Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 41 страница



..10.14.. brahmā tam ..31..

[32]

tathā, bahūni santi nāmāni rūpāṇi ca sutasya te [bhāgavatam 10.8.15] ityādi .

spaṣṭam ..

..10.8.. gargaḥ śrīvrajeśvaram ..32..

[33]

evaṃ, yasyāvatārā jñāyante śarīreṣvaśarīriṇaḥ [bhāgavatam 10.10.34] ityādi .

śarīreṣvaśarīriṇa ityapi jñāne hetugarbhaviśeṣaṇam .

śarīriṣu madhye'pyavatīrṇasya yataḥ sataḥ svayamaśarīriṇaḥ . nātaḥ paraṃ

parama yadbhavataḥ svarūpam [bhāgavatam 3.9.3] ityādi dvitīyasandarbhodāharaṇa

praghaṭṭakadṛṣṭyā jīvavaddehadehipārthakyābhāvena

mukhyamatvārthābhāvāt .

..10.10.. yamalārjunau śrībhagavantam ..33..

[34]

aparaṃ ca

yatpādapaṅkajarajaḥ śirasā bibharti

śrīrabjajaḥ sagiriśaḥ saha lokapālaiḥ

līlātanuḥ svakṛtasetuparīpsayā yaḥ

kāle'dadhatsa bhagavānmama kena tuṣyet .. [bhāgavatam 10.58.37]

.. spaṣṭam ..10.58.. nagnajicchrībhagavantam ..34..

[35]

paraṃ ca

namastasmai bhagavate kṛṣṇāyākuṇṭhamedhase .

yo dhatte sarvabhūtānāmabhavāyośatīḥ kalāḥ .. [bhāgavatam 10.87.46]

ṭīkā ca nama iti śrīkṛṣṇāvatāratayā nārāyaṇaṃ stauti . ete cāṃśakalāḥ

puṃsaḥ kṛṣṇastu bhagavān svayamityukterityeṣā . ataeva tac

chravaṇānantaraṃ tasmā eva namaskārātśrutistutāvapi śrīkṛṣṇa eva stutya

ityāyātam . tathaiva śrutibhirapi nibhṛtamarunmano'kṣa [bhāgavatam 10.87.23] ity

ādipadye nijārimokṣapradatvādyasādhāraṇaliṅgena sa eva vyañjitaḥ .

spaṣṭam .

..10.87.. śrīnāradaḥ ..35..

[36]

tathā guṇāvatārakartṛtvamāha

ityuddhavenātyanuraktacetasā

pṛṣṭo jagatkrīḍanakaḥ svaśaktibhiḥ .

gṛhītamūrtitraya īśvareśvaro

jagāda sapremamanoharasmitaḥ .. [bhāgavatam 11.29.7]

spaṣṭam . atra ajānatāṃ tvatpadavīm [bhāgavatam 10.14.29] ityudāhṛtaṃ vacanam

apyanusandheyam ..

..11.29.. śrīśukaḥ ..36..

[37]

atha puruṣāvatārakartṛtvamāha

iti matirupakalpitā vitṛṣṇā

bhagavati sātvatapuṅgave vibhūmni .

svasukhamupagate kvacidvihartuṃ

prakṛtimupeyuṣi yadbhavapravāhaḥ .. [bhāgavatam 1.9.32]

ṭīkā ca paramaphalarūpāṃ śrīkṛṣṇaratiṃ prārthayituṃ prathamaṃ sva

kṛtamarpayati itīti . vigato bhūmā yasmāttasmin . yamapekṣyānyasya

mahattvaṃ nāstītyarthaḥ . tadeva pāramaiśvaryamāha svasukhaṃ svarūpa

bhūtaṃ paramānandamupagate prāptavatyeva . kvacitkadācidvihartuṃ

krīḍituṃ prakṛtimupeyuṣi svīkṛtavati, na tu svarūpatirodhānena jīvavat

pāratantryamityarthaḥ . vihartumityuktaṃ prapañcayati yadyato bhava

pravāhaḥ sṛṣṭiparamparā bhavati ityeṣā ..

