Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 35 страница



ayogyasya kalpanānaucityaātduḥkhasadbhāvo'styeva kāraṇatve sarva

saṃsārocchitteḥ .

atha tasya paramparākāraṇatvamastyeva cedasstu na kāpi hāniriti . tasmād

ubhayathā bhaktānandane tadbhaktyanubhava eva bhagavantaṃ

pravartayatīti siddham . tatetaduktaṃ bhavati . yadyanyasya sukhaduḥkham

anubhūyāpi tattattyāgenetarasya sukhaḥ duḥkhahāniṃ vā sampādayati

tadaiva vaiṣamyamāpatati . śrībhagavati tu prākṛtasukha

duḥkhānubhavābhāvānna tadāpatati, yathā kalpatarau . taduktaṃ śrīmad

akrūreṇa

na tasya kaściddayitaḥ suhṛttamo

na cāpriyo dveṣya upekṣya eva vā .

tathāpi bhaktān bhajate yathā tathā

suradrumo yadvadupāśrito'rthadaḥ .. iti [bhāgavatam 10.38.22] .

atra bhaktādanya eva kaściditi jñeyam .

kaḥ paṇḍitastvadaparaṃ śaraṇaṃ samīyādbhaktapriyādṛtagiraḥ suhṛdaḥ

kṛtajñādity [bhāgavatam 10.48.26] etadvākyenaiva tatpriyatvaprokteḥ . śrī

mahādevenāpyuktam

na hyasyāsti priyaḥ kaścin

nāpriyaḥ svaḥ paro'pi vā .

ātmatvātsarvabhūtānāṃ

sarvabhūtapriyo hariḥ ..

tasya cāyaṃ mahābhāgaś

citraketuḥ priyo'nugaḥ .

sarvatra samadṛkśānto

hyahaṃ caivācyutapriyaḥ .. [bhāgavatam 6.17.3334]

tathoktaṃ śrīprahlādenāpi

citraṃ tavehitamaho'mitayogamāyā

līlāvisṛṣṭabhuvanasya viśāradasya .

sarvātmanaḥ samadṛśo'viṣamaḥ svabhāvo

bhaktapriyo yadasi kalpatarusvabhāvaḥ .. [bhāgavatam 8.23.8] iti .

arthaśca yattvaṃ bhaktapriyo'si so'pi samadṛśas tava svabhāvo'viṣamaḥ

viṣamo na bhavati . tatra hetugarbhaviśeṣaṇaṃ kalpatarusvabhāva iti .

tasmādviṣamasvabhāvatayā pratīte'pi tvayyavaiṣyamityatīva citramiti .

athavā paratrāpi kalpavṛkṣādilakṣaṇe samāna evāśrayaṇīye vastuni bhakta

pakṣapātarūpavaiṣamyadarśanādvaiṣamyamapi samasyaiva svabhāva ity

eva vyākhyeyam . tathā pūrvatrāpi bhaktān bhajata iti vaiṣamya eva

yojanīyamiti . vastutastu śrībhagavatyacintyamaiśvaryameva mukhyas

tadavirodhe hetuḥ . yaduktam namo namaste'stvṛṣabhāya sātvatāmity

[bhāgavatam 2.4.14] ādau dvitīyasya caturthe ṭīkāyām . tadevaṃ vaiṣamyapratītāv

apyadoṣatvāyācintyamaiśvaryamāheti . taduktaṃ śrībhīṣmeṇa

sarvātmanaḥ samadṛśo hyadvayasyānahaṅkṛteḥ .

tatkṛtaṃ mativaiṣamyaṃ niravadyasya na kvacit ..

tathāpyekāntabhakteṣu paśya bhūpānukampitam .

