Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 39 страница



atriṇā tatsadṛśaputrotpattimātraṃ prakaṭaṃ yācitamiti caturthādy

abhiprāyaḥ . etadvākyenānasūyayā tu kadācitsākṣādeva śrīmad

īśvarasyaiva putrabhāvo vṛto'stīti labhyate . uktaṃ ca brahmāṇḍapurāṇe

pativratopākhyāne

anasūyābravīnnatvā devān brahmeśakeśavān . (page 6)

yūyaṃ yadi prasannā me varārhā yadi vāpyaham .

prasādābhimukho bhūtvā mama putratvameṣyatha .. iti .

ānvīkṣikīmātmavidyām . śrīviṣṇorevāvatāro'yam .

[12]

tataḥ saptama ākūtyāṃ ruceryajño'bhyajāyata .

sa yāmādyaiḥ suragaṇairapātsvāyambhuvāntaram .. [bhāgavatam 1.3.12]

sa yajñastadā svayamindro'bhūdityarthaḥ .

[13]

aṣṭame merudevyāṃ tu nābherjāta urukramaḥ .

darśayan vartma dhīrāṇāṃ sarvāśramanamaskṛtam .. [bhāgavatam 1.3.13]

urukrama ṛṣabho jātaḥ .

[14]

ṛṣibhiryācito bheje navamaṃ pārthivaṃ vapuḥ .

dugdhemāmoṣadhīrviprāstenāyaṃ sa uśattamaḥ .. [bhāgavatam 1.3.14]

pārthivaṃ rājadehaṃ pṛthurūpam . uśattamaḥ kamanīyatamaḥ ..

[15]

rūpaṃ sa jagṛhe mātsyaṃ cākṣuṣodadhisamplave .

nāvyāropya mahīmayyāmapādvaivasvataṃ manum .. [bhāgavatam 1.3.15]

cākṣuṣamanvantare ya udadhisamplavastasmin . vaivasvatamiti bhāvinī

saṃjñā satyavratasya . pratimanvantarāvasāne'pi pralayaḥ śrūyate . śrīviṣṇu

dharmottare prathamakāṇḍe manvantare parikṣīṇe kīdṛśī dvija jāyate

[1.75.1] iti śrīvajrapraśnasya manvantare parikṣīṇe ityādi mārkaṇḍeya

dattottare

ūrmimālī mahāvegaḥ sarvamāvṛtya tiṣṭhati .

bhūrlokamāśritaṃ sarvaṃ tadā naśyati yādava ..

na vinaśyanti rājendra viśrutāḥ kulaparvatāḥ .

naurbhūtvā tu mahādevī ityādi ca . [1.75.56, 9]

evameva manvantareṣu saṃhāra ityādi prakaraṇaṃ śrīharivaṃśe tadīya

ṭīkāsu ca spaṣṭameva . ataścākṣuṣe vaivasvatamityupalakṣaṇam .

[16]

surāsurāṇāmudadhiṃ mathnatāṃ mandarācalam .

dadhre kamaṭharūpeṇa pṛṣṭha ekādaśe vibhuḥ .. [bhāgavatam 1.3.16]

spaṣṭam .

[17]

dhānvantaraṃ dvādaśamaṃ trayodaśamameva ca .

apāyayatsurānanyānmohinyā mohayan striyā .. [bhāgavatam 1.3.17]

bibhradityuttareṇānvayaḥ . dvādaśamaṃ dhānvantaraṃ rūpaṃ bibhrat .

trayodaśaṃ mohinīrūpaṃ bibhrat . surānapāyayatsudhāmiti śeṣaḥ . kena

rūpeṇa ? mohinyā striyā tadrūpeṇetyarthaḥ . kiṃ kurvan ? anyān surān

mohayan, dhanvantarirūpeṇa sudhāṃ copaharanniti śeṣaḥ . ajitasyāvatārā

ete trayaḥ .

[18]

caturdaśaṃ nārasiṃhaṃ bibhraddaityendramūrjitam .

dadāra karajairūrāverakāṃ kaṭakṛdyathā .. [bhāgavatam 1.3.18]

nārasiṃhaṃ rūpaṃ bibhrat .

