Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 46 страница



śāstrānarthakyam .

ṣarvasaṃvādinī atha dvinavatitamavākyānantaraṃ nityatvaprakaraṇe

“śāstrānarthakyam” ityasyānantaramidaṃ vivecanīyam . nanu bālāturādy

upacchandanavākyavattajjñānamātreṇāpi puruṣārthasiddhirdṛśyate . tato

nārthāntarasadbhāve tatsmārakavākyaṃ kāraṇam . kintu prathamatastad

abhirucite tadānīmasatyapi vastuviśeṣe tadīyahitavastvantara

cittāvatārāya bālādīniva mātrādivākyaṃ saguṇaviśeṣe sādhakān

pravartayati śāstram . paścādyathā svahite krameṇa svayameva pravartante

bālādayastathā balavacchāstrāntaraṃ dṛṣṭvā nirguṇe vā nityaprākaṭya

vaikuṇṭhanāthalakṣaṇaguṇe vā pravartasyanta iti . tanna . anantaguṇa

rūpādivaibhavanityāspadatvāt . tadrūpeṇāvasthitirnāsambhaviteti . yad

gataṃ bhavacca bhaviṣyacca [Bāū 3.8.3] iti śruteḥ .

sambhāvitāyāṃ tu tasyāmavatāravākyaṃ cāvatārasya prapañcagatatadīya

prakāśamātralakṣaṇatvāt . nārāyaṇādīnāṃ ca tatraivāvatāre praveśa

mātravivakṣāto na virudhyate . kiṃ cottaramīmāṃsāyāṃ tattadupāsanā

śāstroktā yā yā mūrtistadvatī eva devatā iti siddhāntagrahaḥ . tataśca taṃ

pīṭhagaṃ ye tu yajanti dhīrāsteṣāṃ sukhaṃ śāśvataṃ netareṣām [ṅṭū 1.20]

ityādikā gopālatāpanyupaniṣadi yenāyathārthā manyate tasya tu mahad

eva sāhasam . atra ca śāśvatasukhaphalaprāptiśravaṇāttatpīṭhasya

yajanaṃ vinā jñānamayaṃ jñānātmokṣa iti śruteḥ . tatraiva ghorā iti

viśeṣaṇātbālāturavadbhāvasteṣāṃ dūra evotsāritaḥ . netareṣāmiti

nirdhāraṇe tadyajanasya paramparāhetutvamapi niṣidhyate . ataeva nāma

brahmetyupāsīta [Chāū 7.1.5] itivadatrāropo'pi na mantavyaḥ . tasmād

ārādhanavākyena tasya nityatvaṃ sidhyatyeva svādhyāyādiṣṭadevatā

samprayoga iti smaraṇaṃ cātropaṣṭambhakamiti . [endṣarvasaṃvādinī]

āropaśca paricchinnaguṇarūpa eva vastuni kalpyate nānantaguṇarūpe .

śrīsvāmicaraṇairapīdameva puṣṭamekādaśasamāptau dhāraṇādhyāna

maṅgalam [bhāgavatam 11.31.6] ityatra dhāraṇāyā dhyānasya ca maṅgalaṃ śobhanaṃ

viṣayamitarathā tayornirviṣayatvam . dṛśyate cādyāpyupāsakānāṃ

sākṣātkārastatphalasprāptiśceti bhāvaḥ . śrūyate caivaṃ pañcame navasu

varṣeṣu tattadavatāropāsanādi . yathoktaṃ navasvapi varṣeṣu bhagavān

nārāyaṇo mahāpuruṣaḥ puruṣāṇāṃ tadanugrahāyātmatattva

vyūhenātmanādyāpi sannidhīyate . [bhāgavatam 5.17.14] iti .

sannidhānaṃ cedaṃ sākṣādrūpeṇa śrīpradyumnādau gativilāsāder

varṇitatvāt . tatra cātmanā svayamevetyuktam . tathā nityatve eva

śālagrāmaśilādiṣu narasiṃhatvādibhedaśca saṃgacchate . tattadavatāra

sānnidhyādeva hi tattadbhedaḥ . tathā śrīkṛṣṇamadhikṛtyāpi gītaṃ śrī

kṛṣṇasahasranāmaprārambhe śrīviṣṇudharmottare

tasya hṛṣṭāśayaḥ stutyā viṣṇurgopāṅganāvṛtaḥ .

