Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 36 страница



icchurbhavati tadāsau sattvaṃ sṛjati, yadā punastābhireva militvā

śayiṣyamāṇaḥ śayitumicchurbhavatītyarthaḥ . tadāsau tamaḥ sṛjatīti . tato

bhaktanimittameva sarvā eva sṛṣṭyādikriyāḥ pravartante iti bhāvaḥ .

yathāṅgīkṛtamekādaśasya tṛtīye ṭīkākṛdbhirapi . kimarthaṃ sasarja sva

mātrātmaprasiddhaye . svaṃ mimīte pramimīte ātmānamupāste yaḥ sa sva

mātā tasyātmano jīvasya prakṛṣṭā ye siddhaya iti śayanamatra

puruṣāvatārasya kadācitpralayodadhau yoganidrā kadācidbhagavatpraveśo

vā . yadyapi sarveṣvapi jīveṣu antaryāmitayā parameśvarastiṣṭhati tathāpi

tatrāsaṃsaktatvādasthita eva bhavati tadbhakteṣu tu samāsaktatvānna

tatheti . na ca tatsaṅgādau tasyeccheti yathoktavyākhyānameva balavat .

tathā ca śrībhagavadupaniṣadaḥ

matsthāni sarvabhūtāni na cāhaṃ teṣvavasthitaḥ .

na ca matsthāni bhūtāni paśya me yogamaiśvaram .. [gītā 9.45] iti

ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpyaham .. [gītā 9.29] iti ca .

uktaṃ ca haribhaktisudhodaye

bhaktānāṃ hṛdayaṃ śāntaṃ saśriyo me priyaṃ gṛham .

vasāmi tatra śobhaiva vaikuṇṭhākhyādivarṇanā .. iti .

[103]

evaṃ prasaṅgena sṛṣṭipralayāvapi vyākhyāya punaḥ pālanameva

vyācakṣāṇaḥ prakaraṇamupasaṃharati sārdhena

kālaṃ carantaṃ sṛjatīśa āśrayaṃ

pradhānapumbhyāṃ naradeva satyakṛt .

ya eṣa rājannapi kāla īśitā

sattvaṃ surānīkamivaidhayatyataḥ .

tatpratyanīkānasurān surapriyo

rajastamaskān pramiṇotyuruśravāḥ .. [bhāgavatam 7.1.11]

satyakṛtsvarūpaśaktivilāsenaiva svayaṃ paramārthasatyakriyāvirbhāvaka

eva san svaceṣṭārūpaṃ kālaṃ sṛjati vyañjayati . kiṃ kurvantaṃ pradhāna

puṃbhyāṃ ca carantaṃ tattatsambandhānāṃ sādhakabhaktānāṃ devādi

praviṣṭaṃ nijatejo'ṃśānāṃ ca sāhāyyaahetoreva sṛjyamānatayā

utpattaivāvyaktajīvasaṅghātābhyāṃ carantamataeva sannidhānenaiva tayos

tattadavasthānāmāśrayamudbhavahetuṃ ca . naraddeveti sambodhanena

yathā nijaiṣayā mukhyameva kāryaṃ kurvatastava tathaivānayadapi

kṣudrataraṃ svayameva sidhyati tadvadihāpīti bodhitam . tato ya eṣa ceṣṭā

rūpaḥ kāla sa sattvaṃ satrtvapradhānaṃ surānīkameghayatīva tata eva ta

pratyanīkān rajastamaḥpradhānānasurān pramiṇotīva hinstīva, ye tu

deveṣu bhaktā asureṣu bhaktadveṣiṇastān svayaṃ pālayati caiveti pūrvem

evoktam . yasmāttacceṣṭālakṣaṇasya kālasyaivaṃ vārtā tasmādīśitāpi

edhayatīva pramiṇotīva ceti . he rājanniti pūrvābhiprāyameva .

nanu yadi ceśituḥ prayojanaṃ na bhavati tarhi kathaṃ kadāpyasurānapi sva

pakṣān vidhāya devairna yudhyeta, tatrāha surapriyaḥ . sureṣu vartamānāḥ

priyā bhaktā yasya saḥ . sattvapradhāneṣu sureṣu prāyaśasteṣāṃ sarveṣām

anugamanenaiva tasyānugamanam . kadācidbṛhaspatyādiṣu mahatsv

aparādhe tu teṣāṃ mālinyena suratvācchādanātteṣāṃ tasya caiteṣv

ananugamanaṃ syāditi . jayakāle tu sattvasyetyādyuktamiti bhāvaḥ .