[B readshere: evameva taṃ pratyuktaṃ devairapyekādaśe tattvaḥ pumān

samadhigamya yayāsya vīryaṃ dhatte mahāntamiva garbhamamoghavīryaḥ

[bhāgavatam 11.6.16] iti . ṭīkā ca tattvaḥ puruṣo vīryaṃ śaktiṃ samadhigamya

prāpya yayā māyayā saha mahāntaṃ dhatte . kamiva ? asya viśvasya garbham

iva ityeṣā .. [B ends.]

..1.9.. bhīṣmaḥ śrībhagavantam ..37..

[38]

(page 18)

ataeva bhavabhayamapahartuṃ [bhāgavatam 11.29.49] ityādau tasyādipuruṣatvaṃ

śreṣṭhatvamapyāha puruṣamṛṣabhamādyaṃ kṛṣṇasaṃjñaṃ nato'smi iti .

kṛṣṇeti saṃjñāṃ yasyeti mūrtyantaraṃ niṣidhyate . tanmūrter

namaskriyamāṇatvena ca nityasiddhatvaṃ darśyate . atraiva ṭīkākṛdbhirapi

taṃ vande paramānandaṃ nandanandanarūpiṇamityuktam ..

..11.29.. śrīśukaḥ ..38..

[39]

tadevaṃ jagṛhe ityādiprakaraṇe yatsvayamutpekṣitaṃ tacchrīsvāmi

sammatyā dṛḍhīkṛtam . punarapi tatsammatirabhyasyate yathā

śrutvājitaṃ jarāsandhaṃ nṛpaterdhyāyato hariḥ .

āhopāyaṃ tamevādya uddhavo yamuvāca ha .. [bhāgavatam 10.72.15]

ṭīkā ca ādyo hariḥ śrīkṛṣṇa ityeṣā ..

..10.72.. śrīśukaḥ ..39..

[40]

kiṃ ca

athāhamaṃśabhāgena devakyāḥ putratāṃ śubhe .

prāpsyāmi [bhāgavatam 10.2.9] ityādi .

aṃśabhāgenetyatra pūrṇocitamevārthaṃ bahudhā yojayadbhirmadhye

aṃśena uruṣarūpeṇa māyayā bhāgo bhajanamīkṣaṇaṃ yasya teneti ca

vyācakṣāṇairante sarvathā paripūrṇarūpeṇeti vivakṣitam . kṛṣṇastu

bhagavān svayamityuktatvāt . ityevaṃ hi tairvyākhyātam .

..10.2.. śrībhagavān yogamāyām ..40..

[41]

evam

yasyāṃśāṃśāṃśabhāgena viśvotpattilayodayāḥ .

bhavanti kila viśvātmaṃstaṃ tvādyāhaṃ gatiṃ gatā .. [bhāgavatam 10.85.31]

ṭīkā ca yasyāṃśaḥ puruṣastasyāṃśo māyā tasyā aṃśā guṇāsteṣāṃ

bhāgena paramāṇumātraleśena viśvotpattyādayo bhavanti . taṃ tvā tvāṃ

gatiṃ śaraṇaṃ gatāsmi ityeṣā ..

..10.85.. śrīdevakī bhagavantam ..41..

[42]

yathā ca nārāyaṇastvaṃ na hi sarvadehināmityādau nārāyaṇo'ṅgaṃ

narabhūjalāyanātiti . [bhāgavatam 10.14.14]

ṭīkā ca narādudbhūtā ye'rthāḥ tathā narājjātaṃ yajjalaṃ tadayanādyo

nārāyaṇaḥ prasiddhaḥ so'pi tavāṅgaṃ mūrtirityeṣā . atra sa tavāṅgaṃ tvaṃ

punaraṅgītyasau tu viśado'rthaḥ . na tu stutimātramidam .

dṛṣṭvāghāsuramokṣaṇaṃ prabhavataḥ prāptaḥ paraṃ vismayam [bhāgavatam 10.13.15]

ityuktarītyā kvacidapyavatāryavatārāntareṣu tādṛśasyāpi mokṣam

adṛṣṭagocaraṃ dṛṣṭvā vismayaṃ prāptavān brahmā . draṣṭuṃ mañjum

ahitvamanya api tadvatsānito vatsapānnītvānyatra kurudvahāntaradhād

ityuktarītyā tasyāparamapi māhātmyaṃ didṛkṣustathā māhātmyaṃ

dadarśeti prakaraṇasārasyenāpi labdham . na cāparamāhātmyadarśanaṃ

sambhāvanāmātram .