[19]

pañcadaśaṃ vāmanakaṃ kṛtvāgādadhvaraṃ baleḥ .

padatrayaṃ yācamānaḥ pratyāditsustripiṣṭapam .. [bhāgavatam 1.3.19]

kṛtvā prakaṭayya .

[20]

avatāre ṣoḍaśame paśyan brahmadruho nṛpān .

triḥsaptakṛtvaḥ kupito niḥkṣatrāmakaronmahīm .. [bhāgavatam 1.3.20]

avatāre śrīparaśurāmābhidhe . spaṣṭam .

[21]

tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt .

cakre vedataroḥ śākhā dṛṣṭvā puṃso'lpamedhasaḥ .. [bhāgavatam 1.3.21]

[22]

naradevatvamāpannaḥ surakāryacikīrṣayā .

samudranigrahādīni cakre vīryāṇyataḥ param .. [bhāgavatam 1.3.22]

naradevatvaṃ śrīrāghavarūpeṇa . ataḥ paramaṣṭādaśe . ayaṃ sākṣāt

puruṣa eva . skānde śrīrāmagītāyāṃ viśvarūpaṃ darśayatastasya brahma

viṣṇurudrakṛtastuteḥ śravaṇāt . (page 7)

[23]

ekonaviṃśe viṃśatime vṛṣṇiṣu prāpya janmanī .

rāmakṛṣṇāviti bhuvo bhagavānaharadbharam .. [bhāgavatam 1.3.23]

bhagavāniti sākṣādbhagavata evāvirbhāvo'yaṃ na tu puruṣa

saṃjñasyāniruddhasyeti viśeṣapratipattyartham . tatra tasya sākṣādrūpatvāt

śrīkṛṣṇarūpeṇa nijāṃśarūpatvādrāmarūpeṇāpi bhārahāritvaṃ bhagavata

evetyubhayatrāpi bhagavānaharadbharamiti śliṣṭameva . ato rāmasyāpy

aniruddhāvatāratvaṃ svayaṃ pratyākhyātam . śrīkṛṣṇasya vāsudevatvāc

chrīrāmasya ca saṅkarṣaṇatvādyuktameva ca taditi .

[24]

tataḥ kalau sampravṛtte sammohāya suradviṣām .

buddho nāmnāñjanasutaḥ kīkaṭeṣu bhaviṣyati .. [bhāgavatam 1.3.24]

kīkaṭeṣu gayāpradeśeṣu .

[25]

athāsau yugasandhyāyāṃ dasyuprāyeṣu rājasu .

janitā viṣṇuyaśaso nāmnā kalkirjagatpatiḥ .. [bhāgavatam 1.3.25]

yugasandhyāyāṃ kalerante .

[26]

atha śrīhayagrīvaharihaṃsapṛśnigarbhavibhusatyasenavaikuṇṭhājita

sārvabhaumaviśvaksenadharmasetusudhāmayogeśvarabṛhadbhānv

ādīnāṃ śuklādīnāṃ cānuktānāṃ saṅgrahārthamāha

avatārā hyasaṅkhyeyā hareḥ sattvanidherdvijāḥ .

yathāvidāsinaḥ kulyāḥ sarasaḥ syuḥ sahasraśaḥ .. [bhāgavatam 1.3.26]

asaṅkhyeyatve hetuḥ sattvanidheḥ sattvasya tatprādurbhāvaśakteḥ sevadhi

rūpasya . tatraiva dṛṣṭāntaḥ yatheti . avidāsina upakṣayaśūnyātsarasaḥ

sakāśāt . [Vṛ. adds: kulyāstatsvabhāvakṛtā nirjharā avidāsinyaḥ sahasraśaḥ

sambhavantīti . Vṛ. additionends.] atra ye'ṃśāvatārāsteṣu caiṣa viśeṣo

jñeyaḥ . śrīkumāranāradādiṣvādhikārikeṣu jñānabhakti

śaktyāṃśāveśaḥ . śrīpṛthvādiṣu kriyāśaktyaṃśāveśaḥ . kvacitsvayam

āveśasteṣāṃ bhagavānevāhamiti vacanāt . atha śrīmatsyadevādiṣu

sākṣādaṃśatvameva . tatra cāṃśatvaṃ nāma sākṣādbhagavattve'py

avyabhicāritādṛśatadicchāvaśātsarvadaikadeśatayaivābhivyaktaśakty

ādikatvamiti jñeyam . tahtaivodāhariṣyate rāmādimūrtiṣu kalāniyamena

tiṣṭhan [Brahmaṣ5.50] iti .

[27]

atha vibhūtīrāha

ṛṣayo manavo devā manuputrā mahaujasaḥ .

kalāḥ sarve harereva saprajāpatayaḥ smṛtāḥ .. [bhāgavatam 1.3.27]

kalā vibhūtayaḥ . alpaśakteḥ prakāśādvibhūtitvaṃ mahāśaktestv

āveśatvamiti bhedaḥ .

[28]

tadevaṃ paramātmānaṃ sāṅgameva nirdhāryaṃ proktānuvādapūrvakaṃ

śrībhagavantamapyākāreṇa nirdhārayati

ete cāṃśakalāḥ puṃsaḥ kṛṣṇastu bhagavān svayam . iti [bhāgavatam 1.3.28]

(page 8)

ete pūrvoktāḥ . caśabdādanuktāśca prathamamuddiṣṭasya puṃsaḥ

puruṣasyāṃśakalāḥ . kecidaṃśāḥ svayamevāṃśāḥ sākṣād

aṃśatvenāṃśāṃśatvena ca dvividhāḥ . kecidaṃśāviṣṭatvādaṃśāḥ, kecittu

kalāvibhūtayaḥ . iha yo viṃśatitamāvatāratvena kathitaḥ sa kṛṣṇastu

bhagavān . puruṣasyāpyavatārī yo bhagavān sa eṣa evetyarthaḥ . atra

anuvādamanuktvaiva na vidheyamudīrayediti vacanātkṛṣṇasyaiva

bhagavattvalakṣaṇadharmitve siddhe mūlāvatāritvameva sidhyati na tu tataḥ

prādurbhūtatvam . etadeva vyanakti svayamiti . tatra ca svayameva

bhagavān, na tu bhagavataḥ prādurbhūtatayā na tu vā bhagavattvādhyāsenety

arthaḥ . na cāvatāraprakaraṇe'pi paṭhita iti saṃśayaḥ . paurvāparye pūrva

daurbalyaṃ prakṛtivaditi nyāyāt . yathāgniṣṭome yadyudgātā vicchidyād

adakṣiṇena yajeta yadi pratihartā sarvasvadakṣiṇeneti śruteḥ . tayośca

kadāciddvayorapi vicchede prāpte viruddhayoḥ prāyaścittayoḥ

samuccayāsambhave ca parameva prāyaścittaṃ siddhāntitaṃ tadvadihāpi iti .

athavā kṛṣṇastviti śrutyā prakaraṇasya bādhāt . yathā śaṅkaraśārīrike

bhāṣye śrutyādibalīyastvācca na bādhaḥ [Vs3.3.50] iti sūtre, te haite

vidyācita eva iti śrutirmanaścidādīnāmagnīnāṃ prakaraṇaprāptaṃ

kriyānupraveśaprakaraṇe'pyanyatra kvacidapi bhagavacchabdamakṛtvā

tatraiva bhagavānaharadbharam [bhāgavatam 1.3.23] ityanena kṛtavān .

tataścāsyāvatāreṣu gaṇanāttu svayaṃ bhagavānapyasau svarūpastha eva

nijaparijanavṛndānāmānandaviśeṣacamatkārāya kimapi mādhuryaṃ

nijajanmādilīlayā puṣṇan kadācitsakalalokadṛśyo bhavatīty

apekṣayaivetyāyātam . yathoktaṃ brahmasaṃhitāyām

rāmādimūrtiṣu kalāniyamena tiṣṭhan

nānāvatāramakarodbhuvaneṣu kintu .

kṛṣṇaḥ svayaṃ samabhavatparamaḥ pumān yo

govindamādipuruṣaṃ tamahaṃ bhajāmi .. [Bṣ5.39]

avatārāśca prākṛtavaibhave'vataraṇamiti . śrīkṛṣṇasāhacaryeṇa śrī

rāmasyāpi puruṣāṃśatvātyayo jñeyaḥ . atra tuśabdo'ṃśakalābhyaḥ puṃsaś

ca sakāśādbhagavato vailakṣaṇyaṃ bodhayati . yadvānena tuśabdena

sāvadhāraṇā śrutiriyaṃ pratīyate . tataḥ sāvadhāraṇā śrutirbalavatīti

nyāyena śrutyaiva śrutamapyanyeṣāṃ mahānārāyaṇādīnāṃ svayaṃ

bhagavattvaṃ guṇībhūtamāpadyate .

