Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 42 страница



prasīdatāṃ me bhagavān satāṃ gatiḥ .. [bhāgavatam 2.4.20] ..

spasṭam ..2.4.. śrīśukaḥ ..56..

[57]

atha śrīvyāsadevasya

anarthopaśamaṃ sākṣādbhaktiyogamadhokṣaje .

lokasyājānato vidvāṃścakre sātvatasaṃhitām ..

yasyāṃ vai śrūyamāṇāyāṃ kṛṣṇe paramapūruṣe .

bhaktirutpadyate puṃsaḥ śokamohabhayāpahā .. [bhāgavatam 1.7.67]

adhokṣaje śrīkṛṣṇe .

adho'nena śayānena śakaṭāntaracāriṇā .

rākṣasī nihatā raudrā śakunīveśadhāriṇī ..

pūtanā nāma ghorā sā mahākāyā mahābalā .

viṣadigdhastanaṃ kṣudrā prayacchantī janārdane ..

dadṛśurnihatāṃ tatra rākṣasīṃ vanagocarāḥ .

punarjāto'yamityāhuruktastasmādadhokṣajaḥ .. [ḥV 2.101.3032]

iti harivaṃśe śrīvāsudevamāhātmye tannāmnaḥ śrīkṛṣṇaviṣayatāyā

prasiddheḥ . ataevottaratrapadye sākṣātkṛṣṇa ityevoktam . śrībhagavan

nāmakaumudīkārāśca kṛṣṇaśabdasya tamālaśyāmalatviṣi yaśodā

stanandhaye parabrahmaṇi rūḍhiḥ iti prayogaprācuryāttatraiva prathamataḥ

pratīterudaya iti coktavantaḥ . sāmopaniṣadi ca kṛṣṇāya devakīnandanāya

iti . atra granthaphalatvaṃ tasyaiva vyaktamiti caikenaivānena vacanena tat

paripūrṇatā sidhyati ..

..1.7.. śrīsūtaḥ ..57..

[58]

atha śrīnāradasya

tatrānvahaṃ kṛṣṇakathāḥ pragāyatām

anugraheṇāśṛṇavaṃ manoharāḥ .

tāḥ śraddhayā me'nupadaṃ viśṛṇvataḥ

priyaśravasyaṅga mamābhavadruciḥ .. [bhāgavatam 1.5.26]

yena yenāvatāreṇa [bhāgavatam 10.7.1] ityetacchrīparīkṣidvacanapadyadvayam

apyatra śrīyaśodāstanandhayatve sādhakaṃ śrutisāmānyanyāyena ..

..1.5.. śrīnāradaḥ śrīvedavyāsam ..58..

[59]

tacchabdasyaivābhyāso dṛśyate evaṃ kṛṣṇamateḥ [bhāgavatam 1.6.28] ityādau .

anyatra ca

yūyaṃ nṛloke bata bhūribhāgā

lokaṃ punānā munayo'bhiyanti .

yeṣāṃ gṛhānāvasatīti sākṣād

gūḍhaṃ paraṃ brahma manuṣyaliṅgam ..

sa vā ayaṃ brahma mahadvimṛgya

kaivalyanirvāṇasukhānubhūtiḥ .

priyaḥ suhṛdvaḥ khalu mātuleya

ātmārhaṇīyo vidhikṛdguruśca ..

na yasya sākṣādbhavapadmajādibhī

rūpaṃ dhiyā vastutayopavarṇitam .

maunena bhaktyopaśamena pūjitaḥ

prasīdatāmeṣa sa sātvatāṃ patiḥ .. [bhāgavatam 7.10.4850]

(page 23)

ṭīkā ca aho prahlādasya bhāgyaṃ yena devo dṛṣṭaḥ . vayaṃ tu manda

bhāgyā iti viṣīdantaṃ rājānaṃ pratyāha yūyamiti tribhirityeṣā .

manuṣyasya dṛśyamānamanuṣyasyeva liṅgaṃ karacaraṇādisanniveśo yasya

taṃ rūpaṃ śrīvigrahaḥ . vastutayā nopavarṇitaṃ tadrūpasyaiva para

brahmatvena kimidaṃ vastviti nirdeṣṭumaśakyatvāt . yathoktaṃ sahasra

nāmastotre anirdeśyavapuriti . eṣāmeva padyānāṃ saptamānte'pi

paramāmodakatvātpunarāvṛttirdṛśyate ..