nanu kathaṃ te'pi tānnānugacchanti tatrāha rajastamaskāniti . atyanta

bhagavadbahirmukhatākarayorguṇayorarocakatvādeveti bhāvaḥ . taryasau

sadaivāsurāṇāṃ nigrahameva karotītyathāpyasamañjasyamityāśaṅkyāha

uruśravāḥ . uru sarvato vistṛtaṃ mahattamaṃ vā śravaḥ kīrtiryasya sa teṣām

apyanugrahaṃ karotīti bhāvaḥ .

[104]

tadevaṃ siddhāntaṃ pradarśya tatra svabhaktānugrahamātraprayojanastat

tatkaroti pareśa iti pratijñātārthodāharaṇāya prahlādajayavijayādikṛpāyāḥ

sūcakamitihāsaviśeṣamāha

atraivodāhṛtaḥ pūrvam

itihāsaṃ surarṣiṇā .

prītyā mahākratau rājan

pṛcchate'jātaśatrave .. ity [bhāgavatam 7.1.12] ādi . ṭīkaiva dṛśyā ..7.1.. śrī

śukaḥ ..93104..

[105106]

tadevaṃ sarve api vaiṣamyanairghṛṇye parihṛte . īśvarastu paryanyavad

draṣṭavya ityasya brahmasūtranirgatārthanyāyasyāpyatraivāntarbhāva

siddheḥ . iti brahmabhagavatparamātmāno vivṛtāḥ . tadevaṃ trivyūhatvam

eva vyākhyātam . kvacidvāsudevādicaturvyūhāditvaṃ ca dṛśyate . sa ca

bhedaḥ kasyacitkenacidabhedavivakṣayā ca nāyuktaḥ. taduktaṃ mokṣa

dharme nārāyaṇīye

ekavyūhavibhāgo vā kvaciddvivyūhasaṃjñitaḥ .

trivyūhaścāpi saṅkhyātaścaturvyūhaśca dṛśyate .. iti [ṃbh12.336.53]

śrutiśca sa ekadhā bhavati dvidhā bhavatīty [Chā 7.26.2] ādyā .

atha pūrvarītyā caturvyūhatvādyavisaṃvāditayā yadatra trivyūhatvaṃ tatra

prathamavyūhasya śrībhagavata eva mukhyatvaṃ yatpratipādakatvenaivāsya

śrībhāgavatamityākhyā . yathoktam idaṃ bhāgavataṃ nāma purāṇaṃ

brahmasammitamiti . tasya hi prādhānye ṣaḍvidhena liṅgena tātparyamapi

paryālocyate .

upakramopasaṃhārāvabhyāso'pūrvatā phalam .

arthavādopapattī ca liṅgaṃ tātparyanirṇaye .. ityuktaprakāreṇa .

tathā hi tāvadupakramopasaṃhārayoraikyena

janmādyasya yato'nvayāditarataścārtheṣvabhijñaḥ svarāṭ

tene brahma hṛdā ya ādikavaye muhyanti yatsūrayaḥ .

tejovārimṛdāṃ yathā vinimayo yatra trisargo'mṛṣā

dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi .. [bhāgavatam 1.1.1]

kasmai yena vibhāsito'yamatulo jñānapradīpaḥ purā

tadrūpeṇa ca nāradāya munaye kṛṣṇāya tadrūpiṇā .

yogīndrāya tadātmanātha bhagavadrātāya kāruṇyatas

tacchuddhaṃ vimalaṃ viśokamamṛtaṃ satyaṃ paraṃ dhīmahi .. [bhāgavatam 12.13.19]

tatra purvasyārthaḥ . artho'yaṃ brahmasūtrāṇāmiti gāruḍokterasya mahā

purāṇasya brahmasūtrākṛtrimabhāṣyātmakatvātprathamaṃ tad

upādāyaivāvatāraḥ . tatra pūrvamathāto brahma jijñāseti vyācaṣṭe tejovāri

mṛdāmityādyardhena . yojanāyāṃ prāthamikatvādasya pūrvatvam .

tatra brahmajijñāseti vyācaṣṭe paraṃ dhīmahīti . paraṃ śrībhagavantaṃ

dhīmahi dhyāyema . tadevaṃ muktapragrahayā yogavṛttyā bṛhatvād

brahma yatsarvātmakaṃ tadbahiśca bhavati . tattu nijaraśmyādibhyaḥ

sūrya iva sarvebhyaḥ parameva svato bhavatīti mūlarūpatvapradarśanāya

parapadena brahmapadaṃ vyākhyāyate . taccātra bhagavānevety

abhimatam . puruṣasya tadaṃśatvānnirguṇasya brahmaṇo guṇādihīnatvāt .

uktaṃ ca śrīrāmānujacaraṇaiḥ sarvatra bṛhatvaguṇayogena hi brahma

śabdaḥ . bṛhatvaṃ ca svarūpeṇa guṇaiśca yatrānavadhikātiśayaḥ so'sya

mukho'rthaḥ . sa ca sarveśvara eveti . uktaṃ pracetobhiḥ nahyanto yad

vibhūtīnāṃ so'nanta iti gīyate . ataeva vivdhamanoharānantākāratve'pi tat

tadākārāśrayaparamādbhutamukhyākāratvamapi tasya vyañjitam . tad

evaṃ mūrtatve siddhe tenaiva paratvena na tasya viṣṇvādirūpaka

bhagavattvameva siddham . tasyaiva brahmaśivādiparatvena darśitatvāt .

atra jijñāsetyasya vyākhyā dhīmahīti . yatastajjijñāsāstātparyaṃ tad

dhyāna eva . taduktamekādaśe svayaṃ bhagavatā

śabdabrahmaṇi niṣṇāto

niṣṇāyātpare yadi .

śrutastasya śramaphalo

hyadhenumiva rakṣata .. [bhāgavatam 11.11.18] iti .

tato dhīmahītyanena śrīrāmānujamataṃ jijñāsāpadaṃ nididhyāsana

parameveti . svīyatvenāṅgīkaroti śrībhāgavatanāmā sarvavedādisāra

rūpo'yaṃ grantha ityāyātam . dhīmahīti bahuvacanaṃ kāladeśaparamparā

sthitasya sarvasyāpi tatkartavyatābhiprāyeṇa anantakoṭi

brahmāṇḍāntaryāmināṃ puruṣāṇāmaṃśibhūte bhagavatyeva

dhyānasyābhidhānāt . anenaikajīvavādajīvanabhūto vivartavādo'pi

nirastaḥ . dhyāyatirapi bhagavato mūrtatvamapi bodhayati dhyānasya mūrta

evākaṣṭārthatvāt . sati ca susādhye pumarthopāye duḥsādhyasya

puruṣāpravṛttyā svata evāpakarṣāttadupāsakasyaiva yuktatamatvanirṇayāc

ca . tathā ca gītopaniṣadaḥ

mayyāveśya mano ye māṃ nityayuktā upāsate .

śraddhayā parayopetāste me yuktatamā matāḥ .. [gītā 12.2]

ye tvakṣaramanirdeśyamavyaktaṃ paryupāsate .

te prāpnuvanti māmeva sarvabhūtahite ratāḥ .. [gītā 12.34]

kleśo'dhikatarasteṣāmavyaktāsaktaitasām

avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate .. [gītā 12.5]

idameva ca vivṛtaṃ brahmaṇā

śreyaḥsṛtiṃ bhaktimudasya te vibho

kliśyanti ye kevelabodhalabdhaye .

teṣāmasau kleśala eva śiṣyate

nānyadyathā sthūlatuṣāvaghātinām .. [bhāgavatam 10.14.4] iti .

ataevāsya dhyeyasya svayaṃ bhagavattvameva sādhitam . śivādayaśca

vyāvṛttāḥ . tathā dhīmahīti liṅgā dhyotitā pṛthaganusandhānarahitā

prārthanā dhyānopalakṣitabhagavadbhajanameva parampuruṣārthatvena

vyanakti . tato bhagvatastu tathātvaṃ svayameva vyaktam . tataśca yathokta

paramamanoharamūrtitvameva lakṣyate . tathā ca vedānāṃ sāmavedo'smīti

[gītā 10.22]. tatra ca bṛhatsāma tathā sāmnāmity [gītā 10.35] uktamahimni

bṛhatsāmni bṛhaddhāmaṃ bṛhatpārthivaṃ bṛhadantarīkṣaṃ bṛhaddivaṃ

bṛhadvāmaṃ bṛhadbhyo vāmaṃ vāmebhyo vāmamiti . tadevaṃ brahma

jijñāseti vyākhyātam .

