|
|||
SIX SANDARBHAS 42 страницаprasīdatāṃ me bhagavān satāṃ gatiḥ .. [bhāgavatam 2.4.20] .. spasṭam ..2.4.. śrīśukaḥ ..56.. [57] atha śrīvyāsadevasya anarthopaśamaṃ sākṣādbhaktiyogamadhokṣaje . lokasyājānato vidvāṃścakre sātvatasaṃhitām .. yasyāṃ vai śrūyamāṇāyāṃ kṛṣṇe paramapūruṣe . bhaktirutpadyate puṃsaḥ śokamohabhayāpahā .. [bhāgavatam 1.7.67] adhokṣaje śrīkṛṣṇe . adho'nena śayānena śakaṭāntaracāriṇā . rākṣasī nihatā raudrā śakunīveśadhāriṇī .. pūtanā nāma ghorā sā mahākāyā mahābalā . viṣadigdhastanaṃ kṣudrā prayacchantī janārdane .. dadṛśurnihatāṃ tatra rākṣasīṃ vanagocarāḥ . punarjāto'yamityāhuruktastasmādadhokṣajaḥ .. [ḥV 2.101.3032] iti harivaṃśe śrīvāsudevamāhātmye tannāmnaḥ śrīkṛṣṇaviṣayatāyā prasiddheḥ . ataevottaratrapadye sākṣātkṛṣṇa ityevoktam . śrībhagavan nāmakaumudīkārāśca kṛṣṇaśabdasya tamālaśyāmalatviṣi yaśodā stanandhaye parabrahmaṇi rūḍhiḥ iti prayogaprācuryāttatraiva prathamataḥ pratīterudaya iti coktavantaḥ . sāmopaniṣadi ca kṛṣṇāya devakīnandanāya iti . atra granthaphalatvaṃ tasyaiva vyaktamiti caikenaivānena vacanena tat paripūrṇatā sidhyati .. ..1.7.. śrīsūtaḥ ..57.. [58] atha śrīnāradasya tatrānvahaṃ kṛṣṇakathāḥ pragāyatām anugraheṇāśṛṇavaṃ manoharāḥ . tāḥ śraddhayā me'nupadaṃ viśṛṇvataḥ priyaśravasyaṅga mamābhavadruciḥ .. [bhāgavatam 1.5.26] yena yenāvatāreṇa [bhāgavatam 10.7.1] ityetacchrīparīkṣidvacanapadyadvayam apyatra śrīyaśodāstanandhayatve sādhakaṃ śrutisāmānyanyāyena .. ..1.5.. śrīnāradaḥ śrīvedavyāsam ..58.. [59] tacchabdasyaivābhyāso dṛśyate evaṃ kṛṣṇamateḥ [bhāgavatam 1.6.28] ityādau . anyatra ca yūyaṃ nṛloke bata bhūribhāgā lokaṃ punānā munayo'bhiyanti . yeṣāṃ gṛhānāvasatīti sākṣād gūḍhaṃ paraṃ brahma manuṣyaliṅgam .. sa vā ayaṃ brahma mahadvimṛgya kaivalyanirvāṇasukhānubhūtiḥ . priyaḥ suhṛdvaḥ khalu mātuleya ātmārhaṇīyo vidhikṛdguruśca .. na yasya sākṣādbhavapadmajādibhī rūpaṃ dhiyā vastutayopavarṇitam . maunena bhaktyopaśamena pūjitaḥ prasīdatāmeṣa sa sātvatāṃ patiḥ .. [bhāgavatam 7.10.4850] (page 23) ṭīkā ca aho prahlādasya bhāgyaṃ yena devo dṛṣṭaḥ . vayaṃ tu manda bhāgyā iti viṣīdantaṃ rājānaṃ pratyāha yūyamiti tribhirityeṣā . manuṣyasya dṛśyamānamanuṣyasyeva liṅgaṃ karacaraṇādisanniveśo yasya taṃ rūpaṃ śrīvigrahaḥ . vastutayā nopavarṇitaṃ tadrūpasyaiva para brahmatvena kimidaṃ vastviti nirdeṣṭumaśakyatvāt . yathoktaṃ sahasra nāmastotre anirdeśyavapuriti . eṣāmeva padyānāṃ saptamānte'pi paramāmodakatvātpunarāvṛttirdṛśyate .. ..7.10.. sa śrīyudhiṣṭhiram ..59.. [60] atra ca spaṣṭam devadattāmimāṃ vīṇāṃ svarabrahmavibhūṣitām . mūrcchayitvā harikathāṃ gāyamānaścarāmyaham .. pragāyataḥ svavīryāṇi tīrthapādaḥ priyaśravāḥ . āhūta iva me śīghraṃ darśanaṃ yāti cetasi .. [bhāgavatam 1.6.3334] devaḥ śrīkṛṣṇa eva . liṅgapurāṇe uparibhāge tenaiva svayaṃ tasya vīṇā grahaṇaṃ hi prasiddham . atra yadrūpeṇa vīṇā grāhitā tadrūpeṇaiva cetasi darśanaṃ svārasyalabdham . devadattāmiti kṛtopakāratāyāḥ smaryamāṇatvena tamanusandhāyaiva tadukteḥ . ..1.6.. śrīnāradaḥ śrīvedavyāsam ..60.. [61] ata etadevameva vyākhyeyam . tvamātmanātmānamavehyamoghadṛk parasya puṃsaḥ paramātmanaḥ kalām . ajaṃ prajātaṃ jagataḥ śivāya tan mahānubhāvābhyudayo'dhigaṇyatām .. [bhāgavatam 1.5.21] he amoghadṛktvamātmanā svayamātmānaṃ svaṃ parasya puṃsaḥ kalām aṃśabhūtamavehi anusandhehi . punaśca jagataḥ śivāyādhunaiva śrī kṛṣṇarūpeṇa yaścājo'pi prajātastamavehi . tadetaddvayaṃ jñātvā mahānubhāvasya sarvāvatārāvatārivṛndebhyo'pi darśitaprabhāvasya tasya śrīkṛṣṇasyaivābhyudayo līlā adhi adhikaṃ gaṇyatāṃ nirūpyatām . svayam īśvaro'pi bhavānnijājñānarūpāṃ māyāṃ na prakaṭayatviti bhāvaḥ .. ..1.5.. sa tam ..61.. [62] ataeva purāṇaprādurbhāvāya śrīvyāsaṃ śrīnāradena caturvyūhātmaka śrīkṛṣṇamantra evopadiṣṭastadupāyakasya sarvottamatvaṃ ca . yathā namo bhagavate tubhyam [bhāgavatam 1.5.37] ityādi sa samyagdarśanaḥ pumān [bhāgavatam 1.5.38] ityantam . spaṣṭam . ..1.5.. sa tam ..62.. atha śrībrahmaṇaḥ bhūmeḥ suretaravarūthavimarditāyāḥ kleśavyayāya kalayā sitakṛṣṇakeśaḥ . jātaḥ kariṣyati janānupalakṣyamārgaḥ karmāṇi cātmamahimopanibandhanāni .. [bhāgavatam 2.7.26] asurasenānipīḍitāyāḥ bhūmeḥ kleśamapahartuṃ paramātmano'pi paratvāj janairasmābhiranupalakṣyamārgo'pi prādurbhūtaḥ san karmāṇi ca kariṣyati . ko'sau kalayā aṃśena sitakṛṣṇakeśo yaḥ . yatra sitakṛṣṇakeśau devairdṛṣṭāviti śāstrāntaraprasiddhiḥ . so'pi yasyāṃśena sa eva bhagavān svayamityarthaḥ . tadavinābhāvitvācchrībaladevasyāpi grahaṇaṃ dyotitam . nanu puruṣādapi paro'sau bhagavān kathaṃ bhūbhārāvatāraṇamātrārthaṃ (page 24) svayamavatāriṣyatītyāśaṅkyāha ātmano mahimānaḥ parama mādhurīsampada upanibadhyante nijabhaktairadhikaṃ varṇyante yeṣu tāni karmāṇi ca kariṣyati . yadyapi nijāṃśenaiva vā nijecchābhāsenaiva vā bhū bhāraharaṇamīṣatkaraṃ tathāpi nijacaraṇāravindajīvātuvṛndam ānandayanneva līlākādambinīrnijamādhurīvarṣaṇāya vitariṣamāṇo'vatariṣyatītyarthaḥ . etadeva vyaktīkṛtaṃ tokena jīvaharaṇam [bhāgavatam 2.7.27] ityādau . itarathā svamādhurīsampatprakāśanecchām antareṇa madhurataraṃ tokādibhāvaṃ dadhatā tena pūtanādīnāṃ jīvana haraṇādikaṃ karma na bhāvyaṃ na sambhāvanīyam . tathā ca tathāyaṃ cāvatāraste [bhāgavatam 1.7.25] ityādau taireva vyākhyātam . kiṃ bhūbhāraharaṇaṃ madicchāmātreṇa na bhavati tatrāha svānāmitīti . jayati jananivāsa [bhāgavatam 10.90.48] ityatra ca icchāmātreṇa nirasanasamartho'pi krīḍārthaṃ dorbhiradharmamasyanniti tadevamādibhiḥ śrīkṛṣṇasyaiva sarvādbhutatāvarṇanābhiniveśaprapañco brahmaṇi spaṣṭa eva . astu tāvat tadbhūri bhāgyamiha janma kimapyaṭavyām [bhāgavatam 10.14.34] ityādi .. ..2.7.. brahmā śrīnāradam ..63.. [64] evaṃ catuḥślokīvaktuḥ śrībhagavato'pi [Vṛ. inserts] śrīkṛṣṇatvameva . tathā hi dadarśa tatrākhilasātvatāṃ patiṃ śriyaḥ patiṃ yajñapatiṃ jagatpatim . sunandanandaprabalārhaṇādibhiḥ svapārṣadāgraiḥ parisevitaṃ vibhum .. [bhāgavatam 2.9.14] iti . vyākhyā ca akhilasātvatāṃ sarveṣāṃ sātvatānāṃ yādavavīrāṇāṃ patim . śriyaḥ patiryajñapatiḥ prajāpatir dhiyāṃ patirlokapatirdharāpatiḥ . patirgatiścāndhakavṛṣṇisātvatāṃ prasīdatāṃ me bhagavān satāṃ patiḥ .. [bhāgavatam 2.4.20] ityetadvākyasaṃvāditattvāt . purā mayā proktamajāya nābhye padme niṣaṇṇāya mamādisarge . jñānaṃ paraṃ manmahimāvabhāsaṃ yatsūrayo bhāgavataṃ vadanti .. [bhāgavatam 3.4.13] iti tṛtīye uddhavaṃ prati śrīkṛṣṇavākyānusāreṇa ca yo brahmāṇaṃ vidadhāti pūrvaṃ yo vidyāstasmai gopāyati sma kṛṣṇaḥ . taṃ ha daivamātmabuddhiprakāśaṃ mumukṣurvai śaraṇamanuvrajeta .. [ṅṭū 1.22] iti śrīgopālatāpanyanusāreṇa ca tasyaivopadeṣṭṛtvaśruteḥ tadu hovāca brāhmaṇo'sāvanavarataṃ me dhyātaḥ stutaḥ parārdhānte so'budhyata . gopa veśo me puruṣaḥ purastādāvirbabhūva .. [ṅṭū 1.25] iti śrīgopālatāpany anusāreṇa kvacitkalpe śrīgopālarūpeṇa sṛṣṭyādāvitthameva brahmaṇe darśitanijarūpatvāddhāmnā mahāvaikuṇṭhatvena sādhayiṣyamāṇatvāc ca . tathā ca brahmasaṃhitāyām sisṛkṣāyāṃ matiṃ cakre pūrvasaṃskārasaṃskṛtaḥ . dadarśa kevalaṃ dhvāntaṃ nānyatkimapi sarvataḥ .. uvāca puratastasmai tasya divya sarasvatī . kāmaḥ kṛṣṇāya govinda he gopījana ityapi . vallabhāya priyā vahnermantraṃ te dāsyati priyam .. tapastvaṃ tapa etena tava siddhirbhaviṣyati . atha tepe