|
|||
SIX SANDARBHAS 48 страницаkalpavṛkṣasamudbhāsiratnabhūdharamastake . dhyāyettatra paramānandaṃ ramyopāsyaṃ paraṃ mahaḥ .. smaredvṛndāvane ramye mohayantamanāratam . vallavīvallabhaṃ kṛṣṇaṃ gopakanyāḥ sahasraśaḥ .. ityādi . phullendīvarakāntiminduvadanam [ড়v46] ityādi ca . etadanantaraṃ nityānityalokaviveke devyā pṛṣṭe śrīśiva āha brahmādīnāṃ ca sarveṣāṃ bhavanānāṃ ca pārvati . vināśo'stīha sarveṣāṃ vinā tadbhavanaṃ tayoḥ .. iti pūrvoktayoḥ śrībhagavanmahādevyorityarthaḥ .. [Vṛ. additionends here.] [page 49] tasmādyā yathā bhuvi vartante iti nyāyācca svatantra eva dvārakāmathurā gokulātmakaḥ śrīkṛṣṇalokaḥ svayaṃ bhagavato vihārāspadatvena bhavati sarvoparīti siddham . ataeva vṛndāvanaṃ gokulameva sarvoparivirājamānaṃ golokatvena prasiddham . brahmasaṃhitāyāṃ īśvaraḥ paramaḥ kṛṣṇaḥ ity upakramya sahasrapatrakamalaṃ gokulākhyaṃ mahatpadam . tatkarṇikāraṃ taddhāma tadanantāṃśasambhavam .. karṇikāraṃ mahadyantraṃ ṣaṭkoṇaṃ vajrakīlakam ṣaḍaṅgaṣaṭpadīsthānaṃ prakṛtyā puruṣeṇa ca .. premānandamahānandarasenāvasthitaṃ hi yat jyotīrūpeṇa manunā kāmabījena saṅgatam .. tatkiñjalkaṃ tadaṃśānāṃ tatpatrāṇi śriyāmapi .. caturasraṃ tatparitaḥ śvetadvīpākhyamadbhutam caturasraṃ caturmūrteścaturdhāma catuṣkṛtam .. caturbhiḥ puruṣārthaiśca caturbhirhetubhirvṛtam śūlairdaśabhirānaddhamūrdhvādho digvidikṣvapi .. aṣṭabhirnidhibhirjuṣṭamaṣṭabhiḥ siddhibhistathā manurūpaiśca daśabhirdikpālaiḥ parito vṛtam .. śyāmairgauraiśca raktaiśca śuklaiśca pārṣadarṣabhaiḥ śobhitaṃ śaktibhistābhiradbhutābhiḥ samantataḥ .. iti . (page 50) tathāgre brahmastave cintāmaṇiprakarasadmasu kalpavṛkṣa lakṣāvṛteṣu surabhirabhipālayantam . lakṣmīsahasraśatasambhramasevyamānaṃ govindamādipuruṣaṃ tamahaṃ bhajāmi .. iti . vyākhyāmāha sahasrāṇi patrāṇi yatra tatkamalaṃ cintāmaṇimayaṃ padmaṃ tadrūpam . tacca mahatsarvotkṛṣṭaṃ padaṃ mahato mahābhagavato vā padaṃ śrīmahāvaikuṇṭhamityarthaḥ . tattu nānāprakāramity āśaṅkya prakāraviśeṣatveṇa niścinoti gokulākhyamiti . gokulamityākhyā prasiddhiryasya tatgogopālasarūpamityarthaḥ . rūḍhiryogamapaharati iti nyāyena tasyaiva pratīteḥ . tata etadanuguṇatvenaivottaragrantho'pi vyākhyeyaḥ . tasya śrīkṛṣṇasya dhāma nandayaśodādibhiḥ saha vāsa yogyaṃ mahāntaḥpuram . tasya svarūpamāha taditi . anantasya śrī baladevasyāṃśāt . sambhavo nityāvirbhāvo yasya tat . tathā tantreṇaitadapi bodhyate . ananto'ṃśo yasya tasya śrībaladevasyāpi sambhavo nivāso yatra tad iti . sarvamantragaṇasevitasya