..7.10.. sa śrīyudhiṣṭhiram ..59..

[60]

atra ca spaṣṭam

devadattāmimāṃ vīṇāṃ svarabrahmavibhūṣitām .

mūrcchayitvā harikathāṃ gāyamānaścarāmyaham ..

pragāyataḥ svavīryāṇi tīrthapādaḥ priyaśravāḥ .

āhūta iva me śīghraṃ darśanaṃ yāti cetasi .. [bhāgavatam 1.6.3334]

devaḥ śrīkṛṣṇa eva . liṅgapurāṇe uparibhāge tenaiva svayaṃ tasya vīṇā

grahaṇaṃ hi prasiddham . atra yadrūpeṇa vīṇā grāhitā tadrūpeṇaiva cetasi

darśanaṃ svārasyalabdham . devadattāmiti kṛtopakāratāyāḥ

smaryamāṇatvena tamanusandhāyaiva tadukteḥ .

..1.6.. śrīnāradaḥ śrīvedavyāsam ..60..

[61]

ata etadevameva vyākhyeyam .

tvamātmanātmānamavehyamoghadṛk

parasya puṃsaḥ paramātmanaḥ kalām .

ajaṃ prajātaṃ jagataḥ śivāya tan

mahānubhāvābhyudayo'dhigaṇyatām .. [bhāgavatam 1.5.21]

he amoghadṛktvamātmanā svayamātmānaṃ svaṃ parasya puṃsaḥ kalām

aṃśabhūtamavehi anusandhehi . punaśca jagataḥ śivāyādhunaiva śrī

kṛṣṇarūpeṇa yaścājo'pi prajātastamavehi . tadetaddvayaṃ jñātvā

mahānubhāvasya sarvāvatārāvatārivṛndebhyo'pi darśitaprabhāvasya tasya

śrīkṛṣṇasyaivābhyudayo līlā adhi adhikaṃ gaṇyatāṃ nirūpyatām . svayam

īśvaro'pi bhavānnijājñānarūpāṃ māyāṃ na prakaṭayatviti bhāvaḥ ..

..1.5.. sa tam ..61..

[62]

ataeva purāṇaprādurbhāvāya śrīvyāsaṃ śrīnāradena caturvyūhātmaka

śrīkṛṣṇamantra evopadiṣṭastadupāyakasya sarvottamatvaṃ ca . yathā

namo bhagavate tubhyam [bhāgavatam 1.5.37] ityādi sa samyagdarśanaḥ pumān [bhāgavatam

1.5.38] ityantam . spaṣṭam .

..1.5.. sa tam ..62..

atha śrībrahmaṇaḥ

bhūmeḥ suretaravarūthavimarditāyāḥ

kleśavyayāya kalayā sitakṛṣṇakeśaḥ .

jātaḥ kariṣyati janānupalakṣyamārgaḥ

karmāṇi cātmamahimopanibandhanāni .. [bhāgavatam 2.7.26]

asurasenānipīḍitāyāḥ bhūmeḥ kleśamapahartuṃ paramātmano'pi paratvāj

janairasmābhiranupalakṣyamārgo'pi prādurbhūtaḥ san karmāṇi ca

kariṣyati . ko'sau kalayā aṃśena sitakṛṣṇakeśo yaḥ . yatra sitakṛṣṇakeśau

devairdṛṣṭāviti śāstrāntaraprasiddhiḥ . so'pi yasyāṃśena sa eva bhagavān

svayamityarthaḥ . tadavinābhāvitvācchrībaladevasyāpi grahaṇaṃ

dyotitam .

