Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 44 страница



sapraṇayāśrukṛtāñjalimetaṃ pratyāha manmanā iti . mayi tvanmitratayā

sākṣādasmin sthite śrīkṛṣṇe mano yasya tathāvidho bhava . evaṃ mad

bhakto madekatātparyako bhavetyādi . sarvatra macchabdāvṛttyā mad

bhajanasyaiva nānāprakāratayā āvṛttiḥ kartavyā . na tvīśvaratattvamātra

bhajanasyeti bodhyate . sādhanānurūpameva phalamāha māmevaiṣyasīti .

anenaivakāreṇāpyātmanaḥ sarvaśreṣṭhatvaṃ sūcitam . anyasya (page 32)

kā vārtā māmeveti . etadeva phalaṃ śrīparīkṣitāpi vyaktīkariṣyate kaliṃ

prati .

yastvaṃ kṛṣṇe gate dūraṃ

saha gāṇḍīvadhanvanā .

śocyo'syaśocyān rahasi

praharan vadhamarhasi .. [bhāgavatam 1.17.6] iti .

satyaṃ te ityanenātrārthe tubhyameva śape'hamiti praṇayaviśeṣo darśitaḥ .

punarapyatikṛpayā sarvaguhyatamamityādi vākyārthānāṃ puṣṭyartham

āha pratijāne iti .

nanu nānāpratibandhavikṣiptasya mama kathaṃ tvanmanastvādikameva

sidhyettatrāha sarveti . sarvaśabdena nityaparyantā dharmāḥ vivakṣitāḥ .

pariśabdena teṣāṃ svarūpato'pi tyāgaḥ samarthitaḥ . pāpāni pratibandhās

tadājñayā parityāge pāpānutpatteḥ . tadeva vyatirekena draḍhayati mā śuca

iti . tatra

aśocyānanvaśocastvaṃ

prajñāvādāṃśca bhāṣase .

gatāsūnagatāsūṃśca

nānuśocanti paṇḍitāḥ .. [gītā 2.11]

ityupakramavākye tasyāpaṇḍitatvaṃ vyajya śokaparityāgena mat

kṛtopadeśameva gṛhāṇeti vivakṣitam . tataśca tāratamyajñānārthameva

bahudhopadiśyāpi mahopasaṃhāravākyasthasya tvasyopadeśasya paramatvaṃ

nirdiśya śokaparityāgena tametamevopadeśaṃ tvaṃ gṛhāṇeti dvayor

vākyayorekārthapravṛttatvamapi spaṣṭam .

ṣarvasaṃvādinī atha īśvaraḥ sarvabhūtānāmityādiśrīgītāpadya

ṣaṭke vyākhyānāntarameva vyākhyeyam . tathā hi atra kaścidvadati

īśvaraḥ sarvabhūtānāmityādau sarva evedamīśvara iti bhāvena yad

bhajanaṃ, tatra jñānāṃśasparśaḥ . iha tu manmanā bhavetyādiśuddhaiva

bhaktirupadiṣṭetyata eva sarvaguhyatmatvam . kiṃ vā pūrveṇa vākyena

parokṣatayaiveśvaramuddiśyāpareṇa tamevāparokṣatayā nirdiṣṭavānityata

eva na ca vaktavayam . pūrvamapi

manmanā bhava madbhakto

madyājī māṃ namaskuru .

māmevaiṣyasi yuktvaivam

ātmānaṃ matparāyaṇaḥ .. [9.34]

ityādibhiḥ śuddhabhajanasyoktatvāt . tathāpi adhiyajño'hamevātra dehe

dehabhṛtāṃ varaḥ [gītā 8.4] ityādau ca svasyāntaryāmitvena coktatvāt .

sarvaguhyatamatvaguhyataratvayoranupapattiriti . yadyadeva pūrvaṃ

sāmānyatayoktaṃ tasyaivānte vivicya nirdiṣṭatvāt . ucyate na tāvadbhajana

tāratamyam . atra bhajanīyatāratamyasyāpi sambhave gauṇamukhya

nyāyena bhajanīya evārthasampratīteḥ . mukhyatvaṃ ca tasya phalamata

upapatteriti [Vs3.2.29] nyāyena . viśeṣatastu tacchabdena na svayameva tad

rūpa iti macchabdena svayamevaitadrūpa iti ca bhedasya vidyamānatvāt

upadeśadvaye nijenaudāsīnyenāveśena ca liṅgenāpūrṇatvopalambhanāt .

