![]()
|
|||||||
SIX SANDARBHAS 34 страницаtamāhurāyantikamaṅga samplavam .. [bhāgavatam 12.4.34] etena pūrvoktavivekaśastreṇa . māyāmayeti viśeṣaṇaṃ svarūpa bhūtāhaṅkārasya vyavacchedārtham . avatiṣṭhate svasvarūpeṇāvasthito bhavati . na kevalametāvadeva acyutmānubhavaḥ acyute'cyutanāmnyātmani paramātmanyanubhavo yasya tathābhūta eva sannavatiṣṭhate ..12.4.. śrī śukaḥ ..84.. [84] atrāyamapyekeṣāṃ pakṣaḥ parameśvarasya śaktidvayamasti svarūpākhyā māyākhyā ceti . pūrvayā svarūpavaibhavaprakāśanamaparayā tvindra jālavattayaiva mohitebhyo jīvebhyo viśvasṛṣṭyādidarśanam . dṛśyate caikasya nānāvidyāvataḥ kasyāpi tathā vyavahāraḥ . na caivam advaitavādināmiva vedanamāpatitam . satyenaiva kartrā satyameva draṣṭāraṃ prati satyayaiva tathā śaktyā vastunaḥ sphoraṇātloke'pi tathaiva dṛśyata iti bhavatvapīdaṃ nāma . yataḥ satyaṃ na satyaṃ naḥ kṛṣṇapādābjāmodamantarā . jagatsatyamasatyaṃ vā ko'yaṃ tasmin durāgrahaḥ .. tadetanmate sata idamutthitamityādivākyāni prāyo yathā ṭīkā vyākhyānameva jñeyāni . kvacittatkṛtānumānādau bhedamātrasyāsattve prasakte vaikuṇṭhādīnāmapi tathātvaprasaktistanmate syādityatra tu teṣāmayamabhiprāyaḥ . vayaṃ hi yallokapratyakṣādisiddhaṃ vastu tadeva tatsiddhavastvantaradṛṣṭāntena taddharmakaṃ sādhayāmaḥ . yattu tad asiddhaṃ śāstravidanubhavaikagamyatādṛśatvaṃ tatpunastaddṛṣṭānta parārdhādināpyanyathākartuṃ na śakyata eveti . jīveśvarābhedasthāpanā ca cidrūpatāmātra eveti . atha svābhāvikamāyāśaktyā parameśvaro viśva sṛṣṭyādikaṃ karoti jīva eva tatra muhyatītyuktam . tatra sandehaṃ praśnottarābhyāṃ pariharatyaṣṭabhiḥ śrīvidura uvāca brahman kathaṃ bhagavataś cinmātrasyāvikāriṇaḥ . līlayā cāpi yujyeran nirguṇasya guṇāḥ kriyāḥ .. [bhāgavatam 3.7.2] he brahman cinmātrasya cinmātrasvarūpasya sataḥ svarūpaśaktyā bhagavataḥ śrīvaikuṇṭhādigatatādṛśaiśvaryādiyuktasya ataeva nirguṇasya prākṛtaguṇāspṛṣṭasya tata evāvikāriṇastādṛksvarūpaśaktivilāsa bhūtānāṃ kriyāṇāmanantānāmapi sadoditavarānantavidhaprakāśe tasmin nityasiddhatvāttattatkriyāvirgbhāvakartustasyāvasthāantara prāptatvābhāvātprākṛtakarturiva na vikārāpattiriti . nirvikārasya ca kathaṃ sattvādayaḥ prākṛtaguṇāḥ kathaṃ vā tadāsaṅgahetukāḥ sthity ādayaḥ kriyāśca yujyeran . tataśca cinmātravastuvirodhādeva te ca tāśca na yujyante . bhagavattve tu svairaceṣṭayāpi na yujyeranityāha līlayā vāpīti . atrāvikāritvanirguṇatvābhyāṃ saha cinmātrabhagavattvaṃ cety ubhayamapi svīkṛtyaiva pūrvapakṣiṇā pṛṣṭam . [85] tataśca tasya cinmātrasvarūpasya bhavatu bhagavattvaṃ tatrāsmākaṃ na