athāta ityasya vyākhyāmāha satyamiti . yatastatrāthaśabda ānantarye ataḥ

śabdo vṛttasya hetubhāve vartate tasmādatheti svādhyāyakramataḥ prāk

prāptakarmakāṇḍe pūrvamīmāṃsayā samyakkarmajñānādanantaramity

arthaḥ . ata iti tatkramataḥ samanantaraṃ prāptabrahmakāṇḍe tūttara

mīmāṃsayā nirṇeyasamyagarthe'dhītacarād yatkiñcidanusaṃhitārthāt

kutaścidvākyāddhetorityarthaḥ . pūrvamīmāṃsāyāḥ pūrva

pakṣatvenottaramīmāṃsānirṇayottarapakṣe'sminnavayśyāpekṣyatvād

aviruddhāṃśe sahāyatvātkarmaṇaḥ śāntyādilakṣaṇasattvaśuddhihetutvāc

ca tadanantaramityeva labhyam . vākyāni caitāni tadyatheha karmajito

lokaḥ kṣīyate evāmevāmutra puṇyajito lokaḥ kṣīyate . atha ya ihātmānam

anuvidya vrajantyetāṃśca satyakāmāṃsteṣāṃ sarveṣu lokeṣu kāmacāro

bhavatīti na sa punarāvartate iti sa cānantyāya kalpate iti nirañjanaḥ paramaṃ

sāmyamupaitīti .

idaṃ jñānamupāśritya mama sādharmyamāgatāḥ .

sarge'pi nopajāyante pralaye na vyathanti ca .. iti [gītā 14.2] .

tadetadubhayaṃ vivṛtaṃ rāmānujaśārīrake mīmāsāpūrvabhāgajñātasya

karmaṇo'lpāsthiraphalatvaṃ taduparitanabhāgāvaseyasya brahmajñānasya

tvanantāhapraphalatvaṃ śrūyate . ataḥ pūrvavṛttān karmajñānādanantaraṃ

brahma jñātavyamityuktaṃ bhavati . tadāha sarvādivṛttikāro bhagavān

baudhāyanaḥ vṛttān karmādhigamādanantaraṃ brahma vividiṣetīti .

etadeva purañjanopākhyāne ca dakṣiṇavāmakarṇayoḥ pitṛhūdvahūśabda

niruktau vyaktamasti . tadevaṃ samyakkarmakāṇḍajñānānantaraṃ brahma

kāṇḍagateṣu keṣucidvākyeṣu svargādyānandasya vastuvicāreṇa duḥkha

rūpatvavyabhicārisattākatvajñānapūrvakaṃ brahmaṇastvavyabhicāri

paratamānandatvena satyatvajñānameva brahmajijñāsāyāṃ heturiti arthāta

ityasyārthe labdhe tannirgalitārthamevāha satyamiti . sarva

sattādātravyabhichārisattākamityarthaḥ . paramityanenānvayātsatyaṃ

jñānamanantaṃ brahmetyatra [ṭaitt2.1.3] śrutau ca brahmetyanena .

tadevamanyasya tadicchādhīnasattākatvena vyabhicārisattākatvamāyāti .

tadevamatra tadetadavadhi vyabhicārisattākameva dhyātavanto vayam

idānīṃ tvavyabhicārisattākaṃ dhyāyemeti bhāvaḥ .

atha paratvameva vyanakti dhāmneti . atra dhāmaśabdena prabhāva ucyate

prakāśo vā . gṛhadehatviṭprabhāvā dhāmanītyamarādinānārthavargāt .

na tu svarūpam . tathā kuhakaśabdenātra pratāraṇakṛducyate . tacca jīva

svarūpāvaraṇavikṣepakāritvādinā māyāvaibhavameva . tataśca svena

dhāmnā svaprabhāvarūpayā svaprakāśarūpayā vā śaktyā sadā nityameva

nirastaṃ kuhakaṃ māyāvaibhavaṃ yasmāttam . taduktaṃ māyāṃ vyudasya

cicchaktyeti . tasyā api śakterāgantukatvena svenetyasya vaiyaarthyaṃ syāt .

