Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 38 страница



[109]

athārthavādena

yaṃ brahma varuṇendrarudramarutaḥ stunvanti divyaiḥ stavair

vedaiḥ sāṅgapadakramopaniṣadairgāyanti yaṃ sāmāgāḥ .

dhyānāvasthitatadgatena manasā paśyanti yaṃ yogino

yasyāntaṃ na viduḥ surāsuragaṇā devāya tasmai namaḥ .. [bhāgavatam 12.13.1]

stavairvedaiśca stunvanti stuvanti . dhyānenāvasthitaṃ niścalaṃ tadgataṃ

yanmanastena ..12.13.. śrīsūtaḥ ..109..

[110]

athopapattyā

bhagavān sarvabhūteṣu

lakṣitaḥ svātmanā hariḥ .

dṛśyairbuddhyādibhir

draṣṭā lakṣaṇairanumāpakaiḥ .. [bhāgavatam 2.2.35]

prathamadraṣṭā jīvo lakṣitaḥ . kairdṛśyairbuddhyādibhiḥ . tadeva

dvedhā darśayati dṛśyānāṃ jaḍānāṃ buddhyādīnāṃ darśanaṃ svaprakāśaṃ

draṣṭāraṃ vinā na ghaṭata jñānopapattidvārā lakṣaṇaiḥ svaprakāśa

draṣṭṛalakṣakaiḥ tathā buddhyādīni kartṛ prayojyāni karaṇatvād

vāsyādivaditi vyāptidvārānumāpakairiti .

atha bhagavānapi lakṣitaḥ . kena sarvabhūteṣu sarveṣu teṣu draṣṭṛṣu

praviṣṭena svātmanā svāṃśarūpeṇāntaryāmiṇā . ādau sarvairdraṣṭṛbhir

antaryāmī lakṣitaḥ tatastena bhagavānapi lakṣita ityarthaḥ . sa ca sa ca

pūrvavatdvidhaiva lakṣyate . tathā hi kartṛtvabhoktṛtvayorasvātatnrya

darśanātkarmaṇo jaḍatvātkarmaṇo jaḍatvātsarveṣāmapi jīvānāṃ tatra

tatra pravṛttirantaḥprayojakaviśeṣaṃ vinā na ghaṭata ityanupapatti

dvārāntaryāmī lakṣyate . eṣa hyanenātmanā cakṣuṣā darśayati śrotreṇa

śrāvayati manasā mānayati buddhyā bodhayati tasmādetā bāhuḥ . mṛtir

amṛtiriti bhāllaveyaśrutiśca .

ataeva gītopaniṣatsu

athavā bahunaitena kiṃ jñātena tavārjuna .

viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat .. iti .

viṣṇupurāṇe ca svaśaktileśāvṛtabhūtasarga iti . tathā jīvāḥ prayojaka

kartṛpreritavyāpārāḥ . asvātantryāt . takṣādikarmakarajanavadityevam

antaryāmiṇi tattve vyāptidvārā siddheḥ . punastenaiva bhagavānapi

sādhyate . tucchavaibhavajīvāntaryāmisvarūpamīśvaratattvaṃ

nijāṃśitvāśrayaṃ tathaiva paryāpteḥ . rājaprabhutvāśritatakṣakādikarma

kara prayojakaprabhutvādivaditi . athavātra

yathendriyaiḥ pṛthagdvārairartho bahuguṇāśrayaḥ .

eko nāneyate tadvadbhagavān śāstravartmabhiḥ .. [bhāgavatam 3.32.33] ity

evodāharaṇīyam . anenaiva gatisāmānyaṃ ca sidhyatīti ..2.2.. śrī

śukaḥ ..110..

pratyavasthāpitaṃ vadantītyādipadyam .

iti śrīkaliyugapāvanasvabhajanavibhājanaprayojanāvatāraśrīśrī

bhagavatkṛṣṇacaitanyadevacaraṇānucaraviśvavaiṣṇavarājasabhājana

bhājanaśrīrūpasanātanānuśāsanabhāratīgarbhe śrībhāgavatasandarbhe

paramātmasandarbho nāma tṛtīyaḥ sandarbhaḥ ..

śrībhāgavatasandarbhe sarvasandarbhagarbhage .

paramātmābhidheyo'sau sandarbho'bhūttṛtīyakaḥ ..

samāpto'yaṃ tṛtīyaḥ sandarbhaḥ ..

