Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 40 страница



sthititvāt . yuvāṃ naranārāyaṇāvṛṣī [bhāgavatam 10.89.59] iti, tvarayetāmanti me

[bhāgavatam 10.89.59] iti ca tattadarthatve virudhyeta . astu tāvadasmākamanyā

vārtā, na ca kutrāpi mahākālo'yamaṃśena tattadrūpeṇāvatīrṇa ity

upakhyāyate vā . tataścāprasiddhakalpanā prasajjate . tatraiva ca tvarayetam

anti me iti yuvāṃ naranārāyaṇāvṛṣī dharmamācaratāmityādeśadvayasya

pārasparikavirodhaḥ sphuṭa eva .

kiṃ ca, yadi tasya tāvaṃśāvabhaviṣyatāṃ tarhi karatalamaṇivatsadā sarvam

eva paśyannasau tāvapi dūrato'pi paśyannevābhaviṣyat . tacca yuvayor

didṛkṣuṇeti tadvākyena vyabhicāritam . yadi svayameva śrīkṛṣṇastattad

rūpāvātmānau darśayati tadaiva tena tau dṛśyeyātāmityānītaṃ ca . tathā

ca sati, tayordṛśyatvābhāvādaṃśatvaṃ nopapadyate . tasmādapyadhika

śaktitvena pratyuta pūrṇatvamevopapadyate .

evamapi yattvarjunasya tajjyotiḥpratāḍitākṣatvaṃ taddarśanajāta

sādhvasatvaṃ ca jātaṃ tatra svayameva bhagavatā tattallīlārasaupayika

mātraśakteḥ prakāśanādanyasyāḥ sthitāyā api kuṇṭhanānna viruddham .

dṛśyate ca svasyāpi kvacidyuddhe prākṛtādapi parābhavādikam . yathātraiva

tāvatsvayameva vaikuṇṭhādāgatānāmapyaśvānāṃ prākṛtatamasā

bhraṣṭagatitvam . tadevameva śrīkṛṣṇasya tasmin bhaktibhara

darśanenāpyanyathā na mantavyam . śrīrudrādau śrīnāradādau ca tathā

darśanāt .

evamatra paratra vā tadīyalīlāyāṃ tu pūrvapakṣo nāsti tasya

svarācaraṇatvāt . atastadīyatātparya(page 12)śabdotthāvarthāvevameva

dṛśyete . tattātparyottho yathāsau śrīkṛṣṇaḥ svayaṃ bhagavānapi yathā

govardhanamakhalīlāyāṃ śrīgopagaṇavismāpanakautukāya kāñcinnijāṃ

divyamūrtiṃ pradarśayan taiḥ samamātmanaivātmānaṃ namaścakre .

tathaivārjunavismāpanakautukāya mahākālarūpeṇaivātmanā dvija

bālakān hārayitvā pathi ca taṃ taṃ camatkāramanubhāvya mahākālapure

ca tāṃ kāmapi nijāṃ mahākālākhyaṃ divyamūrtiṃ darśayitvā tena samaṃ

tadrūpamātmānaṃ namaścakre . tadrūpeṇaiva sārjunamātmānaṃ tathā

babhāṣe ca . taduktaṃ tasmai namo vrajajanaiḥ sahacakre'tmanātmanai

[bhāgavatam 10.24.36] itivat . atrāpi babandha ātmānamanantamacyutaḥ [bhāgavatam

10.89.31] iti . ataeva harivaṃśe tatsamīpajyotiruddiśya cārjunaṃ prati śrī

kṛṣṇenoktaṃ mattejastatsanātanam [ḥV 2.114.9] iti .

atha śabdottho'pyartho yathā tatra śrīmahākālamuddiśya

puruṣottamottamam [bhāgavatam 10.89.54] iti viśeṣaṇasyārthaḥ . puruṣo jīvastasmād

uttamastadantaryāmī tasmāduttamaṃ bhagavatprabhāvarūpamahākāla

śaktimayaṃ tamiti .

atha śrīmahākālavākyasya

dvijātmajā me yuvayordidṛkṣuṇā

mayopanītā bhuvi dharmaguptaye .