tāpiñchaśyāmalaṃ rūpaṃ piñchottaṃsamadarśayat .. iti .

agre ca tadvākyam

māmavehi mahābhāga kṛṣṇaṃ kṛtyavidāṃ vara .

puraskṛto'smi tvadbhaktyā pūrṇāḥ santu manorathāḥ .. iti .

tathā pādme nirmāṇakhaṇḍe paśya tvaṃ darśayiṣyāmi svarūpaṃ veda

gopitamiti śrībhagavadvākyānantaraṃ brahmavākyam

tato'paśyamahaṃ bhūpa bālaṃ kālāmbudaprabham .

gopakanyāvṛtaṃ gopaṃ hasantaṃ gopabālakaiḥ ..

kadambamūla āsīnaṃ pītavāsasamadbhutam .

vanaṃ vṛndāvanaṃ nāma navapallavamaṇḍitam .. ityādi .

trailokyasaṃmohanatantre śrīmadaṣṭādaśākṣarajapaprasaṅge

aharniśaṃ japedyastu mantrī niyatamānasaḥ .

sa paśyati na sandeho gopaveśadharaṃ harim .. iti .

[ṣarvasaṃvādinī: trailokyasaṃmohanatantravacanānantaraṃ caivaṃ

vyākhyeyam . yadi vā śrīkṛṣṇādīnāṃ svayaṃbhagavattvādikam

ananusandhāyaiva pralāpibhirupāsanānusāreṇānyadāpi kaścinmūlabhūta

bhagavān tadrūpeṇopāsakebhyo darśanaṃ dadātīti mantavyam . tathāpi

śrutyādiprasiddhānāṃ tattadupāsanāpravāhāṇāṃ

svayaṃ samuttīrya sudustaraṃ dyuman

bhavārṇavaṃ bhīmamadabhrasauhṛdāḥ .

bhavatpadāmbhoruhanāvamatra te

nidhāya yātāḥ sadanugraho bhavān .. [bhāgavatam 10.2.31]

ityanusāreṇāvicchinnasampradāyatvenādisiddhatvātanantatvātkeṣāṃcit

taccaraṇāravindaikasevāmātrapuruṣārthānāṃ ye yathā māṃ prapadyante

[gītā 4.11] iti nyāyena nityatadekopalabdhatvātśrībhagavataḥ sarvadaiva

tattadrūpeṇāvasthitirgamyate eva . ataeva bhagavatpadāmbhoruha

nāvamātra te nidhāyetyuktam . tadetāmapi paripāṭīṃ paścādvidhāyāha .

[endṣṣ.]

gautamīye ca sadācāraprasaṅge

aharniśaṃ japenmantraṃ mantrī niyatamānasaḥ .

sa paśyati (page 41) na sandeho gopaveśadharaṃ harim .. iti .

śrīgopālatāpanīśrutiścaivam tadu hovāca brahmaṇo'sāvanvarataṃ me

dhyātaḥ stutaḥ parameśvaraḥ parārdhānte so'budhyata . gopaveśo me puruṣaḥ

purastādāvirbabhūva .. [ṅṭū 1.29] iti siddhanirdeśo'pi śrūyate yathā vande

vṛndāvanāsīnamindirānandamandiram [ṇārড় 1.1.1] iti bṛhan

nāradīyārambhe maṅgalācaraṇam .

gṛhaṃ santiṣṭhate yasya māhātmyaṃ daityanāyaka .

dvārakāyāḥ samudbhūtaṃ sānnidhyaṃ keśavasya ca .

rukmiṇīsahitaḥ kṛṣṇo nityaṃ nivasate gṛhe ..

iti skānde dvārakāmāhātmye baliṃ prati śrīprahlādavākyam .

vratinaḥ kārttike māsi snātasya vidhivanmama .

gṛhāṇārghyaṃ mayā dattaṃ danujendraniṣūdana .. [ড়dmaড় 6.93.24]

iti pādmakārttikamāhātmye tatprātaḥsnānārghyamantraḥ . evaṃ ca

śrīmadaṣṭādaśākṣarādayo mantrāstattatparikarādi

viśiṣṭatayivārādhyatvena siddhanirdeśameva kurvanti . tadāvaraṇādipūjā

mantrāśca . kiṃ bahunā karmavipākaprāyaścittaśāstre'pi tayā śrūyate .

