![]()
|
|||||||
SIX SANDARBHAS 36 страницаicchurbhavati tadāsau sattvaṃ sṛjati, yadā punastābhireva militvā śayiṣyamāṇaḥ śayitumicchurbhavatītyarthaḥ . tadāsau tamaḥ sṛjatīti . tato bhaktanimittameva sarvā eva sṛṣṭyādikriyāḥ pravartante iti bhāvaḥ . yathāṅgīkṛtamekādaśasya tṛtīye ṭīkākṛdbhirapi . kimarthaṃ sasarja sva mātrātmaprasiddhaye . svaṃ mimīte pramimīte ātmānamupāste yaḥ sa sva mātā tasyātmano jīvasya prakṛṣṭā ye siddhaya iti śayanamatra puruṣāvatārasya kadācitpralayodadhau yoganidrā kadācidbhagavatpraveśo vā . yadyapi sarveṣvapi jīveṣu antaryāmitayā parameśvarastiṣṭhati tathāpi tatrāsaṃsaktatvādasthita eva bhavati tadbhakteṣu tu samāsaktatvānna tatheti . na ca tatsaṅgādau tasyeccheti yathoktavyākhyānameva balavat . tathā ca śrībhagavadupaniṣadaḥ matsthāni sarvabhūtāni na cāhaṃ teṣvavasthitaḥ . na ca matsthāni bhūtāni paśya me yogamaiśvaram .. [gītā 9.45] iti ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpyaham .. [gītā 9.29] iti ca . uktaṃ ca haribhaktisudhodaye bhaktānāṃ hṛdayaṃ śāntaṃ saśriyo me priyaṃ gṛham . vasāmi tatra śobhaiva vaikuṇṭhākhyādivarṇanā .. iti . [103] evaṃ prasaṅgena sṛṣṭipralayāvapi vyākhyāya punaḥ pālanameva vyācakṣāṇaḥ prakaraṇamupasaṃharati sārdhena kālaṃ carantaṃ sṛjatīśa āśrayaṃ pradhānapumbhyāṃ naradeva satyakṛt . ya eṣa rājannapi kāla īśitā sattvaṃ surānīkamivaidhayatyataḥ . tatpratyanīkānasurān surapriyo rajastamaskān pramiṇotyuruśravāḥ .. [bhāgavatam 7.1.11] satyakṛtsvarūpaśaktivilāsenaiva svayaṃ paramārthasatyakriyāvirbhāvaka eva san svaceṣṭārūpaṃ kālaṃ sṛjati vyañjayati . kiṃ kurvantaṃ pradhāna puṃbhyāṃ ca carantaṃ tattatsambandhānāṃ sādhakabhaktānāṃ devādi praviṣṭaṃ nijatejo'ṃśānāṃ ca sāhāyyaahetoreva sṛjyamānatayā utpattaivāvyaktajīvasaṅghātābhyāṃ carantamataeva sannidhānenaiva tayos tattadavasthānāmāśrayamudbhavahetuṃ ca . naraddeveti sambodhanena yathā nijaiṣayā mukhyameva kāryaṃ kurvatastava tathaivānayadapi kṣudrataraṃ svayameva sidhyati tadvadihāpīti bodhitam . tato ya eṣa ceṣṭā rūpaḥ kāla sa sattvaṃ satrtvapradhānaṃ surānīkameghayatīva tata eva ta pratyanīkān rajastamaḥpradhānānasurān pramiṇotīva hinstīva, ye tu deveṣu bhaktā asureṣu bhaktadveṣiṇastān svayaṃ pālayati caiveti pūrvem evoktam . yasmāttacceṣṭālakṣaṇasya kālasyaivaṃ vārtā tasmādīśitāpi edhayatīva pramiṇotīva ceti . he rājanniti pūrvābhiprāyameva . nanu yadi ceśituḥ prayojanaṃ na bhavati tarhi kathaṃ kadāpyasurānapi sva pakṣān vidhāya devairna yudhyeta, tatrāha surapriyaḥ . sureṣu vartamānāḥ priyā bhaktā yasya saḥ . sattvapradhāneṣu sureṣu prāyaśasteṣāṃ sarveṣām anugamanenaiva tasyānugamanam . kadācidbṛhaspatyādiṣu