kalāvatīrṇāvavanerbharāsurān

hatveha bhūyastvarayetamanti me .. [bhāgavatam 10.89.59]

ityasya yuvayoryuvāṃ didṛkṣuṇā mayā dvijaputrā me mama bhuvi dhāmni

upanītā ānītā ityekaṃ vākyam . vākyāntaramāha he dharmaguptaye

kalāvatīrṇau kalā aṃśāstadyuktāvavatīrṇau madhyamapadalopī

samāsaḥ . kalāyāmaṃśalakṣaṇe māyikaprapañce'vatīrṇau vā pādo'sya

viśvā bhūtāni [ṛv10.90.3] iti śruteḥ . bhūyaḥ punarapi avaiśiṣṭānavaner

bharāsurān hatvā me mama anti samīpāya samīpamāgamayituṃ yuvāṃ

tvarayetaṃ tvaratam . atra prasthāpya tānmocayatamityarthaḥ . taddhatānāṃ

muktiprasiddheḥ . mahākālajyotireva muktāḥ praviśantīti brahma

tejomayaṃ divyaṃ mahadyaddṛṣṭavānasi [ḥV 2.114.9] iti śrīharivaṃśokteś

ca . tvarayetamiti prārthanāyāṃ hetuṇijantasya liṅi rūpamantītyavyayāc

caturthyāṃ luk, caturthī ca edhobhyo vrajatītivatkriyārthopapasya ca karmaṇi

sthāninaḥ [pāṇini 2.3.14] iti smaraṇāt . kaṭaṃ kṛtvā prasthāpayatītivadubhayor

ekenaiva karmaṇānvayaḥ . tasmādeka evārthaḥ spaṣṭamakaṣṭo bhavati .

arthāntare tu sambhavatyekapadatve padacchedaḥ kaṣṭāya kalpyate .

tathā

pūrṇakāmāvapi yuvāṃ naranārāyaṇāvṛṣī .

dharmamācaratāṃ sthityai ṛṣabhau lokasaṅgraham .. [bhāgavatam 10.89.60]

ityasya na kevalametadrūpeṇaiva yuvāṃ lokahitāya pravṛttau . api

vaibhavāntareṇāpīti stauti pūrṇeti . svayaṃ bhagavattvena tatsakhatvena ca

ṛṣabhau sarvāvatārāvatāriśreṣṭhāvapi (page 13) pūrṇakāmāvapi sthityai

lokarakṣaṇāya lokasaṅgrahaṃ lokeṣu tattaddharmapracārahetukaṃ

dharmamācaratāṃ kurvatāṃ madhye yuvāṃ naranārāyaṇāvṛṣī ityanayor

alpāṃśatvena vibhūtivannirdeśaḥ . uktaṃ caikādaśe śrībhagavatā vibhūti

kathana eva nārāyaṇo munīnāṃ ca [bhāgavatam 11.16.25] iti . dhārmikamaulitvād

dvijaputrārthamavaśyameṣyatha ityata eva mayā tathā vyavasitamiti

bhāvaḥ . tathā ca harivaṃśe śrīkṛṣṇavākyam

maddarśanārthaṃ te bālā hṛtāstena mahātmanā .

viprārthameṣyate kṛṣṇo nāgacchedanyathā tviha .. [ḥV 2.114.8]

atrācaratamityarthe ācaratāmiti prasiddhamityataśca tathā na

vyākhyātam . tasmānmahākālato'pi śrīkṛṣṇasyaivādhikyaṃ siddham . tad

etanmahimānurūpamevoktaṃ

niśāmya vaiṣṇavaṃ dhāma pārthaḥ paramavismitaḥ .

yatkiñcitpauruṣaṃ puṃsāṃ mene kṛṣṇānukampitam .. [bhāgavatam 10.89.63]

atra mahākālānubhāvitamiti tu noktam . evameva sa cetikṣaṇo bhagavān

śrīkṛṣṇa eveti darśayitumākhyānāntaramāha ekadā [bhāgavatam 10.89.21] iti . śrī

svāmilikhitaitatprakaraṇacūrṇikāpi susaṅgatā bhavati .

atha parakīyāṇyapi viruddhāyamānāni vākyāni tadanugatārthatayā

dṛśyante . tatra śrīviṣṇupurāṇe ujjahārātmanaḥ keśau sitakṛṣṇau mahā

mune [Viড় 5.1.59] iti . mahābhārate [1.189.3132]

sa cāpi keśau harirudbabarha

śuklamekamaparaṃ cāpi kṛṣṇam .