[*EṇḍṇOṭE ॰1] ṭhe ẏadavpureditionmakesreference to ṣridhar's

commentaryto 3.29.13.

[*EṇḍṇOṭE ॰2] īn l̤aghubhāgavatāmṛta 1.2.9, thisisgivenas¨ṣātvata

tantra.

[*EṇḍṇOṭE ॰3] ṇotfoundinmyedition.

[*EṇḍṇOṭE ॰4] ṭhisverse isfirstṝuotedin śrīdhara'scommentaryto bhāgavatam

11.15.16 andlateratCC 1.2.53.

[*EṇḍṇOṭE ॰5] ̈uotedabove in section 22.

[*EṇḍṇOṭE ॰6] ābove, section 19.

[*EṇḍṇOṭE ॰7] ṇotfoundin ṅita ড়ressedition.

[*EṇḍṇOṭE ॰8] ambuvadagrahaṇāttu na tathātvamisthe fullsūtra.

[*EṇḍṇOṭE ॰9] ṣee ṭattvasandarbha 5556. bhāgavatam 2.10.17.

[*EṇḍṇOṭE ॰10] ṭhe verse isgivenabove atthe beginningof 106. kasmai

yena, etc.

śrīkṛṣṇasandarbha

tau santoṣayatā santau śrīlarūpasanātanau .

dākṣiṇātyena bhaṭṭena punaretadvivicyate ..o..

tasyādyaṃ granthanālekhaṃ krāntamutkrāntakhaṇḍitam .

paryālocyātha paryāyaṃ kṛtvā likhati jīvakaḥ ..o..

[1]

atha pūrvasandarbhatrayeṇa yasya sarvaparatvaṃ sādhitaṃ tasya śrī

bhagavato nirdhāraṇāya sandarbho'yamārabhyate . tatra prathamasya dvitīye

vadanti [bhāgavatam 1.2.11] ityādinā [Vṛ. adds: nānāvirbhāvatvāttāni vacanāni

tattvanirdhāraṇārthamuddhriyante . endVṛ.] tadekameva tattvaṃ

brahmāditayā śabdyata ityuktam . tadeva brahmāditrayaṃ tṛtīyaṃ vivicyate .

brahma tviha

yatreme sadasadrūpe pratiṣiddhe svasaṃvidā .

avidyayātmani kṛte iti tadbrahmadarśanam .. [bhāgavatam 1.3.33]

ityādinā tatra viviktamapi . ekākārāvirbhāvatayā saṃśayābhāvān

nopayuktamiti tadvacanaṃ nodāharaṇīyam . śrībhagavatparamātmanostu

udāhriyate . tatra īśvaro nāma nirākāro nāstīti pūrvaṃ nirṇītaṃ,

paramātmaśabdena ca sarvāntaryāmipuruṣaḥ pratipāditaḥ teṣveva

sandarbheṣu . tathā ca sati tasmiṃstṛtīyādhyāyārabhya evamābhāsyam .

nanu pūrvaṃ brahmāditayā tridhaiva tattvamekamuktam . tatra brahmaṇaḥ

kiṃ lakṣaṇaṃ bhagavatparamātmanorvā tatra viśeṣaḥ kaścidvā kimastīti

śrīmadīśvarākārādiṣu bahuṣu ca satsu śrībhagavannāma katamākāraḥ

paramātmā vā tayośca kiṃ svarūpādikamiti śrīśaunakādipraśnam

āśaṅkya prathamaṃ śrībhagavatparamātmanau nirdhārayan śrīsūta uvāca

jagṛhe pauruṣaṃ rūpaṃ bhagavānmahadādibhiḥ .

sambhūtaṃ ṣoḍaśakalamādau lokasisṛkṣayā .. [bhāgavatam 1.3.1]

[page 2]

ādau jīvāvirbhāvamahadādisṛṣṭitaḥ pūrvaṃ pauruṣaṃ rūpaṃ jagṛhe

prakaṭitavān . kena hetunā ? lokasisṛkṣayā . lokānāṃ samaṣṭivyaṣṭi

jīvānāṃ tadadhiṣṭhānānāṃ ca prādurbhāvārthamityarthaḥ . tasmin hi tāni

līnānyāsanniti .

atastatprādurbhāvastṛtīye taddvāraiva uktaḥ . bhagavāneka āsedam [bhāgavatam

3.5.23] ityādiprakaraṇe

kālavṛttyā tu māyāyāṃ guṇamayyāmadhokṣajaḥ .

