Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 43 страница



prakaraṇaṃ cātra sūta jānāsi bhadraṃ te [bhāgavatam 1.10.12] ityādirūpam . yathā

darśapūrṇamāsābhyāṃ yajeta ityatra tṛtīyayā śrutyā darśapūrṇamāsayoḥ

prakaraṇatvena prāpte karaṇasya ceti kartavyatākāṅkṣāyāmagniṣṭomena

svargakāmo yajeta iti tadārabhya prakaraṇārthārabdhena svargakāma ity

anena yojanā . tathā sūta jānāsi bhadra te ityatra śravaṇārambha eva śrī

kṛṣṇasyāvatāre hetuṃ vijñātumicchadbhiḥ śaunakādibhistatra

paramādbhutatāṃ vyajya śrīkṛṣṇasyaiva sarvatra jñeyatvena yojanā gamyeti

tasyaiva svayaṃ bhagavattvaṃ vyaktam . darśitaṃ tacca sarvaśrotṛvaktṝṇāṃ

tadaikamatyaprakaraṇeneti .

atha kramavartināṃ padārthānāṃ kramavartibhiḥ padārthaiḥ yathākrama

sambandharūpaṃ sthānaṃ cātra sūta jānāsi bhadraṃ te ityādāveva jñeyam .

yathā darśapaurṇamāsaprakaraṇe kānicitkarmāṇi upāṃśuyāgaprabhṛtīni

darvirasi ityādayaḥ kecana mantrāśca samāmnāyante . tatra yasya krameṇa

yo mantraḥ samāsnātastenaiva tasya ca sambandhastathā munayaḥ sādhu

pṛṣṭo'haṃ bhavadbhirlokamaṅgalam . yatkṛtaṃ kṛṣṇasampraśnaḥ ityatra

kṛṣṇaśabdasya prathamapraśnottaragatatvena paṭhitasya devakījāta

vācakatvameva labhyate . atha nāmādinā tulyatākhyānarūpā samākhyā ca

jagṛhe pauruṣaṃ rūpaṃ bhagavānityasya ete cāṃśakalāḥ puṃsaḥ kṛṣṇastu

bhagavān svayamityatra paryavasānamityevaṃ jñeyam . yathādhvara

saṃjñānāṃ mantrāṇāmagniryajñaṃ nayatu prajānanityādīnāmādhvarya

saṃjñake karmaṇi niyoga iti . [endVṛ. addition.]

kiṃ ca etasyāmaṣṭādaśasāhasryāṃ saṃhitāyāṃ śrīkṛṣṇasyaivābhyāsa

bāhulyaṃ dṛśyate . tatra prathamadaśamaikādaśeṣvativistareṇaiva . dvitīye

śrībrahma(page 28)nāradasaṃvāde . tṛtīye śrīviduroddhavasaṃvāde .

caturthe tāvimau vai bhagavato hareraṃśāvihāgatāv [bhāgavatam 4.1.57] ityādau,

yaccānyadapi kṛṣṇasya [bhāgavatam 4.17.6] ityādau ca . pañcame rājan patirgurur

alam [bhāgavatam 5.6.18] ityādau . ṣaṣṭhe māṃ keśavo gadayā prātaravyādgovinda

āsaṅgavamāttaveṇuḥ [bhāgavatam 6.8.20] ityatra . saptame nāradayudhiṣṭhira

saṃvāde . aṣṭame tanmahimaviśeṣabījāroparūpe kālanemivadhe tādṛśa

śrīmadajitadvārāpi tasya muktirnābhavatkintu punaḥ kaṃsatve tad

dvāraiveti tattanmahimaviśeṣakathanaprathamāṅgatvāt . navame

sarvānte . dvādaśe ca śrīkṛṣṇakṛṣṇasakhavṛṣṇyṛṣabhāvanidhrug

rājanyavaṃśadahanānapavargyavīrya [bhāgavatam 12.11.25] ityādau .