sandehaḥ . kintu tasya kathamitaraguṇādisvīkāro yujyate ityeva pṛcchata iti vākyārthaḥ . tataścinmātratve bhagavattve ca tasya tucchā guṇāḥ kriyāś ca na sambhavantyeveti dviguṇībhūyaiva praśnaḥ . līlayā vāpi kathaṃ yujyeraniti viśadayati . krīḍāyāmudyamo'rbhasya kāmaścikrīḍiṣānyataḥ . svatastṛptasya ca kathaṃ nivṛttasya sadānyataḥ .. [bhāgavatam 3.7.3] udyamayaitpravartayati ityudyamaḥ . arbhakasya krīḍāyāṃ pravṛttihetuḥ kāmo'sti . anyatastu vastvantareṇa bālāntarapravartanena vā tasya krīḍecchā bhavati . bhagavatastu svataḥ svenātmanā svarūpavaibhavena ca tṛptasya ata evānyataḥ sadā nivṛttasya ca kathamanyato jīvājjagacca nimittātcikrīḍiṣeti . na ca tasya te guṇāstāṅkriyāśca na vidyante ity apalapanīyam . [86] tathaiva prasiddherityāha asrākṣīdbhagavān viśvaṃ guṇamayyātmamāyayā . tayā saṃsthāpayatyetad bhūyaḥ pratyapidhāsyati .. [bhāgavatam 3.7.4] guṇamayyā traiguṇyavyañjinyā ātmāśritayā māyayā saṃsthāpayati pālayati pratyapidhāsyati prātilaumyena tirohitaṃ kariṣyati . jīvasya ca kathaṃ māyā mohitatvaṃ [88] ghaṭatītyākṣepāntaramāha deśataḥ kālato yo'sāv avasthātaḥ svato'nyataḥ . aviluptāvabodhātmā sa yujyetājayā katham .. [bhāgavatam 3.7.5] yo'sau deśādibhiraviluptāvabodha ātmā jīvaḥ sa kathamajayāvidyayā yujyeta . tatra deśavyavadhānato deśagatadoṣato vā cakṣuḥ prakāśa iva kālato vidyudiva avasthātaḥ smṛtiriva svataḥ śuktirajatamiva anyato ghaṭādivastviva na tasyāvabodho lupyate avyāhatasvarūpabhūta jñānāśrayatvādevetyarthaḥ .. [89] tatraiva virodhāntaramāha bhagavāneka evaiṣa sarvakṣetreṣvavasthitaḥ . amuṣya durbhagatvaṃ vā kleśo vā karmabhiḥ kutaḥ .. [bhāgavatam 3.7.6] eṣa eka eva bhagavān paramātmāpi sarvakṣetreṣu sarvasya jīvasya kṣetreṣu deheṣvavasthitaḥ . tatra sati kathamamuṣa jīvasya durbhagatvaṃ svarūpa bhūtajñānādilopaḥ karmabhiḥ kleśaśca tasya vā kuto nāsti . na hyekasmin jalādau sthitayorvastunoḥ kasyacittatsaṃsargaḥ kasyacinneti yujyata ity arthaḥ . [90] tatra kevalaṃ cinmātratvaṃ na sambhavatīti bhatgavattvamevāṅgīkṛtya śrī maitreya uvāca seyaṃ bhagavato māyā yannayena virudhyate . īśvarasya vimuktasya kārpaṇyamuta bandhanam .. [bhāgavatam 3.7.9] yayā viśvasṛṣṭyādikaṃ bhavati seyaṃ bhagavato'cintyasvarūpaśakter māyākhyā śaktiḥ . yadyā ca nayena tarkeṇa virudhyate tarkātītatayā seyam apyacintyetyarthaḥ . yadyapyevaṃ dvayorapyacintyatvaṃ tathāpi bhagavato m>ayetyanena vyaktatvātsvarūpaśakterantaraṅgatvādbahiraṅgāyā māyāyā guṇaiḥ sattvādibhistatkāryaiḥ sthāpanādilīlābhiśca nāsau spṛśata ityarthaḥ . tantreṇa cāyamarthaḥ . yadyayā māyayā yena bhagavatā saha na virudhyate nāsau virodhaviṣayīkriyata iti ca evameva ṣaṣṭhe navamādhyāye duravabodha iva tavāyamity [bhāgavatam 6.9.34] ādinā gadyena tasya saguṇa kartṛtvaṃ virudhya punaratha tatrabhavāniti [bhāgavatam 6.9.35] gadyenāntaryāmitayā guṇavisargapatitatvena jīvavadbhoktṛtvayogaṃ sambhāvya, na hi virodha ubhayamity [bhāgavatam 6.9.36] ādi gadyena tatra tatrāvitarkyaśaktitvameva ca siddhānte yojitam . tatra svarūpaśakteravitarkyatvaṃ bhagavatītyādibhirviśeṣaṇairmāyāyāś cātmamāyāmityanena darśitam . tatra svarūpadvayābhāvādityasya tathāpyacintyaśaktyā tatkartṛtvaṃ tadantaḥpātitvaṃ ca vidyate ityarthaḥ . samaviṣamamatīnāmiti [bhāgavatam 6.9.37] tu gadyaṃ tathāpyuccāvacabuddhīnāṃ tathā sphurasīti pratipattyarthaṃ jñeyam . duravabodha iveti prāktanagadye tvaśarīra iti śarīraceṣṭāṃ vinā aśaraṇa iti bhūmyādyāśrayaṃ vinā ity arthaḥ . atha tatretyādau svakṛte'pi tasyāpi hetukartṛtvādyojanīyam . tasmādatrāpi svarūpaśaktereva prādhānyaṃ darśitam . ataeva ṛte'rthaṃ yatpratīyeta ity [bhāgavatam 2.9.34] ādau māyāyā ābhāsasthānīyatvaṃ pradarśya tadaspṛśyatvam eva bhagavato darśitam . tvamādyaḥ puruṣaḥ sākṣādityādau māyāṃ vyudasya cicchaktyā ity [bhāgavatam 1.7.23] anena ca tathā jñāpitam . māyā paraity abhimukhe ca vilajjamānā ity [bhāgavatam 2.7.47] anena ca . tadevaṃ bhagavati tad virodhaṃ parihṛtya jīve'pyavidyāsambandhamatarkyatvena darśitayā tan māyayaiva samādadhati . īśvarasyeti yadityanenaiva sambadhyate . arthavaśādatra ca tṛtīyayā pariṇamyate . yadyayā īśvarasya svarūpa jñānādibhiḥ samarthasya ataeva vimuktasya jīvasya kārpaṇyaṃ tattat prakāśatirobhāvastathā bandhanaṃ taddarśiguṇamayajālapraveśaśca bhavatīti . taduktam tatsaṅgabhraṃśitaiśvaryamiti [bhāgavatam 6.5.15] . tadetat sarvamabhipretya śrutayo'pyāhuḥ sa yadajayā tvajāmityādāvapeta bhaga iti [bhāgavatam 10.87.38] ca . atra mūlapadye bhagavato māyetyanena bhagavattvaṃ tu māyikamity āyātam . indrasya māyetyatra yathendratvam . [91] evaṃ pūrvatrāpi jñeyam . punarapi jīvasya vastutaḥ svīyatattad avasthatvābhāve'pi bhagavanmāyayaiva tattatpratītiriti sadṛṣṭāntam upapādayati . yadarthena vināmuṣya puṃsa ātmaviparyayaḥ . pratīyata upadraṣṭuḥ svaśiraśchedanādikaḥ .. [bhāgavatam 3.7.10] yadyasya . māyayā hetorarthena vināpi . yadyapi tasya trikālameva so'rtho nāsti tathāpyātmaviparyayaḥ ātmavismṛtipūrvakaparābhimāne nāhameva taddharmītyevaṃrūpaḥ so'rthaḥ syāt . upadraṣṭurjīvasya . tṛtīyārthe ṣaṣṭhī . svapnāvasthāyāṃ jīvena svaśiraśchedanādiko'tīvāsambhavo'rthaḥ pratīyate . na hi tasya śiraśchinnaṃ na tu vā svaśiraśchedaṃ ko'pi paśyet . kintu bhagavanmāyaivānyatrasiddhaṃ tadrūpamarthaṃ tasminn āropayatīti . [92] māyāmātraṃ tu kārtsnyenānabhivyaktasvarūpatvāditi nyāyena . ataeva śuddhasyāpi sato jīvasyaupādhikenaiva rūpeṇopādhidharmāpattiriti dṛṣṭāntāntareṇopapādayatīti yathā jale candramasaḥ kampādistatkṛto guṇaḥ . dṛśyate'sannapi draṣṭur ātmano'nātmano guṇaḥ .. [bhāgavatam 3.7.11].. yathā jale pratibimbitasyaiva candramaso jalopādhikṛtaḥ kampādiguṇo dharmo dṛśyate na tvākāśasthitasya tadvadanātmanaḥ prakṛtarūpopādher dharmaḥ ātmana śuddhasyāsannapi ahameva so'yamityāveśān māyayopādhitādātmyāpannāhaṅkārābhāsasya pratibimbasthānīyasya tasya draṣṭurādhyātmikāvasthasyaiva yadyapi syāttathāpi śuddho'sau tad abhedābhimānena taṃ paśyatītyarthaḥ . taduktamekādaśe śrībhagavatā nṛtyato gāyataḥ paśyan yathaivānukaroti tām . evaṃ buddhiguṇān paśyann anīho'pyanukāryate .. [bhāgavatam 11.22.53] iti . tathaivoktam śuddho vicaṣṭe hyaviśuddhakarturiti . viśabdasya cātra tad āveśa eva tātparyaṃ tasmādbhagavato'cintyasvarūpāntaraṅgamahāpravala śaktitvādbahiraṅgayā pravalayāpyacintayāpi māyayāpi na sṛṣṭiḥ . jīvasya tu tayā sṛṣṭiriti siddhāntitam ..3.7.. śrīśukaḥ ..8592.. [93] evaṃ sṛṣṭyādilīlātraye yojine'pi punarviśeṣataḥ saṃśayya siddhāntaḥ kriyate sthūṇānikhanananyāyena . nanu pālanalīlāyāṃ ye ye'vatārāstathā tatraiva svaprasādavyaṭjakasmitābhayamudrādiceṣṭayā surapakṣapāto yuddhādiceṣṭayā daityasaṃhāra ityādikā yā yā vā līlāḥ śrūyante te ca tāś ca svayaṃ parameśvareṇa kriyante na vā . ādye pūrvapakṣastadatrastha eva pratyuta pakṣapātādinā vaiṣamyaṃ ca . ante teṣāmavatārāṇāṃ līlānāṃ ca na svarūpabhūtayā sidhyatīti sampratipattibhaṅgaḥ . atrocyate . satyaṃ viśva pālanārthaṃ parameśvaro na kiñcitkaroti kintu svena sahaivāvatīrṇān vaikuṇṭhapārṣadān tathādhikārikadevādyantargatān tathā taṭasthān anyāṃśca bhaktānānandayituṃ svarūpaśaktyāviṣkāreṇaiva nānāvatārān līlāścāsau prakāśayati . taduktaṃ pādme muhūrtenāpi saṃhartuṃ śakto yadyapi dānavān . madbhaktānāṃ vinodārthaṃ karomi vividhāḥ kriyāḥ .. darśanadhyānasaṃsparśairmatsyakūrmavihaṅgamāḥ . svānyapatyāni puṣṇanti tathāhamapi padmaja .. iti . haribhaktisudhodaye nityaṃ ca pūrṇakāmasya janmāni vividhāni me . bhaktasarveṣṭadānāya tasmātkiṃ te priyaṃ vada .. iti . tathā śrīkuntīdevīvacanaṃ ca bhaktiyogavidhānārthaṃ kathaṃ paśyema hi striya iti [bhāgavatam 1.8.20] . atra bhaktiyogavidhānārthaṃ tadarthamavatīrṇaṃ tvāmiti ṭīkā ca . śrībrahmavacanaṃ ca prapañcaