Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 47 страница



ataevoktaṃ gūḍhaṃ paraṃ brahma manuṣyaliṅgam [bhāgavatam 7.15.75] iti . vaiṣṇave

ca

yadorvaṃśaṃ naraḥ śrutvā sarvapāpaiḥ pramucyate .

yatrāvatīrṇaṃ kṛṣṇākhyaṃ paraṃ brahma narākṛti .. [Viড় 4.11.2] iti .

narākṛti paraṃ brahmeti bṛhatsahasranāmastotre ca . etena śrīkṛṣṇasya

narākṛtitvameveti . dvibhujatva eva śrīkṛṣṇatvaṃ narākṛtikaivalyān

mukhyaṃ, caturbhujatve tu śrīkṛṣṇatvaṃ narākṛtibhūyiṣṭhatvāttad

anantarameva . ataeva caturbhujatve'pi manuṣarūpatvaṃ varṇitaṃ śrīmad

arjunena tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte [gītā

11.51] ityuktvā, dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumya janārdana, idānīm

asmi saṃvṛttaḥ [gītā 11.51] ityuktatvāt . evaṃjātīyakāni bahūni, tāni ca

draṣṭavyāni .

ataeva sā narākārā mūrtireva paramakāraṇaṃ vastutattvamityāha

nārāyaṇe kāraṇamārtyamūrtau [bhāgavatam 10.46.33] sarvakāraṇaṃ yattattvaṃ tad

eva martyākārā mūrtiryasya . taduktaṃ tattvaṃ paraṃ yoginām [bhāgavatam 10.43.17]

iti . tathā ca pādmanirmāṇakhaṇḍe śrīvedavyāsavākyam

dṛṣṭātihṛṣṭo hyabhavaṃ sarvabhūṣaṇabhūṣaṇam .

gopālamabalāsaṅge muditaṃ veṇuvādinam ..

tato māmāha bhagavān vṛndāvanacaraḥ svayam . (page 45)

yadidaṃ me tvayā dṛṣṭaṃ rūpaṃ divyaṃ sanātanam ..

niṣkalaṃ niṣkriyaṃ śāntaṃ saccidānandavigraham .

pūrṇaṃ padyapalāśākṣaṃ nātaḥparataraṃ mama ..

idameva vadantyete vedāḥ kāraṇakāraṇam .. ityādi .

..10.46.. uddhavaḥ śrīvrajeśvaram ..104..

[105]

ataeva bahūṃścaturbhujān dṛṣṭavānapi śrīnarākārasyaiva viśeṣataḥ

stutyatvaṃ pratijānīte . naumīḍya te'bhravapuṣe taḍidambarāya [bhāgavatam 10.14.1]

ityādi .

idameva tava paramaṃ tattvamityajñātvā pūrvamahaṃ bhrāntavān . adhunā

tu adyaiva tvadṛte'sya kim [bhāgavatam 10.14.18] ityādididarśitayā bhavataḥ kṛpayā

jñātavānityatastatra tadākārameva tvāṃ labdhuṃ staumīti tātparyam .

..10.14.. brahmā śrībhagavantam ..105..

[106]

tadevaṃ sādhūktaṃ tattadvacanamanyārthatvena dṛśyamiti . tathā hi

pūrvarītyā caturbhujatvadvibhujatvayordvayorapi dhyānadhiṣṇyatve sati,

yatpūrvasya jananyā nigūhanaprārthanaṃ tattu tasya prasiddhatyaā sarva eva

jñāsyatīti janma te mayyasau pāpo mā vidyānmadhusūdana [bhāgavatam 10.3.29] ity

ādyuktalakṣaṇayā kaṃsabhiyā viśvaṃ yadetatsvatanau niśānte [bhāgavatam

10.3.31] ityādyuktalakṣaṇayā māṃsadṛkśabdoktabhagavatsvarūpaśakti

vilāsatajjanmādilīlātattvānabhijñaprākṛtadṛgbhyo lajjayā ca . na punar

aparasya gūḍhaṃ paraṃ brahma manuṣyaliṅgam [bhāgavatam 7.15.35] ityādau

gūḍhatvena kathitasya dhyānadhiṣṇyatvābhāvavivakṣayā . śrīgopāla

tāpanīśrutāvapyubhayorapi dhyānadhiṣṇyatvaṃ śrūyate

mathurāyāṃ viśeṣeṇa māṃ dhyāyanmokṣamaśnute .