śrībhāgavatānukramaṇikāyāṃ ca uttarottaratra sarvato'pi bhūyastvena

gīyate . tathā ca yasyābhyāsastadeva śāstre pradhānamity

ānandamayo'bhyāsād [Vs4.1.12] ityatrāparairapi samarthitatvādihāpi śrī

kṛṣṇa eva pradhānaṃ bhaveditīti tasyaiva mūlabhagavattvaṃ sidhyati . yat

pratipādakatvenāsya śāstrasya bhāgavatamityākhyā . api ca na kevalaṃ

bahutra sūcanamātramatrābhyāsanamapi tvardhādapyadhiko granthastat

prastāvako dṛśyate . tatrāpi sarvāścaryatayā . tasmātsādhūktamete cāṃsa

kalāḥ puṃsaḥ kṛṣṇastu bhagavān svayam [bhāgavatam 1.3.28] iti .

tadevamasya vacanarājasya senāsaṅgraho nirūpitaḥ . tathā tasya pratinidhi

rūpāṇi vākyāntarāṇi api dṛśyante . yathā

aṣṭamastu tayorāsītsvayameva hariḥ kila .. iti [bhāgavatam 9.24.55]

kilaśabdena kṛṣṇastviti prasiddhiḥ sūcyate . tato hariratra bhagavāneva .

yathoktam vasudevagṛhe sākṣādbhagavān puruṣaḥ paraḥ [bhāgavatam 10.1.23] iti

ca .

..9.24.. śrīśukaḥ ..74..

[75]

yathā vā aho bhāgyamaho bhāgyamityādi .. [bhāgavatam 10.14.32]

brahmatvenaiva bṛhattamatve labdhe'pi pūrṇamityadhikaṃ viśeṣaṇam

atropajīvyate ..

..10.14.. śrībrahmā bhagavantam ..75..

[76]

ataeva

svayaṃ tvasāmyātiśayastryadhīśaḥ

svārājyalakṣmyāptasamastakāmaḥ .

baliṃ haradbhiściralokapālaiḥ

kirīṭakoṭīḍitapādapīṭhaḥ .. [bhāgavatam 3.2.21]

na sāmyātiśayau yasya yamapekṣyānyasya sāmyamatiśayaśca nāstīty

arthaḥ . tatra hetavastryadhīśastriṣu saṅkarṣaṇapradyumnāniruddheṣvapy

adhīśaḥ . sarvāṃśitvādataeva svārājyalakṣmyā sarvādhikaparamānanda

svarūpasampattyaiva prāptasamastabhogaḥ . baliṃ tadicchānusaraṇarūpam

arhaṇaṃ haradbhiḥ samarpayadbhiścirairlokapālairbhagavaddṛṣṭy

apekṣayā brahmādayastāvadaciralokapālāḥ anityatvāttataśca cira

kālīnairlokapālairanantabrahmāṇḍāntaryāmipuruṣaiḥ kirīṭakoṭidvārā

īḍitaṃ stutaṃ pādapīṭhaṃ yasya saḥ . atyantatiraskṛtavācyadhvaninā

paramaśreṣṭha ityarthaḥ . samastapādapāṭhe'pi (page 29) sa evārthaḥ .

śrīkṛṣṇa iti kṛṣṇastu bhagavān svayamitivatsvayaṃ bhagavattāmeva

vyanakti .

..3.2.. śrīmaduddhavo viduram ..76..

[77]

tadetatpūrṇatvaṃ dṛṣṭāntadvārāpi darśitamasti .

devakyāṃ devarūpiṇyāṃ viṣṇuḥ sarvaguhāśayaḥ .

āvirāsīdyathā prācyāṃ diśīnduriva puṣkalaḥ .. [bhāgavatam 10.3.8]

yathā yathāvatsvasvarūpeṇaivetyarthaḥ ..

..10.3.. śrīśukaḥ ..77..

[78]

yathā ca

akhaṇḍamaṇḍalo vyomni rarājoḍugaṇaiḥ śaśī .

yathā yadupatiḥ kṛṣṇo vṛṣṇicakrāvṛto bhuvi .. [bhāgavatam 10.20.44]

spaṣṭam ..10.20.. śrīśukaḥ ..78..

[79]

tathā śrīkṛṣṇapratinidhirūpatvādasya mahāpurāṇasya śrīkṛṣṇa eva

mukhyo'bhidheya ityapyāha .

kṛṣṇe svadhāmopagate dharmajñānādibhiḥ saha .

kalau naṣṭadṛśāmeṣa purāṇārko'dhunoditaḥ .. [bhāgavatam 1.3.43]

spaṣṭam ..1.3.. śrīsūtaḥ ..79..

[80]

tadevaṃ śrīkṛṣṇasya svayaṃ bhagavattvaṃ darśitam . tattu gatisāmānyenāpi

labhyate . yathā mahābhārate

sarve vedāḥ sarvavidyāḥ sarvaśāstrāḥ

sarve yajñāḥ sarva īḍyaśca kṛṣṇaḥ .

viduḥ kṛṣṇaṃ brāhmaṇāstattvato

ye teṣāṃ rājan sarvājñāḥ samāptāḥ .. iti .

atra sarvasamanvayasiddheḥ pūrṇatvameva labhyate . evaṃ śrībhagavad

upaniṣatsu ca vedaiśca sarvairahameva vedyo vedāntakṛdvedavideva

cāham [Bg15.15] iti, brahmaṇo hi pratiṣṭhāham [Bg14.27] ityādi ca .

brahmasaṃhitāyām [5.29] cintāmaṇiprakarasadmasu kalpavṛkṣa

lakṣāvṛteṣu surabhīrabhipālayantamityādikamupakramya

yasyaikaniśvasitakālamathāvalambya

jīvanti lomavilajā jagadaṇḍanāthāḥ .

viṣṇurmahān sa iha yasya kalāviśeṣo

govindamādipuruṣaṃ tamahaṃ bhajāmi .. iti [Brahmaṣ5.30] .

nanu pādmottarakhaṇḍādau sarvāvatārī paravyomādhipatirnārāyaṇa eveti

śrūyate . pañcarātrādau tu vāsudevaḥ, na ca sa kṛṣṇa eveti vaktavyam . tattu

sthānaparikaranāmarūpāṇāṃ bhedāt . tarhi kathaṃ śrīkṛṣṇasyaiva

sarvāvatāritvaṃ svayaṃbhagavattvaṃ vā ? tatrocyate śrībhāgavatasya sarva

śāstracakravartitvaṃ prathamasandarbhe praghaṭṭakenaiva darśitam .

pūrṇajñānaprādurbhāvānantarameva śrīvedavyāsena tatprakāśitamiti

ca tatraiva prasiddham . sphuṭameva dṛśyate cāsminnapara

śāstropamardakatvam .

ityaṅgopadiśantyeke vismṛtya prāgudāhṛtam .

munivāsanivāse kiṃ ghaṭetāriṣṭadarśanam .. [bhāgavatam 10.57.31] ityādau .

evaṃ vadanti rājarṣe [bhāgavatam 10.77.30] ityādau ca . ataeva navame'pyuktam

hitvā svaśiṣyān pailādīn bhagavān bādarāyaṇaḥ .

mahyaṃ putrāya śāntāya paraṃ guhyamidaṃ jagau .. [bhāgavatam 9.22.22] iti .

tadevaṃ sarvaśāstropacaritatvaṃ siddham . tatra śrīkṛṣṇasyaiva svayaṃ

bhagavattvaṃ nirūpitam . dṛśyate ca praśaṃsiturvaiśiṣṭyena praśaṃsyasyāpi

vaiśiṣṭyam . yathā grāmādhyakṣyarājasabhayoḥ sarvottamatvena

praśasyamānau vastuviśeṣau tāratamyamāpadyete . (page 30) tadevaṃ satsv

apyanyeṣu teṣvanyatra praśasteṣu śrībhāgavatapraśaṃsyamānasya śrī

kṛṣṇasyaiva paramādhikyaṃ sidhyati . ataeva kṛṣṇastu bhagavān svayamiti

sāvadhārāṇā śrutiranyaśrutibādhiketi yuktameva vyākhyātaṃ pūrvam

api .

tataśca te tu paravyomādhipanārāyaṇavāsudevādayaḥ śrīkṛṣṇasyaiva

mūrtiviśeṣā bhaveyuḥ . svayaṃ śrīkṛṣṇastu nārāyaṇastvamityādyukto

mahānārāyaṇo dvārakādiprasiddho mahāvāsudevaśca bhavet . tataśca

nārāyaṇavāsudevopaniṣadoḥ sa eva vyaktaḥ . brahmaṇyo devakīputra iti

[ṇāū 4], devakīnandano nikhilamānandayāditi ca . taditthameva taṃ

vāsudevamapi vibhūtinirviśeṣatayā svayameva spaṣṭamāha vāsudevo

bhagavatām [bhāgavatam 11.19.29] iti spaṣṭam .

[81]

tathā

sātvatāṃ navamūrtīnāmādimūrtirahaṃ parā .. iti [bhāgavatam 11.19.32]

ṭīkā ca sātvatāṃ bhāgavatānāṃ navavyūhārcane vāsudevasaṅkarṣaṇa

pradyumnāniruddhanārāyaṇahayagrīvavarāhanṛsiṃhabrahmāṇa iti yā

navamūrtayastāsāṃ madhye vāsudevākhyā . ityeṣā .

ataeva dṛśyate cādvaitavādināmapi sannyāsināṃ vyāsapūjāpaddhatau śrī

kṛṣṇasya madhyasiṃhāsanasthatvaṃ vāsudevādīnāṃ vyāsādīnāṃ cāvaraṇa

devatātvamiti . ataeva kramadīpikāyāmaṣṭākṣarapaṭale vāsudevādayas

tadāvaraṇatvena śrūyante . yattu vṛṣṇīnāṃ vāsudevo'smi [gītā 10.37] iti

bhagavadupaniṣadaḥ . tatra vāsudevaśabdena vasudevāpatyārthena śrī

baladeva evocyate . vaktā hi tatra śrīkṛṣṇa eva . tataśca svavibhūtiṃ

kathayati tasminnapi vibhūtitvāropo na yujyate . vakturanyatraiva śrotṛbhis

tatpratīteḥ . tato mukhyārthabādhe tathaiva vyākhyā samucitā . tasmāt

sādhu vyākhyātam vāsudevo bhagavatāmityādi [bhāgavatam 11.19.29] .

..11.19.. śrībhagavān ..8081..

[82]

yasmādevaṃ sarvato'pi tasyotkarṣastasmādevānyatastadīyanāmādīnām

api mahimādhikyamiti gatisāmānyāntaraṃ ca labhyate . tatra nāmno yathā

brahmāṇḍapurāṇe śrīkṛṣṇāṣṭottaraśatanāmāmṛtastotre

sahasranāmnāṃ puṇyānāṃ trirāvṛttyā tu yatphalam .

ekāvṛttyā tu kṛṣṇasya nāmaikaṃ tatprayacchati .. iti .

vyaktīkriyate cādhikaphalatvaṃ kṛṣṇanāmnaḥ pādme pātālakhaṇḍe śrī

mathurāmāhātmye śrīmahādevasyaiva vākye tārakājjāyate muktiḥ

premabhaktistu pārakāditi . pūrvamatra mocakatvapremadatvābhyāṃ

tārakapārakasaṃjñe rāmakṛṣṇanāmnorhi vihite . tatra ca rāmanāmni

mocakatvaśaktirevādhikā śrīkṛṣṇanāmni tu mokṣasukhatiraskāri

premānandadātṛtvaśaktiḥ samadhiketi bhāvaḥ . itthamevoktaṃ viṣṇu

dharmottare

yacchaktirnāma yattasya tasminneva ca vastuni .

sādhakaṃ puruṣavyāghra saumyakrūreṣu vastuṣu .. iti .

kiṃ ca śrīkṛṣṇanāmno māhātmyaṃ nigadenaiva śrūyate prabhāsapurāṇe

śrīnāradakuśadhvajasaṃvāde śrībhagavaduktau nāmnāṃ mukhyatamaṃ

nāma kṛṣṇākhyaṃ me parantapa iti . tadevaṃ gatisāmānyena nāmamahima

dvārā tanmahimātiśayaḥ sādhitaḥ . tathā tadīyaguṇarūpalīlāmathurādi

sthānānāmapi tattacchāstrapratipādyamānaiḥ sarvādhikamahimabhirapy

asāvanusandheyaḥ . vistarabhiyā tu nodāhriyate .