evaṃ puṃsa iti bhagavāniti ca prathamamupakramoddiṣṭasya śabdadvayasya

tatsahodareṇa tenaiva śabdena ca pratinirdeśāttāveva khalvetāviti

smārayati . uddeśapratinirdeśayoḥ pratīti(page 9)sthagitatānirasanāya

vidvadbhireka eva śabdaḥ prayujyate tatsamavarṇo vā . yathā

jyotiṣṭomādhikaraṇe vasante vasante ca jyotiṣā yajeta ityatra jyotiḥśabdo

jyotiṣṭhomaviṣayo bhavatīti .

atra tattvavādaguravastu caśabdasthāne svaśabdaṃ paṭhitvaivamācakṣate

ete proktā avatārāḥ . mūlarūpī svayameva . kiṃsvarūpā ? svāṃśakalā na

tu jīvavadbhinnāṃśāḥ . yathā vārāhe

svāṃśaścātha vibhinnāṃśa iti dvedhāṃśa iṣyate .

aṃśino yattu sāmarthyaṃ yatsvarūpaṃ yathā sthitiḥ ..

tadeva nāṇumātro'pi bhedaḥ svāṃśāṃśinoḥ kvacit .

vibhinnāṃśo'lpaśaktiḥ syātkiñcitsāmarthyamātrayuk .. iti .

atrocyate aṃśānāmaṃśisāmarthyādikaṃ tadaikyenaiva mantavyam . tatra

yathāvidāsina ityādau tasyākṣayatvena tāsāmakṣayatvaṃ yathā tadvat

aṃśāṃśitvānupapattereva . tathā ca śrīvāsudevāniruddhayoḥ sarvathā

sāmye prasakte kadācidaniruddhenāpi śrīvāsudevasyāvirbhāvanā

prasajyate . tacca śrutiviparītamityasadeva . tasmādastyevāvatāry

avatārayostāratamyam . ataeva tṛtīyāṣṭame

āsīnamurvyāṃ bhagavantamādyaṃ

saṅkarṣaṇaṃ devamakuṇṭhasattvam .

vivitsavastattvamataḥ parasya

kumāramukhyā munayo'nvapṛcchan ..

svameva dhiṣṇyaṃ bahu mānayantam .

yadvāsudevābhidhamāmananti . [bhāgavatam 3.8.34]

ityādau vāsudevasya saṅkarṣaṇādapi paratvaṃ śrūyate . yattu teṣāṃ tathā

vyākhyānamatra kṛṣṇastvityanarthakaṃ syāt . bhagavān svayamity

anenaivābhipretasiddheḥ . kiṃ ca taiḥ svayameva prakāśādivannaiva paraḥ

[Vs2.3.45] iti sūtre sphuṭamaṃśāṃśibhedo darśitaḥ . aṃśatve'pi na matsyādi

rūpī para evaṃvidho jīvasadṛśaḥ . yathā tejo'ṃśasyaiva sūryasya khadyotasya

ca naikaprakāratetyādinā . tasmātsthite bhede sādhveva vyākhyātaṃ

kṛṣṇastu bhagavān svayamiti .

indrārīti padyārdhaṃ tatra nānveti . tuśabdena vākyasya bhedanāt . tacca

tāvataivākāṅkṣāparipūrteḥ . ekavākyatve tu caśabda evākariṣyat . tataś

cendrārītyatrārthātta eva pūrvoktā eva mṛḍayantītyāyāti .

..1.3.. śrīsūtaḥ ..228..