nanu puruṣādapi paro'sau bhagavān kathaṃ bhūbhārāvatāraṇamātrārthaṃ

(page 24) svayamavatāriṣyatītyāśaṅkyāha ātmano mahimānaḥ parama

mādhurīsampada upanibadhyante nijabhaktairadhikaṃ varṇyante yeṣu tāni

karmāṇi ca kariṣyati . yadyapi nijāṃśenaiva vā nijecchābhāsenaiva vā bhū

bhāraharaṇamīṣatkaraṃ tathāpi nijacaraṇāravindajīvātuvṛndam

ānandayanneva līlākādambinīrnijamādhurīvarṣaṇāya

vitariṣamāṇo'vatariṣyatītyarthaḥ . etadeva vyaktīkṛtaṃ tokena jīvaharaṇam

[bhāgavatam 2.7.27] ityādau . itarathā svamādhurīsampatprakāśanecchām

antareṇa madhurataraṃ tokādibhāvaṃ dadhatā tena pūtanādīnāṃ jīvana

haraṇādikaṃ karma na bhāvyaṃ na sambhāvanīyam .

tathā ca tathāyaṃ cāvatāraste [bhāgavatam 1.7.25] ityādau taireva vyākhyātam . kiṃ

bhūbhāraharaṇaṃ madicchāmātreṇa na bhavati tatrāha svānāmitīti .

jayati jananivāsa [bhāgavatam 10.90.48] ityatra ca icchāmātreṇa nirasanasamartho'pi

krīḍārthaṃ dorbhiradharmamasyanniti tadevamādibhiḥ śrīkṛṣṇasyaiva

sarvādbhutatāvarṇanābhiniveśaprapañco brahmaṇi spaṣṭa eva . astu tāvat

tadbhūri bhāgyamiha janma kimapyaṭavyām [bhāgavatam 10.14.34] ityādi ..

..2.7.. brahmā śrīnāradam ..63..

[64]

evaṃ catuḥślokīvaktuḥ śrībhagavato'pi

[Vṛ. inserts] śrīkṛṣṇatvameva . tathā hi

dadarśa tatrākhilasātvatāṃ patiṃ

śriyaḥ patiṃ yajñapatiṃ jagatpatim .

sunandanandaprabalārhaṇādibhiḥ

svapārṣadāgraiḥ parisevitaṃ vibhum .. [bhāgavatam 2.9.14] iti .

vyākhyā ca akhilasātvatāṃ sarveṣāṃ sātvatānāṃ yādavavīrāṇāṃ patim .

śriyaḥ patiryajñapatiḥ prajāpatir

dhiyāṃ patirlokapatirdharāpatiḥ .

patirgatiścāndhakavṛṣṇisātvatāṃ

prasīdatāṃ me bhagavān satāṃ patiḥ .. [bhāgavatam 2.4.20]

ityetadvākyasaṃvāditattvāt .

purā mayā proktamajāya nābhye

padme niṣaṇṇāya mamādisarge .

jñānaṃ paraṃ manmahimāvabhāsaṃ

yatsūrayo bhāgavataṃ vadanti .. [bhāgavatam 3.4.13]

iti tṛtīye uddhavaṃ prati śrīkṛṣṇavākyānusāreṇa ca

yo brahmāṇaṃ vidadhāti pūrvaṃ

yo vidyāstasmai gopāyati sma kṛṣṇaḥ .

taṃ ha daivamātmabuddhiprakāśaṃ

mumukṣurvai śaraṇamanuvrajeta .. [ṅṭū 1.22]

iti śrīgopālatāpanyanusāreṇa ca tasyaivopadeṣṭṛtvaśruteḥ tadu hovāca

brāhmaṇo'sāvanavarataṃ me dhyātaḥ stutaḥ parārdhānte so'budhyata . gopa

veśo me puruṣaḥ purastādāvirbabhūva .. [ṅṭū 1.25] iti śrīgopālatāpany

anusāreṇa kvacitkalpe śrīgopālarūpeṇa sṛṣṭyādāvitthameva brahmaṇe

darśitanijarūpatvāddhāmnā mahāvaikuṇṭhatvena sādhayiṣyamāṇatvāc

ca . tathā ca brahmasaṃhitāyām

sisṛkṣāyāṃ matiṃ cakre pūrvasaṃskārasaṃskṛtaḥ .

dadarśa kevalaṃ dhvāntaṃ nānyatkimapi sarvataḥ ..

uvāca puratastasmai tasya divya sarasvatī .

kāmaḥ kṛṣṇāya govinda he gopījana ityapi .

vallabhāya priyā vahnermantraṃ te dāsyati priyam ..

tapastvaṃ tapa etena tava siddhirbhaviṣyati .

atha tepe sa suciraṃ prīṇan govindamavyayam .. [Brahmaṣ5.2225] ityādi .

sunanda prabalārhaṇādhibhiḥ [bhāgavatam 2.9.14] ityatra tu dvārakāyāṃ

prākaṭyāvasare śrutasunandanandādisāhacaryeṇa prabalādayo'pi jñeyāḥ .

yathoktaṃ prathame sunadanandaśīrṣaṇyā ye cānye sātvatarṣabhāḥ [bhāgavatam

1.14.32] iti . [endVṛ. addition]

[ā readsinsteadof above] śrīkṛṣṇatvenaiva darśitatvāttasya ca ahamevāsam

evāgre [bhāgavatam 2.9.32] ityuktestasminneva tātparyaṃ spaṣṭam [endā] .

(page 25)

kiṃ bahunā, nānāvatārāvatāriṣvapi satsu mahāpurāṇaprārambha eva śrī

śaunakādīnāṃ śrīkṛṣṇe tātparyam . atra pūrve sāmānyato'smābhirekānta

śreyastvena sarvaśāstrasāratvena ātmasu prasādahetutvena ca yatpṛṣṭaṃ

tadetadevāsmākaṃ bhāti yatśrīkṛṣṇasya līlāvarṇanamityabhipretyāhuḥ .

sūta jānāsi bhadraṃ te bhagavān sātvatāṃ patiḥ .

devakyāṃ vasudevasya jāto yasya cikīrṣayā .. [bhāgavatam 1.1.12]

bhadraṃ ta iti śrīkṛṣṇalīlāpraśnasahodarautsukyenāśīrvādaḥ . bhagavān

svayamevāvatārī . sātvatāṃ yādavānām .

[Vṛ. adds: sampūrṇaiśvarādiyuktaḥ . sātvatāṃ sātvatānāṃ patiḥ . nuḍabhāve

ārṣaḥ . yādavānāmityarthaḥ . jāto jagaddṛśyo babhūva . [endVṛ.]

[65]

tannaḥ śuṣrūṣamāṇānāmarhasyaṅgānuvarṇitum .

yasyāvatāro bhūtānāṃ kṣemāya ca bhavāya ca .. [bhāgavatam 1.1.13]

aṅge he sūta sāmānyatastāvadyasyāvatāramātraṃ kṣemāya pālanāya

bhavāya samṛddhaye ca . tatprabhāvamanuvarṇayantastadyaśaḥ

śravaṇautsukyamāviṣkurvanti .

[66]

āpannaḥ saṃsṛtiṃ ghorāṃ yannāma vivaśo gṛṇan .

tataḥ sadyo vimucyeta yadbibheti svayaṃ bhayam .. [bhāgavatam 1.1.14]

vivaśo'pi yasya śrīkṛṣṇasya nāma tasyāvatāritvādavatāranāmnāmapi

tatraiva paryavasānāt . ataeva sākṣātśrīkṛṣṇādapi tattannāmapravṛtti

prakārāntareṇa śrūyate śrīviṣṇupurāṇe . tatra tvakhilānāmeva bhagavan

nāmnāṃ kāraṇānyabhavanniti histadīyaṃ gadyam . tataḥ saṃsṛteḥ . yadyato

bhayamapi svayaṃ bibheti .

[67]

kiṃ ca

yatpādasaṃśrayāḥ sūta munayaḥ praśamāyanāḥ

sadyaḥ punantyupaspṛṣṭāḥ svardhunyāpo'nusevayā .. [bhāgavatam 1.1.15]

yasya śrīkṛṣṇasya pādau saṃśrayau yeṣām . ataeva praśamāyanāḥ śamo

bhagavanniṣṭhabuddhitā . śamo manniṣṭhatā buddheriti [bhāgavatam 11.19.36]

svayaṃ śrībhagavadvākyātsa eva prakṛṣṭaḥ śamaḥ praśamaḥ . sākṣāt

pūrṇabhagavatśrīkṛṣṇasambandhitvāt . praśama evāyanaṃ vartma āśrayo

vā yeṣāṃ te śrīkṛṣṇalīlārasākṛṣṭacittā munayaḥ śrīśukadevādayaḥ .