puruṣeṇātmabhūtena vīryamādhatta vīryavān .. [bhāgavatam 3.5.26] iti .

tatra teṣāṃ sadbhāvaṃ vivṛṇoti mahadādibhiḥ sambhūtaṃ militam .

antarbhūtamahadāditattvamityarthaḥ . so'ntaḥśarīre'rpitabhūtasūkṣmā

[bhāgavatam 3.8.11] iti tṛtīyādeva . sampūrvo bhavatiḥ saṅgamārthe prasiddha eva,

sambhūyāmbhodhimabhyeti mahānadyā nagāpāgeti [śiśV 2.100] ityādau .

tadevaṃ viṣṇostu trīṇi rūpāṇi ityādau mahatsraṣṭṛtvena prathamaṃ

puruṣākhyaṃ rūpaṃ yacchrūyate yacca brahmasaṃhitādau kāraṇārṇava

śāyisaṅkarṣaṇatvena śrūyate . tadeva jagṛhe iti pratipāditaṃ tasya jagat

sṛṣṭyādikartṛtvena . tato'pi paratraiśvaryasambhāvanārthamāha ṣoḍaśa

kalaṃ sampūrṇasarvaśaktiyuktamityarthaḥ . pūrṇatvaṃ cātrāpekṣikaṃ

svarūpaśaktinidhirapi svasānnidhyena māyāvṛttibhirjagatsṛṣṭyādikartā

bhagavadaṃśī svarūpaśaktyekavilāsavānityabhihitam .

[2]

tadevaṃ sāmānyato bhagavatparamātmānau nirūpya paramātmānaṃ tāvad

anekaiḥ sthānakarmasvarūpākāraviśeṣairnirdhārayati tribhiḥ

yasyāmbhasi śayānasya yoganidrāṃ vitanvataḥ .

nābhihradāmbujādāsīdbrahmā viśvasṛjāṃ patiḥ .. [bhāgavatam 1.3.2]

yasya pauruṣarūpasyāmbhasi pralayakālīnagarbhodake śayānasya sataḥ .

[ṭhe Vṛ. edition differsbetweenādau andśayānasya sataḥ: yaḥ śrībhagavān

pūrṇaṣaḍaiśvaryatvena pūrvaṃ nirdiṣṭaḥ . sa eva pauruṣaṃ rūpaṃ

puruṣatvenāmnyāyate . yadrūpaṃ tadevādau sargārambhe jagṛhe . prākṛta

pralayeṣvasmin līnaṃ satprakaṭatayā svīkṛtavān . kimartham ? tatrāha

lokasisṛkṣayā . tasminneva līnānāṃ lokānāṃ samaṣṭivyaṣṭijīvānāṃ

sisṛkṣayā prādurbhāvanārthamityarthaḥ .

kīdṛśaṃ sat? tadrūpaṃ līnamāsīttatrāha mahadādibhiḥ sambhūtaṃ

militamantarbhūtamahadāditattvamityarthaḥ . sambhūyāmbhodhim

abhyeti mahānadyā nagāpāgeti [śiśV 2.100] iti sambhavatirmilanārthaḥ .

tatra hi mahadādīni līnānyāsanniti .

tadevaṃ viṣṇostu trīṇi rūpāṇi ityādau mahatsraṣṭṛtvena prathamaṃ

puruṣākhyaṃ rūpaṃ yacchrūyate yacca brahmasaṃhitādau kāraṇārṇava

śāyisaṅkarṣaṇatvena śrūyate . tadeva jagṛhe iti pratipāditam . punaḥ

kīdṛśaṃ tadrūpam ? tatrāha ṣoḍaśakalaṃ tatsṛṣṭyupayogipūrṇaśaktīty

arthaḥ . tadevaṃ yastadrūpaṃ jagṛhe sa bhagavān . yattu tena gṛhītaṃ tattu

svasṛjyānāmāśrayatvātparamātmeti paryavasitam . tasya puruṣarūpasya

visarganidānatvamapi pratipādayitumāha sārdhena

yasyāmbhasi śayānasya yoganidrāṃ vitanvataḥ .

nābhihradāmbujādāsīdbrahmā viśvasṛjāṃ patiḥ .