mahatsv aparādhe tu teṣāṃ mālinyena suratvācchādanātteṣāṃ tasya caiteṣv ananugamanaṃ syāditi . jayakāle tu sattvasyetyādyuktamiti bhāvaḥ . nanu kathaṃ te'pi tānnānugacchanti tatrāha rajastamaskāniti . atyanta bhagavadbahirmukhatākarayorguṇayorarocakatvādeveti bhāvaḥ . taryasau sadaivāsurāṇāṃ nigrahameva karotītyathāpyasamañjasyamityāśaṅkyāha uruśravāḥ . uru sarvato vistṛtaṃ mahattamaṃ vā śravaḥ kīrtiryasya sa teṣām apyanugrahaṃ karotīti bhāvaḥ . [104] tadevaṃ siddhāntaṃ pradarśya tatra svabhaktānugrahamātraprayojanastat tatkaroti pareśa iti pratijñātārthodāharaṇāya prahlādajayavijayādikṛpāyāḥ sūcakamitihāsaviśeṣamāha atraivodāhṛtaḥ pūrvam itihāsaṃ surarṣiṇā . prītyā mahākratau rājan pṛcchate'jātaśatrave .. ity [bhāgavatam 7.1.12] ādi . ṭīkaiva dṛśyā ..7.1.. śrī śukaḥ ..93104.. [105106] tadevaṃ sarve api vaiṣamyanairghṛṇye parihṛte . īśvarastu paryanyavad draṣṭavya ityasya brahmasūtranirgatārthanyāyasyāpyatraivāntarbhāva siddheḥ . iti brahmabhagavatparamātmāno vivṛtāḥ . tadevaṃ trivyūhatvam eva vyākhyātam . kvacidvāsudevādicaturvyūhāditvaṃ ca dṛśyate . sa ca bhedaḥ kasyacitkenacidabhedavivakṣayā ca nāyuktaḥ. taduktaṃ mokṣa dharme nārāyaṇīye ekavyūhavibhāgo vā kvaciddvivyūhasaṃjñitaḥ . trivyūhaścāpi saṅkhyātaścaturvyūhaśca dṛśyate .. iti [ṃbh12.336.53] śrutiśca sa ekadhā bhavati dvidhā bhavatīty [Chā 7.26.2] ādyā . atha pūrvarītyā caturvyūhatvādyavisaṃvāditayā yadatra trivyūhatvaṃ tatra prathamavyūhasya śrībhagavata eva mukhyatvaṃ yatpratipādakatvenaivāsya śrībhāgavatamityākhyā . yathoktam idaṃ bhāgavataṃ nāma purāṇaṃ brahmasammitamiti . tasya hi prādhānye ṣaḍvidhena liṅgena tātparyamapi paryālocyate . upakramopasaṃhārāvabhyāso'pūrvatā phalam . arthavādopapattī ca liṅgaṃ tātparyanirṇaye .. ityuktaprakāreṇa . tathā hi tāvadupakramopasaṃhārayoraikyena janmādyasya yato'nvayāditarataścārtheṣvabhijñaḥ svarāṭ tene brahma hṛdā ya ādikavaye muhyanti yatsūrayaḥ . tejovārimṛdāṃ yathā vinimayo yatra trisargo'mṛṣā dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi .. [bhāgavatam 1.1.1] kasmai yena vibhāsito'yamatulo jñānapradīpaḥ purā tadrūpeṇa ca nāradāya munaye kṛṣṇāya tadrūpiṇā . yogīndrāya tadātmanātha bhagavadrātāya kāruṇyatas tacchuddhaṃ vimalaṃ viśokamamṛtaṃ satyaṃ paraṃ dhīmahi .. [bhāgavatam 12.13.19] tatra purvasyārthaḥ . artho'yaṃ brahmasūtrāṇāmiti gāruḍokterasya mahā purāṇasya brahmasūtrākṛtrimabhāṣyātmakatvātprathamaṃ tad upādāyaivāvatāraḥ . tatra pūrvamathāto brahma jijñāseti vyācaṣṭe tejovāri mṛdāmityādyardhena . yojanāyāṃ prāthamikatvādasya pūrvatvam . tatra brahmajijñāseti vyācaṣṭe paraṃ dhīmahīti . paraṃ śrībhagavantaṃ dhīmahi