upaspṛṣṭāḥ sannidhimātreṇa sevitāḥ sadyaḥ punanti savāsanapāpebhyaḥ

śodhayanti . svardhunī gaṅgā tasyā āpastu yo'sau nirañjano devaścit

svarūpā api sākṣācchrīvāmanadevacaraṇānniḥsṛtā api, anusevayā sākṣāt

sevābhyāsenaiva tathā śodhayanti na sannidhimātreṇa sevayā . sākṣāt

sevayāpi na sadya iti tasyā api śrīkṛṣṇāśritānāmutkarṣāttasyotkarṣaḥ .

evameva tatastadyaśaso'pyādhikyaṃ varṇyate . tīrthaṃ cakre nṛponaṃ yad

ajani yaduṣu svaḥsaritpādaśaucamiti [bhāgavatam 10.90.47] .

(page 26)

ṭīkā ca itaḥ pūrvaṃ svaḥsarideva sarvato'dhikaṃ tīrthamityāsīdidānīṃ

yaduṣu yadajani jātaṃ tīrthaṃ śrīkṛṣṇakīrtirūpametatsvaḥsaridrūpaṃ

pādaśaucaṃ tīrthamūnamalpaṃ cakre ityeṣā .

[68]

etasya daśamaskandhapadyasyaiva saṃvāditāṃ vyanakti .

ko vā bhagavatastasya puṇyaślokeḍyakarmaṇaḥ .

śuddhikāmo na śṛṇuyādyaśaḥ kalimalāpaham .. [bhāgavatam 1.1.16]

spaṣṭam ..

[69]

yasmādeva tasmāt .

tasya karmāṇyudārāṇi parigītāni sūribhiḥ .

brūhi naḥ śraddadhānānāṃ līlayā dadhataḥ kalāḥ .. [bhāgavatam 1.1.17]

udārāṇi paramānandadātṝṇi janmādīni svayaṃ paripūrṇasya līlayā anyā api

kalāḥ puruṣādilakṣaṇā dadhatastattadaṃśānapyādāya tasyāvatīrṇasya

sata ityarthaḥ .

[70]

athākhyāhi harerdhīmannavatārakathāḥ śubhāḥ .

īlā vidadhataḥ svairamīśvarasyātmamāyayā .. [bhāgavatam 1.1.18]

śrī kṛṣṇasya tāvanmukhyatvena kathaya atha tadanantaram

ānuṣaṅgikatayaivetyarthaḥ . hareḥ śrīkṛṣṇasya prakaraṇabalāt . avatārāḥ

puruṣasya guṇāvatārā līlāvatārāśca . teṣāṃ kathā līlāḥ sṛṣṭyādikarma

rūpā bhūbhāraharaṇādirūpāśca .

[71]

autsukyena punarapi taccaritānyeva śrotumicchantastatrātmanastṛpty

abhāvamāvedayanti .

vayaṃ tu na vitṛpyāma uttamaślokavikrame .

yacchṛṇvatāṃ rasajñānāṃ svādu svādu pade pade .. [bhāgavatam 1.1.19]

yogayāgādiṣu tṛptāḥ smaḥ . bhagavadvikramamātre tu na tṛpyāma eva

tatrāpi tīrthaṃ cakre nṛponamityādyuktalakṣaṇasya sarvato'py

uttamaślokasya vikrame viśeṣeṇa na tṛpyāmaḥ . alamiti na manyāmahe .

tatra hetuḥ . yadvikramaṃ śṛṇvatām . yadvā anye tṛpyantu nāma vayaṃ tu

neti tuśabdasyānvayaḥ .

[72]

kṛtavān kila karmāṇi saha rāmeṇa keśavaḥ .

atimartyāni bhagavān gūḍhaḥ kapaṭamānuṣaḥ .. [bhāgavatam 1.1.20]

ṭīkā ca ataḥ śrīkṛṣṇacaritāni kathayetyāśayenāhuḥ kṛtavāniti .

atimartyāni martyānatikrāntāni govardhanoddharaṇādīni . manuṣyeṣv

asambhāvitānītyarthaḥ ityeṣā .

nanu kathaṃ mānuṣaḥ sannatimartyāni kṛtavān ? tatrāha kapaṭamānuṣaḥ .

pārthivadehaviśeṣa eva mānuṣaśabdaḥ pratītaḥ tasmātkapaṭenaivāsau

tathā bhātītyarthaḥ . vastutastu narākṛtereva parabrahmatvenāsatyapi

prasiddhamānuṣatve narākṛtinaralīlātvena labdhamaprasiddha

mānuṣatvamastyeva .