aṣṭapatraṃ vikasitaṃ hṛtpadmaṃ tatra saṃsthitam .. [ṅṭū 2.5859]

ityādiṣu madhye caturbhujaṃ śaṅkhacakra [ṅṭū 2.60] ityādikamuktvā

sarvānte śṛṅgaveṇudharaṃ tu vā [ṅṭū 2.60] ityuktam . evamāgame'pi

dvibhujadhyānaṃ śrūyate tasmānnigūḍhatvavivakṣayaiva samīcīnā .

tathaiva tadvivakṣayā nānyathā madbhāvaṃ martyaliṅgena jāyate [bhāgavatam

10.3.44] iti śrībhagavatoktam .

tathā ca pādmanirmāṇakhaṇḍe śrībhagavadvākyaṃ vyāsavākye

paśya tvaṃ darśayiṣyāmi svarūpaṃ vedagopitam .

tato'paśyamahaṃ bhūpa bālaṃ kālāmbudaprabham .

gopakanyāvṛtaṃ gopaṃ hasantaṃ gopabālakaiḥ .. iti .

evamityuktvāsīddharistūṣṇīm [bhāgavatam 10.3.46] ityādau ca vyākhyeyam .

ātmamāyayā svecchayā ātmamāyā tadicchā syāditi mahāsaṃhitokteḥ .

prakṛtyā svarūpeṇaiva vyaktaḥ prākṛtaḥ . na tvaupādhikatayā śaiṣiko'ṇ .

tatra hi bhagavadvigrahe śiśutvādayo vicitrā eva dharmāḥ svābhāvikāḥ

santīti ko vetti bhūman [bhāgavatam 10.14.21] ityasya vyākhyāne dvitīyasandarbhe

darśitameva .

atra śrīrāmānujācāryasammatirapi . śrīgītāsu prakṛtiṃ svāmavaṣṭabhya

sambhavāmyātmamāyayā [gītā 4.6] ityatra svameva svbhāvamāsthāya

ātmamāyayā svasaṅkalparūpeṇa jñānenetyarthaḥ . māyā vyūnaṃ jñānam

iti nairghaṇṭukāḥ . mahābhārate ca avatārarūpasyāpyaprākṛtatvamucyate

na bhūtasaṅghasaṃsthāno deho'sya paramātmanaḥ iti .

atha bṛhadvaiṣṇave'pi

yo vetti bhautikaṃ dehaṃ kṛṣṇasya paramātmanaḥ .

sa sarvasmādbahiṣkāryaḥ śrautasmārtavidhānataḥ .

mukhaṃ tasyāvalokyāpi sacelaḥ snānamācaret .

paśyetsūryaṃ spṛśedgāṃ ca dhṛtaṃ prāśya viśuddhyati .. iti . [page 46]

atha yathāharadbhuvo bhāram [bhāgavatam 1.15.34] ityādau caivaṃ mantavyam .

tanurūpakalevaraśabdairatra śrībhagavato bhūbhārajihīrṣālakṣaṇo

devādipipālayiṣālakṣaṇaśca bhāva evocyate . yathā tṛtīye viṃśatitame tat

tacchabdairbrahmaṇo bhāva evoktaḥ . yadi tatraiva tahtā vyākhyeyaṃ tadā

sutarāmeva śrībhagavatīti . tataśca tasya bhāvasya bhagavati tadābhāsa

rūpatvātkaṇṭakadṛṣṭāntaḥ susaṅgata eva . tathā dvayameveśituḥ sāmyam

api . tattu tṛtīye sandarbha eva vivṛtaṃ matsyādirūpāṇi [bhāgavatam 1.15.35]

matsyādyavatāreṣu tattadbhāvān .

atha naṭadṛṣṭānte'pi naṭaḥ śrāvyarūpakābhinetā . vyākhyātaṃ ca ṭīkā

kṛdbhiḥ prathamasyaikādaśe naṭā navarasābhinayacaturā [Bhāvārtha

dīpikā 1.11.21] iti . tato yathā śravyarūpakābhinetā naṭaḥ svarūpeṇa sva

veśena ca sthita eva pūrvavṛttamabhinayena gāyannāyakanāyikādibhāvaṃ

dhatte jahāti ca tatheti . ataeva tṛtīye

pradarśyātaptatapasāmavitṛptadṛśāṃ nṛṇām .

ādāyāntaradhādyastu svabimbaṃ lokalocanam .. [bhāgavatam 3.2.11]

ityatrāpi lokalocanarūpaṃ svabimbaṃ nijamūrtiṃ pradarśya punarādāyaiva

ca antaradhāt . na tu tyaktvetyuktaṃ śrīsūtena yathā matsyādirūpāṇi [bhāgavatam

1.15.35] ityanantaramapi tathoktaṃ yadā mukundo bhagavānimāṃ mahīṃ

jahau svatanvā [bhāgavatam 1.15.36] iti . tyāgo'tra svatanukaraṇaka iti na tu sva

tanvā saheti vyākhyeyam . adhyāhāryāpekṣāgauravātupapadavibhakteḥ

kārakavibhaktirbalīyasīti nyāyācca .

[Vṛ. readshere: athavā nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ [gītā

7.25] iti śrīgītavacanena .

yogibhirdṛśyate bhaktyā nābhaktyā dṛśyate kvacit .

draṣṭuṃ na śakyo roṣācca matsarācca janārdanaḥ ..

iti pādmottarakhaṇḍanirṇayena . mallānāmaśaniḥ [bhāgavatam 10.43.17] iti śrī

bhāgavatadarśanena . ātmavināśāya bhagavaddhastacakrāṃśu

mālojjvalamakṣayatejaḥsvarūpaṃ paramabrahmabhūtamapagatadveṣādi

doṣo bhagavantamadrākṣīt [Viড় 4.15.15] iti śiśupālamuddiśya viṣṇu

purāṇagadyena cāsureṣu yadrūpaṃ sphurati . tattasya svarūpaṃ na bhavati

kintu māyākalpitameva . svarūpe dṛṣṭe dveṣaścāpayātīti tataścāsureṣu

sphuratyā yayā tanvā bhuvo bhārarūpamasuravṛndamaharattāṃ tanuṃ

vijahau . punastatpratyāyanaṃ na cakāretyarthaḥ . bhaktidṛśyā tanustu

tasya nityasiddhavetyāha aja [gītā 4.6] iti, devakyāṃ devarūpiṇyām [bhāgavatam

10.3.8] ityādeḥ, kṛṣṇaṃ ca tatra chandobhiḥ stūyamānam [bhāgavatam 10.28.17] ityatra

golokādhiṣṭhātṛtvanirdeśācca .

tataśca yathā matsyādirūpāṇi ityasyāpyayamevārthaḥ . yathā naṭa

aindrajālikaḥ kaścitsvabhakṣakānāṃ bakādīnāṃ nigrahāya mastyādy

ākāān dhatte, svasmin pratyāyāti tannigrahe sati yathā ca tāni jahāti, tathā

so'yamajo'pi yena māyitvena lakṣyatāṃ prāpitena rūpeṇa bhūbhāra

rūpāsuravargaḥ kṣapitatadvargaṃ kṣapitavānityarthaḥ . tacca kalevaram

ajo jahau antardhāpitavānityarthaḥ . kintu śrīgītāpadye yogamāyā

samāvṛtaḥ [gītā 7.25] sarpakañcukavanmāyāracitavapurābhāsasamāvṛta

ityarthaḥ .

viṣṇupurāṇagadye ātmavināśāya iti ātmanaḥ svasya śiśupālasyetyarthaḥ .

bhagavatā astaṃ kṣiptaṃ yaccakraṃ tasyāṃśumālayā ujjvalaṃ yathāsyāt

tathādrākṣīt . yataḥ upagatadveṣādidoṣa iti . tayā tasya dṛṣṭāvujjvalāyāṃ

satyāmapagatadveṣādidoṣaḥ san dūrīkṛtamāyikanijāvaraṇaṃ

bhagavantamadrākṣīdityarthaḥ . kiṃ ca, tanmate kalpāntaragatatat

kathāyāṃ śiśupālādidvayamuktiviṣayakamaitreyaparāśarapraśnottara

rītyā jayavijayayoḥ śāpasaṅgatirnāstītyanyāveva tāvasurau jñeyau .

yuktaṃ ca tat, pratikalpaṃ tayoḥ śāpakadarthanāyā ayuktatvāt .. [end. Vṛ.

addition.]