dhyāyema . tadevaṃ muktapragrahayā yogavṛttyā bṛhatvād brahma yatsarvātmakaṃ tadbahiśca bhavati . tattu nijaraśmyādibhyaḥ sūrya iva sarvebhyaḥ parameva svato bhavatīti mūlarūpatvapradarśanāya parapadena brahmapadaṃ vyākhyāyate . taccātra bhagavānevety abhimatam . puruṣasya tadaṃśatvānnirguṇasya brahmaṇo guṇādihīnatvāt . uktaṃ ca śrīrāmānujacaraṇaiḥ sarvatra bṛhatvaguṇayogena hi brahma śabdaḥ . bṛhatvaṃ ca svarūpeṇa guṇaiśca yatrānavadhikātiśayaḥ so'sya mukho'rthaḥ . sa ca sarveśvara eveti . uktaṃ pracetobhiḥ nahyanto yad vibhūtīnāṃ so'nanta iti gīyate . ataeva vivdhamanoharānantākāratve'pi tat tadākārāśrayaparamādbhutamukhyākāratvamapi tasya vyañjitam . tad evaṃ mūrtatve siddhe tenaiva paratvena na tasya viṣṇvādirūpaka bhagavattvameva siddham . tasyaiva brahmaśivādiparatvena darśitatvāt . atra jijñāsetyasya vyākhyā dhīmahīti . yatastajjijñāsāstātparyaṃ tad dhyāna eva . taduktamekādaśe svayaṃ bhagavatā śabdabrahmaṇi niṣṇāto niṣṇāyātpare yadi . śrutastasya śramaphalo hyadhenumiva rakṣata .. [bhāgavatam 11.11.18] iti . tato dhīmahītyanena śrīrāmānujamataṃ jijñāsāpadaṃ nididhyāsana parameveti . svīyatvenāṅgīkaroti śrībhāgavatanāmā sarvavedādisāra rūpo'yaṃ grantha ityāyātam . dhīmahīti bahuvacanaṃ kāladeśaparamparā sthitasya sarvasyāpi tatkartavyatābhiprāyeṇa anantakoṭi brahmāṇḍāntaryāmināṃ puruṣāṇāmaṃśibhūte bhagavatyeva dhyānasyābhidhānāt . anenaikajīvavādajīvanabhūto vivartavādo'pi nirastaḥ . dhyāyatirapi bhagavato mūrtatvamapi bodhayati dhyānasya mūrta evākaṣṭārthatvāt . sati ca susādhye pumarthopāye duḥsādhyasya puruṣāpravṛttyā svata evāpakarṣāttadupāsakasyaiva yuktatamatvanirṇayāc ca . tathā ca gītopaniṣadaḥ mayyāveśya mano ye māṃ nityayuktā upāsate . śraddhayā parayopetāste me yuktatamā matāḥ .. [gītā 12.2] ye tvakṣaramanirdeśyamavyaktaṃ paryupāsate . te prāpnuvanti māmeva sarvabhūtahite ratāḥ .. [gītā 12.34] kleśo'dhikatarasteṣāmavyaktāsaktaitasām avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate .. [gītā 12.5] idameva ca vivṛtaṃ brahmaṇā śreyaḥsṛtiṃ bhaktimudasya te vibho kliśyanti ye kevelabodhalabdhaye . teṣāmasau kleśala eva śiṣyate nānyadyathā sthūlatuṣāvaghātinām .. [bhāgavatam 10.14.4] iti . ataevāsya dhyeyasya svayaṃ bhagavattvameva sādhitam . śivādayaśca vyāvṛttāḥ . tathā dhīmahīti liṅgā dhyotitā pṛthaganusandhānarahitā prārthanā dhyānopalakṣitabhagavadbhajanameva parampuruṣārthatvena vyanakti . tato bhagvatastu tathātvaṃ svayameva vyaktam . tataśca yathokta paramamanoharamūrtitvameva lakṣyate . tathā ca vedānāṃ sāmavedo'smīti [gītā 10.22]. tatra ca bṛhatsāma tathā sāmnāmity [gītā 10.35] uktamahimni bṛhatsāmni bṛhaddhāmaṃ bṛhatpārthivaṃ bṛhadantarīkṣaṃ bṛhaddivaṃ bṛhadvāmaṃ bṛhadbhyo vāmaṃ vāmebhyo vāmamiti . tadevaṃ brahma jijñāseti vyākhyātam . athāta ityasya vyākhyāmāha satyamiti . yatastatrāthaśabda ānantarye ataḥ śabdo vṛttasya hetubhāve vartate tasmādatheti svādhyāyakramataḥ prāk prāptakarmakāṇḍe pūrvamīmāṃsayā samyakkarmajñānādanantaramity arthaḥ . ata iti tatkramataḥ samanantaraṃ prāptabrahmakāṇḍe tūttara mīmāṃsayā nirṇeyasamyagarthe'dhītacarād yatkiñcidanusaṃhitārthāt kutaścidvākyāddhetorityarthaḥ . pūrvamīmāṃsāyāḥ pūrva pakṣatvenottaramīmāṃsānirṇayottarapakṣe'sminnavayśyāpekṣyatvād aviruddhāṃśe sahāyatvātkarmaṇaḥ śāntyādilakṣaṇasattvaśuddhihetutvāc ca tadanantaramityeva labhyam . vākyāni caitāni tadyatheha karmajito lokaḥ kṣīyate evāmevāmutra puṇyajito lokaḥ kṣīyate . atha ya ihātmānam anuvidya vrajantyetāṃśca satyakāmāṃsteṣāṃ sarveṣu lokeṣu kāmacāro bhavatīti na sa punarāvartate iti sa cānantyāya kalpate iti nirañjanaḥ paramaṃ sāmyamupaitīti . idaṃ jñānamupāśritya mama sādharmyamāgatāḥ . sarge'pi nopajāyante pralaye na vyathanti ca .. iti [gītā 14.2] . tadetadubhayaṃ vivṛtaṃ rāmānujaśārīrake mīmāsāpūrvabhāgajñātasya karmaṇo'lpāsthiraphalatvaṃ taduparitanabhāgāvaseyasya brahmajñānasya tvanantāhapraphalatvaṃ śrūyate . ataḥ pūrvavṛttān karmajñānādanantaraṃ brahma jñātavyamityuktaṃ bhavati . tadāha sarvādivṛttikāro bhagavān baudhāyanaḥ vṛttān karmādhigamādanantaraṃ brahma vividiṣetīti . etadeva purañjanopākhyāne ca dakṣiṇavāmakarṇayoḥ pitṛhūdvahūśabda niruktau vyaktamasti . tadevaṃ samyakkarmakāṇḍajñānānantaraṃ brahma kāṇḍagateṣu keṣucidvākyeṣu svargādyānandasya vastuvicāreṇa duḥkha rūpatvavyabhicārisattākatvajñānapūrvakaṃ brahmaṇastvavyabhicāri paratamānandatvena satyatvajñānameva brahmajijñāsāyāṃ heturiti arthāta ityasyārthe labdhe tannirgalitārthamevāha satyamiti . sarva sattādātravyabhichārisattākamityarthaḥ . paramityanenānvayātsatyaṃ jñānamanantaṃ brahmetyatra [ṭaitt2.1.3] śrutau ca brahmetyanena . tadevamanyasya tadicchādhīnasattākatvena vyabhicārisattākatvamāyāti . tadevamatra tadetadavadhi vyabhicārisattākameva dhyātavanto vayam idānīṃ tvavyabhicārisattākaṃ dhyāyemeti bhāvaḥ . atha paratvameva vyanakti dhāmneti . atra dhāmaśabdena prabhāva ucyate prakāśo vā . gṛhadehatviṭprabhāvā dhāmanītyamarādinānārthavargāt . na tu svarūpam . tathā kuhakaśabdenātra pratāraṇakṛducyate . tacca jīva svarūpāvaraṇavikṣepakāritvādinā māyāvaibhavameva . tataśca svena dhāmnā svaprabhāvarūpayā svaprakāśarūpayā vā śaktyā sadā nityameva nirastaṃ kuhakaṃ māyāvaibhavaṃ yasmāttam . taduktaṃ māyāṃ vyudasya cicchaktyeti . tasyā api śakterāgantukatvena svenetyasya vaiyaarthyaṃ syāt . svasvarūpeṇetyevaṃ vyākhyāne tu svenetyanenaiva caritārthatā syāt . yathā kathañcittathā vyākhyāne'pi kuhakanirasanalakṣaṇā śaktirevāpadyate . sā ca sādhakatamarūpayā tṛtīyayā vyakteti . etena māyātatkāryavilakṣaṇaṃ yadvastu tattasya svarūpamiti svasvarūpalakṣaṇamapi gamyam . tacca satyaṃ jñānamānandaṃ brahmeti vijñānamānandaṃ brahmeti [ṭaitt2.1.3] śrutiprasiddhameva . etacchrutilakṣakameva ca satyamiti vinyastam . tad evaṃ svarūpaśaktiśca sākṣādevopakrāntā tataḥ sutarāmevāsya bhagavattvaṃ spaṣṭam . atha mukhye satyatve yuktiṃ darśayati yatreti . brahmatvātsarvatra sthite vāsudeve bhagavati yasmin shtitastrayāṇāṃ guṇānāṃ bhūtendriya devatātmako yasyaiveśituḥ sargo'pyayamṛṣā śaktyādau rajatādikam ivāropito na bhavati . kintu yato vā imānīti śrutiprasiddhe brahmaṇi yatra sarvadā sthitatvātsaṃjñāmūrtikptistu trivṛtkurvata upadeśāditi [Vs. 2.4.20] yadekakartṛkatvācca satya eva . tatra dṛṣṭāntenāpyamṛṣātvaṃ sādhayati tejādīnāṃ vinimayaḥ parasparāṃśavyatyayaḥ parasparasminn aṃśenāvasthitirityarthaḥ . sa yathā mṛṣā na bhavati kintu yathaiveśvara nirmāṇaṃ tathetyarthaḥ . hatemāstisro devatāstrivṛdekaikā bhavati . tad agne rohitaṃ rūpaṃ tejasastadrūpaṃ yatśuklaṃ tadapāṃ yatkṛṣṇaṃ tat pṛthivyāḥ tadannasyeti śruteḥ [Chāū 6.4.1] . tadevamarthasyāsya śrutimūlatvātkalpanāmūlastvanyo'rthaḥ svata eva parāstaḥ . tatra ca sāmānyatayā nirdiṣṭānāṃ tejādīnāṃ viśeṣatve saṅkramaṇaṃ na śābdikānāṃ hṛdayamadhyārohati . yadi ca tadevāmaṃsyata tadā vārādīni marīcikādiṣu yathetyevāvakṣyate . kiṃ ca tanmate brahmatas trisargasya mukhyaṃ janma nāsti kintyāropa eva janmetyucyate . sa punar bhramādeva bhavati . bhramaśca sādṛśyāvalambī . sādṛśyaṃ tu kāla bhedenobhayamevādhiṣṭhānaṃ karoti . rajate'pi śuktibhramasambhavāt . na caikātmakaṃ bhramādhiṣṭhānaṃ bahvātmakaṃ tu bhramakalpitamity asti niyamo mitho militeṣu vidūravartidhūmaparvatavṛkṣeṣvakhaṇḍa meghabhramasambhavāt . tadevaṃ prakṛte'pyanādita eva trisargaḥ pratyakṣaṃ pratīyate . brahma ca cinmātratayā svata eva sphuradasti . tasmādanādyajñānākrāntasya jīvasya yathā sadrūpatāsādṛśyena brahmaṇi trisargabhramaḥ syāttathā trisarge'pi brahmabhramaḥ kathaṃ na kadācitsyāt . tataśca brahmaṇa evādhiṣṭhānatvamityanirṇaye sarvanāśaprasaṅgaḥ . āropakatvaṃ tu jaḍasyaiva cinmātrasyāpi na sambhavati . brahma ca cinmātrameva tan matamiti . tataśca śrutimūla eva vyākhyāne siddhe so'yamabhiprāyaḥ . yatra hi yannāsti kintvanyatraiva dṛśyate tatraiva tadāropaḥ siddhaḥ . tataś ca vastutastadayogāttatra tatsattayā tatsattā kartuṃ na śakyata eva . tri sargasya tu tacchaktiviśiṣṭādbhagavato mukhyavṛttyaiva jātatvena