Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 37 страница



janmādyasya yata ityaprayojakaṃ syāt . atastadviśeṣatve labdhe sa viśeṣaḥ

śaktirūpa eva . śaktiścāntarāṅgā bahiraṅgā taḍasthā ceti tridhā darśitā .

tatra vikārātmakeṣu jagajjanmādiṣu sākṣāddhetunā bahiraṅgāyā eva syād

iti sā māyākhyā copakrāntā . taṭasthā ca vayaṃ dhīmahītyanena .

atha yadyapi bhagavato'ṃśāttadupādānabhūtaprakṛtyākhyaśaktiviśiṣṭāt

puruṣādevāsya janmādi tathāpi bhagavatyeva taddhetunā paryavasati .

samudraikadeśe yasya janmādi tasya samudra eva janmādīni . yathoktam

prakṛtiryasyopādānam

ādhāraḥ puruṣaḥ paraḥ .

sato'bhivyañjakaḥ kālo

brahma tattritayaṃ tvaham .. [bhāgavatam 11.24.19]

tasya ca bhagavato janmādyasya yata ityanenāpi mūrtatvameva labhyate . yato

mūrtasya jagato mūritśakternidhānarūpatādṛśānānantaparaśaktīnāṃ

nidhānarūpo'sāvityākṣipyate . tasya paramakāruṇatvāṅgīkārāt . na ca

tasya mūrtatve satyanyato janmāpatetanavasthāpatter

ekasyaivāditvenāṅgīkārāt . sāṅkhyānāmavyaktasyeva .

sa kāraṇaṃ karaṇādhipādhipo

na cāsya kaścijjanitā na cādhipaḥ [śvetū 6.9]

iti śrutiniṣedhāt . anādusiddhāprākṛtasvābhāvikamūrtitvena tasya tat

prasiddhiśca . tadevaṃ mūrtatve siddhe sa ca mūrto viṣṇunārāyaādi

sākṣādrūpakaḥ śrībhagavāneva nānyaḥ . tathā ca

yataḥ sarvāṇi bhūtāni

bhavantyādiyugāgame .

yasmiṃśca pralayaṃ yānti

punareva yugakṣaye ..

ityādi tatpratipādakasahasranāmādau tatraiva tu yathoktamanirdeśya

vapuḥ śrīmāniti .

evaṃ ca skānde

sraṣṭā pātā ca saṃhartā sa eko harirīśvaraḥ .

sraṣṭṛtvādikamanyeṣāṃ dāruyoṣāvaducyate ..

ekadeśakriyāvattvānna tu sarvātmaneritam .

sṛṣṭyādikaṃ samastaṃ tu viṣṇoreva paraṃ bhavet .. iti .

mahopaniṣadi ca sa brahmaṇā sṛjati sa rudreṇa vilāpayati ityādikam . ata

eva vivṛtaṃ

nimittaṃ paramīśasya viśvasarganirodhayoḥ .

hiraṇyagarbhaḥ sarvaśca kālasyārūpiṇastava .. iti .

tava yo rūparahitaḥ kālaḥ kālaśaktistasya nimittamātramiti vyadhikaraṇa

eva ṣaṣṭhī . tathā ādyo'vatāraḥ puruṣaḥ parasyetyādi . yadaṃśato'sya sthiti

janmanāśā ityādi ca .

tadevamatrāpi tathāvidhamūrtirbhagavānevopakrāntaḥ . tadevaṃ

taṭasthalakṣaṇena paraṃ nirdhārya tadeva lakṣaṇaṃ brahmasūtre śāstra

yonitvāt, tattu samanvayādityetatsūtradvayena (1.1.34) sthāpitamasti tatra

pūrvasūtrasyārthaḥ . kuto brahmaṇo jagajjanmādihetutvaṃ tatrāha śāstraṃ

yonirjñānakāraṇaṃ yasya tattvāt . yato vāmāni bhūtānītyādiśāstra

pramāṇakatvāditi . nātra darśanānataravattarkapramāṇakatvam .