śrīmadaṣṭādaśākṣaramahāmantrarājasya bahupīṭhasya mukhyaṃ pīṭhamityāha karṇikāramiti dvayena . mahad yantramiti . yatpratikṛtireva sarvatra yantratvena pūjārthaṃ likhyate ity arthaḥ . yantratvameva darśayati . ṣaṭkoṇā abhyantare yasya tadvajra kīlakaṃ karṇikāre (bījarūpa)hīrakakīlakaśobhitam . ṣaṭkoṇatve prayojanamāha . ṣaṭaṅgāni yasyāḥ sā yā ṣaṭpadī śrīmadaṣṭādaśākṣarī tasyāḥ sthānaṃ prakṛtirmantrasya svarūpaṃ svayameva śrīkṛṣṇaḥ kāraṇa svarūpatvāt . puruṣaśca sa eva taddevatārūpaḥ . tābhyāmavasthitam adhiṣṭhitam . dvayorapi viśeṣaṇaṃ premeti . premarūpā ye ānanda mahānandarasāstatparipākabhedāstadātmakena, tathā jyotīrūpeṇa sva prakāśena manunā mantrarūpeṇa ca kāmabījena avasthitamiti mūla mantrāntargatatve'pi pṛthaguktiḥ kutracidvaiśiṣṭyāpekṣayā . tadevaṃ taddhāmoktvā tadāvaraṇānyāha taditi . tasya karṇikārasya kiñjalkāstallagnābhyantaravalaya ityarthaḥ . tadaṃśānāṃ tasminnaṃśo dāyo vidyate yeṣāṃ teṣāṃ sajātīyānāṃ dhāmetyarthaḥ . gokulākhyamity uktereva . teṣāṃ tajjātīyatvaṃ śrīśukadevena ca uktam evaṃ kakudminaṃ hatvā stūyamānaḥ dvijātibhiḥ . viveśa goṣṭhaṃ sabalo gopīnāṃ nayanotsavaḥ .. [bhāgavatam 10.36.15] iti . tasya kamalasya patrāṇi śriyāṃ tatpreyasīnāṃ śrīrādhādīnāmupavana rūpāṇi dhāmānītyarthaḥ . atra patrāṇāmucchritaprāntānāṃ mūla sandhiṣu vartmāni agrimasandhiṣugoṣṭhāni jñeyāni . akhaṇḍakamalasya gokulākhyatvāttathaiva samāveśācca . atha gokulāvaraṇānyāha caturasramiti . tadbahiścaturasraṃ tasya gokulasya bahiḥ sarvataścaturasraṃ catuṣkoṇātmakaṃ sthalaṃ śvetadvīpākhyamiti tad aṃśe gokulamiti nāmaviśeṣābhāvāt . kintu caturasrābhyantaramaṇḍalaṃ vṛndāvanākhyaṃ bahirmaṇḍalaṃ kevalaṃ śvetadvīpākhyaṃ jñeyaṃ, goloka iti yatparyāyaḥ . tadiha kroḍīkṛtagokulaṃ vṛndāvanākhyayātiprasiddhamiti na nirdiṣṭam . kroḍīkṛtatatsarvamasya tu bahirmaṇḍalaṃ goloka śvetadvīpākhyaṃ jñeyam . [Vṛ. readsin the place of the lasttwo sentences: tadetadupalakṣaṇaṃ gokokākhyaṃ cetyarthaḥ . yadyaî gokule'pi śvetadvīpatvamastyeva, tad avāntarabhūmimayatvāttathāpi viśeṣanāmnāmnātatvātenaiva tat pratīyate iti tathoktam . kintu caturasre'pyantarmaṇḍalaṃ śrī vṛndāvanākhyaṃ jñeyaṃ bṛhadvāmanasvāyambhuvāgamayostathā dṛṣṭatvāt . endVṛ.] caturmūrteścaturvyūhasya śrīvāsudevādicatuṣṭayasya catuṣkṛtaṃ caturdhā vibhaktaṃ caturdhāma . kintu devalīlatvāttadupari vyomayānasthā eva te jñeyā . hetubhiḥ puruṣārthasādhanairmanurūpaiḥ svasvamantrātmakair indrādibhiḥ . śyāmairityādibhiriti caturbhirvedairityarthaḥ . kṛṣṇaṃ ca tatra chandobhiḥ stūyamānaṃ suvismitāḥ [bhāgavatam 10.28.18] iti śrīdaśamokteḥ . śaktibhiriti śrīvimalādibhirityarthaḥ . iyaṃ ca bṛhadvāmanapurāṇa prasiddhiḥ . yathā śrībhagavati śrutiprārthanāpūrvakāṇi padyāni ānandarūpamiti yadvidanti hi purāvidaḥ . tadrūpaṃ darśyāsmākaṃ yadi deyo varo hi naḥ .. śrutvaitaddarśayāmāsa svalokaṃ prakṛteḥ param . kevalānubhavānandamātramakṣaramavyayam .. yatra vṛndāvanaṃ nāma vanaṃ kāmadughairdrumaiḥ . manoramanikuñjāḍhyaṃ sarvartusukhasaṃyutam .. yatra govardhano nāma sunirjharadarīyutaḥ . ratnadhātumayaḥ śrīmān supakṣigaṇasaṅkulaḥ .. yatra nirmalapānīyā kālindī saritā varā . ratnabaddhobhayataṭā haṃsapadmādisaṅkulā .. śaśvadrāsarasonmattaṃ yatra gopīkadambakam . tatkadambakamadhyasthaḥ kiśorākṛtiracyutaḥ .. iti . etadanusāreṇa śrīharivaṃśavacanamapyeva vyākhyeyam . tadyadāha śakraḥ svargādūrdhvaṃ brahmaloko brahmarṣigaṇasevitaḥ . tatra somagatiścaiva jyotiṣāṃ ca mahātmanām .. tasyopari gavāṃ lokaḥ sādhyāstaṃ pālayanti hi . sa hi sarvagataḥ kṛṣṇa mahākāśagato mahān .. uparyupari tatrāpi gatistava tapomayī . yāṃ na vidmo vayaṃ sarve pṛcchanto'pi pitāmaham . gatiḥ śamadamāḍhyānāṃ svargaḥ sukṛtakarmaṇām .. brāhmye tapasi yuktānāṃ brahmalokaḥ parā gatiḥ . gavāmeva tu yo loko durāroho hi sā gatiḥ .. sa tu lokastvayā kṛṣṇa sīdamānaḥ kṛtātmanā . dhṛto dhṛtimatā vīra nighnatopadravān gavām .. [ḥV 2.19.2935] iti . asyārthaḥ . svargaśabdena bhūrlokaḥ kalpitaḥ padbhyāṃ bhuvarloko'sya nābhitaḥ . svarlokaḥ kalpito mūrdhnā iti vā lokakalpanā .. [bhāgavatam 2.5.42] iti dvitīyoktānusāreṇa svarlokamārabhya satyalokaparyantaṃ loka pañcakamucyate . tasmādūrdhvamupari brahmaloko brahmātmako vaikuṇṭhākhyaḥ saccidānandarūpatvāt . brahmaṇo bhagavato loka iti vā dadṛśurbrahmalokaṃ te yatrākrūro'dhyagātpurā [bhāgavatam 10.28.17] iti daśamāt . evaṃ dvitīye mūrdhabhiḥ satyalokastu brahmalokaḥ sanātanaḥ [bhāgavatam 2.5.38] iti . ṭīkā ca brahmaloko vaikuṇṭhākhyaḥ . sanātano nityaḥ . na sṛjyāntarvartītyarthaḥ . ityeṣā . brahmāṇi mūrtimanto vedāḥ . ṛṣayaśca śrīnāradādayaḥ . gaṇāśca śrī garuḍaviṣvaksenādayaḥ . tairniṣevitaḥ . evaṃ nityāśritānuktvā tad gamanādhikāriṇa āha . tatra brahmaloke umayā saha vartata iti somaḥ śrī śivastasya gatiḥ . [Vṛ. inserts: svadharmaniṣṭhaḥ śatajanmabhiḥ pumān viriñcatāmeti tataḥ paraṃ hi mām . avyākṛtaṃ bhāgavato'tha vaiṣṇavaṃ padaṃ yathāhaṃ vibudhāḥ kalātyaye .. [bhāgavatam 4.24.29] iti caturthe śrīrudra gītam . [endVṛ. addition.] someti supāṃ sulugityādinā (page 52) ṣaṣṭhyā lukchāndasaḥ . tata uttaratrāpi gatipadānvayaḥ . jyotirbrahma tadaikātmyabhāvānāṃ muktānāmityarthaḥ . na tu tādṛśānāmapi sarveṣāmityāha mahātmanāṃ mahāśayānāṃ mokṣanirādaratayā bhajatāṃ śrīsanakāditulyānāmity arthaḥ muktānāmapi siddhānāṃ nārāyaṇaparāyaṇaḥ sudurlabhaḥ praśāntātmā koṭiṣvapi mahāmune .. [bhāgavatam 6.14.5] ityādau, yogināmapi sarveṣāṃ madgatenāntarātmanā . śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ .. [gītā 6.47] ityādāvapi teṣveva mahattvaparyavasanāt . tasya ca brahmalokasyopari sarvordhvapradeśe gavāṃ lokaḥ śrīgoloka ityarthaḥ . taṃ ca śrīgolokaṃ sādhyā asmākaṃ prāpañcikadevānāṃ prasādanīyā mūlarūpā nityatadīya devagaṇāḥ pālayanti . tatra tatra dikpālatvenāvaraṇarūpā vartante, te ha nākaṃ mahimānaḥ sacantaḥ yatra pūrve sādhyāḥ santi devāḥ [ṛk10.90.16] iti śruteḥ . tatra pūrve ye ca sādhyā viśve devāḥ sanātanāḥ . te ha nākaṃ mahimānaḥ sacante śubhadarśanāḥ .. [ড়dmaড় 6.227.76] iti pādmottarakhaṇḍācca . yadvā tadbhūribhāgyamiha janma kimapyaṭavyāṃ yadgokule'pi [bhāgavatam 10.14.34] ityādyuktyānusāreṇa tadvidhaparamabhaktānāmapi sādhyās tādṛśasiddhiprāptaye prāsādanīyāḥ śrīgopagopīprabhṛtayaḥ . taṃ pālayanti adhikṛtya bhuñjanti . hi prasiddhau . sa golokaḥ sarvagataḥ śrī kṛṣṇavatsarvaprāpañcikāprāpañcikavastuvyāpakaḥ . ataeva mahān bhagavadrūpa eva . mahāntaṃ vibhumātmānam [Kaṭhū 2.22] iti śruteḥ . tatra hetuḥ . mahākāśaḥ paramavyomākhyaḥ brahmaviśeṣaṇalābhād ākāśastalliṅgād [Vs1.1.22] iti nyāyaprasiddheśca . tadgataḥ . brahmākārodayāntarameva vaikuṇṭhaprāpteḥ . yathā śrīgopānāṃ vaikuṇṭhadarśane taireva vyākhyātam . yathā vā śrīmadajāmilasya vaikuṇṭhagamanam . yadvā mahākāśaḥ paramavyomākhyo mahā vaikuṇṭhastadgatastadūrdhvabhāgasthitaḥ . evamuparyupari sarvopary api virājamāne tatra śrīgoloke'pi tava gatiḥ . nānārūpeṇa vaikuṇṭhādau krīḍatastava tatrāpi śrīgovindarūpeṇa krīḍā vidyata ityarthaḥ . ataeva sā ca gatiḥ sādhāraṇī na bhavati kintu tapomayī anavacchinnaiśvaryamayī paramaṃ yo mahattapaḥ ityatra saharanāma bhāṣye'pi tapaḥśabdena tathaiva vyākhyātam . ataeva brahmādi durvitarkyatvamapyāha yāmiti . adhunā tasya śrīgoloketyākhyā bījam abhivyañjayati gatiriti . brāhme brahmaṇo lokaprāpake tapasi viṣṇu viṣayakamanaḥpraṇidhāne yuktānāṃ ratacittānāṃ premabhaktānāmity arthaḥ . brahmaloko vaikuṇṭhalokaḥ . parā prakṛtyatītā . gavāṃ mocayan vrajagavāṃ dinatāpam [bhāgavatam 10.35.25] ityuktānusāreṇa atraiva nighnatopadravān gavāmityuktyā ca golokavāsimātrāṇāṃ svatastad bhāvabhāvitānāṃ ca sādhanavaśenetyarthaḥ . ataeva tad bhāvasyāsulabhatvāddurārohā . tadevaṃ golokaṃ varṇayitvā tasya gokulena sahābhedamāha sa tviti . sa eva tu sa loko dhṛto rakṣitaḥ . śrīgovardhanoddharaṇeneti . yathā mṛtyusañjaya tantre . ekadā sāntarīkṣācca vaikuṇṭhaṃ svecchayā bhuvi . gokulatvena saṃsthāpya (page 53) gopīmayamahotsavā . bhaktirūpāṃ satāṃ bhaktimutpāditavatī bhṛśam .. iti . atra śabdasāmyabhramapratītārthāntare svargādūrdhvaṃ, brahmaloka ity ayuktaṃ lokatrayamatikramyokteḥ . tathā somagatirityādikaṃ na sambhavati . yato dhruvalokādadhastādeva candrasūryādīnāṃ gatir maharloke'pi na vartate . tathāvarasādhyagaṇānāṃ tucchatvātsatya lokasyāpi pālanaṃ na yujyate kutastaduparilokasya śrīgolokākhyasya . tathā sarvagatatvaṃ cāsambhāvyaṃ syāt . ataeva tatrāpi eva gatirityāpi śabdo vismaye prayuktaḥ . yāṃ na vidma ityādikaṃ ca . anyathā yathoktirna sambhavati sveṣāṃ brahmaṇaśca tadajñānajñāpanāt . tasmātprākṛta golokādanya evāsau sanātano goloko brahmasaṃhitāvatśrīharivaṃśe'pi parokṣavādena nirūpitaḥ . evaṃ ca nāradapañcarātre vijayākhyāne tatsarvopari goloke śrīgovindaḥ sadā svayam . viharetparamānandī gopīgokulanāyakaḥ .. iti . evaṃ coktaṃ mokṣadharme nārāyaṇīye tathā skānde ca evaṃ bahuvidhai rūpaiścarāmīha vasundharām . brahmalokaṃ ca kaunteya golokaṃ ca sanātanam .. [ṃbh12.330.68] iti . tadevaṃ sarvopari śrīkṛṣṇaloko'stīti siddham . sa ca lokastattallīlā parikarabhedenāṃśabhedātdvārakāmathurāgokulākhyasthāna trayātmaka iti nirṇītam . anyatra tu bhuvi prasiddhānyeva tattadākhyāni sthānāni tadrūpatvena śrūyante teṣāmapi vaikuṇṭhāntaravat prapañcātītatvanityatvālaukikarūpatvabhagavannityāspadatvakathanāt . tatra dvārakāyāstattaraṃ skāndaprahlādasaṃhitādāvanveṣṭavyam . iyaṃ ca śrutirudāharaṇīyā antaḥsamudre manasā carantaṃ brāhmānvavindan daśahotāramarṇe . samudre'ntaḥ kavayo vicakṣate marīcīnāṃ padamanvicchanti vedhasaḥ .. ityādyā . śrīmathurāyāḥ prapañcātītatvaṃ yathā vārāhe anyaiva kācitsā sṛṣṭir vidhāturvyatirekiṇī iti . nityatvamapi yathā pādme pātālakhaṇḍe ṛṣir māthuranāmātra tapaḥ kurvati śāśvate iti . atra mathurāmaṇḍale śāśvate nitye kurvati karoti . alaukikarūpatvaṃ yathā ādivārāhe bhūrbhuvaḥ svastalenāpi na pātālatale'malam . nordhvaloke mayā dṛṣṭaṃ tādṛkkṣetraṃ vasundhare .. iti . śrībhagavannityāspadatvaṃ yathā aho'tidhanyā mathurā yatra sannihito hariḥ .. iti . na ca vaktavyamupāsanāsthānamevedam, yato ādivārāhe mathurāyāḥ paraṃ kṣetraṃ trailokye na hi vidyate . tasyāṃ vasāmyahaṃ devi