tāvatsarve vatsapālāḥ paśyato ñjasya tatkṣaṇāt .

vyadṛśyanta ghanaśyāmāḥ pītakauśeyavāsasaḥ .. [bhāgavatam 10.13.46]

ityādinā śaktibhirajādyābhiraiśvaryairaṇimādyaiścaturviṃśatisaṅkhya

tattvairmahadādibhiḥ tatsahakāribhiḥ kālasvabhāvādyaistatsambhūtair

brahmāṇḍaiḥ tadantarbhūtasraṣṭṛbhirbrahmādibhirjīvaiśca stamba

paryantaḥ pṛthakpṛthagupāsitāstādṛśabrahmāṇḍeśvarakoṭayaḥ śrī

kṛṣṇenaiva tattadaṃśāṃśenāvirbhāvya brahmāṇaṃ prati sākṣādeva darśitā

iti hyuktaṃ tadīdṛśameva kṛṣṇastu bhagavān svayamityatrāviṣkṛtasarva

śaktitvādityetat(page 19)svāmivyākhyānasyāsādhāraṇaṃ bījaṃ bhavet .

viśvarūpadarśanādīnāṃ tattadbrahmāṇḍāntaryāmipuruṣāṇām

ekatareṇāpi śakyatvāt . tasmādvirāṭpuruṣayoriva puruṣabhagavatorapi

jagṛhe pauruṣaṃ rūpamityādāvupāsanārthameva tairabhedavyākhyā

kṛteti gamyate . vastutastu paramāśrayatvena śrīkṛṣṇa eva tairaṅgīkṛto'sti .

yathā

viśvasargavisargādinavalakṣaṇalakṣitam .

śrīkṛṣṇākhyaṃ paraṃ dhāma jagaddhāma namāmi tat ..

daśame daśamaṃ lakṣyamāśritāśrayavigraham .

krīḍadyadukulāmbhodhau parānandamudīryate .. iti [Bhāvārthadīpikā,

10.2.1].

yadyanyeṣāmapi paramāśrayatvaṃ tanmataṃ tadā daśama ityanarthakaṃ

syāt . tasmānnārāyaṇo'ṅgamiti yuktamuktam ..

..10.14.. brahmā śrīkṛṣṇam ..42..

[43]

avatāraprasaṅge'pi tathaiva spaṣṭam

giraṃ samādhau gagane samīritāṃ

niśamya vedhāstridaśānuvāca ha .

gāṃ pauruṣīṃ me śṛṇutāmarāḥ punar

vidhīyatāmāśu tathaiva mā ciram ..

puraiva puṃsāvadhṛto dharājvaro

bhavadbhiraṃśairyaduṣūpajanyatām .

sa yāvadurvyā bharamīśvareśvaraḥ

svakālaśaktyā kṣapayaṃścaredbhuvi ..

vasudevagṛhe sākṣādbhagavān puruṣaḥ paraḥ .

janiṣyate tatpriyārthaṃ sambhavantu surastriyaḥ .. [bhāgavatam 10.1.2123]

pauruṣīṃ puruṣeṇa sṛjāmi tanniyukto'ham [bhāgavatam 2.6.30] ityādyanusārāt

puruṣābhinnena viṣṇurūpeṇa kṣīrodaśāyinā svayamevoktāṃ gāṃ vācam .

puruṣasyaiva vācamanuvadati puraiveti . puṃsā ādipuruṣeṇa kṛṣṇaḥ svayaṃ

samabhavatparamaḥ pumān yaḥ [Brahmaṣ5.49] ityanusārāt . svayaṃ

bhagavattā śrīkṛṣṇasyetyarthaḥ . aṃśaiḥ śrīkṛṣṇasyāṃśabhūtaistat

pārṣadaiḥ śrīmaduddhavādibhiḥ saha . itthameva prācuryeṇoktam

nandādyā ye vraje gopā yāścāmīṣāṃ ca yoṣitaḥ .

vṛṣṇayo vasudevādyā devakyādyā yadustriyaḥ ..

sarve vai devatāprāyā ubhayorapi bhārata .

jñātayo bandhusuhṛdo ye ca kaṃsamanuvratāḥ .. [bhāgavatam 10.1.6263] iti .