svasvarūpeṇetyevaṃ vyākhyāne tu svenetyanenaiva caritārthatā syāt . yathā

kathañcittathā vyākhyāne'pi kuhakanirasanalakṣaṇā śaktirevāpadyate . sā

ca sādhakatamarūpayā tṛtīyayā vyakteti . etena māyātatkāryavilakṣaṇaṃ

yadvastu tattasya svarūpamiti svasvarūpalakṣaṇamapi gamyam . tacca

satyaṃ jñānamānandaṃ brahmeti vijñānamānandaṃ brahmeti [ṭaitt2.1.3]

śrutiprasiddhameva . etacchrutilakṣakameva ca satyamiti vinyastam . tad

evaṃ svarūpaśaktiśca sākṣādevopakrāntā tataḥ sutarāmevāsya

bhagavattvaṃ spaṣṭam .

atha mukhye satyatve yuktiṃ darśayati yatreti . brahmatvātsarvatra sthite

vāsudeve bhagavati yasmin shtitastrayāṇāṃ guṇānāṃ bhūtendriya

devatātmako yasyaiveśituḥ sargo'pyayamṛṣā śaktyādau rajatādikam

ivāropito na bhavati . kintu yato vā imānīti śrutiprasiddhe brahmaṇi yatra

sarvadā sthitatvātsaṃjñāmūrtikptistu trivṛtkurvata upadeśāditi [Vs. 2.4.20]

yadekakartṛkatvācca satya eva . tatra dṛṣṭāntenāpyamṛṣātvaṃ sādhayati

tejādīnāṃ vinimayaḥ parasparāṃśavyatyayaḥ parasparasminn

aṃśenāvasthitirityarthaḥ . sa yathā mṛṣā na bhavati kintu yathaiveśvara

nirmāṇaṃ tathetyarthaḥ . hatemāstisro devatāstrivṛdekaikā bhavati . tad

agne rohitaṃ rūpaṃ tejasastadrūpaṃ yatśuklaṃ tadapāṃ yatkṛṣṇaṃ tat

pṛthivyāḥ tadannasyeti śruteḥ [Chāū 6.4.1] .

tadevamarthasyāsya śrutimūlatvātkalpanāmūlastvanyo'rthaḥ svata eva

parāstaḥ . tatra ca sāmānyatayā nirdiṣṭānāṃ tejādīnāṃ viśeṣatve

saṅkramaṇaṃ na śābdikānāṃ hṛdayamadhyārohati . yadi ca tadevāmaṃsyata

tadā vārādīni marīcikādiṣu yathetyevāvakṣyate . kiṃ ca tanmate brahmatas

trisargasya mukhyaṃ janma nāsti kintyāropa eva janmetyucyate . sa punar

bhramādeva bhavati . bhramaśca sādṛśyāvalambī . sādṛśyaṃ tu kāla

bhedenobhayamevādhiṣṭhānaṃ karoti . rajate'pi śuktibhramasambhavāt .

na caikātmakaṃ bhramādhiṣṭhānaṃ bahvātmakaṃ tu bhramakalpitamity

asti niyamo mitho militeṣu vidūravartidhūmaparvatavṛkṣeṣvakhaṇḍa

meghabhramasambhavāt .

tadevaṃ prakṛte'pyanādita eva trisargaḥ pratyakṣaṃ pratīyate . brahma ca

cinmātratayā svata eva sphuradasti . tasmādanādyajñānākrāntasya jīvasya

yathā sadrūpatāsādṛśyena brahmaṇi trisargabhramaḥ syāttathā trisarge'pi

brahmabhramaḥ kathaṃ na kadācitsyāt . tataśca brahmaṇa

evādhiṣṭhānatvamityanirṇaye sarvanāśaprasaṅgaḥ . āropakatvaṃ tu

jaḍasyaiva cinmātrasyāpi na sambhavati . brahma ca cinmātrameva tan

matamiti . tataśca śrutimūla eva vyākhyāne siddhe so'yamabhiprāyaḥ .

yatra hi yannāsti kintvanyatraiva dṛśyate tatraiva tadāropaḥ siddhaḥ . tataś

ca vastutastadayogāttatra tatsattayā tatsattā kartuṃ na śakyata eva . tri

sargasya tu tacchaktiviśiṣṭādbhagavato mukhyavṛttyaiva jātatvena

śrutatvāttadvyatirekāttatraiva sarvātmake so'sti . tatastasminna cāropitaṃ

ca . āropastu tathāpi dhāmnetyādirītyaivācintyaśaktitvāttena

liptatvābhāve'pi tacchāṅkararūpa eva . tathā ca ekadeśasthitasyāgner

jyotsnā vistāriṇī yathetyanusāreṇa tatsattayā tatsattā bhavati .

