Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 45 страница



tau rejatū raṅgagatau mahābhujau [bhāgavatam 10.43.19] ityādau .

loke'pi sūryacandramasāveva yugalatayā varṇyete . na tu sūryaśukrau .

ataeva harivaṃśe'pi vāsudevamāhātmye rāmakṛṣṇayordṛṣṭāntaḥ

sūryācandramasāviti . tathā dhvajavajrāṅkuśāmbhojaiścihnitairaṅghribhir

vrajam . śobhayantau mahātmānau [bhāgavatam 10.38.30] ityevaṃ bhagavallakṣaṇāny

api tatra śrūyante, na tvevaṃ pṛthvādiṣu . tasmādeṣa tanmahimāpi

varṇyate

naitaccitraṃ bhagavati hyanante jagadīśvare .

otaṃ protamidaṃ yasmiṃstantuṣvaṅga yathā paṭaḥ .. [bhāgavatam 10.15.35]

spaṣṭam ..10.15.. śrīśukaḥ ..84..

[85]

kiṃ ca

saptamo vaiṣṇavaṃ dhāma yamanantaṃ pracakṣate .

garbho babhūva devakyāṃ harṣaśokavivardhanaḥ .. [bhāgavatam 10.2.5]

garbho babhūva na tu garbhe babhūveti saptamyantānuktyā sākṣād

evāvatāratvaṃ sūcitam ..

..10.2.. sa eva ..85..

[86]

ata idamapyevameva vyākhyeyam

vāsudevakalānantaḥ sahasravadanaḥ svarāṭ .

agrato bhavitā devo hareḥ priyacikīrṣayā .. [bhāgavatam 10.1.24]

śrīvasudevanandanasya vāsudevasya kalā prathamo'ṃśaḥ śrīsaṃkarṣaṇaḥ .

tasya śrīsaṃkarṣaṇatvaṃ svayameva na tu saṃkarṣaṇāvatāratvenetyāha

svarāṭsvenaiva rājate iti . ataevānantaḥ kāladeśaparicchedarahitaḥ . ataeva

māyayā tasya garbhasamaya ākarṣaṇaṃ ca yuktam . pūrṇasya

vāstavākarṣaṇāsambhavāditi kecit . etadvidhakārye ca tad

akuṇṭhecchātmakacicchaktyāviṣṭaiva sā prabhavet . uktaṃ ca tadānīṃ tad

āviṣṭatvaṃ tasyāḥ ādiṣṭā prabhunāṃśena kāryārthe sambhaviṣyati [10.1.25]

iti . miliṣyatīti tatra hyarthaḥ . ataeva ekānaṃśeti . tasyā nāma . eko'naṃśo

yatreti niruktiriti kecit . ya eva śeṣākhyaḥ sahasravadano'pi bhavati . yato

devo nānākāratayā dīvyatīti . taduktaṃ śrīyamunādevyā

rāma rāma mahābāho na jāne tava vikramam .

yasyaikāṃśena vidhṛtā jagatī jagataḥ pateḥ .. [bhāgavatam 10.65.28] iti .

ekāṃśena śeṣākhyena iti ṭīkā ca . anyathā tadekāvayavaikadeśa

rūpārthatve yenaikāṃśeneti yacchabdasya karṛtvanirdeśa eva yuktaḥ syāt .

tadaṃśāvayavaikadeśarūpārthatve yenaikāṃśeneti yacchabdasya kartṛtva

nirdeśa eva yuktaḥ syāt . tadaṃśāvatāralakṣaṇārthāntarapratītinirasanāya

mahāvidvadvākyatvāt . sambandhanirdeśena tu ṭīkāvyākhyaiva

sphuṭatarā . ekāṃśe mukhyasyaiva (page 36) kartṛtvasya nirvājapratītirna

tvaupacārikasyeti .

evaṃ śrīlakṣmaṇasyāpyantimadaśānukaraṇasyāpyantimadaśānukaraṇa

līlāyāṃ śrūyate skāndīyāyodhyāmāhātmye

tataḥ śeṣātmatāṃ yātaṃ lakṣmaṇaṃ satyasaṅgaram .

uvāca madhuraṃ śakraḥ sarvasya ca saḥ paśyataḥ ..

indra uvāca

lakṣmaṇottiṣṭha śīghraṃ tvamārohasva padaṃ svakam .

devakāryaṃ kṛtaṃ vīra tvayā ripunisūdana ..

vaiṣṇavaṃ paramaṃ sthānaṃ prāpnuhi svaṃ sanātanam .

bhavanmūrtiḥ samāyātā śeṣo'pi bilasatphaṇaḥ .. ityādi .

tataśca

ityuktvā surarājendro lakṣmaṇaṃ surasaṅgataḥ .