tasmādādipuruṣatvameva vyanakti sa iti sarvāntaryāmitvāt . puruṣastāvad

īśvaraḥ . tasyāpyaṃśitvātsa ādipuruṣaḥ śrīkṛṣṇaḥ punarīśvareśvaraḥ

tryadhīśaśabdavat . tathā ca daśamasya pañcāśītitame śrīmad

ānakadundubhinoktam yuvāṃ na naḥ sutau sākṣātpradhānapuruṣeśvarau

[bhāgavatam 10.85.18] iti . svakālaśaktyā svaśaktyā kālaśaktyā ca . īśvareśvaratve

hetuḥ sākṣātsvayameva bhagavāniti . tadalaṃ mayi tatprārthanayeti

bhāvaḥ . tatpriyārthaṃ tatprītyai . amarastriyaḥ śrīmadupendrapreyasy

ādirūpāḥ kāścitsambhavantu militā bhavantu . sākṣādavatarataḥ śrī

bhagavato nityānapāyimahāśaktirūpāsu tatpreyasīṣvavatarantīṣu śrī

bhagavati tadaṃśāntaravattā api praviśantvityarthaḥ . tatpriyāṇāṃ tāsām

eva dāsyādiprayojanāya jāyantāmiti vā . anena tairapārthitasyāpy

asyārthasyādeśena paramabhaktābhistābhirlīlāviśeṣa eva bhagavataḥ

svayamavatitīrṣāyāṃ kāraṇam . bhārāvataraṇaṃ cānuṣaṅgikam (page 20)

eva bhavatīti vyañjitam .

tadevaṃ śrutīnāṃ ca daṇḍakāraṇyavāsināṃ munīnāṃ cāgniputrāṇāṃ ca

śrīgopikāditvaprāptiryatśrūyate tadapi pūrvavadeva mantavyam . atra

prasiddhārthe nāyaṃ śriyo'ṅga u nitāntarateḥ prasādaḥ svaryoṣitāṃ nalina

gandharucāṃ kuto'nyāḥ [bhāgavatam 10.47.60] iti virudhyeta . na ca surastrīṇāṃ

sambhavavākyaṃ śrīmahiṣīvṛndaparaṃ, tāsāmapi tannijaśakti

rūpatvena darśayiṣyamāṇatvāt .

..10.1.. śrīśukaḥ ..43..

[44]

tadevamavatāraprasaṅge'pi śrīkṛṣṇasya svayaṃ bhagavattvamevāyātam .

yasmādevaṃ tasmādeva śrībhāgavate mahāśrotṛvaktṝṇāmapi śrīkṛṣṇa

eva tātparyaṃ lakṣyate . tatra śrīvidurasya

yaccānyadapi kṛṣṇasya bhavān bhagavataḥ prabhoḥ .

śravaḥ suśravasaḥ puṇyaṃ pūrvadehakathāśrayam ..

bhaktāya me'nuraktāya tava cādhokṣajasya ca .

vaktumarhasi yo'duhyadvainyarūpeṇa gāmimām .. [bhāgavatam 4.17.67]

pūrvadehaḥ pṛthvavatāraḥ . lokadṛṣṭāvabhivyaktirītyā pūrvatvam . tat

kathaivāśrayo yasya tat ..

..4.17.. viduraḥ ..44..

[45]

atha śrīmaitreyasya tadanantarameva

codito vidureṇaivaṃ vāsudevakathāṃ prati .

praśasya taṃ prītamanā maitreyaḥ pratyabhāṣata .. [bhāgavatam 4.17.8]

tatpraśaṃsayā prītamanastvena cāsyāpi tathaiva tātparyaṃ labhyate .

ataevātra vasudevanandanatvenaiva vāsudevaśabdaḥ prayuktaḥ .

..4.17.. śrīsutaḥ ..45..

[46]

atha śrīparīkṣitaḥ

atho vihāyemamamuṃ ca lokaṃ

vimarśitau heyatayā purastāt .

kṛṣṇāṅghrisevāmadhimanyamāna

upāviśatprāyamamartyanadyām .. [bhāgavatam 1.19.5]

ṭīkā ca śrīkṛṣṇāṅghrisevāmadhimanyamānaḥ sarvapuruṣārthādhikāṃ

jānanityeṣā .

