokaḥ parā gatiḥ .

gavāmeva tu yo loko durāroho hi sā gatiḥ ..

sa tu lokastvayā kṛṣṇa sīdamānaḥ kṛtātmanā .

dhṛto dhṛtimatā vīra nighnatopadravān gavām .. [ḥV 2.19.2935] iti .

asyārthaḥ . svargaśabdena

bhūrlokaḥ kalpitaḥ padbhyāṃ bhuvarloko'sya nābhitaḥ .

svarlokaḥ kalpito mūrdhnā iti vā lokakalpanā .. [bhāgavatam 2.5.42]

iti dvitīyoktānusāreṇa svarlokamārabhya satyalokaparyantaṃ loka

pañcakamucyate . tasmādūrdhvamupari brahmaloko brahmātmako

vaikuṇṭhākhyaḥ saccidānandarūpatvāt . brahmaṇo bhagavato loka iti vā

dadṛśurbrahmalokaṃ te yatrākrūro'dhyagātpurā [bhāgavatam 10.28.17] iti daśamāt .

evaṃ dvitīye mūrdhabhiḥ satyalokastu brahmalokaḥ sanātanaḥ [bhāgavatam 2.5.38]

iti . ṭīkā ca brahmaloko vaikuṇṭhākhyaḥ . sanātano nityaḥ . na

sṛjyāntarvartītyarthaḥ . ityeṣā .

brahmāṇi mūrtimanto vedāḥ . ṛṣayaśca śrīnāradādayaḥ . gaṇāśca śrī

garuḍaviṣvaksenādayaḥ . tairniṣevitaḥ . evaṃ nityāśritānuktvā tad

gamanādhikāriṇa āha . tatra brahmaloke umayā saha vartata iti somaḥ śrī

śivastasya gatiḥ .

[Vṛ. inserts:

svadharmaniṣṭhaḥ śatajanmabhiḥ pumān

viriñcatāmeti tataḥ paraṃ hi mām .

avyākṛtaṃ bhāgavato'tha vaiṣṇavaṃ

padaṃ yathāhaṃ vibudhāḥ kalātyaye .. [bhāgavatam 4.24.29] iti caturthe śrīrudra

gītam .

[endVṛ. addition.]

someti supāṃ sulugityādinā (page 52) ṣaṣṭhyā lukchāndasaḥ . tata

uttaratrāpi gatipadānvayaḥ . jyotirbrahma tadaikātmyabhāvānāṃ

muktānāmityarthaḥ . na tu tādṛśānāmapi sarveṣāmityāha mahātmanāṃ

mahāśayānāṃ mokṣanirādaratayā bhajatāṃ śrīsanakāditulyānāmity

arthaḥ

muktānāmapi siddhānāṃ nārāyaṇaparāyaṇaḥ

sudurlabhaḥ praśāntātmā koṭiṣvapi mahāmune .. [bhāgavatam 6.14.5] ityādau,

yogināmapi sarveṣāṃ madgatenāntarātmanā .

śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ .. [gītā 6.47]

ityādāvapi teṣveva mahattvaparyavasanāt . tasya ca brahmalokasyopari

sarvordhvapradeśe gavāṃ lokaḥ śrīgoloka ityarthaḥ . taṃ ca śrīgolokaṃ

sādhyā asmākaṃ prāpañcikadevānāṃ prasādanīyā mūlarūpā nityatadīya

devagaṇāḥ pālayanti . tatra tatra dikpālatvenāvaraṇarūpā vartante, te ha

nākaṃ mahimānaḥ sacantaḥ yatra pūrve sādhyāḥ santi devāḥ [ṛk10.90.16] iti

śruteḥ .

tatra pūrve ye ca sādhyā

viśve devāḥ sanātanāḥ .

te ha nākaṃ mahimānaḥ

sacante śubhadarśanāḥ .. [ড়dmaড় 6.227.76] iti pādmottarakhaṇḍācca .

yadvā tadbhūribhāgyamiha janma kimapyaṭavyāṃ yadgokule'pi [bhāgavatam

10.14.34] ityādyuktyānusāreṇa tadvidhaparamabhaktānāmapi sādhyās

tādṛśasiddhiprāptaye prāsādanīyāḥ śrīgopagopīprabhṛtayaḥ . taṃ

pālayanti adhikṛtya bhuñjanti . hi prasiddhau . sa golokaḥ sarvagataḥ śrī

kṛṣṇavatsarvaprāpañcikāprāpañcikavastuvyāpakaḥ . ataeva mahān

bhagavadrūpa eva . mahāntaṃ vibhumātmānam [Kaṭhū 2.22] iti śruteḥ .

tatra hetuḥ . mahākāśaḥ paramavyomākhyaḥ brahmaviśeṣaṇalābhād

ākāśastalliṅgād [Vs1.1.22] iti nyāyaprasiddheśca . tadgataḥ .