(page 27)

tatpunaraiśvaryāvyāghātakatvānna pratyākhyāyata iti bhāvaḥ . ataeva

syamantakāharaṇe puruṣaṃ prākṛtaṃ matvā [bhāgavatam 10.53.22] ityanena

jāmbavato'nyathājñānavyañjakena tasya prākṛtatvaṃ niṣidhya puruṣatvaṃ

sthāpyate . evaṃ māyāmanuṣyasya vadasva vidvann [bhāgavatam 10.1.7] ityādiṣvapi

jñeyam . yasmātkapaṭamānuṣastasmādeva gūḍhaḥ svatastu tad

rūpatayaiva bhagavāniti ..

..1.1.. śrīśaunakaḥ ..6472..

[73]

atha śrīsūtasyāpi iti sampraśnasaṃhṛṣṭaḥ [bhāgavatam 1.2.1] ityādyanantaraṃ

nārāyaṇaṃ namaskṛtya [bhāgavatam 1.2.2] ityādyante purāṇamupakramyaivāha

munayaḥ sādhu pṛṣṭo'haṃ bhavadbhirlokamaṅgalam .

yatkṛtaḥ kṛṣṇasampraśno yenātmā suprasīdati .. [bhāgavatam 1.2.5]

ṭīkā ca teṣāṃ vacaḥ pratipūjyeti yaduktaṃ tatpratipūjanaṃ karoti . he

munayaḥ sādhu yathā bhavati tathāhaṃ pṛṣṭaḥ . yato lokānāṃ maṅgalam

etat . yataḥ kṛṣṇaviṣayaḥ saṃpraśnaḥ kṛtaḥ . sarvaśāstrārthasāroddhāra

praśnasyāpi kṛṣṇe paryavasānādevamuktam . ityeṣā .

ityevottareṣvapi padyeṣu adhokṣajavāsudevasātvatāṃpatikṛṣṇaśabdās

tatprādhānyavivakṣayaiva paṭhitā . atra śreyaḥpraśnasyāpyuttaraṃ loka

maṅgalamityanenaiva dattaṃ bhavati . tathātmasuprasādahetośca yenātmā

suprasīdati ityanena .

..1.2.. śrīsūtaḥ ..73..

[74]

tadevaṃ śrotṛvaktṝṇāmaikamatyena ca tātparyaṃ siddham .

[Vṛ. addshere: atha śrutiliṅgādibhiḥ ṣaḍbhirapi pramāṇaiḥ sa eva

pramīyate . tatra nirapekṣaravā śrutirdarśitaiva kṛṣṇastu bhagavān svayam

ityatra . atha śrutisāmarthyarūpaṃ liṅgaṃ ca .

tāvatsarve vatsapālāḥ paśyato'jasya tatkṣaṇāt .

vyadṛśyanta ghanaśyāmāḥ pītakauśeyavāsasaḥ .. [bhāgavatam 10.13.46] ityādau

jñeyam .

kintvanyatra barhirdevasadanaṃ dāmi ityasya mantrarūpasya liṅgasya balāt

śrutiḥ kalpyate . atra tu kṛṣṇastu bhagavān svayamiti sākṣādeva tad

rūpo'stīti viśeṣo'pyasti . athākāṅkṣāyogyatāsattimadanekapada

viśiṣṭaikārthyapratipādakaśabdarūpaṃ vākyaṃ ca yasyāṃ vai

śrūyamānāyāṃ [bhāgavatam 1.7.7] iti aśvābhidhānīmādatte iti brāhmaṇavākyād

aśvarasanādāne viniyogaḥ pratīyate . tathātrāpi bhaktiyogena manasi

samyakpraṇihite'male . apaśyatpuruṣaṃ pūrṇaṃ [bhāgavatam 1.7.6] ityatra pūrṇa

puruṣatvenoktasya kṛṣṇatvam . yasyāṃ vai śrūyamānāyāṃ kṛṣṇe parama

pūruṣe [bhāgavatam 1.7.7] iti vākyādvyajyate iti . tathārabhyādhītarūpaṃ



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.