yanme'sūṃstyajataḥ sākṣātkṛṣṇo darśanamāgataḥ .. iti [bhāgavatam 1.9.2122]

tathā śrībhagavatā

samo'haṃ sarvabhūteṣu

na me dveṣyo'sti na priyaḥ

ye bhajanti tu māṃ bhaktyā

mayi te teṣu cāpyaham .. iti [bhāgavatam 9.29]

tadevaṃ tattaddoṣe bhaktapakṣapātasya svarūpaśaktisārabhūtatve

bhaktavinodārthameva svarūpaśaktyaiva svayameva ca tattadavatāralīlāḥ

karoti bhagavān tato viśvapālanaṃ tu svayameva sidhyatīti sthite na vaidura

praśnastadavasthaḥ . atra devādīnāṃ prākṛtatayā taiḥ saha līlāyāṃ svatas

tṛptatāhānisteṣu tadaṃśāveśādisvīkāreṇāgre parihartavyā . tathā na

cāvatārādīnāṃ svarūpaśaktyātmatāhāniḥ . tathā bhaktavinodaika

prayojanakasvairalīlākaivalyena cānyatra rāgadveṣābhāvānna vaiṣamyam

api pratyuta pittadūṣitajihvānāṃ khaṇḍādvairasya iva tasmānnigrahe'py

anubhūyamāne teṣāṃ duṣṭatādikṣapaṇalakṣaṇaṃ hitameva bhavati . atra

na hyasya janmano hetuḥ karmaṇo vā mahīpate .

ātmamāyāṃ vineśasya parasya draṣṭurātmanaḥ .

yanmayā ceṣṭitaṃ puṃsaḥ sthityutpattyapyayāya hi .

anugrahastannivṛtterātmalābhāya ceṣyate .. [bhāgavatam 9.24.5758]

iti navamāntasthaśrīśukavākyānusāreṇa pralaye līnopādherjīvasya

dharmādyasambhavādupādhisṛṣṭyādinā dharmādisampādanenānugraha

iti tadīya=ṭīkānusāreṇa ca . tathā,

loke bhavān jagati naḥ kalayāvatīrṇaḥ

sadrakṣaṇāya khalanigrahaṇāya cānyaḥ .

kaścittadīyamabhiyāti nideśamīśa

kiṃ vā janaḥ svakṛtamṛchati tanna vidmaḥ .. [bhāgavatam 10.70.27]

iti jarāsandhabaddharājavṛndanivedane'pi īśvare tvayi sadrakṣaṇārtham

avatīrṇe'pi cedasmākaṃ duḥkhaṃ syāttarhi kimanyaḥ kaścijjarāsandhādis

tvadājñāmapi laṅghayati kiṃ ca tvayā vakṣyamāṇo'pi janaḥ svakarma

duḥkhaṃ prāpnotītyeveti na vidmaḥ . na caitadubhayamapi yuktamiti

bhāvaḥ . iti tadīyaṭīkānusāreṇa ca līlāyāḥ svairatve'pi durghaṭanī māyaiva

tadā tadā devānusarādīnāṃ tattatkarmodbodhasandhānamapi ghaṭayati .

yathā svasvakarmaṇā pṛthageva ceṣṭamānānāṃ jīvānāṃ ceṣṭāviśeṣāḥ

parasparaśubhāśubhaśakuntatayā ghaṭitā bhavatītyādikaṃ loke'pi dṛśyate .

yatra tu kvacideṣā tallīlājavamanugantuṃ na śaknoti tatraiva parameśituḥ

svairatā vyaktībhavati . yathā

guruputramihānītaṃ nijakarmanibandhanam .

ānayasva mahārāja macchāsanapuraskṛtaḥ .. [bhāgavatam 10.45.45]

iti yamaviṣayakaśrībhagavadādeśādau . tataśca tasyātiviralapracāratvān

na sarvatra kṛtahānyakṛtābhyāgamaprasaṅgaśca .

atha yadi kecidbhaktānāmeva dviṣanti tadā tadā bhaktapakṣa

pātāntaḥpātitvādbhagavatā svayaṃ taddveṣe'pi na doṣaḥ . pratyuta bhakta

viṣayakatadrateḥ poṣakatvena hlādinīvṛttibhūtānandollāsaviśeṣa evāsau .

yena hi dveṣeṇa pratipadapronmīlatsāndrānandavaicitrīsamatiriktabhakti

rasamarusthalabrahmakaivalyāpādānarūpatvena tadīyabhaktirasamahā

pratiyogitayā tato'nyathā duścikitsatayā ca tatrocitam . tadutthabhagavat

tejasā tatsvarūpaśakterapi tiraskāreṇa dhvaṃsābhāvatulyatvam .