[page 47]

atha sūtīgṛhe [bhāgavatam 10.85.20] ityasyārthaḥ . etatprāktanavākyeṣu śrī

bhagavanmahimajñānabhaktipradhāno'sau viśuddhasattva

prādurbhāvasyāpyātmano manuṣyalīlāmeva dainyātiśayataḥ prākṛta

mānuṣatvena sthāpayitvā śrībhagavatyapatyabuddhimākṣiptavān .

tataśca nanu tarhi kathamapatyabuddhiṃ kuruṣe iti śrībhagavatpraśnam

āśaṅkya tatra tadvākyagauravameva mama pramāṇaṃ na tūpattirityāha

sūtīgṛha iti . nau āvayoranuyugam . ata eva bhavān saṃjajñe avatīrṇavāniti

sūtīgṛhe bhagavānanujagāda .

nanu mayā tadapi bhavadāditanupraveśanirgamāpekṣayaiva jajñe ity

uktam, na tu mama pravśanirgamaliṅgenaiva janma vācyam . jīvasakhena

vyaṣṭeḥ samaṣṭervāntaryāmirūpeṇa

taṃ durdaśaṃ gūḍhamanupraviṣṭaṃ

guhāhitaṃ gahvareṣṭhaṃ purāṇam [Kaṭhū 1.2.12]

tatsṛṣṭvā tadevānuprāviśat [ṭaittū 2.6.2] ityādau ca tattadanupraveśādi

darśanasāmānyāt . tatastadvadidamupacaritameveti manyatām .

tatrāha nāneti . svakṛtavicitrayoniṣu viśanniva hetutayā [bhāgavatam 10.87.19]

ityādiśravaṇātgaganavadasaṅga eva tvaṃ yajjīvānāṃ nānātanūrvidadhat

praviśan jahāsi . muhuḥ praviśasi jahāsi cetyarthaḥ . tadbhūmnastava

vibhūtiviśeṣarūpāṃ māyāṃ ko veda bahu manyate, no ko'pītyarthaḥ . idaṃ

tvāvābhyāṃ janma sarvaireva stūyate iti bhāvaḥ . tato vidvadādaro'py

atrāstu pramāṇaṃ mama tu tatsarvathā na buddhigocara iti vyañjitam . atra

viddhātoḥ praveśārtho nānupapannaḥ . yathoktaṃ sahasranāmabhāṣye

śiṣṭān karoti pālayati iti . sāmānyavacano dhāturviśeṣavacane dṛṣṭaḥ .

kuru kāṣṭhānītyāharaṇe yathā tadvaditi .

tadevaṃ śrīkṛṣṇasya svayaṃ bahagavattvaṃ tasyaiva narākṛtiparabrahmaṇo

nityameva tadrūpeṇāvasthāyitvaṃ darśitam . tathā prathame pṛthivyāpi

satyaṃ śaucaṃ dayā śauciḥ [bhāgavatam 1.16.27] ityādinā tadīyānāṃ kāntisahaujo

balānāṃ svābhāvikatvamavyabhicāritvaṃ ca darśitam . ataeva brahmāṇḍe

cāṣṭottaraśatanāmastotre narākṛtitvaṃ prakṛtyaivoktam

nandavrajajanānandī saccidānandavigrahaḥ .

navanītaviliptāṅgī navanītanaṭo'nagha .. iti .

śrīgopālapūrvatāpanyāmapi tathaiva

nityo nityānāṃ cetanaścetanānām

eko bahūnāṃ yo vidadhāti kāmān .

taṃ pīṭhagaṃ ye'nubhajanti dhīrās

teṣāṃ siddhiḥ śāśvatī netareṣām .. [ṅṭū 1.20] iti .

tamekaṃ govindaṃ saccidānandavigraham [ṅṭū 1.33] ityādi ca . tasmāc

caturbhujatve dvibhujatve ca śrīkṛṣṇatvasyāvyabhicāritvameveti siddham .

atha katamattatpadaṃ yatrāsau viharati . tatrocyate

yā yathā bhuvi vartante puryo bhagavataḥ priyāḥ .