tau cāpi keśau viśatāṃ yadūnāṃ

kule striyo rohiṇīṃ devakīṃ ca .

tayoreko balabhadro babhūva

yo'sau śvetastasya devasya keśaḥ .

kṛṣṇo dvitīyaḥ keśavaḥ sambabhūva

keśo yo'sau varṇataḥ kṛṣṇa uktaḥ .. iti .. [*EṇḍṇOṭE ॰1]

atra tātparyaṃ svāmibhiritthaṃ vivṛtaṃ bhūmeḥ suretaravarūtha [bhāgavatam

2.7.26] ityādipadye . sitakṛṣṇakeśa ityatra sitakṛṣṇakeśatvaṃ śobhaiva na

tu vayaḥpariṇāmakṛtamavikāritvāt . yacca ujjahārātmanaḥ keśāvityādi

tattu na keśamātrāvatārābhiprāyaṃ kintu bhūbhārāvatāraṇarūpaṃ kāryaṃ

kiyadetadātmakeśau eva tatkartuṃ śaktāviti dyotanārthaṃ rāmakṛṣṇayor

varṇasūcanārthaṃ ca keśoddharaṇamiti gamyate . kṛṣṇastu bhagavān

svayamityetadvirodhanācceti . idamapyatra tātparyaṃ sambhavati .

nanu devāḥ kimarthaṃ māmevātārayituṃ bhavadbhirāgṛhyate

aniruddhākhyapuruṣaprakāśaviśeṣasya kṣīrodaśvetadvīpadhāmno

mama yau keśāviva svasvaśirodhāryabhūtau tāveva śrīvāsudeva

saṅkarṣaṇau svayamevāvatariṣyataḥ . tataśca bhūbhāraharaṇaṃ tābhyām

īṣatkarameveti . atha ujjahārātmanaḥ keśāvityasyaiva śabdo'rtho'pi

muktāphalaṭīkāyāṃ keśau sukhasvāminau sito rāmaḥ ātmanaḥ sakāśād

ujjahāra uddhṛtavān .

harivaṃśe hi kasyāṃcidgiriguhāyāṃ bhagavān svamūrtiṃ nikṣipya garuḍaṃ

ca tatrāvasthāpya svayamatrāgata ityuktam . taduktaṃ sa devān

abhyanujñāya [ḥV 1.55.50] ityādi . yaistu yathāśrutamevedaṃ vyākhyātaṃ

te na samyakparāmṛṣṭavantaḥ yataḥ suramātrasyāpi nijraratvaprasiddhiḥ .

akālakalite bhagavati jarānudayena keśaśauklyānupapattiḥ . na cāsya

keśasya naisargikasitakṛṣṇateti pramāṇamasti . ataeva nṛsiṃhapurāṇe

kṛṣṇāvatāraprasaṅge śaktiśabda eva prayujyate na tu keśaśabdaḥ . tathā

hi

vasudevācca devakyāmavatīrya yadoḥ kule .

sitakṛṣṇe ca macchaktī kaṃsādyān ghātayiṣyataḥ .. (ṇṛsiṃhaড় 53.3031)

ityādinā . astu tarhi aṃśopalakṣakaḥ keśaśabdaḥ . (page 14) na, avipluta

sarvaśaktitvena sākṣādādipuruṣatvena niścettuṃ śakyatvāt . kṛṣṇaviṣṇv

ādiśabdānāmaviśeṣataḥ paryāyapratīteśca . naivamavatārāntarasya kasya

vānyasya janmadinaṃ jayantyākhyayātiprasiddham . ataevoktaṃ bhārate

(1.1.193?) [*EṇḍṇOṭE ॰2]

bhagavān vāsudevaśca kīrtyate'tra sanātanaḥ .