brahmākārodayāntarameva vaikuṇṭhaprāpteḥ . yathā śrīgopānāṃ

vaikuṇṭhadarśane taireva vyākhyātam . yathā vā śrīmadajāmilasya

vaikuṇṭhagamanam . yadvā mahākāśaḥ paramavyomākhyo mahā

vaikuṇṭhastadgatastadūrdhvabhāgasthitaḥ . evamuparyupari sarvopary

api virājamāne tatra śrīgoloke'pi tava gatiḥ . nānārūpeṇa vaikuṇṭhādau

krīḍatastava tatrāpi śrīgovindarūpeṇa krīḍā vidyata ityarthaḥ .

ataeva sā ca gatiḥ sādhāraṇī na bhavati kintu tapomayī

anavacchinnaiśvaryamayī paramaṃ yo mahattapaḥ ityatra saharanāma

bhāṣye'pi tapaḥśabdena tathaiva vyākhyātam . ataeva brahmādi

durvitarkyatvamapyāha yāmiti . adhunā tasya śrīgoloketyākhyā bījam

abhivyañjayati gatiriti . brāhme brahmaṇo lokaprāpake tapasi viṣṇu

viṣayakamanaḥpraṇidhāne yuktānāṃ ratacittānāṃ premabhaktānāmity

arthaḥ . brahmaloko vaikuṇṭhalokaḥ . parā prakṛtyatītā . gavāṃ mocayan

vrajagavāṃ dinatāpam [bhāgavatam 10.35.25] ityuktānusāreṇa atraiva

nighnatopadravān gavāmityuktyā ca golokavāsimātrāṇāṃ svatastad

bhāvabhāvitānāṃ ca sādhanavaśenetyarthaḥ . ataeva tad

bhāvasyāsulabhatvāddurārohā .

tadevaṃ golokaṃ varṇayitvā tasya gokulena sahābhedamāha sa tviti . sa eva

tu sa loko dhṛto rakṣitaḥ . śrīgovardhanoddharaṇeneti . yathā mṛtyusañjaya

tantre .

ekadā sāntarīkṣācca vaikuṇṭhaṃ svecchayā bhuvi .

gokulatvena saṃsthāpya (page 53) gopīmayamahotsavā .

bhaktirūpāṃ satāṃ bhaktimutpāditavatī bhṛśam .. iti .

atra śabdasāmyabhramapratītārthāntare svargādūrdhvaṃ, brahmaloka ity

ayuktaṃ lokatrayamatikramyokteḥ . tathā somagatirityādikaṃ na

sambhavati . yato dhruvalokādadhastādeva candrasūryādīnāṃ gatir

maharloke'pi na vartate . tathāvarasādhyagaṇānāṃ tucchatvātsatya

lokasyāpi pālanaṃ na yujyate kutastaduparilokasya śrīgolokākhyasya .

tathā sarvagatatvaṃ cāsambhāvyaṃ syāt . ataeva tatrāpi eva gatirityāpi śabdo

vismaye prayuktaḥ . yāṃ na vidma ityādikaṃ ca . anyathā yathoktirna

sambhavati sveṣāṃ brahmaṇaśca tadajñānajñāpanāt . tasmātprākṛta

golokādanya evāsau sanātano goloko brahmasaṃhitāvatśrīharivaṃśe'pi

parokṣavādena nirūpitaḥ .

evaṃ ca nāradapañcarātre vijayākhyāne

tatsarvopari goloke śrīgovindaḥ sadā svayam .

viharetparamānandī gopīgokulanāyakaḥ .. iti .

evaṃ coktaṃ mokṣadharme nārāyaṇīye tathā skānde ca

evaṃ bahuvidhai rūpaiścarāmīha vasundharām .

brahmalokaṃ ca kaunteya golokaṃ ca sanātanam .. [ṃbh12.330.68] iti .

tadevaṃ sarvopari śrīkṛṣṇaloko'stīti siddham . sa ca lokastattallīlā

parikarabhedenāṃśabhedātdvārakāmathurāgokulākhyasthāna

trayātmaka iti nirṇītam . anyatra tu bhuvi prasiddhānyeva tattadākhyāni

sthānāni tadrūpatvena śrūyante teṣāmapi vaikuṇṭhāntaravat

prapañcātītatvanityatvālaukikarūpatvabhagavannityāspadatvakathanāt .

tatra dvārakāyāstattaraṃ skāndaprahlādasaṃhitādāvanveṣṭavyam . iyaṃ ca

śrutirudāharaṇīyā

antaḥsamudre manasā carantaṃ

brāhmānvavindan daśahotāramarṇe .

samudre'ntaḥ kavayo vicakṣate

marīcīnāṃ padamanvicchanti vedhasaḥ .. ityādyā .

śrīmathurāyāḥ prapañcātītatvaṃ yathā vārāhe anyaiva kācitsā sṛṣṭir

vidhāturvyatirekiṇī iti . nityatvamapi yathā pādme pātālakhaṇḍe ṛṣir

māthuranāmātra tapaḥ kurvati śāśvate iti . atra mathurāmaṇḍale śāśvate

nitye kurvati karoti .

alaukikarūpatvaṃ yathā ādivārāhe

bhūrbhuvaḥ svastalenāpi na pātālatale'malam .

nordhvaloke mayā dṛṣṭaṃ tādṛkkṣetraṃ vasundhare .. iti .