śeṣaṃ prasthāpya pātāle bhūbhāradharaṇakṣamam ..

lakṣmaṇaṃ yānamāropya pratasthe divamādarāt .. iti .

ato nārāyaṇavarmaṇyapi yajñaśca lokādavatātkṛtāntādbalo gaṇāt

krodhavaśādahīndraḥ .. iti baladevasya śeṣādanyatvaṃ śaktyatiśayaśca

darśitaḥ . janāntāditi pāṭhe'pi janānāṃ nāśāditi sa evārthaḥ . ataḥ

śeṣākhyaṃ dhāma māmakamiti [bhāgavatam 10.2.8] ityatrāpi śiṣyate śeṣasaṃjña

itivatavyabhicāryāṃśa evocyate . seṣasyākhyā khyātiryasmāditi vā .

śrīmadānakadundubhinā ca śrīkṛṣṇasāmyenaiva nirdiṣṭam yuvāṃ na

naḥ sutau sākṣātpradhānapuruṣeśvarau [bhāgavatam 10.85.18] iti .

atra sākṣādeveti tvadhikamupajīvyam . atha yadi prāyo māyāṃ tu me

bharturnānyā me'pi vimohinī [bhāgavatam 10.13.37] tad

vākyānusāreṇāveśāvatāratvaṃ mantavyaṃ tadā pūrvagranthabalātśrī

baladeve svāṃśatvameveti, kintu śeṣākhyatadāviṣṭapārṣadaviśeṣasya tad

antaḥpātāttadaṃśenaiva tadvyavahāra ityapi mantavyam ..

[Vṛ. readshere: tadevamekarūpatve'pi prāyo māyāṃ tu me bharturnānyā

me'pi vimohinī ityādau yattasmiṃstasya bhaktiḥ śrūyate tattu lakṣmyā iva

draṣṭavyam . [endVṛ. addition]

..10.2.. śrībrahmā devān ..86..

[87]

atha śrīpradyumnasyāpi śivanetradagdhaḥ smaro jāto'yamiti yacchrūyate

tadapyekadeśaprastāvamātram . tasya śrīgopālatāpanīśrutyādau

yatrāsau saṃsthitaḥ kṛṣṇastribhiḥ śaktyā samāhitaḥ .

rāmāniruddhapradyumnai rukmiṇyā sahito vibhuḥ .. [ṅṭū 2.36]

ityādinā nityaśrīkṛṣṇacaturvyūhāntaḥpātitatayā prasiddhestathā

sambhavābhāvāt . tasya smarasyāpi sādhāraṇadevatāviśeṣamātratvena

prasiddhatve caturvyūhāntaḥpātitāyāmayogyatamatvāt . tasmād

vakṣyamāṇābhiprāyeṇaivaitadāha

kāmastu vāsudevāṃśo dagdhaḥ prāgrudramanyunā .

dehopapattaye bhūyastameva pratyapadyata .. [bhāgavatam 10.55.1]

avedajñasyāpi brāhmaṇye satyeva brāhmaṇastu vedajña itivattu śabdo'tra

mukhyatāṃ sūcayati . tataḥ kāmastu vāsudevāṃśa ityasya vāsudevāṃśo yaḥ

kāmaḥ sa eva mukhya ityarthaḥ . tuśabdo'yaṃ bhinnopakrame vā . tato

vāsudevāṃśastu kāma ityanvaye'pi pūrvavadevārthaḥ . tadevaṃ sati yaḥ

prāgrudrasya manyunā dagdho devatāviśeṣaḥ kāmaḥ sa dehopapattaye tat

kopadagdhatayā nityamevānaṅgatāṃ prāptasya svato dehāpattyabhāvād

dehaprāptyarthaṃ tameva vāsudevāṃśaṃ pradyumnākhyaṃ kāmameva

pratyapadyata praviṣṭavān . bhūyaḥśabdena pradyumnādeva pūrvamapy

udbhūto'sāviti bodhyate . yadvā yastu prāgrudrakopenādagdho na

dagdhaḥ sa bhūyaḥ prakaṭalīlāyāṃ dehopapattaye (page 37) svamūrti

prakāśanārthaṃ, taṃ vāsudevameva praviṣṭavān . adagdhatve hetur

vāsudevāṃśa iti ..