śāśvataṃ brahma paramaṃ yogidhyeyaṃ nirañjanam .. iti .

tasyākālakalitatvaṃ yo'yaṃ kālastasya te'vyaktabandho ceṣṭāmāhuḥ [bhāgavatam

10.3.26] ityādau śrīdevakīdevīvākye,

natāḥ sma te nātha sadāṅghripaṅkajaṃ

viriñcivairiñcyasurendravanditam .

parāyaṇaṃ kṣemamihecchatāṃ paraṃ

na yatra kālaḥ prabhavetparaḥ prabhuḥ .. [bhāgavatam 1.11.6]

ityādau śrīdvārakāvāsivākye ca prasiddham .

ato yatprabhāsakhaṇḍe keśasya bālatvameva tatsitimnaḥ kālakṛtapalita

lakṣaṇatvameva ca darśitam, tasya śarīriṇāṃ śuklavairāgyapratipādana

prakaraṇapatitatvena suramātranirjaratāprasiddhatvena cāmukhyārthatvān

na svārthaprāmāṇyam . brahmā yena ityārabhya,

viṣṇuryena daśāvatāragrahaṇe kṣipto mahāsaṅkaṭe .

rudro yena kapālapāṇirabhito bhikṣāṭanaṃ kāritam .. [ṅarড় 1.113.15]

ityādau tasmai namaḥ karmaṇe iti garuḍavacanāt . kintu tatpratipādanāya

śabdasāmyena chaloktireveyam . yathā

aho kanakadaurātmyaṃ nirvaktuṃ kena yujyate .

nāmasāmyādasau yasya dhūstaro'pi madapradaḥ .. iti .

śivaśāstrīyatvācca nātra vaiṣṇavasiddhāntaviruddhasya tasyopayogaḥ . yata

uktaṃ skānda eva ṣaṇmukhaṃ prati śrīśivena śivaśāstre'pi tadgrāhyaṃ

bhagavacchāstrayogi yatiti . anyatātparyakatvena svatastatrāprāmāṇyād

yuktaṃ caitatyathā paṅkena paṅkāmbha [bhāgavatam 1.8.52] ityādivat .

pādmottarakhaṇḍe ca śivapratipādakānāṃ purāṇānāmapi tāmasatvameva

darśitam . mātsye'pi tāmasakalpakathāmayatvamiti yuktaṃ ca tasya vṛddha

sūtasya śrībhāgavatamapaṭhitavataḥ śrībaladevāvajñātuḥ śrībhagavat

tattvāsamyakjñānajaṃ vacanamevaṃ vadanti rājarṣe ṛṣayaḥ kecanānvitāḥ

[bhāgavatam 10.77.30] itivat . etādṛśa śrībhāgavatavākyena svaviruddha

purāṇāntaravacanabādhanaṃ ca . yatheha karmajito lokaḥ kṣīyata [Chāū

8.1.6] ityādi vākyena upāma somamamṛtā abhūma [ṛk8.48.3] ityādivacana

bādhanavajjñeyam . atrāpi yatsvavaco viruddheta nūnaṃ te na smaranty

amum [bhāgavatam 10.77.30] iti yuktisadbhāvao dṛśyate . tatraivātmanaḥ

sandighdatvameva tena sūtena vyañjitam . acintyā khalu ye bhāvā na tāṃs

tarkeṇa yojayedityādinā .

kiṃ ca tatraivottaragranthe kalaṅkāpattikāraṇakathane śrīkṛṣṇāvatāra

prasaṅge svayaṃ viṣṇurevetyuktatvātsvenaiva virodhaśca . tasmānna

keśāvatāratve'pi tātparyaṃ keśaśabdasya bālatvavācanaṃ ca . chalato

bhagavattattvājñānato veti . ato vaiṣṇavādipadyānāṃ śabdottamarthamevaṃ

paśyāmaḥ

aṃśavo ye prakāśante mama te keśasaṃjñitāḥ .

sarvajñāḥ keśavaṃ tasmānmāmāhurmunisattama .. [ṃBh12.328.43]

iti sahasranāmabhāṣyotthāpitabhāratavacanātkeśaśabdenāṃśurucyate .

tatra ca sarvatra keśetaraśabdāprayogātnānāvarṇāṃśūnāṃ śrīnārada(page

15)dṛṣṭatayā mokṣadharmaprasiddheśca . tathā cāṃśutve labdhe tau

cāṃśū vāsudevasaṅkarṣaṇāvatārasūcakatayā nirdiṣṭāviti tayoreva syātām

iti gamyate . tadīyayorapi tayoraniruddhe'bhivyaktiśca yujyata eva .

avatāritojo'ntarbhūtatvādavatārasya . evameva sattvaṃ rajastama [bhāgavatam 1.2.23]

ityādiprathamaskandhapadyaprāptamaniruddhākhyapuruṣāvatāratvaṃ

bhavānīnāthair [bhāgavatam 5.17.16] ityādipañcamaskandhagadyaprāptaṃ

saṅkarṣaṇāvatāratvaṃ ca bhavasya saṃgacchate . tataścojjahāretyasyāyam

arthaḥ ātmanaḥ sakāśātśrīvāsudevasaṅkarṣaṇāṃśabhūtau keśāvaṃśū

ujjahāra uddhṛtavān prakaṭīkṛtya darśitavānityarthaḥ . atrāyaṃ sumerur

ityekadeśadarśanenaivākhaṇḍamerunirdeśavattaddarśanenāpi

pūrṇasyaivāvirbhāvanirdeśo jñeyaḥ .

atha ca sāpi keśāvityādikavyākhyā . udvadarhe yogabalenātmanaḥ sakāśād

vicchidya darśayāmāsa . sa cāpīti caśabdaḥ pūrvamuktaṃ devakartṛkaṃ

nivedanarūpamarthaṃ samuccinoti . apiśabdastadudbarhaṇe śrībhagavat

saṅkarṣaṇau svayaṃ hetukartṛtvaṃ sūcayati . tau cāpīti caśabdo'nukta

samuccayārthatvena bhagavatsaṅkarṣaṇau svayamāviviśatuḥ . paścāttau ca

tattādātmyenāviviśaturiti bodhayati . apiśabdo yatrānusyūtāvamū so'pi

tadaṃśā apīti gamayati . tayoreko balabhadro babhūvetyādikaṃ tu naro

nārāyaṇo bhavet . harireva bhavennara ityādivattadaikyāvāptyapekṣayā .

keśavaḥ śrīmathurāyāṃ keśavasthānākhyamahāyogapīṭhādhipatvena

prasiddhaḥ . sa eva kṛṣṇa iti . ata evodāhariṣyate bhūmeḥ suretara [bhāgavatam 2.7.26]

ityādi . śrīnṛsiṃhapurāṇe sitāsite ca macchaktī iti tacchaktidvāraiva śrī

kṛṣṇena tādghātanāpekṣayā . arjune tu narāveśaḥ kṛṣṇo nārāyaṇaḥ svayam

ityāgamavākyaṃ tu śrīmadarjune narapraveśāpekṣayā . yastu svayam

anyathā siddho nārāyaṇaḥ nārāyaṇastvaṃ na hi sarvedehināmityādau

darśitaḥ . sa punaḥ kṛṣṇa ityarthāntarapekṣayā ca mantavyam . ataeva

puruṣanārāyaṇasya tathāgamanapratipādakaśrīharivaṃśavākyamapi tat

tejaḥsamākarṣaṇavivakṣayaivoktam . sarveṣāṃ praveśaśca tasmin sa

yuktikamevodāraṇīyaḥ .

ataḥ pādmottarakhaṇḍe nṛsiṃharāmakṛṣṇeṣu ṣāḍguṇyaṃ paripūraṇamity

āvatārāntarasādhāraṇyamapi na mantavyam . kintvavatārāṇāṃ prasaṅge

teṣu śreṣṭhe vividiṣite sāmānyatastāvatsarvaśreṣṭhāstraya uktāsteṣvapy

uttarottaratrādhikyakramābhiprāyeṇa śrīkṛṣṇaśraiṣṭhyaṃ vivakṣitam .

ataeva śrīviṣṇupurāṇe maitreyeṇa hiraṇyakaśiputvādiṣu tayoramukti

muktikāraṇe pṛṣṭe śrīparāśaro'pi (page 16) śrī

kṛṣṇasyaivātyudbhaṭaiśvaryamāha . kiṃ ca śrīkṛṣṇamaprāpyānyatra tv

asurāṇāṃ muktirna sambhavati . evakāradvayena svayameva śrīgītāsu

tathā sūcanāt

tānahaṃ dviṣataḥ krūrān saṃsāreṣu narādhamān .

kṣipāmyajasramaśubhānāsurīṣveva yoniṣu ..

āsurīṃ yonimāpannā mūḍhā janmani janmani .

māmaprāpyaiva kaunteya tato yāntyadhamāṃ gatim .. [gītā 16.1920] iti .

kutracidbhagavaddveṣiṇāṃ tatsmaraṇādiprabhāvena śrūyatāṃ vā muktiḥ .

sarveṣāmapi taddveṣiṇāṃ tu muktipradatvamanyatrāvatāre'vatāriṇi vā na

kvacitśrūyate . tasmātteṣāmapi muktidātṛtvāya śrīkṛṣṇa

evaiśvaryādhikyaṃ yuktameva varṇāyāmāsa śrīparāśaraḥ . ataeva pūrvam

aiśvaryasākṣātkārasya muktihetutvamuktvā punaḥ pūtanādimokṣaṃ

vicintya kālanemyādīnāṃ ca tadabhāvamāśaṅkya tadapyasahamānas

tasya tu śrīkṛṣṇākhyasya bhagavataḥ paramādbhutasvabhāva evāyamity

uvāca sarvāntimagadyena ayaṃ hi bhagavān kīrtitaḥ saṃsmṛtaśca

dveṣānubandhenāpyakhilasurāsurādidurlabhaṃ phalaṃ prayacchati kimuta

samyakbhaktimatām [Viড় 4.15.17] ityanena .

ataḥ śrībhāgavatamate tayorjanmatrayaniyamaśca śrīkṛṣṇādeva

mokṣaḥ sambhavedityapekṣayaiveti jñeyam . ataeva śrīnāradenāpi tam

uddiśyaivoktaṃ vaireṇa yaṃ nṛpatayaḥ [bhāgavatam 11.5.48] ityādi . sarveṣāṃ

muktidatvaṃ ca tasya kṛṣṇasya nijaprabhāvātiśayena yathā kathañcitsmartṛ

cittākarṣaṇātiśayasvabhāvāt . anyatra tu tathā svabhāvo nāstīti nāsti

muktidatvam . ataeva veṇasyāpi viṣṇudveṣiṇastadvadāveśābhāvātmukty

abhāva iti . ataevoktaṃ tasmātkenāpyupāyena manaḥ kṛṣṇe niveśayet [bhāgavatam

7.1.31] iti .

tasmādastyeva sarvato'pyāścaryatamā śaktiḥ śrīkṛṣṇasya iti siddham . tad

evaṃ virodhaparihāreṇa viruddhārthānāmapyarthānukūlyena śrīkṛṣṇasya

svayaṃ bhagavattvameva dṛḍhīkṛtam . tatra ca vedāntasūtrādāvapyekasya

mahāvākyasya nānāvākyavirodhaparihāreṇaiva sthāpanīyā darśanān

nāpyatraivedṛśamityaśraddheyam . vākyānāṃ durbalabalitvameva

vicāraṇīyam, na tu bahvalpatā . dṛśyate ca loke ekenāpi yuddhe sahasra

parājaya iti . evaṃ ca bahuvvirodhaparihāreṇaiva svasmin śrīkṛṣṇākhye

parabrahmaṇi sarvavedābhidheyatvamāha

kiṃ vidhatte kimācaṣṭe kimanūdya vikalpayet .

ityasyā hṛdayaṃ loke nānyo madveda kaścana ..

māṃ vidhatte'bhidhatte māṃ vikalpyāpohyate tvaham .

etāvān sarvavedārthaḥ śabda āsthāya māṃ bhidām .. [bhāgavatam 11.21.4243] iti .

vikalpya vividhaṃ kalpayitvā apohyate, tattanniṣedhena siddhāntyate yattad

ahaṃ śrīkṛṣṇalakṣaṇaṃ vastviti ..

..11.12.. śrībhagavān ..29..

[30]

tadevaṃ kṛṣṇastu bhagavān svayamityetatpratijñāvākyāya mahāvīra

rājāyevātmanaiva nirjityātmasātkṛtavirodhiśatārthāyāpi śobhāviśeṣeṇa

prekṣāvatāmānandanārthaṃ caturaṅginīṃ senāmivānyāmapi vacana

śreṇīmupaharāmi . tatra tasya līlāvatārakartṛtvamāha

matsyāśvakacchapanṛsiṃhavarāhahaṃsa

rājanyavipravibudheṣu kṛtāvatāraḥ

tvaṃ pāsi ityādi [10.2.40] . spaṣṭam ..

..10.2.. devāḥ śrībhagavantam ..30..

(page 17)

[31]

tathā, sureṣvṛṣiṣvīśa tathaiva [bhāgavatam 10.14.2] ityādi . spaṣṭam ..



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.