|
|||
SIX SANDARBHAS 45 страницаtau rejatū raṅgagatau mahābhujau [bhāgavatam 10.43.19] ityādau . loke'pi sūryacandramasāveva yugalatayā varṇyete . na tu sūryaśukrau . ataeva harivaṃśe'pi vāsudevamāhātmye rāmakṛṣṇayordṛṣṭāntaḥ sūryācandramasāviti . tathā dhvajavajrāṅkuśāmbhojaiścihnitairaṅghribhir vrajam . śobhayantau mahātmānau [bhāgavatam 10.38.30] ityevaṃ bhagavallakṣaṇāny api tatra śrūyante, na tvevaṃ pṛthvādiṣu . tasmādeṣa tanmahimāpi varṇyate naitaccitraṃ bhagavati hyanante jagadīśvare . otaṃ protamidaṃ yasmiṃstantuṣvaṅga yathā paṭaḥ .. [bhāgavatam 10.15.35] spaṣṭam ..10.15.. śrīśukaḥ ..84.. [85] kiṃ ca saptamo vaiṣṇavaṃ dhāma yamanantaṃ pracakṣate . garbho babhūva devakyāṃ harṣaśokavivardhanaḥ .. [bhāgavatam 10.2.5] garbho babhūva na tu garbhe babhūveti saptamyantānuktyā sākṣād evāvatāratvaṃ sūcitam .. ..10.2.. sa eva ..85.. [86] ata idamapyevameva vyākhyeyam vāsudevakalānantaḥ sahasravadanaḥ svarāṭ . agrato bhavitā devo hareḥ priyacikīrṣayā .. [bhāgavatam 10.1.24] śrīvasudevanandanasya vāsudevasya kalā prathamo'ṃśaḥ śrīsaṃkarṣaṇaḥ . tasya śrīsaṃkarṣaṇatvaṃ svayameva na tu saṃkarṣaṇāvatāratvenetyāha svarāṭsvenaiva rājate iti . ataevānantaḥ kāladeśaparicchedarahitaḥ . ataeva māyayā tasya garbhasamaya ākarṣaṇaṃ ca yuktam . pūrṇasya vāstavākarṣaṇāsambhavāditi kecit . etadvidhakārye ca tad akuṇṭhecchātmakacicchaktyāviṣṭaiva sā prabhavet . uktaṃ ca tadānīṃ tad āviṣṭatvaṃ tasyāḥ ādiṣṭā prabhunāṃśena kāryārthe sambhaviṣyati [10.1.25] iti . miliṣyatīti tatra hyarthaḥ . ataeva ekānaṃśeti . tasyā nāma . eko'naṃśo yatreti niruktiriti kecit . ya eva śeṣākhyaḥ sahasravadano'pi bhavati . yato devo nānākāratayā dīvyatīti . taduktaṃ śrīyamunādevyā rāma rāma mahābāho na jāne tava vikramam . yasyaikāṃśena vidhṛtā jagatī jagataḥ pateḥ .. [bhāgavatam 10.65.28] iti . ekāṃśena śeṣākhyena iti ṭīkā ca . anyathā tadekāvayavaikadeśa rūpārthatve yenaikāṃśeneti yacchabdasya karṛtvanirdeśa eva yuktaḥ syāt . tadaṃśāvayavaikadeśarūpārthatve yenaikāṃśeneti yacchabdasya kartṛtva nirdeśa eva yuktaḥ syāt . tadaṃśāvatāralakṣaṇārthāntarapratītinirasanāya mahāvidvadvākyatvāt . sambandhanirdeśena tu ṭīkāvyākhyaiva sphuṭatarā . ekāṃśe mukhyasyaiva (page 36) kartṛtvasya nirvājapratītirna tvaupacārikasyeti . evaṃ śrīlakṣmaṇasyāpyantimadaśānukaraṇasyāpyantimadaśānukaraṇa līlāyāṃ śrūyate skāndīyāyodhyāmāhātmye tataḥ śeṣātmatāṃ yātaṃ lakṣmaṇaṃ satyasaṅgaram . uvāca madhuraṃ śakraḥ sarvasya ca saḥ paśyataḥ .. indra uvāca