![]()
|
|||||||
SIX SANDARBHAS 38 страница[109] athārthavādena yaṃ brahma varuṇendrarudramarutaḥ stunvanti divyaiḥ stavair vedaiḥ sāṅgapadakramopaniṣadairgāyanti yaṃ sāmāgāḥ . dhyānāvasthitatadgatena manasā paśyanti yaṃ yogino yasyāntaṃ na viduḥ surāsuragaṇā devāya tasmai namaḥ .. [bhāgavatam 12.13.1] stavairvedaiśca stunvanti stuvanti . dhyānenāvasthitaṃ niścalaṃ tadgataṃ yanmanastena ..12.13.. śrīsūtaḥ ..109.. [110] athopapattyā bhagavān sarvabhūteṣu lakṣitaḥ svātmanā hariḥ . dṛśyairbuddhyādibhir draṣṭā lakṣaṇairanumāpakaiḥ .. [bhāgavatam 2.2.35] prathamadraṣṭā jīvo lakṣitaḥ . kairdṛśyairbuddhyādibhiḥ . tadeva dvedhā darśayati dṛśyānāṃ jaḍānāṃ buddhyādīnāṃ darśanaṃ svaprakāśaṃ draṣṭāraṃ vinā na ghaṭata jñānopapattidvārā lakṣaṇaiḥ svaprakāśa draṣṭṛalakṣakaiḥ tathā buddhyādīni kartṛ prayojyāni karaṇatvād vāsyādivaditi vyāptidvārānumāpakairiti . atha bhagavānapi lakṣitaḥ . kena sarvabhūteṣu sarveṣu teṣu draṣṭṛṣu praviṣṭena svātmanā svāṃśarūpeṇāntaryāmiṇā . ādau sarvairdraṣṭṛbhir antaryāmī lakṣitaḥ tatastena bhagavānapi lakṣita ityarthaḥ . sa ca sa ca pūrvavatdvidhaiva lakṣyate . tathā hi kartṛtvabhoktṛtvayorasvātatnrya darśanātkarmaṇo jaḍatvātkarmaṇo jaḍatvātsarveṣāmapi jīvānāṃ tatra tatra pravṛttirantaḥprayojakaviśeṣaṃ vinā na ghaṭata ityanupapatti dvārāntaryāmī lakṣyate . eṣa hyanenātmanā cakṣuṣā darśayati śrotreṇa śrāvayati manasā mānayati buddhyā bodhayati tasmādetā bāhuḥ . mṛtir amṛtiriti bhāllaveyaśrutiśca . ataeva gītopaniṣatsu athavā bahunaitena kiṃ jñātena tavārjuna . viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat .. iti . viṣṇupurāṇe ca svaśaktileśāvṛtabhūtasarga iti . tathā jīvāḥ prayojaka kartṛpreritavyāpārāḥ . asvātantryāt . takṣādikarmakarajanavadityevam antaryāmiṇi tattve vyāptidvārā siddheḥ . punastenaiva bhagavānapi sādhyate . tucchavaibhavajīvāntaryāmisvarūpamīśvaratattvaṃ nijāṃśitvāśrayaṃ tathaiva paryāpteḥ . rājaprabhutvāśritatakṣakādikarma kara prayojakaprabhutvādivaditi . athavātra yathendriyaiḥ pṛthagdvārairartho bahuguṇāśrayaḥ . eko nāneyate tadvadbhagavān śāstravartmabhiḥ .. [bhāgavatam 3.32.33] ity evodāharaṇīyam . anenaiva gatisāmānyaṃ ca sidhyatīti ..2.2.. śrī śukaḥ ..110.. pratyavasthāpitaṃ vadantītyādipadyam . iti śrīkaliyugapāvanasvabhajanavibhājanaprayojanāvatāraśrīśrī bhagavatkṛṣṇacaitanyadevacaraṇānucaraviśvavaiṣṇavarājasabhājana bhājanaśrīrūpasanātanānuśāsanabhāratīgarbhe śrībhāgavatasandarbhe paramātmasandarbho nāma tṛtīyaḥ sandarbhaḥ .. śrībhāgavatasandarbhe sarvasandarbhagarbhage . paramātmābhidheyo'sau sandarbho'bhūttṛtīyakaḥ .. samāpto'yaṃ tṛtīyaḥ sandarbhaḥ .. [*EṇḍṇOṭE ॰1] ṭhe ẏadavpureditionmakesreference to ṣridhar's commentaryto 3.29.13. [*EṇḍṇOṭE ॰2] īn l̤aghubhāgavatāmṛta 1.2.9, thisisgivenas¨ṣātvata tantra. [*EṇḍṇOṭE ॰3] ṇotfoundinmyedition. [*EṇḍṇOṭE ॰4] ṭhisverse isfirstṝuotedin śrīdhara'scommentaryto bhāgavatam 11.15.16 andlateratCC 1.2.53. [*EṇḍṇOṭE ॰5] ̈uotedabove in section 22. [*EṇḍṇOṭE ॰6] ābove, section 19. [*EṇḍṇOṭE ॰7] ṇotfoundin ṅita ড়ressedition. [*EṇḍṇOṭE ॰8] ambuvadagrahaṇāttu na tathātvamisthe fullsūtra. [*EṇḍṇOṭE ॰9] ṣee ṭattvasandarbha 5556. bhāgavatam 2.10.17. [*EṇḍṇOṭE ॰10] ṭhe verse isgivenabove atthe beginningof 106. kasmai yena, etc. śrīkṛṣṇasandarbha tau santoṣayatā santau śrīlarūpasanātanau . dākṣiṇātyena bhaṭṭena punaretadvivicyate ..o.. tasyādyaṃ granthanālekhaṃ krāntamutkrāntakhaṇḍitam . paryālocyātha paryāyaṃ kṛtvā likhati jīvakaḥ ..o.. [1] atha pūrvasandarbhatrayeṇa yasya sarvaparatvaṃ sādhitaṃ tasya śrī bhagavato nirdhāraṇāya sandarbho'yamārabhyate . tatra prathamasya dvitīye vadanti [bhāgavatam 1.2.11] ityādinā [Vṛ. adds: nānāvirbhāvatvāttāni vacanāni tattvanirdhāraṇārthamuddhriyante . endVṛ.] tadekameva tattvaṃ brahmāditayā śabdyata ityuktam . tadeva brahmāditrayaṃ tṛtīyaṃ vivicyate . brahma tviha yatreme sadasadrūpe pratiṣiddhe svasaṃvidā . avidyayātmani kṛte iti tadbrahmadarśanam .. [bhāgavatam 1.3.33] ityādinā tatra viviktamapi . ekākārāvirbhāvatayā saṃśayābhāvān nopayuktamiti tadvacanaṃ nodāharaṇīyam . śrībhagavatparamātmanostu udāhriyate . tatra īśvaro nāma nirākāro nāstīti pūrvaṃ nirṇītaṃ, paramātmaśabdena ca sarvāntaryāmipuruṣaḥ pratipāditaḥ teṣveva sandarbheṣu . tathā ca sati tasmiṃstṛtīyādhyāyārabhya evamābhāsyam . nanu pūrvaṃ brahmāditayā tridhaiva tattvamekamuktam . tatra brahmaṇaḥ kiṃ lakṣaṇaṃ bhagavatparamātmanorvā tatra viśeṣaḥ kaścidvā kimastīti śrīmadīśvarākārādiṣu bahuṣu ca satsu śrībhagavannāma katamākāraḥ paramātmā vā tayośca kiṃ svarūpādikamiti śrīśaunakādipraśnam āśaṅkya prathamaṃ śrībhagavatparamātmanau nirdhārayan śrīsūta uvāca jagṛhe pauruṣaṃ rūpaṃ bhagavānmahadādibhiḥ . sambhūtaṃ ṣoḍaśakalamādau lokasisṛkṣayā .. [bhāgavatam 1.3.1] [page 2] ādau jīvāvirbhāvamahadādisṛṣṭitaḥ pūrvaṃ pauruṣaṃ rūpaṃ jagṛhe prakaṭitavān . kena hetunā ? lokasisṛkṣayā . lokānāṃ samaṣṭivyaṣṭi jīvānāṃ tadadhiṣṭhānānāṃ ca prādurbhāvārthamityarthaḥ . tasmin hi tāni līnānyāsanniti . atastatprādurbhāvastṛtīye taddvāraiva uktaḥ . bhagavāneka āsedam [bhāgavatam 3.5.23] ityādiprakaraṇe kālavṛttyā tu māyāyāṃ guṇamayyāmadhokṣajaḥ . puruṣeṇātmabhūtena vīryamādhatta vīryavān .. [bhāgavatam 3.5.26] iti . tatra teṣāṃ sadbhāvaṃ vivṛṇoti mahadādibhiḥ sambhūtaṃ militam . antarbhūtamahadāditattvamityarthaḥ . so'ntaḥśarīre'rpitabhūtasūkṣmā [bhāgavatam 3.8.11] iti tṛtīyādeva . sampūrvo bhavatiḥ saṅgamārthe prasiddha eva, sambhūyāmbhodhimabhyeti mahānadyā nagāpāgeti [śiśV 2.100] ityādau . tadevaṃ viṣṇostu trīṇi rūpāṇi ityādau mahatsraṣṭṛtvena prathamaṃ puruṣākhyaṃ rūpaṃ yacchrūyate yacca brahmasaṃhitādau kāraṇārṇava śāyisaṅkarṣaṇatvena śrūyate . tadeva jagṛhe iti pratipāditaṃ tasya jagat sṛṣṭyādikartṛtvena . tato'pi paratraiśvaryasambhāvanārthamāha ṣoḍaśa kalaṃ sampūrṇasarvaśaktiyuktamityarthaḥ . pūrṇatvaṃ cātrāpekṣikaṃ svarūpaśaktinidhirapi svasānnidhyena māyāvṛttibhirjagatsṛṣṭyādikartā bhagavadaṃśī svarūpaśaktyekavilāsavānityabhihitam . [2] tadevaṃ sāmānyato bhagavatparamātmānau nirūpya paramātmānaṃ tāvad anekaiḥ sthānakarmasvarūpākāraviśeṣairnirdhārayati tribhiḥ yasyāmbhasi śayānasya yoganidrāṃ vitanvataḥ . nābhihradāmbujādāsīdbrahmā viśvasṛjāṃ patiḥ .. [bhāgavatam 1.3.2] yasya pauruṣarūpasyāmbhasi pralayakālīnagarbhodake śayānasya sataḥ . [ṭhe Vṛ. edition differsbetweenādau andśayānasya sataḥ: yaḥ śrībhagavān pūrṇaṣaḍaiśvaryatvena pūrvaṃ nirdiṣṭaḥ . sa eva pauruṣaṃ rūpaṃ puruṣatvenāmnyāyate . yadrūpaṃ tadevādau sargārambhe jagṛhe . prākṛta pralayeṣvasmin līnaṃ satprakaṭatayā svīkṛtavān . kimartham ? tatrāha lokasisṛkṣayā . tasminneva līnānāṃ lokānāṃ samaṣṭivyaṣṭijīvānāṃ sisṛkṣayā prādurbhāvanārthamityarthaḥ . kīdṛśaṃ sat? tadrūpaṃ līnamāsīttatrāha mahadādibhiḥ sambhūtaṃ militamantarbhūtamahadāditattvamityarthaḥ . sambhūyāmbhodhim abhyeti mahānadyā nagāpāgeti [śiśV 2.100] iti sambhavatirmilanārthaḥ . tatra hi mahadādīni līnānyāsanniti . tadevaṃ viṣṇostu trīṇi rūpāṇi ityādau mahatsraṣṭṛtvena prathamaṃ puruṣākhyaṃ rūpaṃ yacchrūyate yacca brahmasaṃhitādau kāraṇārṇava śāyisaṅkarṣaṇatvena śrūyate . tadeva jagṛhe iti pratipāditam . punaḥ kīdṛśaṃ tadrūpam ? tatrāha ṣoḍaśakalaṃ tatsṛṣṭyupayogipūrṇaśaktīty arthaḥ . tadevaṃ yastadrūpaṃ jagṛhe sa bhagavān . yattu tena gṛhītaṃ tattu svasṛjyānāmāśrayatvātparamātmeti paryavasitam . tasya puruṣarūpasya visarganidānatvamapi pratipādayitumāha sārdhena yasyāmbhasi śayānasya yoganidrāṃ vitanvataḥ . nābhihradāmbujādāsīdbrahmā viśvasṛjāṃ patiḥ . yasyāvayavasaṃsthānaiḥ kalpito lokavistaraḥ .. [bhāgavatam 1.3.3] yasya pauruṣarūpasya dvitīyena vyūhena brahmāṇḍaṃ praviśya ambhasi garbhodake śayānasyetyādi yojyam . yasya ca tādṛśatvena tatra śayānasya avayavasaṃsthānaiḥ sākṣācchrīcaraṇādisanniveśe lokasya vistāro virāḍ ākāraḥ prapañcaḥ kalpitaḥ . yathā tadavayavasanniveśāstathaiva pātālam etasya hi pādamūlam [bhāgavatam 2.1.26] ityādinā navīnopāsakān prati manaḥ sthairyāya prakhyāpitaḥ . na tu vastutastadeva yasya rūpamityarthaḥ . yad vā candramā manaso jātaḥ ityārabhya padbhyāṃ bhūmirdiśaḥ śrotrāttathā lokānakalpayatiti śrutes [ṛk10.90.1314] tairhetubhūtairlokavistāro racita ityarthaḥ . [endVṛ. reading.] tathā ca bhārate mokṣadharmanārāyaṇīye asmanmūrtiścaturthī yā sāsṛjaccheṣamavyayam . sa hi saṃkarṣaṇaḥ proktaḥ pradyumnaṃ so'pyajījanat .. pradyumnādaniruddho'haṃ sargo mama punaḥ punaḥ . aniruddhāttathā brahmā tatrādi kamalodbhavaḥ .. brahmaṇaḥ sarvabhūtāni carāṇi sthāvarāṇi ca .. [ṃbh12.326.6870] tatraiva vyāsaḥ paramātmeti yaṃ prāhuḥ sāṃkhyayogavido janāḥ . mahāpuruṣa saṃjñāṃ sa labhate svena karmaṇā .. tasmātprasūtamavyaktaṃ pradhānaṃ tadvidurbudhāḥ . avyaktādvyaktamutpannaṃ lokasṛṣṭyarthamīśvarāt .. aniruddho hi lokeṣu mahānātmeti kathyate . yo'sau vyaktatvamāpanno nirmame ca pitāmaham .. [ṃbh12.327.2426] iti . [Vṛ. addshere:] tadevaṃ saṅkarṣaṇasya vaibhavamuktvāniruddhasyāpyāha aniruddho hīti . lokeṣu pratyekaṃ brahmāṇḍeṣu mahānātmā paramātmā . vyaktatvaṃ prākaṭyaṃ pradyumnāditi śeṣaḥ . sutena tvabhedavivakṣayā pradyumnaḥ pṛthaṅnoktaḥ viṣṇostu trīṇi rūpāṇi itivat . seyaṃ prakriyā dvitīyasya saṣṭhe dṛśyate yathā sa eṣa ādyaḥ puruṣaḥ [bhāgavatam 2.9.39] ityādi padye ṭīkā sa eṣa ādyo bhagavān yaḥ puruṣāvatāraḥ san sṛṣṭyādikaṃ karoti ityeṣā . evamādyo'vatāraḥ puruṣaḥ parasya [bhāgavatam 2.6.42] ityatra ṭīkā parasya bhūmnaḥ puruṣaḥ prakṛtipravartako yasya sahasraśīrṣā [ṛk10.90.1] ityādyukto līlāvigrahaḥ sa ādyo'vatāraḥ ityeṣā . tathā tṛtīyasya viṃśe devena [bhāgavatam 3.20.12] ityādikaṃ so'nu ityantaṃ saṭīkameva prakaraṇam atrānusandheyam . tasmādvirāṭtvena tadrūpaṃ na vyākhyātam . tasmācca vāsudevasthānīyo bhagavān puruṣādanya evetyāyātam . atha yasya rūpadvayasya sāmānyata aikavidhyena svarūpamāha tadvai bhagavato rūpaṃ viśuddhaṃ sattvamūrjitam [bhāgavatam 1.3.3] iti . tatśrībhagavataḥ pauruṣaṃ rūpaṃ vai prasiddhau viśuddho'rjitasattvābhivyaktatvācchakti svarūpayorabhedācca tadrūpamevetyarthaḥ . uktaṃ ca dvitīyaṃ puruṣa vyūhamadhikṛtya