tato bhagavato mukhyaṃ satyatvaṃ trisargasya ca na mithyātvamiti . tathā ca

śrutiḥ satyasya satyamiti tathā prāṇā vai satyaṃ teṣāmeva satyamiti

(Bṛhdadū 2.3.6) . prāṇaśabdoditānāṃ sthūlasūkṣmabhūtānāṃ

vyavahārataḥ satyatvenādhigatānāṃ mūlakāraṇabhūtaṃ paramasatyaṃ

bhagavantaṃ darśayatīti .

atha tameva taṭasthalakṣaṇena ca tathā vyañjayan prathamaṃ viśadārthatayā

brahmasūtrāṇāmeva vivṛtiriyaṃ saṃhiteti bibodayiṣayā ca tadantaraṃ

sūtrameva prathamamanuvadati janmādyasya yata iti . janmādīni sṛṣṭi

sthitipralayam . tadguṇasa:avijñānabahuvrīhi . asya viśvasya

brahmādistambaparyantānekakartṛbhoktṛsaṃyuktasya pratinyatadeśakāla

nimittakriyāphalāśrayasya manasāpyacintyavividhacitraracanārūpasya

yato yasmādacintyaśaktyā svayamupādānarūpātkartrādirūpācca

janmādi taṃ paraṃ dhīmahītyanvayaḥ . atra viṣayāvākyaṃ ca bhūgurvai

vāruṇirvaruṇaṃ pitaramupasasāra adhīhi bho bhagavo brahmetyārabhya

yato vā imāni bhūtāni jāyante yena jātāni jīvanti yatprayantyabhisaṃviśanti

tadvijijñāsasva tadbrahma iti (ṭaittū 3.1.1.) tattejo'sṛjata ityādi (Chāū

6.2.3) ca .

janmādikamiho lakṣaṇaṃ na tu viśeṣaṇam . tatastaddhyāne tanna

praviśanti . kintu śuddha eva dhyeya iti . kiṃ ca atra prāguktaviśeṣaṇa

viśiṣṭaviśvajanmādestādṛśahetutvena sarvaśaktitvaṃ satyasaṅkalpatvaṃ

sarvajñatvaṃ sarveśvaratvaṃ ca tasya sūcitam . yaḥ sarvajñaḥ sarvavidyasya

jñānamayaṃ tapaḥ sarvasya vaśī ityādi śruteḥ [ṃuṇḍ1.1.9, 2.2.7]. tathā

paratvena nirastākhilaheyapratyanīkasvarūpatvaṃ jñānādyanantakalyāṇa

guṇatvaṃ sūcitam . na tasya kāryaṃ kāraṇaṃ ca vidyate ityādi śruteḥ . ye tu

nirviśeṣavastu jijñāsyamiti vadanti tanmate brahmajijñāsāyāṃ janm¨dyasya

yata ityasaṅgataṃ syāt . niratiśayabṛhadbṛṃhaṇaṃ ceti nirvacanāt . tacca

brahma jagajjanmādikāraṇamiti vacanācca . evamuttareṣvapi sūtreṣu

sūtrodāhṛtaśrutayaśca na tatra pramāṇam . tarkaśca sādhya

dharmāvyabhicārisādhanadharmānvitavastuviṣayatvānna nirviśeṣa

vastuni pramāṇam . jagañjanmādibhramo yatastadbrahmati svotprekṣa

pakṣe ca na nirviśeṣavastusiddhiḥ . bhrammūlamajñānamajñānasākṣi

brahmeti upayamāt . sākṣitvaṃ hi prakāśaikarasatayocyate . prakāśatvaṃ tu

jaḍādvyāvartakaṃ svasya parasya ca vyavahārayogyatāpādanasvabhāvena

bhavati . tathā sati svaiśeṣatvaṃ tadabhāve prakāśataiva na syāt . tucchataiva

syāt . kiṃ ca tejovārimṛdāmityanenaiva teṣāṃ vivakṣitaṃ setsyatīti



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.