tarkāpratiṣṭhānātantyantātīndriyatvena pratyakṣādipramāṇaviṣayatvād

brahmaṇaśceti bhāvaḥ . vaināśikāstvavirodhādhyāye tarkeṇaiva

nirākariṣyante . atra tarkāpratiṣṭhānaṃ caivam īśvaraḥ kartā na bhavati

prayojanaśūnyatvānmuktātmavat . tanubhuvanādikaṃ jīvakartṛkaṃ

kāryatvāta ghaṭavat . vimativiṣayaḥ kālo na lokaśūnyaḥ kālatvāt

vartamānakālavadityādi . tadevaṃ darśanānuguṇyneśvarānumānaṃ

darśanāntaraprātikūlyaparāhatamiti śāstraikaprāmāṇikaḥ parabrahma

bhūtaḥ sarveśvaraḥ puruṣottamaḥ . śāstraṃ tu sakaletarapramāṇaparidṛṣṭa

samastavastuvijātīyasārvajñyasatyasaṅkalpatvādi

miśrānavadhikātiśayāparimitodāravicitraguṇasāgaraṃ nikhilaheya

pratyanīkasvarūpaṃ pratipādayatīti na pramāṇāntarāvasitavastusādharmya

prayuktadoṣagandhaḥ . ataeva svābhāvikānantanityamūrtimattvamapi

tasya sidhyati .

athottarasūtrasyārthaḥ . brahmaṇaḥ kathaṃ śāstrapramāṇakatvaṃ tatrāha tat

tviti . tu śabdaḥ prasaktāśaṅkanivṛttyarthaḥ . tacchāstrapramāṇakatvaṃ

brahmaṇaḥ sambhavatyeva . kutaḥ samanvayāt . anvayavyatirekābhyām

upapādanaṃ samanvayastasmāt . tatrānvayaḥ satyaṃ jñānamanantaṃ brahmeti

[ṭaitt2.1.3] ānando brahmeti ekamevādvitīyaṃ brahma iti . tatsatyaṃ sa ātmā

iti . sadeva somyedamagra āsīditi . ātmā vā idameka evāgra āsītpuruṣa

vidha iti . puruṣo ha vai nārāyaṇa iti . eko ha vai nārāyaṇa āsīditi . bahu

syāṃ prajāyeya iti [Chā 6.2.3] . tasmādvā etasmādātmana ākāśaḥ sambhūta

iti . tattejo'sṛjata iti . yato vā imāni bhūtāni jāyanta iti . puruṣo ha vai

nārāyaṇo'kāmayata atha nārāyaṇādajo'j¨āyata yataḥ prajāḥ sarvāṇi bhūtāni

nārāyaṇaṃ paraṃ brahma tattvaṃ nārāyaṇaḥ paramṛtaṃ satyaṃ paraṃ brahma

puruṣaṃ piṅgalamityādiṣu ca .

atha vyatirekaḥ . kathamasataḥ sajjāyeta iti . ko hyevānyātkaḥ prāṇyādyad

eṣa ākāśa ānando na syāditi . eko ha vai nārāyaṇa āsīnna brahmā na ca

śaṅkara ityādinā . sa caivaṃ paramānandarūpatvenaiva samanvito bhavatīti

tadupalabdhyaiva paramapuruṣārhtatvasiddherna prayojanaśūnyatvam

api .

tadevaṃ sūtradvayārthe sthite tadetadvyācaṣṭe, anvayāditarataścārtheṣv

iti . artheṣu nānāvidheṣu vedavākyārtheṣsatsvanvayātanvayamukhena

yato yasmātekasmādasya janmādi pratīyate tathetarato vyatirekamukhena

ca yasmādevāsya tataḥ pratīyata ityarthaḥ . ataeva tasya śrutyanvaya

vyatirekadarśitena paramasukharūpatvena paramapuruṣārthatvaṃ ca

dhvanitam . eko ha vai nārāyaṇa āsīdityādiśāstrapramāṇatvena prāk

sthāpitarūpaṃ ceti .

athekṣaternāśabdamiti vyācaṣṭe abhijña iti . atra sūtrārthaḥ idamāmnāyate

chāndogye sadeva somyedamagra āsīdekamevādvitīyaṃ brahma tadaikṣata

bahu syāṃ prajāyayeti . [Chā 6.2.3] . tattejo'sṛjatetyādi . atra paroktaṃ

pradhānamapi jagatkāraṇatvenāyāti . tacca netyāha īkṣateriti . yasmin

śabda eva pramāṇaṃ na bhavati tadaśabdamānumānikaṃ pradhānamity

arthaḥ . na tadiha pratipādyam . kuto'śabdatvaṃ tasyetyāśaṅkyāha īkṣateḥ .