(page 31)

[ṣarvasaṃvādinī: etadanantaraṃ gatisāmānyaprakaraṇśrīkṛṣṇanāma

māhātmye sahasranāmnāmityādibrahmāṇḍavākyānantarameva

vyākhyeyam . yathā

sarvārthaśaktiyuktasya devadevasya cakriṇaḥ .

yaccābhirucitaṃ nāma tatsarvārtheṣu yojayet ..

iti viṣṇudharmadṛṣṭyā sarveṣāmeva bhagavannāmnāṃ niraṅkuśa

mahimatve sati samāhṛtānāmuccāraṇamapi nānārthakaṃ saṃskārapracaya

hetutvādekasyaivoccārārapracayavaditi nāmakaumudīkārairaṅgīkṛtam .

tathā samāhṛtasahasranāmatrirāvṛttiśakteḥ kṛṣṇanāmoccāraṇavaśyaṃ

mantavyam . atra devadevasya yadabhirucitaṃ priyaṃ nāma tatsarvārtheṣu

yojayedityapi kecidvyācakṣate . yathā hareḥ priyeṇa govindanāmnā

nihatāni sadyaḥ iti .

nanu bṛhatsahasranāmastotraṃ nityameva paṭhantīṃ devīṃ prati sahasra

nāmatattulyaṃ rāmanāma varānane ityādyupapattyā rāmanāmnaiva

sahasranāmaphalaṃ bhavatīti bodhayan śrīmahādevastatsahasra

nāmāntargatakṛṣṇanāmnāmapi gauṇatvaṃ bodhayati . tarhi kathaṃ

brahmāṇḍavacanamaviruddhaṃ bhavati . ucyate prastutasya bṛhatsahasra

nāmastotrasyaivaikayā vṛttyā yatphalaṃ tadbhavatīti rāmanāmni

prauḍhiḥ . kṛṣṇanāmni tu dvigāvasambhavātsahasranāmnāmiti bahu

vacanāttādṛśānāṃ bahūnāṃ sahasranāmastotrāṇāṃ trirāvṛttyā tu yat

phalaṃ tadbhavatīti tato'pi mahatī prauḍhiḥ . ataeva tatra

samastajapayajñānāṃ phaladaṃ pāpanāśanam .

śṛṇu devi pravakṣyāmi nāmnāmaṣṭottaraṃ śatam ..

ityuktvā anyeṣāmapi japānāṃ vedādyuktānāṃ phalamantarbhāvitam .

tataśca prauṅhyādhikyāduttarasya pūrvasmādbalavattve sati pūrvasya

mahimāpi tadaviruddha eva vyākhyeyaḥ . tadā hi yadyapyevameva śrī

kṛṣṇavattannāmno'pi sarvataḥ śaktipūrṇatayā sarveṣāmapi nāmnām

avayavitvameva tathāpi avayavasādhāraṇyena phalaṃ bhavet . yathā sākṣān

mukterapi dātuḥ śrīviṣṇorādhānasya yajñāṅgatvena kriyamāṇasya svarga

mātrapradatvam . yathā vā vedajapatastadantargatabhagavanmantreṇāpi

na brahmalokādhikaphalaprāptiḥ . yathātraiva tāvatkevalaṃ rāmanāmaiva

sakṛdvadato'pi bṛhatsahasranāmaphalamantarbhūtarāmanāmaikona

sahasranāmakaṃ sampūrṇam . bṛhatsahasranāmāpi paṭhato bṛhatsahasra

nāmaphalaṃ na tvadhikamekonasahasranāmaphalamiti . ataeva

sādhāraṇānāṃ keśavādināmnāpi tadīyatāvailakṣaṇyenāgṛhyamāṇānām

avatārāntaranāmasādhāraṇaphalameva jñeyam . nāmakaumudyāṃ tu

sarvānarthakṣaya eva jñānājñānaviśeṣo niṣiddhaḥ na tu premādiphala

tāratamye . tadevaṃ kṛṣṇanāmnaḥ sādhāraṇaphaladattve sati sahasra

nāmabhistulyaṃ rāmanāma varānana ityapi yuktamuktam . vastutastvevaṃ

sarvāvatārāvatāriṇāmabhyaḥ śrīkṛṣṇanāmno'bhyadhikaṃ phalaṃ svayaṃ

bhagavattvāttasya .

nanu yathā darśapaurṇamāsyādyaṅgabhūtayā pūrṇāhūtyā sarvān kāmān

avāpnoti ityādāvarthavādatvaṃ tathaivātrobhayatrāpi bhaviṣyatīti cet, na .

bṛhatsahasranāmastotraṃ paṭhitvaiva bhojanakāriṇīṃ devīṃ prati rāma

nāmaiva sakṛtkīrtayitvā kṛtakṛtyā satī mayā saha bhuṅkṣveti sākṣād

bhojane śrīmahādevena pravartanāt . kṛṣṇnāmni tu tathārthavādatvaṃ

dūrotsāritameveti .. [Endṣarvasaṃvādinī]

itthameva śrīkṛṣṇasyaivāsamorddhvamahimatvātsvayameva tenāpi sakala

bhaktavṛndavanditabhagavatpraṇayaṃ śrīmadarjunaṃ prati sarva

śāstrārthasārabhūtaśrīgītopasaṃhāravākye nijākhilaprādurbhāvāntara

bhajanamatikramya svabhajanameva sarvaguhyatamatvenopadiṣṭam .

yathāha kartuṃ necchasi yanmohātkariṣyasyavaśo'pi tad [gītā 18.60] ity

anantaram

īśvaraḥ sarvabhūtānāṃ hṛddeśe'rjuna tiṣṭhati .

bhrāmayan sarvabhūtāni yantrārūḍhāni māyayā ..

tameva śaraṇaṃ gaccha sarvabhāvena bhārata .

tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam ..

iti te jñānamākhyātaṃ guhyādguhyataraṃ mayā .

vimṛśyaitadaśeṣeṇa yathecchasi tathā kuru ..

sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ .

iṣṭo'si me dṛḍhamiti tato vakṣyāmi te hitam ..

manmanā bhava madbhakto madyājī māṃ namaskuru .

māmevaiṣyasi satyaṃ te pratijāne priyo'si me ..

sarvadharmān parityajya māmekaṃ śaraṇaṃ vraja .

ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ .. [gītā 18.6166]

eṣāmarthaḥ aśocyānanvaśocastvamityādi [gītā 2.11] grantho na

yuddhābhidhāyakaḥ, yataḥ kartumityādi tataḥ paramārthābhidhāyaka

evāyaṃ tatrāpi guhyataraṃ sarvaguhyatamaṃ ca śṛṇu ityāha . īśvara ityādi .

ya eka sarvāntaryāmī īśvaraḥ sa eva sarvāṇi saṃsārayantrāruḍhāni bhūtāni

māyayā bhrāmayan teṣāmeva hṛddeśe tiṣṭhati sarvabhāvena puruṣa

evadaṃ sarvam [śvetū 3.15] iti bhāvanāyāḥ sarvendriyapravaṇatayā vā parāṃ

śāntiṃ tadīyāṃ paramāṃ bhaktiṃ śamo manniṣṭhatā buddher [bhāgavatam 11.19.36]

ityukteḥ . sthānaṃ tadīyaṃ dhāma guhyādbrahmajñānādapi guhyataraṃ

dvayoḥ prakarṣe tarap .

athedamapi nijaikāntabhaktavarāya tasmai na paryāptamiti avadhyāya

svayameva mahākṛpābhareṇodghāṭitaparamarahasyaḥ śrībhagavān

anyāmapi pradyumnasaṅkarṣaṇavāsudevaparamavyomādhipalakṣaṇa

bhajanīyatāratamyagamyāṃ bhajanakramabhūmikāmatikramyaiva

sarvato'pyupādeyameva sahasopadiśati sarvaguhyatamaṃ bhūyaḥ [18.64] iti .

yadyapi guhyatamatvoktereva guhyaguhyatarābhyāmapi prakṛṣṭamidam

ityāyāti tathāpi sarvaśabdaprayogo guhyatamamapi paramavyomādhipādi

bhajanārthaśāstrāntaravākyamatyeti, tasya yāvadarthavṛttikatvāt .

bahūnāṃ prakarṣe tamap . ataeva paramam . svakṛtatādṛśahitopadeśa

śravaṇe hetumāha iṣṭo'si me dṛḍhamitīti . paramāptasya mamaitādṛśaṃ

vākyaṃ tvayāvaśyaṃ śrotavyamiti bhāva ityarthaḥ .

svasya ca tādṛśarahasyaprakāśane hetumāha tata iti . tatastādṛśeṣṭatvād

eva hetoḥ . tadevamautsukyamucchalayya kiṃ tadityapekṣāyāṃ



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.