[29]

tadevaṃ śrīkṛṣṇo bhagavān puruṣastu sarvāntaryāmitvātparamātmeti

nirdhāritam . tatrāśaṅkyate nanvidamekamaṃśitvapratipādakaṃ vākyam

aṃśatvapratipādakabahuvākyavirodhe guṇavādaḥ syāt . atrocyate tāni kiṃ

śrībhāgavatīyāni parakīyāṇi vā . ādye janmaguhyādhyāyo hyayaṃ sarva

bhagavadavatāravākyānāṃ sūtraṃ sūcakatvātprāthamikapāṭhāttair

uttaratra tasyaiva vivaraṇācca . tatra caite cāṃśakalāḥ puṃsa iti paribhāṣeti .

avatāravākyeṣu anyān puruṣāṃśatvena jānīyāt . kṛṣṇastu svayaṃ

bhagavattveneti pratijñākāreṇa granthārthanirṇāyakatvāt . taduktaṃ

aniyame niyamakāriṇī paribhāṣā iti .

atha paribhāṣā ca sakṛdeva paṭhyate śāstre na tvabhyāsena . [Vṛ. adds:

yathā pratiṣedhe paraṃ kāryamiti .] tataśca vākyānāṃ koṭirapy

ekenaivāmunā śāsanīyā bhavediti nāsya guṇavādatvaṃ pratyutaitad

viruddhāyamānānāmetadanuguṇārthameva vaiduṣī . na ca

paribhāṣikatvāttacchāstra eva sa vyavahāro jñeyaḥ . na sarvatreti gauṇatvam

āśaṅkyam . paramārthavastuparatvācchrībhāgavatasya (page 10) tatrāpy

ārthikatvācca tasyāḥ paribhāṣāyāḥ .

kiṃ ca pratijñāvākyamātrasya ca dṛśyate paratrāpi nānā

vākyāntaropamardakatvam . yathākāśasyānutpattiśrutiḥ prāṇānāṃ ca tac

chrutiḥ svavirodhinī nānyā śrutiśca ātmani vijñāte sarvamidaṃ vijñātaṃ

bhavati [Bāū 4.5.6] idaṃ sarvaṃ yadayamātmā [Bāū 2.4.6] ity

ādinopamardyate . ataeva svāmiprabhṛtibhirapyetadeva vākyaṃ tattad

virodhanirāsāya bhūyo bhūya eva darśitam .

tadevaṃ śrībhāgavatamate siddhe ca tasya vākyasya balavattamatve śrī

bhāgavatasya sarvaśāstropamardakatvena prathame sandarbhe pratipannatvāt

asminneva pratipatsyamānatvācca parakīyāṇāmapyetadānuguṇyameva

vidvajjanadṛṣṭam . yathā rājñaḥ śāsanaṃ tathaiva hi tadanucarāṇāmapīti .

tatra śrībhāgavatīyāni vākyāni tadanugatārthatayā darśyante .

tatrāṃśenāvatīrṇasya [bhāgavatam 10.1.2] ityaṃśena baladevena saha ityarthaḥ .

kalābhyāṃ nitarāṃ hareḥ [bhāgavatam 10.20.48] iti hareḥ kalā pṛthvī, ābhyāṃ rāma

kṛṣṇābhyāmiti .

diṣṭyāmba te kukṣigataḥ paraḥ pumān

aṃśena sākṣādbhagavān bhavāya naḥ .. [bhāgavatam 10.2.41]

ityatra yo matsyādirūpeṇāṃśenaiva pūrvaṃ no'smākaṃ bhavāyābhūthe amba

sa tu sākṣātsvayameva tava kukṣigato'stīti . tato jaganmaṅgalam

acyutāṃśam [bhāgavatam 10.2.18] iti tu saptamyanyapadārtho bahuvrīhiḥ . tasminn

aṃśinyavatarati teṣāmaṃśānāmapyatra praveśasya vyākhyāsyamānatvāt .

pūrṇatvenaiva tatra sarvātmakamātmabhūtamityuktam . tathā ca

nātividvajjanavākye

etau bhagavataḥ sākṣāddharernārāyaṇasya hi .

avatīrṇāvihāṃśena vasudevasya veśmani .. [bhāgavatam 10.43.23]

ityatrāpi sarasvatīpreritatayā aṃśena sarvāṃśena sahaivetyarthaḥ . evameva

tāvimau vai bhagavato hareraṃśāvihāgatau .