na tadiha pratipādyam . kuto'śabdatvaṃ tasyetyāśaṅkyāha īkṣateḥ . sac

chabdavācyasambandhivyāpāraviśeṣābhidhāyia īkṣaterdhātoḥ śravaṇāt .

tadaikṣatetīkṣaṇaṃ cācetane pradhāne na sambhavet . anyatra

cekṣāpūrvikaiva sṛṣṭiḥ . sa aikṣata lokānusṛjā iti sa imān lokānasṛjatety

ādau . īkṣaṇaṃ cātra tadeśasṛjyavicārātmakatvātsarvajñatvameva

kroḍīkaroti . tadetadāha abhijña iti .

nanu tadānīyamevādvitīyamityuktestasyekṣaṇasādhanaṃ na sambhavati

tatrāha svarāḍiti . svasvarūpeṇaiva tathā rājata iti . na tasya kāryaṃ karaṇaṃ

ca vdiyata ityādau svābhāvikī jñānabalakriyā cetyādi śruteḥ .

etenekṣaṇavanmūrtimattvamapi tasya svābhāvaikamityāyātam .

niḥśvatitasyānyagre darśayiṣyamāṇatvāt . tacca yathoktameveti ca .

atra śāstrayonitvādityasyārthāntaraṃ vyācaṣṭe tena iti . taccārthāntaraṃ

yathā kathaṃ tasya jagajjanmādikartṛtvaṃ kathaṃ vā nānyatantroktasya

pradhānasya na cānyasyeti tatrāha . śāstrasya vedalakṣaṇasya yoniḥ kāraṇaṃ

tadrūpatvāt . evaṃ vā are asya mahato bhūtasya niśvasitametadyadṛgvedo

yajurvedaḥ sāmavedo'tha vāṅgirasa itihāsapurāṇaṃ vidyā upaniṣadaḥ

ślokāḥ sūtrāṇyupasūtrāṇi vyākhyānānīti śruteḥ . śāstraṃ hi sarva

pramāṇāgocaravividhānantajñānamayaṃ tasya ca kāraṇaṃ brahmaiva

śrūyata iti .

tadevaṃ mukhyaṃ sarvajñaṃ tādṛśaṃ sarvajñatvaṃ vinā ca sarvaśṛṣṭy

ādikamanyasya nopapadyatiti proktalakṣaṇaṃ brahmaiva jagatkāraṇaṃ na

pradhānaṃ na jīvāntaramiti . tadeva vivṛtyāha tene brahma hṛdā ya

ādikavaya iti . brahma vedamādikavaye brahmaṇe brahmāṇaṇaṃ hṛdāntaḥ

karaṇadvāraiva, na tu vākyadvārā . tene āvirbhāvitavān .

atra bṛhadvācakena brahmapadena sarvajñānamayatvaṃ tasya jñāpitam .

hṛdetyanenāntaryāmitvaṃ sarvaśaktimayatvaṃ ca jñāpitam . ādikavaya ity

anena tasyāpi śikṣānidānatvācchāstrayonitvaṃ ceti . śrutiścātra

yo brahmāṇaṃ vidadhāti pūrvaṃ

yo vai vedāṃśca prahiṇoti tasmai .

taṃ ha devamātmabuddhiprakāśaṃ

mumukṣurvai śaraṇamahaṃ prapadye .. [śvetū 6.18] .

muktajīvā api tatkāraṇaṃ netyāha muhyantīti . yatra brahmaṇi vedakhye

sūrayaḥ śeṣādayo'pi . anena ca śayanalīlāvyañjitaniśvasitamayavedo

brahmādivividhānanalocanaśca yaḥ padmanābhastadādimūrtikaḥ śrī

bhagavānevābhihitaḥ . vivṛtaṃ caitat . pracoditā yena purā sarasvatīty [bhāgavatam

2.4.22] ādinā .

atha tattu samanvayādityasyāntaraṃ, yathā śāstrayonitve hetuśca dṛśyate

ityāha tattviti . samanvayo'tra samyaksarvatomukho'nvayo vyutpattir

vedārthaparijñātaṃ yasmāttu śāstranidānatvaṃ niścīyata iti jīve samyak .