śrībhagavannityāspadatvaṃ yathā

aho'tidhanyā mathurā yatra sannihito hariḥ .. iti .

na ca vaktavyamupāsanāsthānamevedam, yato ādivārāhe

mathurāyāḥ paraṃ kṣetraṃ trailokye na hi vidyate .

tasyāṃ vasāmyahaṃ devi mathurāyāṃ tu sarvadā .. iti .

tatra vāsasyaiva kaṇṭhoktiḥ . atredṛśaṃ śrīvarāhadevavākyamaṃśāṃśinor

aikyavivakṣayaiva na tu tasyaivāsau nivāsaḥ śrīkṛṣṇakṣetratvenaiva

prasiddheḥ . tathaiva pātālakhaṇḍe aho madhupurī dhanyā yatra tiṣṭhati

kaṃsahā iti .

vāyupurāṇe tu svayaṃ sākṣādevetyuktam

catvāriṃśadyojanānāṃ tatastu mathurā smṛtā .

yatra devo hariḥ sākṣātsvayaṃ tiṣṭhati kaṃsahā .. iti .

atra sākṣācchabdena sūkṣmarūpatā . svayaṃśabdena śrīmatpratimā

rūpatā ca niṣiddhā . tata iti pūrvoktātpuṣkarākhyatīrthātityarthaḥ .

mathurāyāḥ paraṃ kṣetramityanena varāhavacanena pūryāmeva tiṣṭhatīti

nirastam .

[page 54]

atra śrīgopālatāpanīśrutiśca sa hovāca taṃ hi nārāyaṇo devaḥ sakāmyā

meroḥ śṛṅge yathā saptapūryo bhavanti tathā niṣkāmyāḥ sakāmyāśca

bhūgolacakre saptapūryo bhavanti . tāsāṃ madhye sākṣādbrahma gopāla

purī hīti .. sakāmyā niṣkāmyā devānāṃ sarveṣāṃ bhūtānāṃ bhavati yathā

hi vai sarasi padmaṃ tiṣṭhati tathā bhūmyāṃ tiṣṭhatīti cakreṇa rakṣitā hi

mathurā tasmātgopālapurī bhavati . bṛhadbṛhadvanaṃ madhormadhu

vanam [ṅṭū 2.2628] ityādikā .

punaśca etairāvṛtā purī bhavati tatra teṣveva gahaneṣvevamityādikā .

tathā dve vane staḥ kṛṣṇavanaṃ bhadravanaṃ tayorantardvādaśavanāni

puṇyāni puṇyatamāni teṣveva devāstiṣṭhanti siddhāḥ siddhiṃ prāptāḥ .

tatra hi rāmasya rāmamūrtiḥ [ṅṭū 2.3132] ityādikā . tadapyete ślokā

bhavanti .

prāpya mathurāṃ purīṃ ramyāṃ sadā brahmādisevitam .

śaṅkhacakragadāśārṅgarakṣitāṃ muṣalādibhiḥ ..

yatrāsau saṃsthitaḥ kṛṣṇastribhiḥ śaktyā samāhitaḥ .

rāmāniruddhapradyumnai rukmiṇyā sahito vibhuḥ .. [ṅṭū 2.3536] iti .

kiṃ tasya sthānamiti śrīgāndharvyāḥ praśnasyottaramidam . evameva śrī

raghunāthasyāpyayodhyāyāṃ śrūyate, yathā skāndāyodhyāmāhātmye

svargadvāramuddiśya

caturdhā ca tanuṃ kṛtvā devadevo hariḥ svayam .

atraiva ramate nityaṃ bhrātṛbhiḥ saha rāghavaḥ .. iti .

ataeva, yatra yatra hareḥ sthānaṃ vaikuṇṭhaṃ tadvidurbudhā ityanusāreṇa

mahābhagavataḥ sthānatvātmahāvaikuṇṭha evāsau . yato vaikuṇṭhāttasya

garīyastvaṃ śrūyate . yathā pātālakhaṇḍe

evaṃ saptapurīṇāṃ tu sarvotkṛṣṭaṃ ca māthuram .

śrūyatāṃ mahimā devi vaikuṇṭho bhuvanottamaḥ .. iti .

ataeva tatraiva

aho madhupurī dhanyā vaikuṇṭhācca garīyasī . iti .

[B readshere] ādivārāhe

mathurāyāṃ ye vasanti viṣṇurūpā hi te khalu .

ajñānāstānna paśyanti paśyanti jñānacakṣuṣā .. iti . [endVṛ.]

atha śrīvṛndāvanasya prapañcātītatvādikaṃ mathurāmaṇḍalasyaiva tattvena

siddham . yathā ca śrīgovindavṛndāvanākhyabṛhadgautamīye tantre



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.