lakṣmaṇottiṣṭha śīghraṃ tvamārohasva padaṃ svakam . devakāryaṃ kṛtaṃ vīra tvayā ripunisūdana .. vaiṣṇavaṃ paramaṃ sthānaṃ prāpnuhi svaṃ sanātanam . bhavanmūrtiḥ samāyātā śeṣo'pi bilasatphaṇaḥ .. ityādi . tataśca ityuktvā surarājendro lakṣmaṇaṃ surasaṅgataḥ . śeṣaṃ prasthāpya pātāle bhūbhāradharaṇakṣamam .. lakṣmaṇaṃ yānamāropya pratasthe divamādarāt .. iti . ato nārāyaṇavarmaṇyapi yajñaśca lokādavatātkṛtāntādbalo gaṇāt krodhavaśādahīndraḥ .. iti baladevasya śeṣādanyatvaṃ śaktyatiśayaśca darśitaḥ . janāntāditi pāṭhe'pi janānāṃ nāśāditi sa evārthaḥ . ataḥ śeṣākhyaṃ dhāma māmakamiti [bhāgavatam 10.2.8] ityatrāpi śiṣyate śeṣasaṃjña itivatavyabhicāryāṃśa evocyate . seṣasyākhyā khyātiryasmāditi vā . śrīmadānakadundubhinā ca śrīkṛṣṇasāmyenaiva nirdiṣṭam yuvāṃ na naḥ sutau sākṣātpradhānapuruṣeśvarau [bhāgavatam 10.85.18] iti . atra sākṣādeveti tvadhikamupajīvyam . atha yadi prāyo māyāṃ tu me bharturnānyā me'pi vimohinī [bhāgavatam 10.13.37] tad vākyānusāreṇāveśāvatāratvaṃ mantavyaṃ tadā pūrvagranthabalātśrī baladeve svāṃśatvameveti, kintu śeṣākhyatadāviṣṭapārṣadaviśeṣasya tad antaḥpātāttadaṃśenaiva tadvyavahāra ityapi mantavyam .. [Vṛ. readshere: tadevamekarūpatve'pi prāyo māyāṃ tu me bharturnānyā me'pi vimohinī ityādau yattasmiṃstasya bhaktiḥ śrūyate tattu lakṣmyā iva draṣṭavyam . [endVṛ. addition] ..10.2.. śrībrahmā devān ..86.. [87] atha śrīpradyumnasyāpi śivanetradagdhaḥ smaro jāto'yamiti yacchrūyate tadapyekadeśaprastāvamātram . tasya śrīgopālatāpanīśrutyādau yatrāsau saṃsthitaḥ kṛṣṇastribhiḥ śaktyā samāhitaḥ . rāmāniruddhapradyumnai rukmiṇyā sahito vibhuḥ .. [ṅṭū 2.36] ityādinā nityaśrīkṛṣṇacaturvyūhāntaḥpātitatayā prasiddhestathā sambhavābhāvāt . tasya smarasyāpi sādhāraṇadevatāviśeṣamātratvena prasiddhatve caturvyūhāntaḥpātitāyāmayogyatamatvāt . tasmād vakṣyamāṇābhiprāyeṇaivaitadāha kāmastu vāsudevāṃśo dagdhaḥ prāgrudramanyunā . dehopapattaye bhūyastameva pratyapadyata .. [bhāgavatam 10.55.1] avedajñasyāpi brāhmaṇye satyeva brāhmaṇastu vedajña itivattu śabdo'tra mukhyatāṃ sūcayati . tataḥ kāmastu vāsudevāṃśa ityasya vāsudevāṃśo yaḥ kāmaḥ sa eva mukhya ityarthaḥ . tuśabdo'yaṃ bhinnopakrame vā . tato vāsudevāṃśastu kāma ityanvaye'pi pūrvavadevārthaḥ . tadevaṃ sati yaḥ prāgrudrasya manyunā dagdho devatāviśeṣaḥ kāmaḥ sa dehopapattaye tat kopadagdhatayā nityamevānaṅgatāṃ prāptasya svato dehāpattyabhāvād dehaprāptyarthaṃ tameva vāsudevāṃśaṃ pradyumnākhyaṃ kāmameva pratyapadyata praviṣṭavān . bhūyaḥśabdena pradyumnādeva pūrvamapy udbhūto'sāviti bodhyate . yadvā yastu prāgrudrakopenādagdho na dagdhaḥ sa bhūyaḥ prakaṭalīlāyāṃ dehopapattaye (page 37) svamūrti prakāśanārthaṃ, taṃ vāsudevameva praviṣṭavān . adagdhatve hetur vāsudevāṃśa iti .. [88] pūrvoktameva vyanakti sa eva jāto vaidarbhyāṃ kṛṣṇavīryasamudbhavaḥ . pradyumna iti vikhyātaḥ sarvato'navamaḥ pituḥ .. [bhāgavatam 10.55.2] yaḥ kṛṣṇavīryasamudbhavo yaśca pradyumna iti vikhyātaḥ, sa eva prakaṭa līlāvasare'po vaidarbhyāṃ jāta āvirbhūtaḥ . na tvanyaḥ prākṛtakāma eva . tatra hetuḥ sarvato guṇarūpādiṣvaśeṣeṣveva dharmeṣu pituḥ śrīkṛṣṇād anavamaḥ tulya eveti . anyathā tādṛśānavamatvaṃ na kalpata iti bhāvaḥ . tasmādyathā mahābhārate sarvatra śrīmadarjunasya naratvaprasiddhāvapi pañcendropākhyāne indratvaprasiddhiḥ indrasyāpi tatra praveśavivakṣayā ghaṭate tadvadatrāpi . ataḥ śrīnāradena ratyai tathopadeśastathā tatprāptiśca na doṣāya . pūrva padyasya uttarasminnarthe śrīnāradopadeśabalenaiva dagdhakāmasya praveśastatra gamyaḥ . tataḥ sākṣātpradyumnasaṅgame yogyatā cāsyāḥ sparśamaṇivattatsāmīpyaguṇādeva mantavyā . śrīpradyumnasya nija śaktistu śrīmadaniruddhamātaiveti jñeyam . ataḥ tāpanīśrutilabdho'rthaḥ samañjasaḥ .. ..10.55.. śrīśukaḥ ..8788.. [89] evamaniruddhasyāpi sākṣāccaturvyūhatve liṅgamāha api svidāste bhagavān sukhaṃ vo yaḥ sātvatāṃ kāmadugho'niruddhaḥ . yamāmananti sma hi śabdayoniṃ manomayaṃ sattvaturīyatattvam .. [bhāgavatam 3.1.34] śabdayoniṃ niśvāsavyañjitavedavṛndam . evaṃ vā are asya mahato bhūtasya niśvasitametadyadṛgvedaḥ [Bāū 2.4.10] ityādiśruteḥ . manomayaṃ citte vāsudevavanmanasyupāsyam . sattvaṃ śuddhasattvātmakaḥ śrīvāsudevādi rūpo bhagavān tatra turīyaṃ rūpam . ato bāṇayuddhādau bandhanānukaraṇādikamātmecchāmayī līlaiva śrīrāmacandrādivat . asya pādmabṛhatsahasranāmni māhātmyanāmāni caitāni aniruddho bṛhadbrahma prādyumnirviśvamohanaḥ . caturātmā caturvarṇaścaturyugavidhāyakaḥ .. caturbhedaikaviśvātmā sarvotkṛṣṭāṃśakoṭisūḥ . āśrayātmā... .. iti . ataḥ śrīkṛṣṇavyūhatvena mahāniruddhatvādasyaivāvirbhāvaviśeṣaḥ pralayārṇavādidhāmā puruṣa iti jñeyam . ata evābhedena jagṛhe pauruṣaṃ rūpaṃ bhagavān [bhāgavatam 1.3.1] ityādyuktaṃ mūlasaṅkarṣaṇādyaṃśaireva hītarasaṅkarṣaṇādyavasthātrayaṃ puruṣaṃ prakāśayatīti . tathaivābhedena viṣṇudharmottare'pīdamuktaṃ tatra . śrīvajrapraśnaḥ kastvasau bālarūpeṇa kalpānteṣu punaḥ punaḥ . dṛṣṭo yo na tvayā jñātastatra kautūhalaṃ mama .. śrīmārkaṇḍeyottaraṃ ca bhūyo bhūyastvasau dṛṣṭo mayā devo jagatpatiḥ . kalpakṣayeṇa vijñātaḥ sa māyāmohitena vai .. kalpakṣaye vyatīte tu taṃ devaṃ prapitāmahāt . aniruddhaṃ vijānāmi pitaraṃ te jagatpatim .. iti . [1.79.13] [Vṛ. addshere: bhīṣmaparvaṇi duryodhanaṃ prati bhīṣmaśikṣāyāṃ śrī kṛṣṇasyāvatārārambhe gandhamādanamāgatasya brahmaṇastadāvirbhāvaṃ manasi paśyatastu bālasya tadidaṃ vacanam sṛṣṭvā saṃkarṣaṇaṃ devaṃ svayamātmānamātmanā . kṛṣṇa tvamātmanāsrākṣīḥ pradyumnaṃ cātmasaṃbhavam .. pradyumnāccāniruddhaṃ tvaṃ yaṃ vidurviṣṇumavyayam . aniruddho'sṛjanmāṃ vai brahmāṇaṃ lokadhāriṇam .. vāsudevamayaḥ so'haṃ tvayaivāsmi vinirmitaḥ .. [ṃBh6.61.6567] [Vṛ addition ends] ataeva ca pūrvamapi ca jagṛhe pauruṣaṃ rūpamityatra śrīkṛṣṇasya aniruddhāvatārāntaḥpātitvaṃ na vyākhyātam .. ..3.1.. viduraḥ śrīmaduddhavam ..89.. [90] tadetattasya caturvyūhātmakasyaiva pūrṇatvaṃ vyākhyātam . śrī gopālottaratāpanyāmapi (page 38) tathaivāyaṃ praṇavārthatvena darśitaḥ rohiṇītanayo rāmo akārākṣarasambhavaḥ . taijasātmakaḥ pradyumno ukārākṣarasambhavaḥ .. prājñātmako'niruddho makārākṣarasambhavaḥ . ardhamātrātmakaḥ kṛṣṇo yasmin viśvaṃ pratiṣṭhitam .. iti [ṅṭū 2.5556] atha śrīkṛṣṇe'vatarati tattadaṃśāvatārāṇāmapi praveśa iti yaduddiṣṭaṃ tadyathā atra kṛṣṇastu bhagavān svayamityādikaṃ siddhameva tathā tasya tadrūpeṇaiva śrīvṛndāvanādau sarvadāvasthāyitvaṃ pratipādayiṣyāmaḥ . atha ca śrīharivaṃśamate upendra evāvatatāreti . jayavijayaśāpaprastāve ca yāsyāmi bhavanaṃ brahmannetadante evānagha [bhāgavatam 11.3.31] ityatra ca pāhi vaikuṇṭhakiṅkarān [bhāgavatam 11.6.27] ityatra ca svāmivyākhyānusāreṇa vikaṇṭhāsuta eveti kvacitkṣīrodaśāyya eveti kvacitpuruṣa eveti, kvacin nārāyaṇarṣireveti bṛhatsahasranāmni lakṣmaṇasyaiva balarāmatva kathanena śrīrāghava eveti kvacinnārāyaṇakeśa evetyādikaṃ nānā vidhatvaṃ śrūyate . evaṃ caikaṃ sandhitsato'nyatpracyavato'tra satyaṃ ca sarvaṃ vākyam . [Vṛ. adds: yathā svamatyanubhavānurūpātnānāvākyaikavākyatā ca . yathā kramamuktimārge'rcirādikrama evāṅgī, nāḍīraśmyādimārgās tu tadaṅgatvenaiva arcirādinā tatprathiteḥ [Vs. 4.3.1] iti sūtre svīkriyante tadvat . yataḥ svayaṃ bhagavatyavatarati sarve'pi te praviṣṭā iti yadā yat kiñcidyenānubhūtam, tadā tena tadeva nirdiṣṭamiti . [Vṛ. endshere.] tasmādvidvadbhirevaṃ vicāryatām svayaṃ bhagavati tasmin praveśaṃ vinā kathaṃ tatsambhavediti . dṛśyate ca tasmātkeṣāṃcidaṃśānāṃ punar āvirbhāvaḥ yathā pradyumnādīnām . ataeva vikuṇṭhāsutasya praveśābhiprāyeṇaiva