jñānameva nāsti pradhānaṃ tvacenameveti bhāvaḥ . sa vetti viśvaṃ na hi

tasya vetteti śruteḥ . yadetadasya tadīyasamyagjñānaṃ vyatirekamukhena

bodhayituṃ jīvānāṃ sarveṣāmapi tadīyasamyagjñānābhāvamāha

muhyantīti . sūrayaḥ śeṣādayo'pi yadyatra śabdabrahmaṇi muhyanti . tad

etadvivṛtaṃ svayaṃ bhagavatā

kiṃ vidhatte kimācaṣṭe kimanūdya vikalpayet .

ityasyā hṛdayaṃ loke nānyā madveda kaścana .. iti (bhāgavatam 11.21.42) .

anena ca sākṣādbhagavānevābhihitaḥ .

athekṣaternāśabdamityasyārthāntaramabhiijña ityatraiva vyañjitamasti .

atra sūtrārthaḥ nanvaśabdamasparśamarūpamavyayamityādi śruteḥ .

kathaṃ tasya śabdayonitvaṃ, tatra hi prakṛtabrahma śabdahīnaṃ na bhavati .

kutaḥ .

īkṣateḥ . tadaikṣata bahu syāṃ prajyāyeyetyatra bahu syāmiti

śabdātmakekṣadhātoḥ śravaṇāt . tadetadāha, abhijñaḥ . bahu syāmityādi

śabdātmakavicāravidagdhaḥ . sa ca śabdādiśaktisamudāyastasya na

prākṛtaḥ prakṛtikṣobhātpūrvatrāpi sadbhāvāt . tataḥ svarūpabhūta evety

āha svarāḍiti .

atra pūrvavattādṛśaṃ sadharmakatvaṃ mūrtimattvamapi siddham . yathāhuḥ

sūtrakārāḥ antastaddharmopadeśāditi (Vs1.1.10) . ato'śabdatvādikaṃ

prākṛtaśabdahīnatvādimeveti jñeyam . atrottaramīmāṃsādhyāya

catuṣṭayasyāpyartho darśitaḥ . tatrānvayāditarataśceti samanvayādhyāyasya

satyaṃ paramiti phalādhyāyayeti . tathā gāyatryartho'pi spaṣṭaḥ . tatra

janmādyasya yata iti praṇavārthaḥ sṛṣṭyādiśaktimattvavācitvāt . tadevam

evāgnipurāṇe gāyatrīvyākhyāne proktaṃ tajjyotirbhagavān viṣṇurjagaj

janmādikāraṇamiti . yatra trisargo mṛṣeti vyāhṛtitrayārthaḥ . ubhayatrāpi

lokatrayasya tadananyatvena vivakṣitatvāt . svarāḍiti savitṛprakāśaka

paramatejovāci . tene brahma hṛdeti buddhipravṛttipreraṇā prārthanā

sūcitā . tadeva kṛpayā svadhyānāyāsmākaṃ buddhivṛttīḥ prerayatāditi

bhāvaḥ . evamevoktaṃ gāyatryā ca samārambha iti . tacca tejastatra antas

taddharmopadeśādityādinā sampratipannaṃ yanmūrtaṃ tadādyananta

mūrtimadeva dhyeyamiti . tatra cāgnipurāṇakramavacanāni

evaṃ sandhyāvidhiṃ kṛtvā gāyatrīṃ ca japetsmaret .

gāyatryukthāni śāstrāṇi bhargaṃ prāṇāṃstathaiva ca ..

tataḥ smṛteyaṃ gāyatrī sāvitrī yata eva ca .

prakāśinī sā saviturvāgrūpatvātsarasvatī ..

tajjyotiḥ paramaṃ brahma bhargastejo yataḥ smṛtaḥ .

bhargaḥ syātbhrājata iti bahulaṃ chandasīritam ..

vareṇyaṃ sarvatejobhyaḥ śreṣṭhaṃ vai paramaṃ param .

sargāpavargakāmairvā varaṇīyaṃ sadaiva hi ..

vṛṇotervaraṇārthatvātjāgratsvapnādivarjitam .

nityaṃ śuddhaṃ buddhamekaṃ nityaṃ bhargam adhīśvaram ..

ahaṃ brahma paraṃ jyotirdhyāyema hi vimuktaye .

tajjyotirbhagavān viṣṇurjagajjanmādikāraṇam ..