phalabhedavyapadeśenaivakāreṇa ca tadarthasyaiva puṣṭatvāt . sākṣādeva

bhajanīyatāratamyamupalabhyate . vastutastu sarvabhāvenetyasya

sarvendriyapravaṇatayetyevārthaḥ . gauṇamukhyanyāyenaiva jñāna

miśrasya sarvātmatābhāvanālakṣaṇabhajanarūpārthasya bādhitatvāt .

sthānaṃ prāpsyasi śāśvatamiti lokaviśeṣaprāptereva nirdiṣṭatvāt . tasmān

na ca bhajanāvṛttitāratamyāvakāśaḥ . na ca bhajanīyasyaiva

parokṣāparokṣatayā nirdeśayostāratamyam . tadaiva tayā

prācīnayārvācīnayā cānayā gatikriyayā saṅkocavṛttiriyaṃ kalpanīyā .

yadyantaryāmiṇaḥ sakāśādanyā parāvasthā na śrūyate, śāstre śrūyate tu

tadavasthātaḥ parā, tato'pi parā ca sarvatra . atraiva tāvat

sādhibhūtādhidaivaṃ māṃ cādhiyajñaṃ ca ye viduḥ [gītā 7.30] ityādau

bhedavyapadeśāt . tatra sahayukte'pradhāne [pāṇini 2.3.17] iti

smaraṇenādhiyajñasyāntaryāmiṇaḥ sahārthatṛtīyāntatayā labdhasamāsa

padasya svasmādapradhānatvoktestataḥ paratvaṃ śrīkṛṣṇasya vyaktameva .

adhiyajño'hamevātra [gītā 8.4] ityādau ca tadeva vyajyate . eṣa vai

bhagavān droṇaḥ prajārūpeṇa vartate [bhāgavatam 1.7.45] itivat . tasmādbhajanīya

tāratamyavivakṣayaivopadeśatāratamyaṃ siddham . eṣa tu vātivadati yaḥ

satyenātivadati [Chāū 7.16.1] itivatyaḥ satyena brahmaṇaiva pratipādya

bhūtena sarvaṃ vādinamatikramya vadati eṣa eva sarvamatikramya vadatīty

arthaḥ . tadevamarthe sati yathā tatra vādasyātiśāyitāliṅgena nāmādi

prāṇaparyantāni tatprakaraṇa uttarottarabhūmatayopadiṣṭānyapi sarvāṇi

vastūnyatikramya brahmaṇa eva bhūmatvaṃ sādhyate tadvadatrāpy

upadeśādhikyena pratipādyādhikyamiti . ataḥ śrīkṛṣṇasyaivādhikyamity

ante'pyuktamiti dik . [endṣarvasaṃvādinī]

ataḥ śrīkṛṣṇasyaivādhikyaṃ siddham . ataeva asadvyapadeśānneti cenna

dharmāntareṇa vākyaśeṣād [Vs. 2.1.17] iti nyāyād

upasaṃhārasyaivopakramārthasya ca sarvaśāstrārthatvāttatroktaṃ viśva

rūpamabhi tadadhīnāmeva . tacca yuktam . tenaiva darśitatvāt . tatra ca

ityarjunaṃ vāsudevastathoktvā

svakaṃ rūpaṃ darśayāmāsa bhūyaḥ .. [gītā 11.50]

itynarākāracaturbhujarūpasyaiva svakatvanirdeśāt . tadviśvarūpaṃ na

tasya sākṣātsvarūpamiti spaṣṭam . ataeva paramabhaktasyārjunasyāpi na

tadabhīṣṭam, kintu tadīyaṃ svayaṃ rūpamevābhīṣṭam . adṛṣṭapūrvaṃ

hṛṣito'smi dṛṣṭvā bhayena ca pravyathitaṃ mano me [gītā 11.45] . ityādy

ukteḥ . taddarśanārthamarjunaṃ prati divyadṛṣṭidānaliṅgena tasyaiva

māhātmyamiti tu bālakolāhalaḥ . narākṛti paraṃ brahma iti, tadamitaṃ

brahmādvayaṃ śiṣyate iti [bhāgavatam 10.14.18], yanmitraṃ paramānandam [bhāgavatam

10.14.32] iti, sa eva nityātmasukhānubhūtyabhivyudastamāyaḥ [bhāgavatam 10.12.39]

iti, sa tvaṃ vibho kathamihākṣapathaḥ pratīta iti ca, tathā brahmaṇo hi

pratiṣṭhāham [gītā 14.27] iti, nāhaṃ prakāśaḥ sarvasya [gītā 7.25] iti ca

śravaṇena prakṛṣṭadṛṣṭestatrāpyakaraṇatvādbhagavacchaktiviśeṣa

saṃvalitadṛṣṭereva tatra karaṇatvāt . tatastasyā dṛṣṭerdivyatvaṃ dānaṃ ca

narākāraparabrahmadarśanahetulakṣaṇāyāstatsvābhāvikadṛṣṭer

anyāsau devavapurdarśanaheturityapekṣayāiva . tacca narākṛtipara

brahma divyadṛṣṭibhirapi durdarśamityuktam

sudurdarśamidaṃ rūpaṃ dṛṣṭavānasi yanmama .

devā apyasya rūpasya nityaṃ darśanakāṅkṣiṇaḥ .. [gītā 11.52] ityādinā .

kintu bhaktyaiva sudarśanamityapyuktam .

bhaktyā tvananyayā śakya ahamevaṃvidho'rjuna .

jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa .. [gītā 11.54] ityādinā .

na ca sudurdarśam (page 33) ityādikaṃ viśvarūpaparam . dṛṣṭvedaṃ

mānuṣaṃ rūpam [gītā 11.51] ityāderevāvyavahitapūrvoktatvātviśvarūpa

prakaraṇasya tadvyavadhānācca . tathā caikādaśe sarveṣāṃ devādīnām

āgamane vyacakṣatāvitṛptākṣāḥ kṛṣṇamadbhutadarśanam [bhāgavatam 11.6.5] iti .

tatraivānyatra govindabhujaguptāyām [bhāgavatam 11.2.1] ityādi . saptame yūyaṃ

nṛloke [7.10.48] ityādi ca . tṛtīye ca vismāpanaṃ svasya ca [3.2.12] .

ata upasaṃhārānurodhena svavākyatātparyeṇa cāsyāpi prakaraṇasya śrī

kṛṣṇaparatvameva . tasmātśrīkṛṣṇagītāsu ca śrīkṛṣṇasyaiva svayaṃ

bhagavattvaṃ siddham . taduktam

ekaṃ śāstraṃ devakīputragītam

eko devo devakīputra eva .

karmāpyekaṃ devakīputrasevā

mantro'pyeko devakīputranāma .. iti .

tathā śrīgopālapūrvatāpanīśrutāvapi munayo ha vai brahmāṇamūcuḥ,

kaḥ paramo devaḥ [ṅṭū 1.2] ityādyanantaraṃ tadu hovāca brāhmaṇaḥ .

kṛṣṇo vai paramaṃ daivatam [ṅṭū 1.3] ityādi . upasaṃhāre ca tasmātkṛṣṇa

eva paro devastaṃ dhyāyettaṃ rasettaṃ yajedityoṃ tatsad [ṅṭū 1.49] iti .

kiṃ bahunā sarvāvatārāvatārivilakṣaṇā mahābhagavattāmudrāḥ sākṣād

eva tatra vartanta iti śrūyate pādmādhyāyatrayeṇa . yathā tadīyā kiyantaḥ

ślokāḥ .

brahmovāca

śṛṇu nārada vakṣyāmi pādayościhnalakṣaṇam .

bhagavatkṛṣṇarūpasya hyānandaikaghanasya ca ..

avatārā hyasaṅkhyeyāḥ kathitā me tavānagha .

paraṃ samyakpravakṣyāmi kṛṣṇastu bhagavān svayam ..

devānāṃ kāryasiddhyarthamṛṣīṇāṃ ca tathaiva ca .

āvirbhūtastu bhagavān svānāṃ priyacikīrṣayā ..

yaireva jñāyate devo bhagavān bhaktavatsalaḥ .

tānyahaṃ veda nānyo'sti satyametanmayoditam ..

ṣoḍaśaiva tu cihnāni mayā dṛṣṭāni tatpade .

dakṣiṇenāṣṭacihnāni itare sapta eva ca ..

dhvajāḥ padmaṃ tathā vajramaṅkuśo yava eva ca .

svastikaṃ cordhvarekhā ca aṣṭakoṇastathaiva ca ..

saptānyāni pravakṣyāmi sāmprataṃ vaiṣṇavottama .

indracāpaṃ trikoṇaṃ ca kalasaṃ cārdhacandrakam ..

ambaraṃ matsyacihnaṃ ca goṣpadaṃ saptamaṃ smṛtam .

aṅkānyetāni bho vidvan dṛśyante tu yadā kadā ..

kṛṣṇākhyaṃ tu paraṃ brahma bhuvi jātaṃ na saṃśayaḥ .

dvayaṃ vātha trayaṃ vātha catvāraḥ pañca eva vā ..

dṛśyante vaiṣṇavaśreṣṭha avatāre kathañcana .. ityādi .

ṣoḍaśaṃ tu tathā cihnaṃ śṛṇu devarṣisaptam .

jambūphalasamākāraṃ dṛśyate yatra kutracit .. ityantam .

ṣarvasaṃvādinī: atha śṛṇu nārada pravakṣyāmītyādicaraṇacihna

pratipādakapādmavacanāntamādiśabdādetānyapi padyāni jñeyāni .

madhye dhvajā tu vijñeyā padmaṃ tryāṅgulamānataḥ .

vajraṃ vai dakṣiṇe pārśve aṅkuśo vai tadagrataḥ ..

yavo'pyaṅguṣṭhamūle syātsvastikaṃ yatra kutracit .

ādiṃ caraṇamārabhya yāvadvai madhyamā sthitā ..

tāvadvai cordhvarekhā ca kathitā pādmasaṃjñake .

aṣṭakoṇaṃ tu bho vatsa mānaṃ cāṣṭāṅgulaiśca tat ..

nirdiṣṭaṃ dakṣiṇe pāde ityāhurmunayaḥ kila .

evaṃ pādasya cihnāni tānyeva vaiṣṇavottama ..

dakṣiṇetarasthānāni saṃvadāmīha sāmpratam .

caturaṅgulamānena tvaṅgulīnāṃ samīpataḥ ..

indracāpaṃ tato vidyādanyatra na bhavetkvacit .

trikoṇaṃ madhyanirdiṣṭaṃ kalaso yatra kutracit ..

aṣṭāṅgulapramāṇena tadbhavedardhacandrakam .

ardhacandrasamākāraṃ nirdiṣṭaṃ tasya suvrata ..

bindurvai matsyacihnaṃ ca ādyante vai nirūpitam .

goṣpadaṃ teṣu vijñeyamādyāṅgulapramāṇataḥ .. ityādi .

tadagre ca

ṣoḍaśaṃ tu tathā cihnaṃ śṛṇu devarṣisattama .

jambūphalasamākāraṃ dṛśyate yatra kutracit .

taccihnaṃ ṣoḍaśaṃ proktamityāhurmunayo'naghāḥ .. iti .

atra vaiṣṇavottametyādikaṃ śrīnāradasambodhanam . yadā kadeti yadā

kadācidevetyarthaḥ . madhyamāpārṣṇiparyantayoḥ samadeśo madhyas

tatra dhvajā dhvajaḥ . tryaṅgulamānataḥ . pādāgre tryaṅgulapramāṇa

deśaṃ parityajyetyarthaḥ . padyasyādho dhvajaṃ dhatte sarvānarthajaya

dhvajamiti skāndasaṃvādāt .

atra kutracitparita ityarthaḥ ādimaṅguṣṭha tarjanīsandhimārabhya

madhyamā yāvattāvadūrdhvarekhā vyavasthitā pādmasaṃjñake purāṇe

kathitetyarthaḥ . aṣṭāṅgulairmānaṃ taditi madhyamāṅgulyagrād

aṣṭāṅgulamānaṃ parityajyetyarthaḥ . tāvadvistāratvena vyākhyāyāṃ

sthānāsamāveśaḥ . ataeva pūrvamapi tathā vyākhyātam . evamuttaratrāpi

jñeyam . indracāpaṃ trikoṇārdhacandrakāṇi kramādadho'adhobhāga

sthānāni . anyatreti . śrīkṛṣṇādanyatretyarthaḥ . bindurambaram . ādau

caraṇasyādideśa tadaṅgulasamīpe binduḥ . ante pārṣṇideśe matsyacihnaṃ

ṣoḍaśacihnamubhayorapi jñeyam . dakṣiṇādyaniyamenoktatvāt . atra

dakṣiṇāṅguṣṭhādhaścakraṃ vāmāṅguṣṭhādhastanmukhaṃ daraṃ ca

skāndoktānusāreṇa . te hi śrīkṛṣṇe'pyanyatra śrūyate . yathā ādivārāhe

mathurāmaṇḍalamāhātmye

yatra kṛṣṇena saṃkīrṇaṃ krīḍitaṃ ca yathāsukham .

cakrāṅkitapadā tena sthāne brahmamaye śubhe .. iti .

śrīgopālatāpanyāṃ śaṅkhadhvajātapatraistu cihnitaṃ ca padadvayam

[ṅṭū 2.62] iti . ātapatramidaṃ cakrādhastājjñeyam . dakṣiṇasya prādhānyāt

tatraiva sthānasamāveśācca . aṅguliparimāṇamātradairghyāc

caturdaśāṃśena tadvistārāt . ṣaṣṭhāṃśena jñeyam . anyatra dairghye

caturdaśāṅguliparimāṇatvena vistāre ṣaḍaṅguliparimāṇatvena prasiddher

iti . [endṣarvasaṃvādinī]

tasmādastyeva svayaṃ bhagavattvaṃ śrīkṛṣṇasyaiva .

[Vṛ. here reads tathā ca brahmavaivarte bhagavadavatāraprasaṅge sūta

vākyam

avatārā hyasaṅkhyeyā āsan sattvasvabhāvinaḥ .

viśatisteṣu mukhyān yān śrutvā mucyenmahāṃhasaḥ ..

ityādinā prāyaśaḥ śrībhāgavatavatśrīkṛṣṇasaṃhitāṃstān gaṇayitvā

punarāha

narasiṃhādayo'nye'pi sarvapāpavināśanāḥ .

yadvibhūtiviśeṣeṇālaṅkṛtaṃ bhuvi jāyate .

tatsarvamavagantavyaṃ kṛṣṇāṃśāṃśasamudbhavam .. [endVṛ. section]

taditthaṃ sarvamabhipretya mahopakramaṃ ślokameva śrīviṣṇupurāṇīya

bhagavacchabdaniruktivatsākṣātśrīkṛṣṇābhidheyatvenāpi yojayati

janmādyasya [bhāgavatam 1.1.1] iti .

narākṛti (page 34) paraṃ brahma iti [Vṛ. readshere: purāṇavargāt, tasmāt

kṛṣṇa eva paro devaḥ [ṅṭū 1.49] iti gopālatāpanīśruteśca . [endVṛ.

addition] paraṃ śrīkṛṣṇaṃ dhīmahi .

asya svarūpalakṣaṇamāha satyamiti . satyavrataṃ satyaparaṃ trisatyam

[bhāgavatam 10.2.26] ityādau tathāśrutatvāt .

[Vṛ. readshere: “

satye pratiṣṭhitaḥ kṛṣṇaḥ satyamatra pratiṣṭhitam .

satyātsatyaṃ ca govindastasmātsatyo hi nāmataḥ .. [ṃbh5.68.12]

ityudyamaparvaṇi sañjayakṛtaśrīkṛṣṇanāmaniruktau ca tathā śrutatvāt .

[endVṛ. addition]

etena tadākārasyāvyabhicāritvaṃ darśitam . taṭasthalakṣaṇamāha dhāmnā

svena ityāha . svena svasvarūpeṇa dhāmnā śrīmathurākhyena sadā nirastaṃ

kuhakaṃ māyākāryalakṣaṇaṃ yena tam .

mathyate tu jagatsarvaṃ

brahmajñānena yena vā .

tatsārabhūtaṃ yadyasyāṃ

mathurā sā nigadyate .. [ṅṭū 2.66] iti gopālottaratāpanīprasiddheḥ .

līlāmāha ādyasya nityameva śrīmadānakadundubhivrajeśvara

nandanatayā śrīmathurādvārakāgokuleṣu virājamānasyaiva tasya

kasmaicidarthāya loke prādurbhāvāpekṣayā . yataḥ śrīmadānakadundubhi

gṛhājjanma tasmādya itarataśca itaratra śrīvrajeśvaragṛhe'pi anvayāt

putrabhāvatastadanugatatvenāgacchat . uttareṇaiva ya iti padenānvayaḥ .