sa suciraṃ prīṇan govindamavyayam .. [Brahmaṣ5.2225] ityādi . sunanda prabalārhaṇādhibhiḥ [bhāgavatam 2.9.14] ityatra tu dvārakāyāṃ prākaṭyāvasare śrutasunandanandādisāhacaryeṇa prabalādayo'pi jñeyāḥ . yathoktaṃ prathame sunadanandaśīrṣaṇyā ye cānye sātvatarṣabhāḥ [bhāgavatam 1.14.32] iti . [endVṛ. addition] [ā readsinsteadof above] śrīkṛṣṇatvenaiva darśitatvāttasya ca ahamevāsam evāgre [bhāgavatam 2.9.32] ityuktestasminneva tātparyaṃ spaṣṭam [endā] . (page 25) kiṃ bahunā, nānāvatārāvatāriṣvapi satsu mahāpurāṇaprārambha eva śrī śaunakādīnāṃ śrīkṛṣṇe tātparyam . atra pūrve sāmānyato'smābhirekānta śreyastvena sarvaśāstrasāratvena ātmasu prasādahetutvena ca yatpṛṣṭaṃ tadetadevāsmākaṃ bhāti yatśrīkṛṣṇasya līlāvarṇanamityabhipretyāhuḥ . sūta jānāsi bhadraṃ te bhagavān sātvatāṃ patiḥ . devakyāṃ vasudevasya jāto yasya cikīrṣayā .. [bhāgavatam 1.1.12] bhadraṃ ta iti śrīkṛṣṇalīlāpraśnasahodarautsukyenāśīrvādaḥ . bhagavān svayamevāvatārī . sātvatāṃ yādavānām . [Vṛ. adds: sampūrṇaiśvarādiyuktaḥ . sātvatāṃ sātvatānāṃ patiḥ . nuḍabhāve ārṣaḥ . yādavānāmityarthaḥ . jāto jagaddṛśyo babhūva . [endVṛ.] [65] tannaḥ śuṣrūṣamāṇānāmarhasyaṅgānuvarṇitum . yasyāvatāro bhūtānāṃ kṣemāya ca bhavāya ca .. [bhāgavatam 1.1.13] aṅge he sūta sāmānyatastāvadyasyāvatāramātraṃ kṣemāya pālanāya bhavāya samṛddhaye ca . tatprabhāvamanuvarṇayantastadyaśaḥ śravaṇautsukyamāviṣkurvanti . [66] āpannaḥ saṃsṛtiṃ ghorāṃ yannāma vivaśo gṛṇan . tataḥ sadyo vimucyeta yadbibheti svayaṃ bhayam .. [bhāgavatam 1.1.14] vivaśo'pi yasya śrīkṛṣṇasya nāma tasyāvatāritvādavatāranāmnāmapi tatraiva paryavasānāt . ataeva sākṣātśrīkṛṣṇādapi tattannāmapravṛtti prakārāntareṇa śrūyate śrīviṣṇupurāṇe . tatra tvakhilānāmeva bhagavan nāmnāṃ kāraṇānyabhavanniti histadīyaṃ gadyam . tataḥ saṃsṛteḥ . yadyato bhayamapi svayaṃ bibheti . [67] kiṃ ca yatpādasaṃśrayāḥ sūta munayaḥ praśamāyanāḥ sadyaḥ punantyupaspṛṣṭāḥ svardhunyāpo'nusevayā .. [bhāgavatam 1.1.15] yasya śrīkṛṣṇasya pādau saṃśrayau yeṣām . ataeva praśamāyanāḥ śamo bhagavanniṣṭhabuddhitā . śamo manniṣṭhatā buddheriti [bhāgavatam 11.19.36] svayaṃ śrībhagavadvākyātsa eva prakṛṣṭaḥ śamaḥ praśamaḥ . sākṣāt pūrṇabhagavatśrīkṛṣṇasambandhitvāt . praśama evāyanaṃ vartma āśrayo vā yeṣāṃ te śrīkṛṣṇalīlārasākṛṣṭacittā munayaḥ śrīśukadevādayaḥ . upaspṛṣṭāḥ sannidhimātreṇa sevitāḥ sadyaḥ punanti savāsanapāpebhyaḥ śodhayanti . svardhunī gaṅgā tasyā āpastu yo'sau nirañjano devaścit svarūpā api sākṣācchrīvāmanadevacaraṇānniḥsṛtā api, anusevayā sākṣāt sevābhyāsenaiva tathā śodhayanti na sannidhimātreṇa sevayā . sākṣāt sevayāpi na sadya iti tasyā api śrīkṛṣṇāśritānāmutkarṣāttasyotkarṣaḥ . evameva tatastadyaśaso'pyādhikyaṃ varṇyate . tīrthaṃ cakre nṛponaṃ yad ajani yaduṣu svaḥsaritpādaśaucamiti [bhāgavatam 10.90.47] . (page 26) ṭīkā ca itaḥ pūrvaṃ svaḥsarideva sarvato'dhikaṃ tīrthamityāsīdidānīṃ yaduṣu yadajani jātaṃ tīrthaṃ śrīkṛṣṇakīrtirūpametatsvaḥsaridrūpaṃ pādaśaucaṃ tīrthamūnamalpaṃ cakre ityeṣā . [68] etasya daśamaskandhapadyasyaiva saṃvāditāṃ vyanakti . ko vā bhagavatastasya puṇyaślokeḍyakarmaṇaḥ . śuddhikāmo na śṛṇuyādyaśaḥ kalimalāpaham .. [bhāgavatam 1.1.16] spaṣṭam .. [69] yasmādeva tasmāt . tasya karmāṇyudārāṇi parigītāni sūribhiḥ . brūhi naḥ śraddadhānānāṃ līlayā dadhataḥ kalāḥ .. [bhāgavatam 1.1.17] udārāṇi paramānandadātṝṇi janmādīni svayaṃ paripūrṇasya līlayā anyā api kalāḥ puruṣādilakṣaṇā dadhatastattadaṃśānapyādāya tasyāvatīrṇasya sata ityarthaḥ . [70] athākhyāhi harerdhīmannavatārakathāḥ śubhāḥ . īlā vidadhataḥ svairamīśvarasyātmamāyayā .. [bhāgavatam 1.1.18] śrī kṛṣṇasya tāvanmukhyatvena kathaya atha tadanantaram ānuṣaṅgikatayaivetyarthaḥ . hareḥ śrīkṛṣṇasya prakaraṇabalāt . avatārāḥ puruṣasya guṇāvatārā līlāvatārāśca . teṣāṃ kathā līlāḥ sṛṣṭyādikarma rūpā bhūbhāraharaṇādirūpāśca . [71] autsukyena punarapi taccaritānyeva śrotumicchantastatrātmanastṛpty abhāvamāvedayanti . vayaṃ tu na vitṛpyāma uttamaślokavikrame . yacchṛṇvatāṃ rasajñānāṃ svādu svādu pade pade .. [bhāgavatam 1.1.19] yogayāgādiṣu tṛptāḥ smaḥ . bhagavadvikramamātre tu na tṛpyāma eva tatrāpi tīrthaṃ cakre nṛponamityādyuktalakṣaṇasya sarvato'py uttamaślokasya vikrame viśeṣeṇa na tṛpyāmaḥ . alamiti na manyāmahe . tatra hetuḥ . yadvikramaṃ śṛṇvatām . yadvā anye tṛpyantu nāma vayaṃ tu neti tuśabdasyānvayaḥ . [72] kṛtavān kila karmāṇi saha rāmeṇa keśavaḥ . atimartyāni bhagavān gūḍhaḥ kapaṭamānuṣaḥ .. [bhāgavatam 1.1.20] ṭīkā ca ataḥ śrīkṛṣṇacaritāni kathayetyāśayenāhuḥ kṛtavāniti . atimartyāni martyānatikrāntāni govardhanoddharaṇādīni . manuṣyeṣv asambhāvitānītyarthaḥ ityeṣā . nanu kathaṃ mānuṣaḥ sannatimartyāni kṛtavān ? tatrāha kapaṭamānuṣaḥ . pārthivadehaviśeṣa eva mānuṣaśabdaḥ pratītaḥ tasmātkapaṭenaivāsau tathā bhātītyarthaḥ . vastutastu narākṛtereva parabrahmatvenāsatyapi prasiddhamānuṣatve narākṛtinaralīlātvena labdhamaprasiddha mānuṣatvamastyeva . (page 27) tatpunaraiśvaryāvyāghātakatvānna pratyākhyāyata iti bhāvaḥ . ataeva syamantakāharaṇe puruṣaṃ prākṛtaṃ matvā [bhāgavatam 10.53.22] ityanena jāmbavato'nyathājñānavyañjakena tasya prākṛtatvaṃ niṣidhya puruṣatvaṃ sthāpyate . evaṃ māyāmanuṣyasya vadasva vidvann [bhāgavatam 10.1.7] ityādiṣvapi jñeyam . yasmātkapaṭamānuṣastasmādeva gūḍhaḥ svatastu tad rūpatayaiva bhagavāniti .. ..1.1.. śrīśaunakaḥ ..6472.. [73] atha śrīsūtasyāpi iti sampraśnasaṃhṛṣṭaḥ [bhāgavatam 1.2.1] ityādyanantaraṃ nārāyaṇaṃ namaskṛtya [bhāgavatam 1.2.2] ityādyante purāṇamupakramyaivāha munayaḥ sādhu pṛṣṭo'haṃ bhavadbhirlokamaṅgalam . yatkṛtaḥ kṛṣṇasampraśno yenātmā suprasīdati .. [bhāgavatam 1.2.5] ṭīkā ca teṣāṃ vacaḥ pratipūjyeti yaduktaṃ tatpratipūjanaṃ karoti . he munayaḥ sādhu yathā bhavati tathāhaṃ pṛṣṭaḥ . yato lokānāṃ maṅgalam etat . yataḥ kṛṣṇaviṣayaḥ saṃpraśnaḥ kṛtaḥ . sarvaśāstrārthasāroddhāra praśnasyāpi kṛṣṇe paryavasānādevamuktam . ityeṣā . ityevottareṣvapi padyeṣu adhokṣajavāsudevasātvatāṃpatikṛṣṇaśabdās tatprādhānyavivakṣayaiva paṭhitā . atra śreyaḥpraśnasyāpyuttaraṃ loka maṅgalamityanenaiva dattaṃ bhavati . tathātmasuprasādahetośca yenātmā suprasīdati ityanena . ..1.2.. śrīsūtaḥ ..73.. [74] tadevaṃ śrotṛvaktṝṇāmaikamatyena ca tātparyaṃ siddham . [Vṛ. addshere: atha śrutiliṅgādibhiḥ ṣaḍbhirapi pramāṇaiḥ sa eva pramīyate . tatra nirapekṣaravā śrutirdarśitaiva kṛṣṇastu bhagavān svayam ityatra . atha śrutisāmarthyarūpaṃ liṅgaṃ ca . tāvatsarve vatsapālāḥ paśyato'jasya tatkṣaṇāt . vyadṛśyanta ghanaśyāmāḥ pītakauśeyavāsasaḥ .. [bhāgavatam 10.13.46] ityādau jñeyam . kintvanyatra barhirdevasadanaṃ dāmi ityasya mantrarūpasya liṅgasya balāt śrutiḥ kalpyate . atra tu kṛṣṇastu bhagavān svayamiti sākṣādeva tad rūpo'stīti viśeṣo'pyasti . athākāṅkṣāyogyatāsattimadanekapada viśiṣṭaikārthyapratipādakaśabdarūpaṃ vākyaṃ ca yasyāṃ vai śrūyamānāyāṃ [bhāgavatam 1.7.7] iti aśvābhidhānīmādatte iti brāhmaṇavākyād aśvarasanādāne viniyogaḥ pratīyate . tathātrāpi bhaktiyogena manasi samyakpraṇihite'male . apaśyatpuruṣaṃ pūrṇaṃ [bhāgavatam 1.7.6] ityatra pūrṇa puruṣatvenoktasya kṛṣṇatvam . yasyāṃ vai śrūyamānāyāṃ kṛṣṇe parama pūruṣe [bhāgavatam 1.7.7] iti vākyādvyajyate iti . tathārabhyādhītarūpaṃ
|
|||
|