mathurāyāṃ tu sarvadā .. iti . tatra vāsasyaiva kaṇṭhoktiḥ . atredṛśaṃ śrīvarāhadevavākyamaṃśāṃśinor aikyavivakṣayaiva na tu tasyaivāsau nivāsaḥ śrīkṛṣṇakṣetratvenaiva prasiddheḥ . tathaiva pātālakhaṇḍe aho madhupurī dhanyā yatra tiṣṭhati kaṃsahā iti . vāyupurāṇe tu svayaṃ sākṣādevetyuktam catvāriṃśadyojanānāṃ tatastu mathurā smṛtā . yatra devo hariḥ sākṣātsvayaṃ tiṣṭhati kaṃsahā .. iti . atra sākṣācchabdena sūkṣmarūpatā . svayaṃśabdena śrīmatpratimā rūpatā ca niṣiddhā . tata iti pūrvoktātpuṣkarākhyatīrthātityarthaḥ . mathurāyāḥ paraṃ kṣetramityanena varāhavacanena pūryāmeva tiṣṭhatīti nirastam . [page 54] atra śrīgopālatāpanīśrutiśca sa hovāca taṃ hi nārāyaṇo devaḥ sakāmyā meroḥ śṛṅge yathā saptapūryo bhavanti tathā niṣkāmyāḥ sakāmyāśca bhūgolacakre saptapūryo bhavanti . tāsāṃ madhye sākṣādbrahma gopāla purī hīti .. sakāmyā niṣkāmyā devānāṃ sarveṣāṃ bhūtānāṃ bhavati yathā hi vai sarasi padmaṃ tiṣṭhati tathā bhūmyāṃ tiṣṭhatīti cakreṇa rakṣitā hi mathurā tasmātgopālapurī bhavati . bṛhadbṛhadvanaṃ madhormadhu vanam [ṅṭū 2.2628] ityādikā . punaśca etairāvṛtā purī bhavati tatra teṣveva gahaneṣvevamityādikā . tathā dve vane staḥ kṛṣṇavanaṃ bhadravanaṃ tayorantardvādaśavanāni puṇyāni puṇyatamāni teṣveva devāstiṣṭhanti siddhāḥ siddhiṃ prāptāḥ . tatra hi rāmasya rāmamūrtiḥ [ṅṭū 2.3132] ityādikā . tadapyete ślokā bhavanti . prāpya mathurāṃ purīṃ ramyāṃ sadā brahmādisevitam . śaṅkhacakragadāśārṅgarakṣitāṃ muṣalādibhiḥ .. yatrāsau saṃsthitaḥ kṛṣṇastribhiḥ śaktyā samāhitaḥ . rāmāniruddhapradyumnai rukmiṇyā sahito vibhuḥ .. [ṅṭū 2.3536] iti . kiṃ tasya sthānamiti śrīgāndharvyāḥ praśnasyottaramidam . evameva śrī raghunāthasyāpyayodhyāyāṃ śrūyate, yathā skāndāyodhyāmāhātmye svargadvāramuddiśya caturdhā ca tanuṃ kṛtvā devadevo hariḥ svayam . atraiva ramate nityaṃ bhrātṛbhiḥ saha rāghavaḥ .. iti . ataeva, yatra yatra hareḥ sthānaṃ vaikuṇṭhaṃ tadvidurbudhā ityanusāreṇa mahābhagavataḥ sthānatvātmahāvaikuṇṭha evāsau . yato vaikuṇṭhāttasya garīyastvaṃ śrūyate . yathā pātālakhaṇḍe evaṃ saptapurīṇāṃ tu sarvotkṛṣṭaṃ ca māthuram . śrūyatāṃ mahimā devi vaikuṇṭho bhuvanottamaḥ .. iti . ataeva tatraiva aho madhupurī dhanyā vaikuṇṭhācca garīyasī . iti . [B readshere] ādivārāhe mathurāyāṃ ye vasanti viṣṇurūpā hi te khalu . ajñānāstānna paśyanti paśyanti jñānacakṣuṣā .. iti . [endVṛ.] atha śrīvṛndāvanasya prapañcātītatvādikaṃ mathurāmaṇḍalasyaiva tattvena siddham . yathā ca śrīgovindavṛndāvanākhyabṛhadgautamīye tantre
|
|||
|