yata ityanena tasmāditi svayameva labhyate .

kathamanvayāt? tatrāha artheṣu kaṃsavañcanādiṣu tādṛśabhāvavadbhiḥ

śrīgokulavāsibhireva sarvānandakadambakādambinīrūpā sā sā kāpi

līlā sidhyatīti tallakṣaṇeṣu vā artheṣu abhijñaḥ . tataśca svarāṭsvair

gokulavāsibhireva rājate iti . tatra teṣāṃ premavaśatāmāpannasyāpy

avyāha . tadaiśvaryamāha tena iti . ya ādikavaye brahmaṇe brahmāṇaṃ

vismāpayituṃ hṛdā saṅkalpamātreṇaiva brahmasatyajñānānantānanda

mātraikarasamūrtimayaṃ vaibhavaṃ tene vistāritavān . yadyatastathāvidha

laukikālaukikatāsamucitalīlāhetoḥ sūrayastadbhaktā muhyanti

premātiśayodayena vaivaśyamāpnuvanti . yadityuttareṇāpyanvayāt . yad

yata eva tadṛśalīlātastejovārimṛdāmapi yathā yathāvadvinimayo bhavati .

tatra tejasaścāndrādervinimayo nistejovastubhiḥ saha dharmaparivartaḥ .

tatśrīmukhādirucā candrādernistejastvāvidhānātnikaṭasthanistejo

vastunaḥ svabhāsā tejasvitāpādanācca . tathā vāri dravaśca kaṭhinaṃ

bhavati . veṇuvādyena mṛtpāṣāṇādiḥ dravatīti . yataḥ śrīkṛṣṇe trisargaḥ

śrīgokulamathurādvārakāvaibhavaprakāśaḥ amṛṣā satya eveti .

..1.1.. vedavyāsaḥ ..82..

[83]

evaṃ sarvopasaṃhāravākyamapi tatraiva saṃgacchate kasmai yena vibhāsita

ityādi [bhāgavatam 12.13.19] .

yo brahmāṇaṃ vidadhāti pūrvaṃ

yo vidyāstasmai gāpayati sma kṛṣṇaḥ .

taṃ hi devamātmabuddhiprakāśaṃ

mumukṣurvai śaraṇamamuṃ vrajet .. [ṅṭū 1.26]

iti gopālapūrvatāpanīśruteḥ . vyākṛtaṃ ca dvitīyasandarbhe tasyaiva catuḥ

ślokīvaktṛtvamapi ..

..12.13.. śrīsūtaḥ ..83..

[84]

tadevamabhyāsādīnyapi tasmin vispaṣṭānyeva pūrvodāhṛtavākyeṣu . tad

etatśrīmadgītāgopālatāpanyādiśāstragaṇasahāyasya nikhiletaraśāstra

śatapraṇatacaraṇasya śrībhāgavatasyābhiprāyeṇa śrīkṛṣṇasya svayaṃ

bhagavattvaṃ karatala iva darśitam . śrībhāgavatasya ca sa (page 35) eva

pratipādya iti purāṇāntareṇaiva ca svayaṃ vyākhyātam . yathā brahmāṇḍa

purāṇe śrīkṛṣṇāṣṭottaraśatanāmāmṛtastotre śrīkṛṣṇasya nāmaviśeṣa

eva śukavāgamṛtābdhīnduriti .

atha tasya mahāvāsudevatve siddhe śrībaladevādīnāmapi mahā

saṃkarṣaṇāditvaṃ svata eva siddham . yadrūpaḥ svayaṃ bhagavān tadrūpā

eva te bhaviturmahantīti . ataḥ śrībalarāmasya yatkaścidāveśāvatāratvaṃ

manyate tadasat . dṛśyate ca śrīkṛṣṇarāmayoryugalatayā varṇanena sama

prakāśatvam tāvaṅghriyugmamanukṛṣya sarīsṛpantau [bhāgavatam 10.8.22], yad

viśveśvarayoryācñāṃ [bhāgavatam 10.23.37], dadarśa rāmaṃ kṛṣṇaṃ ca [bhāgavatam 10.38.27],



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.