śivaṃ kecitpaṭhanti sma śaktirūpaṃ paṭhanti ca .

kecitsūryaṃ kecidagniṃ daivatānyagnihotriṇaḥ ..

agnyādirūpo viṣṇurhi vedādau brahma gīyate .

tatpadaṃ paramaṃ viṣṇordevasya svaituḥ smṛtam ..

dadhātervā dhīmahīti manasā dhārayemahi .

no'smākaṃ yacca bhargastatsarveṣāṃ prāṇināṃ dhiyaḥ ..

codayātprerayādbuddhiṃ bhoktṝṇāṃ sarvakarmasu .

dṛṣṭādṛṣṭavipākeṣu viṣṇuḥ sūryāgnirūpabhāk ..

īśvaraprerito gacchetsvargaṃ vā śvabhrameva vā .

īśāvāsyamidaṃ sarvaṃ mahadādijagaddhariḥ ..

svargādyaiḥ krīḍate devī yo haṃsaḥ puruṣaḥ prabhuḥ .

dhyānena puruṣo'yaṃ ca draṣṭavyaḥ sūryamaṇḍale ..

satyaṃ sadāśivaṃ brahma viṣṇoryatparamaṃ padam .

devasya svaiturdevo vareṇyaṃ hi turīyakam ..

yo'sāvādityapuruṣaḥ so'sāvahamanuttamam .

janānāṃ śubhakarmādīn pravartayati yaḥ sadā .. ityādi .

yatrādhikṛtya gāyatrīṃ varṇyate dharmavistaraḥ .

vṛtrāsuravadhotsiktaṃ tadbhāgavatamucyate .. ityādīni ca .

tasmādbhaga brahma parā viṣṇurbhagavatacchabdābhinnavarṇatayā tatra

tatra nirdiṣṭā api bhagavatpratipādakā eva jñeyāḥ . madhye madhye tv

ahaṃgrahopāsanānirdeśastatsāmya iva labdhe hi tadupāsanāyogyatā

bhavatīti . tathā daśalakṣaṇartho'pyatraiva dṛśyaḥ . tatra sargavisarga

sthānanirodhā jandmādyasya yataḥ ityatra . manvantareśānukathane ca

sthānāntargate poṣaṇaṃ tena ityādau . ūtirmuhyantītyādau . muktir

jīvānāmapi tatsānnidhye sati kuhakanirasanavyañjake dhāmnety ādau .

āśrayaḥ satyaṃ paramityādau [*EṇḍṇOṭE ॰9] .

sa ca svayaṃbhagavattvena nirṇīyatvātśrīkṛṣṇa eveti pūrvoktaprakāra eva

vyakta iti . tadevamasminnupakramavākye sarveṣu padavākyatātparyeṣu

tasya dhyeyasya saviśeṣatvaṃ mūrtitvaṃ bhagavadākāraṃ ca vyaktam . tacca

yuktam . svarūpavākyāntaravyaktatvāt .

yo'syotprekṣaka ādimadhyanidhane yo'vyaktajīveśvaro

yaḥ sṛṣṭyedamanupraviśya ṛṣiṇā cakrapuraḥ śāsti tāḥ .

yaṃ sampadya jahātyajāmanuśayī suptaḥ kulāyaṃ yathā

taṃ kaivalyanirastayonimabhayaṃ dhyāyedajasraṃ harim .. iti . [bhāgavatam 10.87.50]

ato dharmaḥ projjhitetyādāvanantaravākye'pi kiṃ vā parairityādinā

tatraiva tātparyaṃ darśitam .

tathopasaṃhāravākyādhīnārthatvādupakramasya nātikamaṇīyameva .

kasmai yena vibhāsito'yamityādidarśitaṃ tasya tādṛśaviśeṣavattvādikam .

yathaiva ātmagṛhītiritaravaduttarādityatra (Vs3.3.16) śaṅkara

śārīrakasyāparasyāṃ yojanāyāmupakramoktasya sacchabda

vācyasyātmatvamupasaṃhārasthādātmaśabdāllabhyate tadvadihāpi

catuḥślokīvakturbhagavattvaṃ darśitaṃ ca śrīvyāsasamādhāvapi tasyaiva

dhyeyatvam . tadeva ca svasukhanibhṛtetyādi śrīśukahṛdayānugatam

iti ..1.1.. śrīvyāsaḥ ..105..