svargāpavarganarakeṣvapi tulyārthadarśina iti [bhāgavatam 6.17.28]

nyāyenānyeṣāmatīva duḥsahaṃ teṣāmapi kāmukānāṃ nikāmam

anabhīṣṭamuddaṇḍadaṇḍaviśeṣaṃ kurvatyeva bhagavati tasya sarvahita

paryavasāyicāritrasvabhāvatvādeva tattaddurvāradurvāsanāmayāśeṣa

saṃsārakleśanāśo'pi bhavati . yaḥ khalvabhedopāsakānāmatikṛcchra

sādhyaḥ puruṣārthaḥ . kvacicca paramārthavastvavabhijñānāṃ naraka

nirviśeṣaṃ teṣāṃ kāmināṃ tu nikāmamabhīṣṭaṃ viṭakīṭānāmivāmedhyaṃ

svargaviśeṣaṃ tebhyo dadāti sa parameśvaraḥ . ataevoktaṃ nāgapatnībhiḥ

ripoḥ sutānāmapi sutavat

pālyānāṃ devānāmity [bhāgavatam 10.16.33] arthaḥ . damamiti yato dama apīty

arthaḥ . yattu pūtanādāvuttamabhaktagatiḥ śrūyata tadbhaktānukaraṇa

māhātmyenaiveti tatra tatra spaṣṭameva . yathā sadveṣādapi pūtanāpi

sakulety [bhāgavatam 10.14.35] ādi .

atha yadi kecidbhaktā eva santo bhaktāntreṣu kathañcidaparādhyanti tadā

tenaivāparādhena bhakteṣu bhagavati ca vivartamānaṃ dveṣabāḍavānala

jvālālāpamanubhūya cirātkathañcitpunaḥ sadveṣeṇāpi bhagavat

saṃsparśādinā saparikare tadaparādhadoṣe vinaṣṭe svapadameva

prāpnuvanti . na tu brahmakaivalyaṃ bhaktilakṣaṇabījasyānaśvara

vabhāvatvāt . teṣu bhagavataḥ krodhaśca bāleṣu māturiveti ..

[93]

tathā hi śrīrājovāca

samaḥ priyaḥ suhṛdbrahman

bhūtānāṃ bhagavān svayam .

indrasyārthe kathaṃ daityān

avadhīdviṣamo yathā .. [bhāgavatam 7.1.1]

paramātmatvena samaḥ suhṛthitakārī priyaḥ prītiviṣayo bhagavān . evaṃ

sati sāmyenaivopakartavyatvena prītiviṣayatvena na ca sarveṣveva prāpteṣu

kathaṃ viṣama iva daityānavadhīt . viṣamatvamupalakṣaṇam asuhṛdi vā

priya iva ceti .

[94]

kiṃ ca yasya yaiḥ prayojanaṃ sidhyati sa tatpakṣapātī bhavati . yebhyo bibheti

tān dveṣeṇa hanti na tu tadatrāstītyāha

na hyasyārthaḥ suragaṇaiḥ

sākṣānniḥśreyasātmanaḥ .

naivāsurebhyo vidveṣo

nodvegaścāguṇasya hi .. [bhāgavatam 7.1.2]

niḥśreyasaṃ paramānandaḥ .

[95]

ataḥ

iti naḥ sumahābhāga

nārāyaṇaguṇān prati .

saṃśayaḥ sumahān jātas

tadbhavāṃśchettumarhati .. [bhāgavatam 7.1.3]

guṇānanugrahanigrahādīn prati tattatsaṃśayam .

[96]

atra śryṛṣruvāca

sādhu pṛṣṭaṃ mahārāja

hareścaritamadbhutam .

yadbhāgavatamāhātmyaṃ

bhagavadbhaktivardhanam .. [bhāgavatam 7.1.4]

he mahārāja . idaṃ yatpṛṣṭhaṃ tatsādhu suvicāritameva . kintu hareś

caritamadbhutamapūrvamavaiṣamye'pi viṣamatayā pratīyamānatvena

vicārātītatvāt . yadyatra hareścaritre bhagavadbhaktivardhanaṃ bhāgavata

māhātmyaṃ bhāgavatānāṃ prahlādopalakṣitabhaktavṛndānāṃ māhātmyaṃ

vartate . anena bhāgavatārthameva sarvaṃ karoti bhagavānna tvanyārtham

ityasyaivārthasya paryavasānaṃ bhaviṣyatīti vyañjitam . ṭīkā ca

svabhaktapakṣapātena tadvipakṣavidāraṇam .

nṛsiṃhamadbhutaṃ vande paramānandavigraham .. ityeṣā .