śiśupāladantavakrayoḥ śrīkṛṣṇasāyujyameva tadānīṃ jātam punaravatāralīlāmāptau śrīvikuṇṭhāsute svadhāma gate pārṣadatvaprāptiḥ . yathoktaṃ śrīnāradena vairānubandhatīvreṇa dhyānenācyutasātmatām . nītau punarhareḥ pārśvaṃ jagmaturviṣṇupārṣadau .. [bhāgavatam 7.1.46] iti . tathā harivaṃśe ca kṣīrodaśāyino mukuṭe daityāpahṛte daityamāraṇāya garuḍo yāvatkṛtavilambastāvatśrīkṛṣṇo'vatatāra . tataścāsau mukuṭam āhṛtya tatra cordhvaloke kutrāpi bhagavantamadṛṣṭvā gomantaśirasi śrī kṛṣṇāyaiva samarpitavāniti prasiddhiḥ . [Vṛ. adds: evameva balisadgatayoḥ śrīkṛṣṇarāmayostaddvārasthaviṣṇu darśanam . kintu tattadvākyārthaparyālocanayā keṣāṃcinmūrtyākarṣaṇaṃ harivaṃśagatagiriguhāśayanaparyālocanayā tu tacchaktyākarṣaṇamiti labhyate . tacca tadānīmātmani sarveṣāmeva bhaktānāmekatānatākṛti līlākautukārthameveti ca gamyate . [Vṛ. additionendshere.] ato yathā kramamuktimārge'rcirādikrama evāṅgī nāḍīraśmyādividhi kramastu tadaṅgatvenaiva prastūyate tadvadihāpīti . arcirādinā tat prathiteḥ [Vs. 4.3.1] ityeṣa nyāyo'tra dṛṣṭāntayitavyaḥ . tvaṃ brahma paramaṃ vyoma puruṣaḥ prakṛteḥ paraḥ . avatīrṇo'si bhagavan svecchopāttapṛthagvapuḥ .. [bhāgavatam 11.11.28] (page 39) sākṣādbhagavāneva tvamavatīrṇo'si . bhagavata eva vaibhavamāha brahmatvaṃ paramavyomākhyo vaikuṇṭhastvaṃ prakṛteḥ paraḥ puruṣo'pi tvamiti . bhagavānapi kathambhūtaḥ sannavatīrṇaḥ . [Vṛ. adds: svecchāmayasya ityanusāreṇa sveṣāṃ sarveṣāmeva bhaktānāṃ yā icchā tāṃ pūrayitumupāttāni tatastataḥ svataḥ ākṛṣṭāni pṛthagvapūṃṣi nijatattadāvirbhāvā yena tathābhūtaḥ sanniti . taṃ prati yathāha jāmbavān yasyeṣadutkalitaroṣakaṭākṣamokṣair vartmādiśatkṣubhitanakratimiṅgilo'bdhiḥ . setuḥ kṛtaḥ svayaśa ujjvalitā ca laṅkā rakṣaḥśirāṃsi bhuvi peturiṣukṣatāni .. [bhāgavatam 10.56.58] yathā ca devāḥ ketustrivikramayutastripatatpatāko yaste bhayābhayakaro'suradevacamvoḥ . svargāya sādhuṣu khaleṣvitarāya bhūman pādaḥ punātu bhagavan bhajatāmaghaṃ naḥ .. [bhāgavatam 11.6.13] yathā vā brahmā nārāyaṇastvamityādau nārāyaṇo'ṅga narabhūjalāyanāt [bhāgavatam 10.14.4] iti . ataevākrūraḥ adbhutānīha yāvanti bhūmau viyati vā jale . tvayi viśvātmake tāni kiṃ me'dṛṣṭaṃ vipaśyataḥ .. [bhāgavatam 10.41.4] ataeva govindabhujaguptāyāṃ dvāravatyāṃ kurūdvaha . avātsīnnārado'bhīkṣṇaṃ kṛṣṇopāsanalālasaḥ .. [bhāgavatam 11.2.1] [Vṛ. addition endshere.] svecchayopāttāni tatastata ākṛṣṭāni pṛthagvapūṃṣi nijatattadāvirbhāvā yena tathābhūtaḥ sanniti . ..11.11.. uddhavaḥ śrībhagavantam ..90.. [91] tadevaṃ pramāṇavattve prayojanavattve sthite tameva praveśamāha svaśāntarūpeṣvitaraiḥ svarūpair abhyardyamāneṣvanukampitātmā . parāvareśo mahadaṃśayukto hyajo'pi jāto bhagavān yathāgniḥ .. [bhāgavatam 3.2.15] tacca janma nijatattadaṃśānyādāyaivetyāha mahadaṃśayuktaḥ . mahataḥ svasyaivāṃśairyuktaḥ . mahāntaṃ vibhumātmānam [Kaṭhū 1.2.22] ityādi śruteḥ, mahacceti [Vs1.4.8] nyāyaprasiddheśca . mahānto ye puruṣādayo'ṃśāstairyukta iti vā . lokanāthaṃ mahadbhūtamitivad ātmatvāvyabhicāraḥ . mahadbhiraṃśibhiraṃśaiśca yukta iti vā .. ..3.2.. viduraṃ śrīmaduddhavaḥ ..91.. [92] tathaivamathāhamaṃśabhāgena [bhāgavatam 10.2.9] ityādāvapyevaṃ vyākhyeyam . aṃśānāṃ bhāgo bhajanaṃ praveśo yatra tena paripūrṇarūpeṇa . aṃśānāṃ bhajanena lakṣito vā prāpsyāmīti prakaṭalīlābhiprāyeṇa bhaviṣyannirdeśaḥ . ataeva tadavatārasamaye yugāvatārāśca sa evety abhipretyāha āsan varṇāstrayo hyasya gṛhṇato'nuyugaṃ tanūḥ . śuklo raktastathā pīta idānīṃ kṛṣṇatāṃ gataḥ .. [bhāgavatam 10.8.13] asya tava putrasya pratiyugaṃ tanuḥ yugāvatāralīlāvatārān gṛhṇataḥ prakaṭayato yadyapi śuklādayastrayo'pyanye varṇā āsan tathāpi idānīm asya prādurbhāvavati asmin dvāpare tu sa śuklo yugāvatārastathā raktaḥ pīto'pi . etadapyupalakṣaṇamanyadvāparayugāvatāraḥ (page 40) śuka pakṣavarṇo'pi kṛṣṇatāmeva gata etasminnantarbhūta ityarthaḥ . tasmāt kṛṣṇīkartṛtvātsvayaṃ kṛṣṇatvātsarvākarṣakatvācca kṛṣṇa ityekamasya nāmeti prākaraṇiko'pyarthaḥ śreyān . tadānīṃ śrīkṛṣṇasyaiva dvāpara yugāvatāratvaṃ śrīkarabhājanena yugāvatāropāsanāyāmuktam, na tu dvāparāntaravacchukapakṣavarṇasyānyasya dvāpare bhagavāñśyāmaḥ pītavāsā nijāyudhaḥ . śrīvatsādibhiraṅkaiśca lakṣaṇairupalakṣitaḥ .. taṃ tadā puruṣaṃ martyā mahārājopalakṣaṇam . yajanti vedatantrābhyāṃ paraṃ jijñāsavo nṛpa .. namaste vāsudevāya namaḥ saṅkarṣaṇāya ca . pradyumnāyāniruddhāya tubhyaṃ bhagavate namaḥ .. [bhāgavatam 11.5.2729] iti . [Vṛ. addshere:] atra śrīkṛṣṇatve liṅgaṃ mahārājopalakṣaṇamiti vāsudevāyetyādi ca śrīharivaṃśoktarājarājābhiṣekāddvārakāyāṃ catur vyūhatvaprasiddheśca . [endof Vṛ. addition.] ..10.8.. gargaḥ śrīnandam ..92.. [93] tadevaṃ śrīkṛṣṇasya svayaṃ bhagavattve suṣṭhu nirdhārite nityameva tad rūpatvenāvasthitirapi svayameva siddhā . tathāpi mandadhiyāṃ bhrānti hānārthamidaṃ viviriyate . tatra tāvadārādhanāvākyenaiva sā sidhyati . ārādhyasyābhāve ārādhanānodanāyā vipralipsājanyatvāpatteḥ . tacca paramāpte śāstre na sambhavati . sambhave ca puruṣārthābhāvāt
|
|||
|