..1.19.. śrīsutaḥ ..46..

[47]

na vā idaṃ rājarṣivarya citraṃ

bhavatsu kṛṣṇaṃ samanuvrateṣu .

ye'dhyāsanaṃ rājakirīṭajuṣṭaṃ

sadyo jahurbhagavatpārśvakāmāḥ .. [bhāgavatam 1.19.20]

bhavatsu pāṇḍorvaśyeṣu ye jahuriti śrīyudhiṣṭhirādyabhiprāyeṇa . ataeva

tatra sthitānāṃ sarvaśrotṝṇāmapi śrīkṛṣṇa eva tātparyamāyāti .

..1.19.. śrīmaharṣayaḥ parīkṣitam ..47..

[48]

api me bhagavān prītaḥ kṛṣṇaḥ pāṇḍusutapriyaḥ .

paitṛṣvaseyaprītyarthaṃ tadgotrasyāttabāndhavaḥ ..

anyathā te'vyaktagaterdarśanaṃ naḥ kathaṃ nṛṇām .

nitarāṃ mriyamāṇānāṃ saṃsiddhasya vanīyasaḥ .. [bhāgavatam 1.19.3536]

teṣāṃ paitṛṣvaseyāṇāṃ pāṇḍusutānāṃ gotrasya me āttaṃ svīkṛtaṃ

bāndhavaṃ bandhukṛtyaṃ yena te tava śrīkṛṣṇasyaikarasikasya vanīyasaḥ

atyudāratayā māṃ yācethā iti pravartakasyetyarthaḥ .

..1.19.. rājā śrīśukam ..48..

[49]

sa vai bhāgavato rājā pāṇḍaveyo mahārathaḥ .

bālakrīḍanakaiḥ krīḍan kṛṣṇakrīḍāṃ ya ādade .. [bhāgavatam 2.3.15]

yā yā śrīkṛṣṇasya vṛndāvanādau bālakrīḍā śrutāsti tatpremāveśena tat

sakhyādibhāvavān tāṃ tāmeva krīḍāṃ yaḥ kṛtavānityarthaḥ ..

..2.3.. śrīśaunakaḥ ..49..

[50]

evaṃ jātīyāni bahūnyeva vacanāni virājante tathā kathito vaṃśavistāraḥ

[bhāgavatam 10.1.1] ityārabhya, naiṣātiduḥsahā kṣunmām [bhāgavatam 10.1.13] ityantaṃ

daśamaskandhaprakaraṇam (page 21) apyanusandheyam .

kiṃ ca itthaṃ dvijā yādavadevadattaḥ [bhāgavatam 10.12.40] ityādi . yena śravaṇena

nitarāṃ gṛhītaṃ vaśīkṛtaṃ ceto yasya saḥ .

..10.12.. śrīsutaḥ ..50..

[51]

tathā, yena yenāvatāreṇa ityādi yatśṛṇvato'paityaratiḥ [bhāgavatam 10.7.12] ityādi

ca . ṭīkā ca

kṛṣṇārbhakasudhāsindhusamplavānandanirbharaḥ .

bhūyastadeva sampraṣṭuṃ rājānyadabhinandati ..

yena yena matsyādyavatāreṇāpi yāni karmāṇi karoti tāni naḥ karṇa

sukhāvahāni manaḥ prītikarāṇi ca bhavantyeva . tathāpi yacchṛṇvataḥ

puṃsaḥ puṃmātrasyāratirmanoglānistanmūlabhūtā vividhā tṛṣṇā

cāpagacchati, tathā sattvaśuddhiharibhaktiharidāsyasakhyāni ca bhavanty

acireṇaiva tadevaṃ hāraṃ hareścaritaṃ manoharaṃ vā vada anugrahaṃ yadi

karoṣi ityeṣā .

..10.7.. rājā ..51..

[52]

atha śrīśukadevasya api me bhagavān prītaḥ kṛṣṇaḥ pāṇḍusutapriyaḥ [bhāgavatam

1.19.35] ityādinā śrīkṛṣṇa eva svaratiṃ vyajya mriyamāṇānāṃ śrotavyādi

praśnenaivāntakāle śrīkṛṣṇa eva mayyupadiśyatāmiti

rājābhiprāyānantaraṃ

varīyāneṣa te praśnaḥ kṛto lokahitaṃ nṛpa .