yasyāvayavasaṃsthānaiḥ kalpito lokavistaraḥ .. [bhāgavatam 1.3.3]

yasya pauruṣarūpasya dvitīyena vyūhena brahmāṇḍaṃ praviśya ambhasi

garbhodake śayānasyetyādi yojyam . yasya ca tādṛśatvena tatra śayānasya

avayavasaṃsthānaiḥ sākṣācchrīcaraṇādisanniveśe lokasya vistāro virāḍ

ākāraḥ prapañcaḥ kalpitaḥ . yathā tadavayavasanniveśāstathaiva pātālam

etasya hi pādamūlam [bhāgavatam 2.1.26] ityādinā navīnopāsakān prati manaḥ

sthairyāya prakhyāpitaḥ . na tu vastutastadeva yasya rūpamityarthaḥ . yad

vā candramā manaso jātaḥ ityārabhya padbhyāṃ bhūmirdiśaḥ śrotrāttathā

lokānakalpayatiti śrutes [ṛk10.90.1314] tairhetubhūtairlokavistāro racita

ityarthaḥ . [endVṛ. reading.]

tathā ca bhārate mokṣadharmanārāyaṇīye

asmanmūrtiścaturthī yā sāsṛjaccheṣamavyayam .

sa hi saṃkarṣaṇaḥ proktaḥ pradyumnaṃ so'pyajījanat ..

pradyumnādaniruddho'haṃ sargo mama punaḥ punaḥ .

aniruddhāttathā brahmā tatrādi kamalodbhavaḥ ..

brahmaṇaḥ sarvabhūtāni carāṇi sthāvarāṇi ca .. [ṃbh12.326.6870]

tatraiva vyāsaḥ

paramātmeti yaṃ prāhuḥ sāṃkhyayogavido janāḥ .

mahāpuruṣa saṃjñāṃ sa labhate svena karmaṇā ..

tasmātprasūtamavyaktaṃ pradhānaṃ tadvidurbudhāḥ .

avyaktādvyaktamutpannaṃ lokasṛṣṭyarthamīśvarāt ..

aniruddho hi lokeṣu mahānātmeti kathyate .

yo'sau vyaktatvamāpanno nirmame ca pitāmaham .. [ṃbh12.327.2426] iti .

[Vṛ. addshere:] tadevaṃ saṅkarṣaṇasya vaibhavamuktvāniruddhasyāpyāha

aniruddho hīti . lokeṣu pratyekaṃ brahmāṇḍeṣu mahānātmā paramātmā .

vyaktatvaṃ prākaṭyaṃ pradyumnāditi śeṣaḥ . sutena tvabhedavivakṣayā

pradyumnaḥ pṛthaṅnoktaḥ viṣṇostu trīṇi rūpāṇi itivat . seyaṃ prakriyā

dvitīyasya saṣṭhe dṛśyate yathā sa eṣa ādyaḥ puruṣaḥ [bhāgavatam 2.9.39] ityādi

padye ṭīkā sa eṣa ādyo bhagavān yaḥ puruṣāvatāraḥ san sṛṣṭyādikaṃ

karoti ityeṣā . evamādyo'vatāraḥ puruṣaḥ parasya [bhāgavatam 2.6.42] ityatra ṭīkā

parasya bhūmnaḥ puruṣaḥ prakṛtipravartako yasya sahasraśīrṣā [ṛk10.90.1]

ityādyukto līlāvigrahaḥ sa ādyo'vatāraḥ ityeṣā . tathā tṛtīyasya viṃśe

devena [bhāgavatam 3.20.12] ityādikaṃ so'nu ityantaṃ saṭīkameva prakaraṇam

atrānusandheyam . tasmādvirāṭtvena tadrūpaṃ na vyākhyātam . tasmācca

vāsudevasthānīyo bhagavān puruṣādanya evetyāyātam .