athopasaṃhāra [*EṇḍṇOṭE ॰10]vākyasyāpyayamarthaḥ . kasmai

garbhodakaśāyipuruṣanābhikamalasthāya brahmaṇe tatraiva yena mahā

vaikuṇṭhaṃ darśayatā dvitīyaskandhavarṇitatādṛśaśrīmūrtyādinā

bhagavatā vibhāsitaḥ prakāśitaḥ na tu tadāpi racitaḥ ayaṃ śrībhāgavata

rūpaḥ purā pūrvaparārdhādau tadrūpeṇa brahmarūpeṇa tadrūpiṇā śrī

nāradarūpiṇā yogīndrāya śrīśukāya tadātmanā śrīkṛṣṇadvaipāyana

rūpeṇa . tadātmanetyasyottareṇānvayaḥ . tatra tadātmanā śrīśuka

rūpeṇeti jñeyam . tadrūpeṇetyādibhistribhiḥ padairna kevalaṃ catuḥśloky

eva tena prakāśitā kiṃ tarhi tatra tatrāviṣṭenākhaṇḍameva purāṇamiti

dyotitam .

atra madrūpeṇa ca yuṣmabhyamiti saṅkocenānukto'pi śrīsūtavākyaśeṣo

gamyaḥ . evaṃ sarvasyāpi śrībhāgavatagurormahimā darśitaḥ . saṅkarṣaṇa

sampradāyapravṛttistu kṛṣṇadvaipāyanakartṛkaprakāśanāntargataiveti

pṛthaṅnocyate .

tatparaṃ satyaṃ śrībhagavadākhyaṃ tattvaṃ dhīmahi . yattatparam

anuttamamiti sahasranāmastotrātparaśabdena ca śrībhagavānevocyate .

ādyo'vatāraḥ puruṣaḥ parasyeti dvitīyāt . brahmādīnāṃ buddhivṛddhi

prerakatvenābhidhānādgāyatryā apyartho'yaṃ grantha iti darśayati . tad

uktaṃ gāyatrībhāṣyarūpo'sau bhāratārthavinirṇayaḥ .. iti ..

..12.13.. śrīsūtaḥ ..106..

[107]

athābhyāsena

kalimalasaṃhatikālano'khileśo

hariritaratra na gīyate hyabhīkṣṇam .

iha tu punarbhagavānaśeṣamūrtiḥ

parivṛto'nupadaṃ kathāprasaṅgaiḥ .. [bhāgavatam 12.12.66]

kālenonāśanaḥ . itaratra karmabrahmādipratipādakaśāstrāntare . akhileśo

virāḍantaryāmī nārāyaṇo'pi tatpālako viṣṇurvāpi na gīyate kvacidgīyate

vā tatra tvabhīkṣṇaṃ naiva gīyate tuśabdo'vadhāraṇe sākṣātśrībhagavān

punariha śrībhāgavate evābhīkṣṇaṃ gīyate . nārāyaṇādayo vā ye'tra

varṇitāste'pyaśeṣā eva mūrtayo'vatārā yasya saḥ . tathābhūta eva gīyate na

tvitaratraiva tadavivekenetyarthaḥ . ataeva tattatkathāprasaṅgairanupadaṃ

padaṃ padamapi lakṣyīkṛtya bhagavāneva pari sarvatobhāvena paṭhito

vyaktamevokta iti . anenāpūrvatāpi vyākhyātā

anyatrānadhigatatvāt ..12.12.. śrīsūtaḥ ..107..

[108]

atha phalenāpi

pibanti ye bhagavata ātmanaḥ satāṃ

kathāmṛtaṃ śravaṇapuṭeṣu sambhṛtam .

punanti te viṣayavidūṣitāśayaṃ

vrajanti taccaraṇasaroruhāntikam .. [bhāgavatam 2.2.37]

satāmātmanaḥ prāṇeśvarasya yadvā vyadhikaraṇe ṣaṣṭhī satāmātmanaḥ

svasya yo bhagavāṃstasyetyarthaḥ . teṣāṃ bhagavati svāmitvena

mamatāspadatvāt atra kathāmṛtaṃ prakramyamāṇaṃ śrībhāgavatākhyam

eva mukhyam . yasyāṃ vai śrūyamāṇāyāmity [bhāgavatam 1.7.7] ādikaṃ ca

tathaivoktamiti ..2.2.. śrīśukaḥ ..108..



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.