bhāravyayāya ca bhuvaḥ kṛṣṇau yadukurūdvahau .. [bhāgavatam 4.1.59]

ityatra āgatāviti kartari niṣṭhā . kṛṣṇāviti karmaṇi dvitīyā . tataśca

bhagavato nānāvatārabījasya hareḥ puruṣasya tāvimau naranārāyaṇākhyau

aṃśau kartṛbhūtau kṛṣṇau kṛṣṇārjunau karmabhūtāvāgatavantau tayoḥ

praviṣṭavantāvityarthaḥ . kīdṛśau kṛṣṇau ? bhuvo bhāravyayāya . ca

kārādbhaktasukhadanānālīlāntarāya ca . yadukurūdvahau yadukuru

vaṃśayoravatīrṇāvityarthaḥ . arjune tu narāveśaḥ kṛṣṇo nārāyaṇaḥ svayam

ityāgamavākyaṃ śrīmadarjune narapraveśāpekṣayā . yastu svayam

ananyasiddho nārāyaṇo nārāyaṇastvaṃ na hi sarvadehinām [bhāgavatam 10.14.14]

ityādinā darśitaḥ . sa punaḥ kṛṣṇa ityarthāntarāpekṣayā mantavyam . yayor

eva samaṃ vīparyam [bhāgavatam 10.60.15] ityādi nyāyāt . tathā viṣṇudharme

yastvāṃ vetti sa māṃ vetti yastvāmanu sa māmanu .

abhedenātmano vedmi tvāmahaṃ pāṇḍunandana .. iti .

taṃ prati śrībhagavadvākyāccārjunasyāpi śrīkṛṣṇasakhatvena nārāyaṇa

sakhānnarātpūrṇatvāttatra praveśaḥ samucita eva . kutraciccāṃśādiśabda

prayogaḥ nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ [gītā 7.15] iti śrī

gītopaniṣaddiśā pūrṇasyāpi sādhāraṇajane khaṇḍāṃśaprakāśāt(ড়ge 11)

tatpratītāvevāṃśa ivāṃśa iti jñeyam . nārāyaṇasamo guṇaiḥ [bhāgavatam 10.8.19]

ityatrāpi nārāyaṇaḥ paravyomādhipa eva guṇaiḥ samo yasyetyeva

gargābhiprāyaḥ . tadevaṃ mahākālapurākhyāne'pi pratijñāvākyamidam

adhikuryāt . kiṃ ca śāstraṃ hi śāsanātmakam . śāsanaṃ copadeśaḥ . sa ca

dvidhā sākṣādarthāntaradvārā ca . sākṣādupadeśastu śrutiriti

paribhāṣyate . sākṣāttvaṃ cātra nirapekṣatvamucyate . taduktaṃ nirapekṣa

ravā śrutiriti . tathā ca sati śrutiliṅgavākyaprakaraṇasthāna

samākhyānāṃ samavāye pāradaurbalyamarthaviprakarṣāt [ñaiminīsūtra

3.3.14] ityuktānusāreṇa caramasya pūrvāpekṣayā dūrapratītyarthatve kṛṣṇas

tu bhagavān svayamiti śrīśaunakaṃ prati śrīsūtasya sākṣādupadeśena

itihāsadvāropadeśo bādhyate . na ca me kalāvatīrṇau [bhāgavatam 10.89.58] iti ca

mahākālapurādhipa eva śrīkṛṣṇaṃ sākṣādevopadiṣṭavāniti vācyam . śrī

kṛṣṇasya sārvajñyāvyabhicāreṇa vaktṛśrotṛbhāvapūrvaka

saṅgamāprastāvena dvijātmajā me yuvayordidṛkṣuṇā [bhāgavatam 10.89.58] iti

kāryāntaratātparyadarśanena ca . tasyaitanmahāpurāṇasya ca

tattvopadeṣṭṛsūtādivattadupadeśe tātparyābhāvādvakṣyamāṇārthāntara

eva naikaṭyena padasambandhācca .

kiṃ ca bhavatu vā tuṣyatu nyāyena śrīkṛṣṇasya tamapekṣyāpūrṇatvam,

tathāpi sarveṣāmapyavatārāṇāṃ nityameva svasthatvena

darśayiṣyamāṇatvātkeṣāṃcinmate tu svayaṃ puruṣatve'pi svatantra



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.