tāstathā santi vaikuṇṭhe tattallīlārthamādṛtāḥ ..

iti skāndavacanānusāreṇa vaikuṇṭhe yadyatsthānaṃ vartate tattadeveti

mantavyam . taccākhilavaikuṇṭhoparibhāga eva . yataḥ pādmottarakhaṇḍe

daśāvatāragaṇane śrīkṛṣṇameva navamatvena varṇayitvā krameṇa

pūrvādiṣu taddaśāvatārasthānānāṃ paramavyomābhidha

vaikuṇṭhasyāvaraṇatvena gaṇanayā śrīkṛṣṇalokasya brahmadiśi prāpte

sarvoparisthāyitvameva paryavasitam . āgamādau hi dikkramastathaiva

dṛśyate . tatrāsmābhistu tattacchravaṇātśrīkṛṣṇalokasya svatantraiva

sthitiḥ . kintu paramavyomapakṣapātitvenaiva [page 48] pādmottarakhaṇḍe

tadāvaraṇeṣu praveśito'sāviti mantavyam . pādmottarakhaṇḍa

pratipādyasya gauṇatvaṃ tu śrībhāgavatapratipādyāpekṣayā varṇitameva .

svāyambhuvāgame ca svatantratayaiva sarvopari tatsthānamuktam . yathā

īśvaradevīsaṃvāde caturdaśākṣaradhyānaprasaṅge pañcāśītitame paṭale

dhyāyettatra viśuddhātmā idaṃ sarvaṃ krameṇa tu .

nānākalpalatākīrṇaṃ vaikuṇṭhaṃ vyāpakaṃ smaret ..

adhaḥsāmyaṃ guṇānāṃ ca prakṛtiṃ sarvakāraṇam .

prakṛteḥ kāraṇānyeva guṇāṃśca kramaśaḥ pṛthak ..

tatastu brahmaṇo lokaṃ brahmacihnaṃ smaretsudhīḥ .

ūrdhvaṃ tu sīmni virajāṃ niḥsīmāṃ varavarṇini ..

vedāṅgasvedajanitatoyaiḥ prasrāvitāṃ śubhām .

imāśca devatā dhyeyā virajāyāṃ yathākramam .. ityādyanantaram

tato nirvāṇapadavīṃ munīnāmūrdhvaretasām .

smarettu paramavyoma yatra devāḥ sanātanāḥ ..

tato'niruddhalokaṃ ca pradyumnasya yathākramam .

saṅkarṣaṇasya ca tathā vāsudevasya ca smaret ..

lokādhipān smaret... ityādyanantaraṃ ca

pīyūṣalatikākīrṇāṃ nānāsattvaniṣevitām .

sarvartusukhadāṃ svacchāṃ sarvajantusukhāvahām ..

nīlotpaladalaśyāmāṃ vāyunā cālitāṃ mṛdu .

vṛndāvanaparāgaistu vāsitāṃ kṛṣṇavallabhām ..

sīmni kuñjataṭāṃ yoṣitkrīḍāmaṇḍapamadhyamām .

kālindīṃ saṃsmareddhīmān suvarṇataṭapaṅkajām ..

nityanūtanapuṣpādirañjitaṃ sukhasaṅkulam .

svātmānandasukhotkarṣaśabdādiviṣayātmakam ..

nānācitravihaṅgādidhvanibhiḥ parirambhitam .

nānāratnalatāśobhimattālidhvanimandritam ..

cintāmaṇiparicchinnaṃ jyotsnājālasamākulam .

sarvartuphalapuṣpāḍhyaṃ pravālaiḥ śobhitaṃ pari ..

kālindījalasaṃsargavāyunā kampitaṃ muhuḥ .

vṛndāvanaṃ kusumitaṃ nānāvṛkṣavihaṅgamaiḥ ..

saṃsmaretsādhako dhīmān vilāsaikaniketanam .

trilokīsukhasarvasvaṃ suyantraṃ kelivallabham ..

tatra siṃhāsane ramye nānāratnamaye sukhe .

sumano'dhikamādhuryakomale sukhasaṃstare ..

dharmārthakāmamokṣākhyacatuṣpādairvirājate .

brahmaviṣṇumaheśānāṃ śirobhūṣaṇabhūṣite ..

tatra premabharākrāntaṃ kiśoraṃ pītavāsasam .