ātmavitsammataḥ puṃsāṃ śrotavyādiṣu yaḥ paraḥ .. [bhāgavatam 2.1.1]

te tvayā puṃsāṃ śrotavyādiṣu madhye yaḥ paraḥ śrīkṛṣṇa

śravaṇābhiprāyeṇa paramaḥ praśnaḥ kṛta eṣa varīyān sarvāvatārāvatāri

praśnebhyaḥ paramamahān . lokahitaṃ yathā syāttathaiva kṛtaḥ . tvaṃ tu

tathābhūtaśrīkṛṣṇaikanibaddhaprematvātkṛtārtaheveti bhāvaḥ . tad

uktam

vaiyāsakeriti vacastattvaniścayamātmanaḥ .

upadhārya matiṃ kṛṣṇe auttareyaḥ satīṃ vyadhāt .. [bhāgavatam 2.4.1]

satī vidyamānā kṛṣṇe yā matistāmeva viśeṣeṇa dhṛtavānityarthaḥ . etad

eva vyaktīkariṣyate rājñā

hareradbhutavīryasya kathā lokasumaṅgalā .

kathayasva mahābhāga yathāhamakhilātmani .

kṛṣṇe niveśya niḥsaṅgaṃ manastyakṣye kalevaram .. iti [bhāgavatam 2.8.2]

..2.1.. śrīśukaḥ ..52..

[53]

evameva kathito vaṃśavistāram [bhāgavatam 10.1.1] ityādyanantaraṃ samyag

vyavasitā buddhiḥ [bhāgavatam 10.1.15] ityādi .

pūrvaṃ mayā nānāvatārādikathābhirabhinanditasyāpi yatśrīvasudeva

nandanasyaiva kathāyāṃ naiṣṭhikī sthāyirūpā ratirjātā eṣā buddhistu

samyagvyavasitā paramavidagdhetyarthaḥ ..

..10.1.. śrīśukaḥ ..53..

[54]

tathā, itthaṃ dvijā yādavadevadattaḥ śrutvā svarātuścaritaṃ vicitram [bhāgavatam

10.12.40] ityanantaraṃ

itthaṃ sma pṛṣṭaḥ sa tu bādarāyaṇis

tatsmāritānantahṛtākhilendriyaḥ .

kṛcchrātpunarlabdhabahirdṛśiḥ śanaiḥ

pratyāha taṃ bhāgavatottamottama .. [bhāgavatam 10.12.44]

anantaḥ prakaṭitapūrṇaiśvaryaḥ śrīkṛṣṇaḥ . sarvadā tena smaryamāṇe'pi

tasmin pratikṣaṇaṃ navyatvena tatsmāritetyuktam ..

..10.12.. śrīsutaḥ ..54..

[55]

ataeva sa vai bhāgavato rājā [bhāgavatam 2.3.15] ityādyanantaraṃ rājñā samāna

vāsanātvenaiva tamāha

vaiyāsakiśca bhagavān vāsudevaparāyaṇaḥ .

urugāyaguṇodārāḥ satāṃ syurhi samāgame .. [bhāgavatam 2.3.16] (page 22)

caśabdaḥ prāgvarṇitena samānavāsanatvaṃ bodhayati . tasmātśrī

vasudevanandanatvenaivātrāpi vāsudevaśabdo vyākhyeyaḥ . anyeṣāmapi

satāṃ samāgame tāvadurugāyasya guṇodārāḥ kathā bhavanti . tayostu śrī

kṛṣṇacaritapradhānā eva tā bhaveyuriti bhāvaḥ ..

..2.3.. śrīśukaḥ ..55..

[56]

kiṃ bahunā, śrīśukadevasya śrīkṛṣṇa eva tātparye tadekacaritamayau

granthārdhāyamānau daśamaikādaśaskandhāveva pramāṇam .

skandhāntareṣvanyeṣāṃ caritaṃ saṃkṣepeṇaiva samāpya tābhyāṃ tac

caritasyaiva vistāritatvāt . ata ārabhya eva tatprasādaṃ prārthayate śriyaḥ

patiḥ ityādau

patirgatiścāndhakavṛṣṇisātvatāṃ



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.