[97]

ato

gīyate paramaṃ puṇyam

ṛṣibhirnāradādibhiḥ .

natvā kṛṣṇāya munaye

kathayiṣye hareḥ kathām .. [bhāgavatam 7.1.5]

paramaṃ puṇyaṃ yathā syāttathā yā gīyate tāṃ kathāmiti yat

tadoradhyāhāreṇānvayaḥ . atra ca tairgīyamānatvena bhaktaikasukha

prayojanatvameva vyañjitam .

[98]

tatra tatra tāvadvyañjitārthānurūpameva praśnasyottaramāha

nirguṇo'pi hyajo'vyakto

bhagavān prakṛteḥ paraḥ .

svamāyāguṇamāviśya

bādhyabādhakatāṃ gataḥ .. [bhāgavatam 7.1.6]

yasmātprakṛteḥ parastasmānnirguṇaḥ prākṛtaguṇarahitaḥ tata evājo nitya

siddhaḥ tata eva cāvyaktaḥ prākṛtadehendriyādirahitatvānnānyena vyajyate

iti svayaṃ prakāśadehādirityarthaḥ . tataśca prakṛtiguṇottharāgadveṣādi

rahitaśceti bhāvaḥ . evamevambhūto'pi sveṣu bhakteṣu yā māyā kṛpā

tatropito yo guṇo līlākautukamayaviśuddhorjitasattvākhyastam

āviśyālambya bhagavānnityameva prakāśitaṣaḍguṇaiśvaryaḥ san, etadapy

upalakṣaṇaṃ kadācidityādau jātaḥ san lokendriyeṣu vyakto'pi san bādhya

bādhakatāṃ gataḥ . nijadṛṣṭipathe'pi sthātumasamartheṣu atikṣudreṣu

devāsurādiṣu svasāhāyyapratiyoddhṛtvasampādanāya svayaṃ sañcāritaṃ

kiñcittadaṃśalakṣaṇameva tejaḥ samāśritya bādhyatāṃ bādhakatāṃ ca

gataḥ . yuddhalīlāvaicitryāya pratiyoddhṛṣu tadānīṃ svasmin

prakāśyamānādapi tejaso'dhikaṃ tejo'ṃśaṃ sañcārya bādhyatāṃ parājayaṃ

kadācittu tasmānnūnaṃ sañcārya bādhakatāṃ jayaṃ prāpta ityarthaḥ . syāt

kṛpādambhayormāyā iti viśvaprakāśaḥ .

atra satyapyarthāntare bhāgavatānugrahaprayojanatvenaivopakrāntatvād

upasaṃhariṣyamāṇatvācca gatisāmānyācca chalamayamāyayā tattat

kartṛtve'pyadhikadoṣāpātācca tannāpekṣate . tasmādbhaktavinodaika

prayojanakasvairalīlākaivalyenānyatra rāgadveṣābhāvānnātra vaiṣamyam

iti bhāvaḥ . ataeva bādhyatāmapi yātīti bādhaktayā sahaivoktam . tathā nija

svarūpaśaktivilāsalakṣaṇalīlāviṣkāreṇa sarveṣāmeva hitaṃ paryavasyatīti

suhṛttādikaṃ ca nāpayātīti dhvanitam .

[99]

atha kathaṃ so'pi viśuddhasattvākhyo guṇaḥ prākṛto na bhavati kadā vā

kutra taṃ vīryātiśayaṃ sañcārayati kathāṃ vā kṛtahānyakṛtābhyābhyāgama

prasaṅgo na bhavatītyādikamāśaṅkyāha dvābhyām

sattvaṃ rajastama iti

prakṛternātmano guṇāḥ .

na teṣāṃ yugapadrājan

hrāsa ullāsa eva vā .. [bhāgavatam 7.1.7]

sattvādayo guṇāḥ prakṛtereva nātmanaḥ . ātmanaḥ parameśvarasya tasya tu

ye sarve'pi nityamevollāsino guṇāste tu te na bhavantītyarthaḥ . taduktam

sattvādayo na santīśa [Viড় 1.9.44] iti .

hlādinī sandhinī saṃvit

tvayyeva sarvasaṃsthitau iti [Viড় 1.12.69] ca .

yasmānnātmanaste tasmādeva yugapathrāsa eva vā ullāsa eva vā nāsti,

kintu vikāritvena parasparamupamardyatvātkasyacitkadācithrāsaḥ kadācit

kadācidullāso bhavatītyarthaḥ .

[100]

tataśca devādīnāṃ tatsāhāyye surādīnāṃ ca tadyuddhe yogyatāṃ

darśayati . tathā sattvādyullāsakāle tallīlāyāstadadhīnatvamiva yat

pratīyate tadanuvadan pariharati

jayakāle tu sattvasya

devarṣīn rajaso'surān .

tamaso yakṣarakṣāṃsi

tatkālānuguṇo'bhajat .. [bhāgavatam 7.1.8]

sattvasya jayakāle devānṛṣīṃścābhajatbhajati bhagavān tattaddeheṣu

sattvopādhikanijatejaḥ sañcārayati yena ca tān sahāyamānān karotīty

arthaḥ . evaṃ rajaso jayakāle asureṣu rajopādhikaṃ tamaso jayakāle yakṣa

rakṣaḥsu tamopādhikamiti yojanīyam .

tataśca yena tān yakṣādīn pratiyoddṝn kurvan devādīn parājitān karoti

svayamapi tathā darśayatītyarthaḥ . tadevaṃ bhaktarasapoṣalīlā

vaicitryāya bādhyabādhakatāṃ yātīti darśitam . yacca kṣīrodamathane

śrūyate .

tathā surāṇāviśadāsureṇa

rūpeṇa teṣāṃ balavīryamīrayan .

uddīpayan devagaṇāṃśca viṣṇur

devena nāgendramabodharūpaḥ .. [bhāgavatam 8.7.11] iti .

tatrāpi tadvaicitryārthameva tathā tattadāveśastasyeti labhyate .

nanvāyātā tasya tattadguṇodbodhakālapāravaśyena svairalīlatāhāniḥ .

tataśca guṇasambandhātiśaye vaiṣyādikaṃ ca spaṣṭamevetyāśaṅkyāha tat

kālānuguṇa iti . teṣāṃ sattvādīnāṃ kāla evānuguṇo yasya saḥ . bhagavac

charaṇa itivatsamāsaḥ . svairameva krīḍati tasminnityameva tad

anugatikayā māyayā tadanusāreṇaivānādisiddhapravāhaṃ taṃ jagatkarma

samudāyaṃ prerya svavṛttiviśeṣarūpatvena pravartyamānaḥ sattvādi

guṇānāṃ kāla eva tadadhīno bhavatītyarthaḥ . kālasya māyāvṛttitvam

udāhṛtaṃ kālo daivamityādau tvanmāyaiṣeti . yadvā teṣāṃ kālo'pi

sadānugato bhaktānugrahamātrārthasvairaceṣṭātmakaprabhāvalakṣaṇo

guṇo yasya sa ityarthaḥ . tato'pi tacceṣṭānusāreṇaiva māyayā tattat

pravartanamiti bhāvaḥ . yaduktam

yo'yaṃ kālastasya te'vyaktabandho

ceṣṭāmāhuśceṣṭate yena viśvam .. [bhāgavatam 10.3.26] iti .

tathā cobhayathāpi na pāravaśyamityāyātam . itthameva śrīkapiladevo'pi

yaḥ kālaḥ pañcaviṃśaka iti [bhāgavatam 3.26.15] . prabhāvaṃ pauruṣaṃ prāhuḥ

kālameke yato bhayamiti [bhāgavatam 3.26.16] ca . tatra māyāvyaṅgatvapuruṣa

guṇatvalakṣaṇamatadvayamupanyastavān . atra tasya ceṣṭā prabhāvasya

bhaktavinodāyaiva mukhyā pravṛttiḥ . guṇodbodhādikāryaṃ tu tatra svata

eva bhavatīti tatra pravṛttyābhāsa eva . tataśca pūrvo'ṃśaḥ svayameveti

svarūpaśaktereva vilāsaḥ parastadābhāsarūpa evetyābhāsaśakter

māyāyā evāntargataḥ . yo'yaṃ kāla ityādau nimeṣādirityuktistu dvayor

abhedavivakṣayaiveti jñeyam .

ata evaṃ vyākhyeyam . yathā bhṛtyasyānugato bhṛtyo'nubhṛyaḥ tathātra

prabhāvalakṣaṇasya guṇasyānugata ābhāsarūpo guṇo'nuguṇaḥ . tathā ca

teṣāṃ kālo'pyanuguṇo na tu sākṣādguṇo yasyeti ..