kalāyakusumaśyāmaṃ lāvaṇyaikaniketanam ..

līlārasasukhāmbhodhisaṃmagnaṃ sukhasāgaram .

navīnanīradābhāsaṃ candrikāṅcitakuntalam .. ityādi . (page 49)

[Vṛ. here adds. mṛtyusañjayatantre ca

brahmāṇḍasyordhvato devi brahmaṇaḥ sadanaṃ mahat .

tadūrdhvaṃ devi viṣṇūnāṃ tadūrdhvaṃ rudrarūpiṇām ..

tadūrdhvaṃ ca mahāviṣṇormahādevyāstadūrdhvagam .

kālātikālayoścātha paramānandayostataḥ .

pāre purī mahādevyāḥ kālaḥ sarvabhayāvahaḥ .

tataḥ śrīratnapīyūṣavāridhirnityanūtanaḥ ..

tasya pāre mahākālaḥ sarvagrāhakarūpadhṛk .

tasyottare samudbhāsī ratnadvīpaḥ śivāhvayaḥ ..

udyaccandrodayaḥ kṣubdharatnapīyūṣavāridheḥ .

madhye hemamayīṃ bhūmiṃ smarenmāṇikyamaṇḍitām ..

ṣoḍaśadvīpasaṃyuktāṃ kalākauśalamaṇḍitām .

vṛndāvanasamūhaiśca maṇḍitāṃ paritaḥ śubhaiḥ ..

tanmadhye nandanodyānaṃ madanonmādanaṃ mahat .

analpakoṭikalpadruvāṭībhiḥ pariveṣṭitam .. ityādi

tanmadhye vipulāṃ dhyāyedvedikāṃ śatayojanām .

sahasrādityasaṅkāśām... ityādi

tasyāntare mahāpīṭhaṃ mahācakrasamanvitam .

tanmadhye maṇḍapaṃ dhyāyedvyāptabrahmāṇḍamaṇḍalam .. ityādi .

dhyāyettatra mahādevīṃ svayameva tathāvidhaḥ .

raktapadmanibhāṃ devīṃ bālārkakiraṇopamām .. ityādi .

pītavastraparidhānāṃ vaṃśayuktakarāmbujām .

kaustubhoddīptahṛdayāṃ vanamālāvibhūṣitām ..

śrīmatkṛṣṇāṅkaparyaṅkanilayāṃ parameśvarīm .. ityādi .

iti dhyātvā tathā bhūtvā tasyā eva prasādataḥ .

tadājñayā parānandametyānandakalāvṛtam ..

tadākarṇaya deveśi kathayāmi davānaghe .

etadantarmaheśāni śvetadvīpamanuttamam ..

kṣīrāmbhonidhimadhyasthaṃ nirantarasuradrumam .

udyadardhendukiraṇadūrīkṛtatamobharam ..

kālameghasamālokanṛtyadbarhikadambaram .

kūjatkokilasaṅghena vācālitajagattrayam ..

nānākusumasaugandhyavāhigandhavahānvitam .

kalpavallīnikuñjeṣu guñjadbhṛṅgagaṇānvitam ..

ramyāvāsasahasreṇa virājitanabhastalam .

ramyanārīsahasraughairgāyadbhiḥ samalaṅkṛtam ..

govardhanena mahatā ramyāvāsavinodinā .

śobhitaṃ śubhacihnena mānadaṇḍena cāparam ..

avācīprācyudīcyāśāḥ kramāyatavivṛddhayā .

vyāptā yamunayā devyā nīlameghāmbuśobhayā ..

tanmadhye sphaṭikamayaṃ bhavanaṃ mahadadbhutam . ityādi .

tattadantarmahākalpamandārādidrumairvṛtam .

tattanmadhye samudbhāsivṛndāvanakulākulam .. ityādi .

kutracidratnabhavanaṃ kutracitsphaṭikālayam .. ityādi .

gogopairasaṅkhyātaiḥ sarvataḥ samalaṅkṛtam .

vipāpaṃ vilayaṃ ramyaṃ sadā ṣaḍūrmivivarjitam .. ityādi .

tasya madhye maṇimayaṃ maṇḍapaṃ toraṇānvitam .

tanmadhye garuḍodvāhimahāmaṇimayāsanam .. ityādi .



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.