[88]

pūrvoktameva vyanakti

sa eva jāto vaidarbhyāṃ kṛṣṇavīryasamudbhavaḥ .

pradyumna iti vikhyātaḥ sarvato'navamaḥ pituḥ .. [bhāgavatam 10.55.2]

yaḥ kṛṣṇavīryasamudbhavo yaśca pradyumna iti vikhyātaḥ, sa eva prakaṭa

līlāvasare'po vaidarbhyāṃ jāta āvirbhūtaḥ . na tvanyaḥ prākṛtakāma eva .

tatra hetuḥ sarvato guṇarūpādiṣvaśeṣeṣveva dharmeṣu pituḥ śrīkṛṣṇād

anavamaḥ tulya eveti . anyathā tādṛśānavamatvaṃ na kalpata iti bhāvaḥ .

tasmādyathā mahābhārate sarvatra śrīmadarjunasya naratvaprasiddhāvapi

pañcendropākhyāne indratvaprasiddhiḥ indrasyāpi tatra praveśavivakṣayā

ghaṭate tadvadatrāpi .

ataḥ śrīnāradena ratyai tathopadeśastathā tatprāptiśca na doṣāya . pūrva

padyasya uttarasminnarthe śrīnāradopadeśabalenaiva dagdhakāmasya

praveśastatra gamyaḥ . tataḥ sākṣātpradyumnasaṅgame yogyatā cāsyāḥ

sparśamaṇivattatsāmīpyaguṇādeva mantavyā . śrīpradyumnasya nija

śaktistu śrīmadaniruddhamātaiveti jñeyam . ataḥ tāpanīśrutilabdho'rthaḥ

samañjasaḥ ..

..10.55.. śrīśukaḥ ..8788..

[89]

evamaniruddhasyāpi sākṣāccaturvyūhatve liṅgamāha

api svidāste bhagavān sukhaṃ vo

yaḥ sātvatāṃ kāmadugho'niruddhaḥ .

yamāmananti sma hi śabdayoniṃ

manomayaṃ sattvaturīyatattvam .. [bhāgavatam 3.1.34]

śabdayoniṃ niśvāsavyañjitavedavṛndam . evaṃ vā are asya mahato bhūtasya

niśvasitametadyadṛgvedaḥ [Bāū 2.4.10] ityādiśruteḥ . manomayaṃ citte

vāsudevavanmanasyupāsyam . sattvaṃ śuddhasattvātmakaḥ śrīvāsudevādi

rūpo bhagavān tatra turīyaṃ rūpam . ato bāṇayuddhādau

bandhanānukaraṇādikamātmecchāmayī līlaiva śrīrāmacandrādivat . asya

pādmabṛhatsahasranāmni māhātmyanāmāni caitāni

aniruddho bṛhadbrahma prādyumnirviśvamohanaḥ .

caturātmā caturvarṇaścaturyugavidhāyakaḥ ..

caturbhedaikaviśvātmā sarvotkṛṣṭāṃśakoṭisūḥ .

āśrayātmā... .. iti .

ataḥ śrīkṛṣṇavyūhatvena mahāniruddhatvādasyaivāvirbhāvaviśeṣaḥ

pralayārṇavādidhāmā puruṣa iti jñeyam . ata evābhedena jagṛhe pauruṣaṃ

rūpaṃ bhagavān [bhāgavatam 1.3.1] ityādyuktaṃ mūlasaṅkarṣaṇādyaṃśaireva

hītarasaṅkarṣaṇādyavasthātrayaṃ puruṣaṃ prakāśayatīti . tathaivābhedena

viṣṇudharmottare'pīdamuktaṃ tatra . śrīvajrapraśnaḥ

kastvasau bālarūpeṇa kalpānteṣu punaḥ punaḥ .

dṛṣṭo yo na tvayā jñātastatra kautūhalaṃ mama ..

śrīmārkaṇḍeyottaraṃ ca

bhūyo bhūyastvasau dṛṣṭo mayā devo jagatpatiḥ .

kalpakṣayeṇa vijñātaḥ sa māyāmohitena vai ..

kalpakṣaye vyatīte tu taṃ devaṃ prapitāmahāt .

aniruddhaṃ vijānāmi pitaraṃ te jagatpatim .. iti . [1.79.13]

[Vṛ. addshere: bhīṣmaparvaṇi duryodhanaṃ prati bhīṣmaśikṣāyāṃ śrī

kṛṣṇasyāvatārārambhe gandhamādanamāgatasya brahmaṇastadāvirbhāvaṃ

manasi paśyatastu bālasya tadidaṃ vacanam

sṛṣṭvā saṃkarṣaṇaṃ devaṃ svayamātmānamātmanā .

kṛṣṇa tvamātmanāsrākṣīḥ pradyumnaṃ cātmasaṃbhavam ..

pradyumnāccāniruddhaṃ tvaṃ yaṃ vidurviṣṇumavyayam .

aniruddho'sṛjanmāṃ vai brahmāṇaṃ lokadhāriṇam ..

vāsudevamayaḥ so'haṃ tvayaivāsmi vinirmitaḥ .. [ṃBh6.61.6567] [Vṛ addition

ends]

ataeva ca pūrvamapi ca jagṛhe pauruṣaṃ rūpamityatra śrīkṛṣṇasya

aniruddhāvatārāntaḥpātitvaṃ na vyākhyātam ..

..3.1.. viduraḥ śrīmaduddhavam ..89..

[90]

tadetattasya caturvyūhātmakasyaiva pūrṇatvaṃ vyākhyātam . śrī

gopālottaratāpanyāmapi (page 38) tathaivāyaṃ praṇavārthatvena darśitaḥ

rohiṇītanayo rāmo akārākṣarasambhavaḥ .

taijasātmakaḥ pradyumno ukārākṣarasambhavaḥ ..

prājñātmako'niruddho makārākṣarasambhavaḥ .

ardhamātrātmakaḥ kṛṣṇo yasmin viśvaṃ pratiṣṭhitam .. iti [ṅṭū 2.5556]

atha śrīkṛṣṇe'vatarati tattadaṃśāvatārāṇāmapi praveśa iti yaduddiṣṭaṃ

tadyathā atra kṛṣṇastu bhagavān svayamityādikaṃ siddhameva tathā tasya

tadrūpeṇaiva śrīvṛndāvanādau sarvadāvasthāyitvaṃ pratipādayiṣyāmaḥ .

atha ca śrīharivaṃśamate upendra evāvatatāreti . jayavijayaśāpaprastāve

ca yāsyāmi bhavanaṃ brahmannetadante evānagha [bhāgavatam 11.3.31] ityatra ca

pāhi vaikuṇṭhakiṅkarān [bhāgavatam 11.6.27] ityatra ca svāmivyākhyānusāreṇa

vikaṇṭhāsuta eveti kvacitkṣīrodaśāyya eveti kvacitpuruṣa eveti, kvacin

nārāyaṇarṣireveti bṛhatsahasranāmni lakṣmaṇasyaiva balarāmatva

kathanena śrīrāghava eveti kvacinnārāyaṇakeśa evetyādikaṃ nānā

vidhatvaṃ śrūyate . evaṃ caikaṃ sandhitsato'nyatpracyavato'tra satyaṃ ca sarvaṃ

vākyam .

[Vṛ. adds: yathā svamatyanubhavānurūpātnānāvākyaikavākyatā ca .

yathā kramamuktimārge'rcirādikrama evāṅgī, nāḍīraśmyādimārgās

tu tadaṅgatvenaiva arcirādinā tatprathiteḥ [Vs. 4.3.1] iti sūtre svīkriyante

tadvat . yataḥ svayaṃ bhagavatyavatarati sarve'pi te praviṣṭā iti yadā yat

kiñcidyenānubhūtam, tadā tena tadeva nirdiṣṭamiti . [Vṛ. endshere.]

tasmādvidvadbhirevaṃ vicāryatām svayaṃ bhagavati tasmin praveśaṃ vinā

kathaṃ tatsambhavediti . dṛśyate ca tasmātkeṣāṃcidaṃśānāṃ punar

āvirbhāvaḥ yathā pradyumnādīnām . ataeva vikuṇṭhāsutasya

praveśābhiprāyeṇaiva śiśupāladantavakrayoḥ śrīkṛṣṇasāyujyameva

tadānīṃ jātam punaravatāralīlāmāptau śrīvikuṇṭhāsute svadhāma

gate pārṣadatvaprāptiḥ . yathoktaṃ śrīnāradena

vairānubandhatīvreṇa dhyānenācyutasātmatām .