atha yasya rūpadvayasya sāmānyata aikavidhyena svarūpamāha tadvai

bhagavato rūpaṃ viśuddhaṃ sattvamūrjitam [bhāgavatam 1.3.3] iti . tatśrībhagavataḥ

pauruṣaṃ rūpaṃ vai prasiddhau viśuddho'rjitasattvābhivyaktatvācchakti

svarūpayorabhedācca tadrūpamevetyarthaḥ . uktaṃ ca dvitīyaṃ puruṣa

vyūhamadhikṛtya svarūpatvaṃ tadrūpasya nātaḥ paraṃ parama yadbhavataḥ

svarūpam [bhāgavatam 3.9.3] ityatra . viśuddhaṃ jāḍyāṃśenāpi rahitam, svarūpa

śaktivṛttitvāt . ūrjitaṃ sarvato balavatparamānandarūpatvāt ko hyevānyāt

kaḥ prāṇyātyadeṣa ākāśa ānando na syāt [ṭaittū 2.7.1] iti śruteḥ . tasmāc

chākṣādbhagavadrūpe tu kaimutyamevāyātam . tadevaṃ puruṣasya dvidhā

sthānakarmaṇī uktvā svarūpavadākāraṃ tvekaprakāramāha paśyantyado

[ṣee para. 4] [Endof Vṛ. addition.]

tato'trāvāntarabhede'pyabhedasvīkāreṇa dvivyūhoktirityeva viśeṣa iti

vāsudevasthānīyo bhagavāṃstasmādanya evetyāyātam . evamekādaśe ca

[page 4]

bhūtairyadā pañcabhirātmasṛṣṭaiḥ

puraṃ virājaṃ viracayya tasmin .

svāṃśena viṣṭaḥ puruṣābhidhānam

avāpa nārāyaṇa ādidevaḥ .. [bhāgavatam 11.4.3]

ityatra taireva vyākhyātam . ādau puruṣāvatāramāha bhūtairiti . yadā

svasṛṣṭaiḥ bhūtaiḥ virājaṃ brahmāṇḍaṃ puraṃ nirmāya tasmin līlayā

praviṣṭaḥ, na tu bhoktṛtvena . prabhūtapuṇyasya jīvasya tatra bhoktṛtvādity

evamasyottaratra ślokadvaye'pyevamevārtho dṛśyate . tathā dvitīyasya

ṣaṣṭhe sa eṣa ādyaḥ puruṣaḥ [bhāgavatam 2.6.39] ityādipadye ca ṭīkā sa eṣa ādyo

bhagavān yaḥ puruṣāvatāraḥ san sṛṣṭyādikaṃ karoti ityeṣā . evam

ādyo'vatāraḥ puruṣaḥ parasya [bhāgavatam 2.6.42] ityasya ṭīkā ca darśitaiva . tathā

tṛtīyasya viṃśe daivena [bhāgavatam 3.20.12] ityādikaṃ so'nu [bhāgavatam 3.20.17] ityantam

saṭīkameva prakaraṇamatrānusandheyam . tasmādvirāṭtvena tadrūpaṃ

na vyākhyātam . atra mahatsraṣṭṛbrahmāṇḍapraviṣṭapuruṣayor

abhedenaivoktiḥ .

[3]

atha taṭasthasvarūpalakṣaṇābhyāṃ tadeva viśinaṣṭi

yasyāvayavasaṃsthānaiḥ kalpito lokavistaraḥ .

tadvai bhagavato rūpaṃ viśuddhaṃ sattvamūrjitam .. [bhāgavatam 1.3.3]

avayavasaṃsthānaiḥ sākṣācchrīcaraṇādisanniveśairlokavistaro virāḍ

ākāraḥ prapañcaḥ kalpitaḥ . yathā tadavayavasanniveśāstathaiva pātālam

etasya hi pādamūlam [bhāgavatam 2.1.26] ityādinā navīnopāsakān prati manaḥ

sthairyāya prakhyāpitaḥ . na tu vastutastadeva tasyāṅgamityarthaḥ . tac

chrībhagavataḥ pauruṣaṃ rūpam . vai prasiddhau . viśuddhorjjita

sattvābhivyaktatvācchaktisvarūpayorabhedācca tadrūpamevetyarthaḥ .

uktaṃ ca svarūpatvaṃ tadrūpasya nātaḥ paraṃ parama yadbhavataḥ svarūpam

[bhāgavatam 3.9.3] ityatra . viśuddhaṃ jāḍyāṃśenāpi rahitaṃ svarūpaśaktivṛttitvāt .

ūrjitaṃ sarvato balavatparamānandarūpatvāt . ko hyevānyātkaḥ prāṇyāt

yadeṣa ākāśa ānando na syād [ṭaittū 2.7.1] iti śruteḥ .