svarūpatvaṃ tadrūpasya nātaḥ paraṃ parama yadbhavataḥ svarūpam [bhāgavatam 3.9.3] ityatra . viśuddhaṃ jāḍyāṃśenāpi rahitam, svarūpa śaktivṛttitvāt . ūrjitaṃ sarvato balavatparamānandarūpatvāt ko hyevānyāt kaḥ prāṇyātyadeṣa ākāśa ānando na syāt [ṭaittū 2.7.1] iti śruteḥ . tasmāc chākṣādbhagavadrūpe tu kaimutyamevāyātam . tadevaṃ puruṣasya dvidhā sthānakarmaṇī uktvā svarūpavadākāraṃ tvekaprakāramāha paśyantyado [ṣee para. 4] [Endof Vṛ. addition.] tato'trāvāntarabhede'pyabhedasvīkāreṇa dvivyūhoktirityeva viśeṣa iti vāsudevasthānīyo bhagavāṃstasmādanya evetyāyātam . evamekādaśe ca [page 4] bhūtairyadā pañcabhirātmasṛṣṭaiḥ puraṃ virājaṃ viracayya tasmin . svāṃśena viṣṭaḥ puruṣābhidhānam avāpa nārāyaṇa ādidevaḥ .. [bhāgavatam 11.4.3] ityatra taireva vyākhyātam . ādau puruṣāvatāramāha bhūtairiti . yadā svasṛṣṭaiḥ bhūtaiḥ virājaṃ brahmāṇḍaṃ puraṃ nirmāya tasmin līlayā praviṣṭaḥ, na tu bhoktṛtvena . prabhūtapuṇyasya jīvasya tatra bhoktṛtvādity evamasyottaratra ślokadvaye'pyevamevārtho dṛśyate . tathā dvitīyasya ṣaṣṭhe sa eṣa ādyaḥ puruṣaḥ [bhāgavatam 2.6.39] ityādipadye ca ṭīkā sa eṣa ādyo bhagavān yaḥ puruṣāvatāraḥ san sṛṣṭyādikaṃ karoti ityeṣā . evam ādyo'vatāraḥ puruṣaḥ parasya [bhāgavatam 2.6.42] ityasya ṭīkā ca darśitaiva . tathā tṛtīyasya viṃśe daivena [bhāgavatam 3.20.12] ityādikaṃ so'nu [bhāgavatam 3.20.17] ityantam saṭīkameva prakaraṇamatrānusandheyam . tasmādvirāṭtvena tadrūpaṃ na vyākhyātam . atra mahatsraṣṭṛbrahmāṇḍapraviṣṭapuruṣayor abhedenaivoktiḥ . [3] atha taṭasthasvarūpalakṣaṇābhyāṃ tadeva viśinaṣṭi yasyāvayavasaṃsthānaiḥ kalpito lokavistaraḥ . tadvai bhagavato rūpaṃ viśuddhaṃ sattvamūrjitam .. [bhāgavatam 1.3.3] avayavasaṃsthānaiḥ sākṣācchrīcaraṇādisanniveśairlokavistaro virāḍ ākāraḥ prapañcaḥ kalpitaḥ . yathā tadavayavasanniveśāstathaiva pātālam etasya hi pādamūlam [bhāgavatam 2.1.26] ityādinā navīnopāsakān prati manaḥ sthairyāya prakhyāpitaḥ . na tu vastutastadeva tasyāṅgamityarthaḥ . tac chrībhagavataḥ pauruṣaṃ rūpam . vai prasiddhau . viśuddhorjjita sattvābhivyaktatvācchaktisvarūpayorabhedācca tadrūpamevetyarthaḥ . uktaṃ ca svarūpatvaṃ tadrūpasya nātaḥ paraṃ parama yadbhavataḥ svarūpam [bhāgavatam 3.9.3] ityatra . viśuddhaṃ jāḍyāṃśenāpi rahitaṃ svarūpaśaktivṛttitvāt . ūrjitaṃ sarvato balavatparamānandarūpatvāt . ko hyevānyātkaḥ prāṇyāt yadeṣa ākāśa ānando na syād [ṭaittū 2.7.1] iti śruteḥ . [4] tadevaṃ sthānakarmasvarūpāṇyabhidhāya ākāramapyāha paśyantyado rūpamadabhracakṣuṣā