nītau punarhareḥ pārśvaṃ jagmaturviṣṇupārṣadau .. [bhāgavatam 7.1.46] iti .

tathā harivaṃśe ca kṣīrodaśāyino mukuṭe daityāpahṛte daityamāraṇāya

garuḍo yāvatkṛtavilambastāvatśrīkṛṣṇo'vatatāra . tataścāsau mukuṭam

āhṛtya tatra cordhvaloke kutrāpi bhagavantamadṛṣṭvā gomantaśirasi śrī

kṛṣṇāyaiva samarpitavāniti prasiddhiḥ .

[Vṛ. adds: evameva balisadgatayoḥ śrīkṛṣṇarāmayostaddvārasthaviṣṇu

darśanam . kintu tattadvākyārthaparyālocanayā keṣāṃcinmūrtyākarṣaṇaṃ

harivaṃśagatagiriguhāśayanaparyālocanayā tu tacchaktyākarṣaṇamiti

labhyate . tacca tadānīmātmani sarveṣāmeva bhaktānāmekatānatākṛti

līlākautukārthameveti ca gamyate . [Vṛ. additionendshere.]

ato yathā kramamuktimārge'rcirādikrama evāṅgī nāḍīraśmyādividhi

kramastu tadaṅgatvenaiva prastūyate tadvadihāpīti . arcirādinā tat

prathiteḥ [Vs. 4.3.1] ityeṣa nyāyo'tra dṛṣṭāntayitavyaḥ .

tvaṃ brahma paramaṃ vyoma puruṣaḥ prakṛteḥ paraḥ .

avatīrṇo'si bhagavan svecchopāttapṛthagvapuḥ .. [bhāgavatam 11.11.28]

(page 39)

sākṣādbhagavāneva tvamavatīrṇo'si . bhagavata eva vaibhavamāha

brahmatvaṃ paramavyomākhyo vaikuṇṭhastvaṃ prakṛteḥ paraḥ puruṣo'pi

tvamiti . bhagavānapi kathambhūtaḥ sannavatīrṇaḥ .

[Vṛ. adds: svecchāmayasya ityanusāreṇa sveṣāṃ sarveṣāmeva bhaktānāṃ yā

icchā tāṃ pūrayitumupāttāni tatastataḥ svataḥ ākṛṣṭāni pṛthagvapūṃṣi

nijatattadāvirbhāvā yena tathābhūtaḥ sanniti . taṃ prati yathāha jāmbavān

yasyeṣadutkalitaroṣakaṭākṣamokṣair

vartmādiśatkṣubhitanakratimiṅgilo'bdhiḥ .

setuḥ kṛtaḥ svayaśa ujjvalitā ca laṅkā

rakṣaḥśirāṃsi bhuvi peturiṣukṣatāni .. [bhāgavatam 10.56.58]

yathā ca devāḥ

ketustrivikramayutastripatatpatāko

yaste bhayābhayakaro'suradevacamvoḥ .

svargāya sādhuṣu khaleṣvitarāya bhūman

pādaḥ punātu bhagavan bhajatāmaghaṃ naḥ .. [bhāgavatam 11.6.13]

yathā vā brahmā nārāyaṇastvamityādau nārāyaṇo'ṅga narabhūjalāyanāt

[bhāgavatam 10.14.4] iti . ataevākrūraḥ

adbhutānīha yāvanti bhūmau viyati vā jale .

tvayi viśvātmake tāni kiṃ me'dṛṣṭaṃ vipaśyataḥ .. [bhāgavatam 10.41.4]

ataeva

govindabhujaguptāyāṃ dvāravatyāṃ kurūdvaha .

avātsīnnārado'bhīkṣṇaṃ kṛṣṇopāsanalālasaḥ .. [bhāgavatam 11.2.1] [Vṛ. addition

endshere.]

svecchayopāttāni tatastata ākṛṣṭāni pṛthagvapūṃṣi nijatattadāvirbhāvā

yena tathābhūtaḥ sanniti .

..11.11.. uddhavaḥ śrībhagavantam ..90..

[91]

tadevaṃ pramāṇavattve prayojanavattve sthite tameva praveśamāha

svaśāntarūpeṣvitaraiḥ svarūpair

abhyardyamāneṣvanukampitātmā .

parāvareśo mahadaṃśayukto

hyajo'pi jāto bhagavān yathāgniḥ .. [bhāgavatam 3.2.15]

tacca janma nijatattadaṃśānyādāyaivetyāha mahadaṃśayuktaḥ .

mahataḥ svasyaivāṃśairyuktaḥ . mahāntaṃ vibhumātmānam [Kaṭhū 1.2.22]

ityādi śruteḥ, mahacceti [Vs1.4.8] nyāyaprasiddheśca . mahānto ye

puruṣādayo'ṃśāstairyukta iti vā . lokanāthaṃ mahadbhūtamitivad

ātmatvāvyabhicāraḥ . mahadbhiraṃśibhiraṃśaiśca yukta iti vā ..

..3.2.. viduraṃ śrīmaduddhavaḥ ..91..

[92]

tathaivamathāhamaṃśabhāgena [bhāgavatam 10.2.9] ityādāvapyevaṃ

vyākhyeyam . aṃśānāṃ bhāgo bhajanaṃ praveśo yatra tena paripūrṇarūpeṇa .

aṃśānāṃ bhajanena lakṣito vā prāpsyāmīti prakaṭalīlābhiprāyeṇa

bhaviṣyannirdeśaḥ . ataeva tadavatārasamaye yugāvatārāśca sa evety

abhipretyāha

āsan varṇāstrayo hyasya gṛhṇato'nuyugaṃ tanūḥ .

śuklo raktastathā pīta idānīṃ kṛṣṇatāṃ gataḥ .. [bhāgavatam 10.8.13]

asya tava putrasya pratiyugaṃ tanuḥ yugāvatāralīlāvatārān gṛhṇataḥ

prakaṭayato yadyapi śuklādayastrayo'pyanye varṇā āsan tathāpi idānīm

asya prādurbhāvavati asmin dvāpare tu sa śuklo yugāvatārastathā raktaḥ

pīto'pi . etadapyupalakṣaṇamanyadvāparayugāvatāraḥ (page 40) śuka

pakṣavarṇo'pi kṛṣṇatāmeva gata etasminnantarbhūta ityarthaḥ . tasmāt

kṛṣṇīkartṛtvātsvayaṃ kṛṣṇatvātsarvākarṣakatvācca kṛṣṇa ityekamasya

nāmeti prākaraṇiko'pyarthaḥ śreyān . tadānīṃ śrīkṛṣṇasyaiva dvāpara

yugāvatāratvaṃ śrīkarabhājanena yugāvatāropāsanāyāmuktam, na tu

dvāparāntaravacchukapakṣavarṇasyānyasya

dvāpare bhagavāñśyāmaḥ pītavāsā nijāyudhaḥ .

śrīvatsādibhiraṅkaiśca lakṣaṇairupalakṣitaḥ ..

taṃ tadā puruṣaṃ martyā mahārājopalakṣaṇam .

yajanti vedatantrābhyāṃ paraṃ jijñāsavo nṛpa ..

namaste vāsudevāya namaḥ saṅkarṣaṇāya ca .

pradyumnāyāniruddhāya tubhyaṃ bhagavate namaḥ .. [bhāgavatam 11.5.2729] iti .

[Vṛ. addshere:] atra śrīkṛṣṇatve liṅgaṃ mahārājopalakṣaṇamiti

vāsudevāyetyādi ca śrīharivaṃśoktarājarājābhiṣekāddvārakāyāṃ catur

vyūhatvaprasiddheśca . [endof Vṛ. addition.]

..10.8.. gargaḥ śrīnandam ..92..

[93]

tadevaṃ śrīkṛṣṇasya svayaṃ bhagavattve suṣṭhu nirdhārite nityameva tad

rūpatvenāvasthitirapi svayameva siddhā . tathāpi mandadhiyāṃ bhrānti

hānārthamidaṃ viviriyate . tatra tāvadārādhanāvākyenaiva sā sidhyati .

ārādhyasyābhāve ārādhanānodanāyā vipralipsājanyatvāpatteḥ . tacca

paramāpte śāstre na sambhavati . sambhave ca puruṣārthābhāvāt



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.