śrutatvāttadvyatirekāttatraiva sarvātmake so'sti . tatastasminna cāropitaṃ ca . āropastu tathāpi dhāmnetyādirītyaivācintyaśaktitvāttena liptatvābhāve'pi tacchāṅkararūpa eva . tathā ca ekadeśasthitasyāgner jyotsnā vistāriṇī yathetyanusāreṇa tatsattayā tatsattā bhavati . tato bhagavato mukhyaṃ satyatvaṃ trisargasya ca na mithyātvamiti . tathā ca śrutiḥ satyasya satyamiti tathā prāṇā vai satyaṃ teṣāmeva satyamiti (Bṛhdadū 2.3.6) . prāṇaśabdoditānāṃ sthūlasūkṣmabhūtānāṃ vyavahārataḥ satyatvenādhigatānāṃ mūlakāraṇabhūtaṃ paramasatyaṃ bhagavantaṃ darśayatīti . atha tameva taṭasthalakṣaṇena ca tathā vyañjayan prathamaṃ viśadārthatayā brahmasūtrāṇāmeva vivṛtiriyaṃ saṃhiteti bibodayiṣayā ca tadantaraṃ sūtrameva prathamamanuvadati janmādyasya yata iti . janmādīni sṛṣṭi sthitipralayam . tadguṇasa:avijñānabahuvrīhi . asya viśvasya brahmādistambaparyantānekakartṛbhoktṛsaṃyuktasya pratinyatadeśakāla nimittakriyāphalāśrayasya manasāpyacintyavividhacitraracanārūpasya yato yasmādacintyaśaktyā svayamupādānarūpātkartrādirūpācca janmādi taṃ paraṃ dhīmahītyanvayaḥ . atra viṣayāvākyaṃ ca bhūgurvai vāruṇirvaruṇaṃ pitaramupasasāra adhīhi bho bhagavo brahmetyārabhya yato vā imāni bhūtāni jāyante yena jātāni jīvanti yatprayantyabhisaṃviśanti tadvijijñāsasva tadbrahma iti (ṭaittū 3.1.1.) tattejo'sṛjata ityādi (Chāū 6.2.3) ca . janmādikamiho lakṣaṇaṃ na tu viśeṣaṇam . tatastaddhyāne tanna praviśanti . kintu śuddha eva dhyeya iti . kiṃ ca atra prāguktaviśeṣaṇa viśiṣṭaviśvajanmādestādṛśahetutvena sarvaśaktitvaṃ satyasaṅkalpatvaṃ sarvajñatvaṃ sarveśvaratvaṃ ca tasya sūcitam . yaḥ sarvajñaḥ sarvavidyasya jñānamayaṃ tapaḥ sarvasya vaśī ityādi śruteḥ [ṃuṇḍ1.1.9, 2.2.7]. tathā paratvena nirastākhilaheyapratyanīkasvarūpatvaṃ jñānādyanantakalyāṇa guṇatvaṃ sūcitam . na tasya kāryaṃ kāraṇaṃ ca vidyate ityādi śruteḥ . ye tu nirviśeṣavastu jijñāsyamiti vadanti tanmate brahmajijñāsāyāṃ janm¨dyasya yata ityasaṅgataṃ syāt . niratiśayabṛhadbṛṃhaṇaṃ ceti nirvacanāt . tacca brahma jagajjanmādikāraṇamiti vacanācca . evamuttareṣvapi sūtreṣu sūtrodāhṛtaśrutayaśca na tatra pramāṇam . tarkaśca sādhya dharmāvyabhicārisādhanadharmānvitavastuviṣayatvānna nirviśeṣa vastuni pramāṇam . jagañjanmādibhramo yatastadbrahmati svotprekṣa pakṣe ca na nirviśeṣavastusiddhiḥ . bhrammūlamajñānamajñānasākṣi brahmeti upayamāt . sākṣitvaṃ hi prakāśaikarasatayocyate . prakāśatvaṃ tu jaḍādvyāvartakaṃ svasya parasya ca vyavahārayogyatāpādanasvabhāvena bhavati . tathā sati svaiśeṣatvaṃ tadabhāve prakāśataiva na syāt . tucchataiva syāt . kiṃ ca tejovārimṛdāmityanenaiva teṣāṃ vivakṣitaṃ setsyatīti
|
|||||||
|