sahasrapādorubhujānanādbhutam . sahasramūrdhaśravaṇākṣināsikaṃ sahasramaulyambarakuṇḍalollasat .. [bhāgavatam 1.3.4] (page 5) adaḥ pauruṣarūpamadabhracakṣuṣā bhaktyākhyena . puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā [gītā 8.22] ityukteḥ . asya sahasra pādāditvaṃ ca vyañjitaṃ tṛtīyasyāṣṭame śrīmaitreyeṇa veṇu bhujāṅghripāṅgheḥ [bhāgavatam 3.8.24] iti, dordaṇḍasahasraśākham [bhāgavatam 3.8.29] iti, kirīṭasāhasrahiraṇyaśṛṅgam [bhāgavatam 3.8.30] iti ca . tathā navamasya caturdaśe śrīśukena sahasraśirasaḥ puṃso nābhihradasaroruhāt . jātasyāsītsuto dhāturatriḥ pitṛsamo guṇaiḥ .. [bhāgavatam 9.14.2] iti . [5] tasya pūrṇatvameva vivṛṇoti [B. readshere: tatra śrībhagavantaṃ suṣṭhu spaṣṭīkartuṃ garbhodaka sthasya dvitīyasya puruṣasya vyūhasya nānāvatāritvaṃ vivṛṇoti [endVṛ. reading.] etannānāvatārāṇāṃ nidhānaṃ bījamavyayam . yasyāṃśāṃśena sṛjyante devatiryaṅnarādayaḥ .. [bhāgavatam 1.3.5] etaditi brahmāṇḍastham . nidhānaṃ sarovarāṇāṃ samudra iva svarāśmīn sūrya iva sadaivāśrayaḥ . ataevāvyayamanapakṣayam . bījamudgama sthānam . na kevalamavatārāṇāṃ bījaṃ jagato'pītyāha yasyeti . [6] atha prācuryeṇa tadavatārān kathayaṃstadaikyavivakṣayā tadaṃśāṃśinor apyavirbhāvamātraṃ gaṇayati viṃśatyā sa eva prathamaṃ devaḥ kaumāraṃ sargamāśritaḥ . cacāra duścaraṃ brahmā brahmacaryamakhaṇḍitam .. [bhāgavatam 1.3.6] yo'mbhasi śayāno yaśca sahasrapādādirūpaḥ sa eva puruṣākhyo devaḥ . ete cāṃśakalāḥ puṃsaḥ [bhāgavatam 1.3.28] ityupasaṃhārasyāpi saṃvādāt . kaumāraṃ catuḥsanarūpam . brahmā brahmaṇo bhūtvā . [7] dvitīyaṃ tu bhavāyāsya rasātalagatāṃ mahīm . uddhariṣyannupādatta yajñeśaḥ saukaraṃ vapuḥ .. [bhāgavatam 1.3.7] asya viśvasya udbhavāya . [8] tṛtīyamṛṣisargaṃ vai devarṣitvamupetya saḥ . tantraṃ sātvatamācaṣṭa naiṣkarmyaṃ karmaṇāṃ yataḥ .. [bhāgavatam 1.3.8] ṛṣisargamupetya tatrāpi devarṣitvaṃ nāradatvamupetya . sātvataṃ vaiṣṇavam . tantraṃ pañcarātrāgamam . karmaṇā karmākāreṇāpi satāṃ śrī bhagavaddharmāṇāṃ yatastantrānnaiṣkarmyaṃ karmabandhamocakatvena karmabhyo nirgatatvaṃ tebhyo bhinnatvaṃ pratīyate iti śeṣaḥ . [9] turye dharmakalāsarge naranārāyaṇāvṛṣī . bhūtvātmopaśamopetamakarodduścaraṃ tapaḥ .. [bhāgavatam 1.3.9] spaṣṭam . [10] pañcamaḥ kapilo nāma siddheśaḥ kālaviplutam . provācāsuraye sāṅkhyaṃ tattvagrāmavinirṇayam .. [bhāgavatam 1.3.10] āsurināmne viprāya . [11] ṣaṣṭhamatrerapatyatvaṃ vṛtaḥ prāpto'nasūyayā . ānvīkṣikīmalarkāya prahlādādibhya ūcivān .. [bhāgavatam 1.3.11]
|
|||||||
|