yadāha bodhāyanaḥ homastu pūrvavatkāryo govindaprītaye tataḥ ityādy

anantaraṃ

govinda gopījanavallabheśa

kaṃsāsuraghna tridaśendravandya .

godānatṛptaḥ kuru me dayālo

aṃśovināśaṃ kṣapitārivarga .. iti .

anyatra ca yathā

govinda gopījanavallabheśa

vidhvastakaṃsa tridaśendravandya .

govardhanādipravaraikahasta

saṃrakṣitāśeṣagavapravīṇa ..

gonetraveṇukṣapaṇa prabhūtam

āndhyaṃ tathograṃ timiraṃ kṣipāṃśu .. iti .

spaṣṭaṃ ca tathātvaṃ śrīgopālatāpanyāṃ govindaṃ saccidānanda

vigrahaṃ vṛndāvanasurabhūruhatalāsīnaṃ satataṃ samarudgaṇo'haṃ

toṣayāmi [ṅṭū 1.37] iti .

ataeva puraskṛto'smi tvadbhaktyā ityevoktamiti . alaṃ caivāṃvidha

pramāṇasaṅgrahaprapañcena . yataścicchaktyekavyañjitānāṃ tat

paricchadādīnāmapi tathā nityāvasthititvenāvirbhāvatirobhāvāveva dvitīya

sandarbhe sādhitau staḥ . sarvathotpattināśau tu niṣiddhau . tatastad

avatārāṇāṃ kimuta svayaṃ bhagavato vā tasya kimutatarāmiti . yathā ca

vyākhyātaṃ jagṛhe pauruṣaṃ rūpamityatra tattvavādagurubhiḥ . vyakty

apekṣayā jagṛhe . tathā ca tantrabhāgavate

aheyamanupādeyaṃ yadrūpaṃ nityamavyayam .

sa evāpekṣyarūpāṇāṃ vyaktimeva janārdanaḥ ..

agṛhṇādvyasṛjacceti rāmakṛṣṇādikāṃ tanum .

paṭhyate bhagavānīśo mūḍhabuddhivyapekṣayā ..

tamasā hyupagūḍhasya yattamaḥpānamīśituḥ .

etatpuruṣarūpasya grahaṇaṃ samudīryate ..

kṛṣṇarāmādirūpāṇāṃ loke vyaktivyapekṣayā .. iti .

evameva prathame dvādaśādhyāye vidhūya [bhāgavatam 1.12.11] ityādipadye

svāmibhirapi vyākhyātam yatra dṛṣṭastatraivāntarhitaḥ na tvanyatra

gataḥ . yato vibhuḥ sarvagata iti . tathā mādhvabhāṣyapramāṇitā śrutiśca

vāsudevaḥ saṅkarṣaṇaḥ pradyumno'niruddho'haṃ matsyaḥ kūrmo varāho

narasiṃho vāmano rāmo rāmo rāmaḥ kṛṣṇo buddhaḥ kalkirahaṃ śatadhāhaṃ

sahasradhāhamito'hamananto'haṃ naivaite jāyante naite mriyante . naiṣām

ajñānabandho na muktiḥ sarva eva hyete pūrṇā ajarā amṛtāḥ paramā

paramānandā iti caturvedaśikhāyām .

tathā ca śrīnṛsiṃhapurāṇe yuge yuge viṣṇuranādimūrtimāsthāya viśvaṃ

paripāti duṣṭahā iti .

tathā ca nṛsiṃhatāpanyāṃ tadbhāṣyakṛdbhirvyākhyātam etannṛsiṃha

vigrahaṃ nityamiti . śrutiśca seyamṛtaṃ satyaṃ paraṃ brahma puruṣaṃ nṛ

keśarivigrahamiti . evaṃ ca brāhmapādmottarakhaṇḍādāvapi śrīmatsya

devādīnāṃ ca pṛthakpṛthagvaikuṇṭhādilokāḥ śrūyante . evameva jaleṣu

māṃ (page 42) rakṣatu matsyamūrtiriti nārāyaṇavarmādyuktamapi

saṅgacchate .

tasmātsvayaṃ bhagavati śrīkṛṣṇe'pyanyathāsambhāvanamanādipāpa

vikṣepa eva hetuḥ . tadevamabhipretya tān durbuddhīnapi bodhayituṃ tasya

svopāsyatvaṃ pratipādayannāha patirgatiścāndhakavṛṣṇisātvatāṃ

prasīdatāṃ me bhagavān satāṃ patiḥ .. [bhāgavatam 2.4.20] iti . spaṣṭam .

..2.4.. śrīśukaḥ ..93..

[94]

tathā deve varṣati yajñaviplavaruṣā ityādau prīyānna indro gavām [bhāgavatam

10.26.25] iti . spaṣṭam .

..10.26.. śrīśukaḥ ..94..

[95]

tathā

śrīkṛṣṇa kṛṣṇasakha vṛṣṇyṛṣabhāvanidhrug

rājanyavaṃśadahanānapavargavīrya .

govinda gopavanitāvrajabhṛtyagīta

tīrthaśravaḥ śravaṇamaṅgala pāhi bhṛtyān .. [bhāgavatam 12.11.25]

spaṣṭam ..12.11.. śrīsūtaḥ ..95..

[96]

api ca svayameva svavigrahameva lakṣyīkṛtyāha

tadā vāṃ parituṣṭo'hamamunā vapuṣānaghe .

tapasā śraddhayā nityaṃ bhaktyā ca hṛdi bhāvitaḥ ..

prādurāsaṃ varadarāḍyuvayoḥ kāmaditsayā .

vriyatāṃ vara ityukte mādṛśo vāṃ vṛtaḥ sutaḥ .. [bhāgavatam 10.3.3738]

ityupakramya

adṛṣṭvānyatamaṃ loke śīlaudāryaguṇaiḥ samam .

ahaṃ suto vāmabhavaṃ pṛśnigarbha iti śrutaḥ ..

tayorvāṃ punarevāhamadityāmāsa kaśyapāt .

upendra iti vikhyāto vāmanatvācca vāmanaḥ ..

tṛtīye'smin bhave'haṃ vai tenaiva vapuṣātha vām .

jāto bhūyastayoreva satyaṃ me vyāhṛtaṃ sati .. [bhāgavatam 10.3.4143]

amunā śrīkṛṣṇasya mama prādurbhāvasamaye'tra prakāśamānenaitena

śrīkṛṣṇākhyenaiva . tṛtīya iti tenaiva pūrvaṃ varārthaṃ prādurbhāvitenaiva .

ataeva pṛśnigarbhāditve tenaiva vapuṣetyuktatvānna tu tadānīmadhuneva

svayameva babhūva kintvaṃśenaiveti gamyate . pṛśnigarbhastu te buddhim

ātmānaṃ bhagavān paraḥ [bhāgavatam 10.6.12] ityatrāpyetadeva gīrdevyā sūcitam

asti . ataeva tṛtīya eva bhave tatsadṛśasutaprāptilakṣaṇavarasya parama

pūrṇatvāpekṣayā tatraiva satyaṃ me vyāhṛtamityuktaṃ caturbhujatvaṃ cedaṃ

rūpaṃ śrīkṛṣṇa eva . kṛṣṇāvatārotsavaḥ [bhāgavatam 10.3.11] ityādibhistasyātyanta

prasiddheḥ ..

..10.3.. śrībhagavān devakīdevīm ..96..

[97]

evaṃ ca devakyāṃ devarūpiṇyām [bhāgavatam 10.3.8] ityādi . spaṣṭam .

..10.3.. śrīśukaḥ ..97..

[98]

nanu satyaṃ tasya caturbhujākārarūpasya tādṛśatvaṃ kintu rūpaṃ cedaṃ

pauruṣaṃ dhyānadhiṣṇyaṃ mā pratyakṣaṃ māṃsadṛśāṃ bho kṛṣīṣṭhāḥ

[bhāgavatam 10.3.28] iti mātṛvijñāpanānusāreṇa .

etadvāṃ darśitaṃ rūpaṃ prāgjanmasmaraṇāya me .

nānyathā madbhavaṃ jñānaṃ martyaliṅgena jāyate .. [bhāgavatam 10.3.44]

iti pratyuttarayya

ityuktvāsīddharistūṣṇīṃ bhagavānātmamāyayā .

pitroḥ sampaśyatoḥ sadyo babhūva prākṛtaḥ śiśuḥ .. [bhāgavatam 10.3.46]

ityuktadiśā yanmānuṣākārarūpaṃ svīkṛtavān tatra sandigdhamiva bhāti .