[4]

tadevaṃ sthānakarmasvarūpāṇyabhidhāya ākāramapyāha

paśyantyado rūpamadabhracakṣuṣā

sahasrapādorubhujānanādbhutam .

sahasramūrdhaśravaṇākṣināsikaṃ

sahasramaulyambarakuṇḍalollasat .. [bhāgavatam 1.3.4]

(page 5)

adaḥ pauruṣarūpamadabhracakṣuṣā bhaktyākhyena . puruṣaḥ sa paraḥ

pārtha bhaktyā labhyastvananyayā [gītā 8.22] ityukteḥ . asya sahasra

pādāditvaṃ ca vyañjitaṃ tṛtīyasyāṣṭame śrīmaitreyeṇa veṇu

bhujāṅghripāṅgheḥ [bhāgavatam 3.8.24] iti, dordaṇḍasahasraśākham [bhāgavatam 3.8.29]

iti, kirīṭasāhasrahiraṇyaśṛṅgam [bhāgavatam 3.8.30] iti ca . tathā navamasya

caturdaśe śrīśukena

sahasraśirasaḥ puṃso nābhihradasaroruhāt .

jātasyāsītsuto dhāturatriḥ pitṛsamo guṇaiḥ .. [bhāgavatam 9.14.2] iti .

[5]

tasya pūrṇatvameva vivṛṇoti

[B. readshere: tatra śrībhagavantaṃ suṣṭhu spaṣṭīkartuṃ garbhodaka

sthasya dvitīyasya puruṣasya vyūhasya nānāvatāritvaṃ vivṛṇoti [endVṛ.

reading.]

etannānāvatārāṇāṃ nidhānaṃ bījamavyayam .

yasyāṃśāṃśena sṛjyante devatiryaṅnarādayaḥ .. [bhāgavatam 1.3.5]

etaditi brahmāṇḍastham . nidhānaṃ sarovarāṇāṃ samudra iva svarāśmīn

sūrya iva sadaivāśrayaḥ . ataevāvyayamanapakṣayam . bījamudgama

sthānam . na kevalamavatārāṇāṃ bījaṃ jagato'pītyāha yasyeti .

[6]

atha prācuryeṇa tadavatārān kathayaṃstadaikyavivakṣayā tadaṃśāṃśinor

apyavirbhāvamātraṃ gaṇayati viṃśatyā

sa eva prathamaṃ devaḥ kaumāraṃ sargamāśritaḥ .

cacāra duścaraṃ brahmā brahmacaryamakhaṇḍitam .. [bhāgavatam 1.3.6]

yo'mbhasi śayāno yaśca sahasrapādādirūpaḥ sa eva puruṣākhyo devaḥ . ete

cāṃśakalāḥ puṃsaḥ [bhāgavatam 1.3.28] ityupasaṃhārasyāpi saṃvādāt . kaumāraṃ

catuḥsanarūpam . brahmā brahmaṇo bhūtvā .

[7]

dvitīyaṃ tu bhavāyāsya rasātalagatāṃ mahīm .

uddhariṣyannupādatta yajñeśaḥ saukaraṃ vapuḥ .. [bhāgavatam 1.3.7]

asya viśvasya udbhavāya .

[8]

tṛtīyamṛṣisargaṃ vai devarṣitvamupetya saḥ .

tantraṃ sātvatamācaṣṭa naiṣkarmyaṃ karmaṇāṃ yataḥ .. [bhāgavatam 1.3.8]

ṛṣisargamupetya tatrāpi devarṣitvaṃ nāradatvamupetya . sātvataṃ

vaiṣṇavam . tantraṃ pañcarātrāgamam . karmaṇā karmākāreṇāpi satāṃ śrī

bhagavaddharmāṇāṃ yatastantrānnaiṣkarmyaṃ karmabandhamocakatvena

karmabhyo nirgatatvaṃ tebhyo bhinnatvaṃ pratīyate iti śeṣaḥ .

[9]

turye dharmakalāsarge naranārāyaṇāvṛṣī .

bhūtvātmopaśamopetamakarodduścaraṃ tapaḥ .. [bhāgavatam 1.3.9]

spaṣṭam .

[10]

pañcamaḥ kapilo nāma siddheśaḥ kālaviplutam .

provācāsuraye sāṅkhyaṃ tattvagrāmavinirṇayam .. [bhāgavatam 1.3.10]

āsurināmne viprāya .

[11]

ṣaṣṭhamatrerapatyatvaṃ vṛtaḥ prāpto'nasūyayā .

ānvīkṣikīmalarkāya prahlādādibhya ūcivān .. [bhāgavatam 1.3.11]



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.