[101]

nanu teṣu teṣu tenāveśyamānaṃ tejaḥ kathaṃ na lakṣyate . tatrāha

jyotirādirivābhāti

saṅghātānna vivicyate .

vidantyātmānamātmasthaṃ

mathitvā kavayo'ntataḥ .. [bhāgavatam 7.1.9]

yadyapi teṣu teṣu nijatejo'ṃśenāviṣṭo'sau saṅghātātsammiśratvātna

vivicyate lokairvivektuṃ na śakyate tathāpi kavayo vivekanipuṇā antato

mathitvā tasyāpi sāhāyyaṃ tenāpi yuddhamityādikāsambhavārthaniṣedhena

vivicya tadaṃśenātmasthaṃ tattadātmani praviṣṭamātmānamīśvaraṃ

vidanti jānanti . tatra hetugarbho dṛṣṭāntaḥ . yasmāttattejaḥ jyotirādi

padārtha ivābhāti draṣṭṛṣviti viśeṣaḥ .

ayamarthaḥ . yathā nedaṃ maṇestejaḥ pūrvamadarśanāt, kintu tadātapa

saṃyogena sauraṃ teja evātra praviṣṭamiti sūryakāntādau tūlādidāhena tad

anubhaviṣu tadā bhāti . yathā ca pūrvavadeva vāyorayaṃ gandhaḥ pārthiva

eva praviṣṭa iti teṣvābhāti . tathātrāpīti .

athavā nanvevaṃ tarhi tairapi krīḍatīti dṛśyata tatrāha jyotiriti . yathā

cakṣrādijyotibhiḥ svāṃśe rūpamātre'pi prakāśyamāne gandhādiguṇa

pañcakā mṛdevāsua prakāśata iti pratīyate . yathā ca karṇādinabhasā

svāṃśe śabdamātre'pi gṛhyamāne dundubhirevāsāviti pratīyate . tacca tat

tadguṇānāṃ saṃmiśratvādeva bhavati na vastutaḥ . tathā kavayaḥ ātmānam

īśvaraṃ tattatsaṅghātasthatvenānyairaviviktamapi ātmasthaṃ svāṃśa

tejobhireva krīḍantaṃ jānantītyarthaḥ .

[102]

yadevaṃ yuddhādinijalīlābhirbhaktavinodanameva prayojanaṃ, viśva

pālanaṃ tu tataḥ svata eva bhavatītyuktvā, sṛṣṭipralayayoḥ prakṛtīkṣaṇādāv

api sarvāśaṅkanirāsārthamatidiśan triṣvapyaviśeṣamāha

yadā sisṛkṣuḥ pura ātmanaḥ paro

rajaḥ sṛjatyeṣa pṛthaksvamāyayā .

sattvaṃ vicitrāsu riraṃsurīśvaraḥ

śayiṣyamāṇastama īrayatyasau .. [bhāgavatam 7.1.10]

yadā yatra svaceṣṭālakṣaṇe kāle eṣa paraḥ parameśvaraḥ svamāyayā

bhaktakṛpayā ātmanaḥ puraḥ prācīnasṛṣṭigatasādhakabhaktarūpāṇi

svasyādhiṣṭhānāni sisṛkṣurbhavati prakṛtyā saha teṣu līneṣu

āvirbhāvanārthāmīkṣāṃ karoti tadā pṛthaksvarūpaśakteritarāsau jīva

māyākhyā śaktiḥ pūrvavattacceṣṭātmakaprabhāvābhāsoddīptā rajaḥ sṛjati

svāṃśabhūtādguṇatrayasāmyādavyaktādvikṣipati udbodhayatīti vā . yad

vā pṛthaṅmāyānugata eṣa kāla eva sṛjati tathāsaupadena ca kāla evocyate .

atha vicitrāsu nānāguṇavaicitrīmatīṣu tallakṣaṇāsu pūrṣu yadā rantum



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.