atra ca bhavatu vā harirapi tatyāja ākṛtiṃ tryadhīśa iti [bhāgavatam 3.4.28] tyakṣan

dehamiti [bhāgavatam 3.4.29] ca tantrabhāgavatānusāreṇāntardhāpanārthatvād

asahāyam .

yayāharadbhuvo bhāraṃ tāṃ tanuṃ vijahāvajaḥ .

kaṇṭakaṃ kaṇṭakeneva dvayaṃ cāpīśituḥ samam ..

yathā matsyādirūpāṇi dhatte jahyādyathā naṭaḥ . (page 43)

bhūbhāraḥ kṣapito yena jahau tacca kalevaram .. [bhāgavatam 1.15.3435]

iti tu paripoṣakam . etadeva śrīvasudevavacane'pi labhyate

sūtīgṛhe nanu jagāda bhavānajo nau

sañjajña ityanuyugaṃ nijadharmaguptyai .

nānātanūrgaganavadvidadhajjahāsi

ko veda bhūmna urugāya vibhūtimāyām .. [bhāgavatam 10.85.20]

atrocyate tattadvacanamanyārthatvena dṛśyamiti . ekasminneva tasmin śrī

vigrahe kadācitcaturbhujatvasya kadāciddvibhujatvasya ca prakāśa

śravaṇenāviśeṣāpātādbhūbhārakṣapaṇe dvayorapi sāmānyāt . sūtīgṛhe

ityādivākyasya caturbhujaviṣayatvācca . kiṃ ca yairvidvadanubhavasevita

śabdasiddhairnityatvādibhirdharmaiḥ śrīvigrahasya paramatattvākāratvaṃ

sādhitam . te prāyaśo narākāramadhikṛtyaiva hyudāhriyante sma dvitīya

sandarbhe . tathātraiva copāsakeṣu sākṣātkārādiliṅgena siddhanirdeśena

ca tadākārasyāpi nityasiddhatvaṃ dṛḍhīkṛtam . udāhariṣyate ca siddha

nirdeśaḥ māṃ keśavo gadayā prātaravyādgovinda āsaṅgava māttaveṇuḥ

[bhāgavatam 8.9.20] iti .

saṃpratyanyadapi tatrodāhriyate . tatra nityatvaṃ yathā

kaṃso batādyākṛta me'tyanugrahaṃ

drakṣye'ṅghripadmaṃ prahito'munā hareḥ .

kṛtāvatārasya duratyayaṃ tamaḥ

pūrve'taran yannakhamaṇḍalatviṣā ..

yadarcitaṃ brahmabhavādibhiḥ suraiḥ

śriyā ca devyā munibhiḥ sasātvataiḥ .

gocāraṇāyānucaraiścaradvane

yadgopikānāṃ kucakuṅkumāṅkitam .. [bhāgavatam 10.38.78]

atra pūrva ityādidyotitaṃ gocāraṇāya ityādilabdhasya sphuṭaṃ śrī

narākārasyaiva nityāvasthāyitvaṃ labhyate ..

..10.38.. śrīmadakrūraḥ ..98..

[99]

tathā

yā vai śriyārcitamajādibhirāptakāmair

yogeśvarairapi yadātmani rāsagoṣṭhyām .

kṛṣṇasya tadbhagavataścaraṇāravindaṃ

nyastaṃ staneṣu vijahuḥ parirabhya tāpam .. [bhāgavatam 10.47.62]

sadā bhūtavartamānabhaviṣyatkāleṣu śryādīnāṃ sarvadāvasthāyitvena

prasiddheḥ . sadetyasya tathaiva hyarthapratītiḥ . saṅkocavṛttau

kaṣṭatāpatteḥ . śrībhagavati tādṛśatvāsambhavācca . tathā ca śrutau

govindaṃ saccidānandavigrahaṃ vṛndāvanasurabhūruhatalāsīnaṃ satataṃ

samarudgaṇo'haṃ toṣayāmi [ṅṭū 1.37] iti brahmavākyam .

[Vṛ. readshere:. taduttaratāpanīśrutau śrīgopīḥ prati durvāsaso vākyam

janmajarābhyāṃ bhinnaḥ sthānurayamacchedyo'yaṃ yo'sau saurye tiṣṭhati .

yo'sau goṣu tiṣṭhati, yo'sau gāḥ pālayati, yo'sau gopeṣu tiṣṭhati sa vo hi

svāmī bhavati .. [ṅṭū 2.23] iti . [endVṛ. addition.]

..10.47.. śrīmaduddhavaḥ ..99..

[100]

evaṃ ca

yatpādapāṃsurbahujanmakṛcchrato

dhṛtātmabhiryogibhirapyalabhyaḥ .

sa eva yaddṛgviṣayaḥ svayaṃ sthitaḥ

kiṃ varṇyate diṣṭamato vrajaukasām .. [bhāgavatam 10.12.12]

atra svayamityanena tu bāḍhamevānyathāpratītirdurdhiyāṃ nirastā ..

[Vṛ. readshere:. sthita iti vartamāne kta . yacca kiñcijjagatsarvaṃ vyāpya

nārāyaṇa sthitaḥ [ṃhānārāyaṇa ūpaniṣad9.5] itivat . [endVṛ. addition.]

..10.12.. iti śukaḥ ..100..

(page 44)

[101]

ataeva svabhāvasiddhatvaṃ pūrṇaiśvaryādyāśrayatvaṃ ca

gopyastapaḥ kimacaran yadamuṣya rūpaṃ

lāvaṇyasāramasamordhvamananyasiddham .

dṛgbhiḥ pibantyanusavābhinavaṃ durāpam

ekāntadhāma yaśasaḥ śriya aiśvarasya .. [bhāgavatam 10.44.14]

ananyasiddhamanyena tatsiddhamiti na, kintu svābhāvikamevetyarthaḥ .

anyatrāsiddhamiti tu vyākhyāpi piṣṭapeṣaṇam . asamordhvamiti hi yuktam

eva ..

[Vṛ. addshere: tadidaṃ ca tāsāṃ vākyaṃ śrīśukadevādibhiḥ svayam

anumoditamiti nānyathā mantavyam . [Vṛ. additionends.]

..10.44.. mathurāpurastriyaḥ parasparam ..101..

[102]

atha vibhutvaṃ na cāntarna bahiryasya [bhāgavatam 10.9.13] ityādau . prākṛta

vastvatiriktatvaṃ tvakśmaśruromanakhakeśapinaddham [bhāgavatam 10.60.45]

ityādau spaṣṭam . svaprakāśalakṣaṇatvam

asyāpi devavapuṣo madanugrahasya

svecchāmayasya na tu bhūtamayasya ko'pi .

neśe mahitvavasituṃ manasāntareṇa

sākṣāttavaiva kimutātmasukhānubhūteḥ .. [bhāgavatam 10.14.2]

asya naumīḍya te [bhāgavatam 10.14.1] ityādinā varṇitalakṣaṇasya śrīman

narākarasya tava samprati bālakavatsādyaṃśairdarśiteṣu ekamapi deva

rūpaṃ caturbhujākāraṃ yadvapustasyāpi . [Vṛ. adds: astu vā tāvat

samastānāmityarthaḥ . endVṛ. addition.] evaṃ ca sati sākṣādetad

rūpasyāṃśinastava, kimuta devavapuṣo viśeṣaṇaṃ madanugrahasyetyādi .

mamānugraho yasmāttasya taddarśanenaiva bhavanmahimajñānāt .

kathambhūtasya tava ? ātmasukhānubhūteḥ . ātmanā svenaiva na tvanyena

sukhasyānubhūtiranubhavo yasya tasyānanyavedyānandasyetyarthaḥ .

..10.14.. brahmā śrībhagavantam ..102..

[103]

kaimutyena svayaṃrūpatvanirdeśaśca

sakṛdyadaṅgapratimāntarāhitā

manomayī bhāgavatīṃ dadau gatim .

sa eva nityātmasukhānubhūtyabhi

vyudastamāyo'ntargato hi kiṃ punaḥ .. [bhāgavatam 10.12.39]

spaṣṭam .. ..10.12.. śrīśukaḥ ..103..

[104]

ataeva sākṣātparabrahmatvameva darśitam adyaiva tvadṛte'sya [bhāgavatam

10.14.18] ityādau aho bhāgyamaho bhāgyam [bhāgavatam 10.14.32] ityādau ca .



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.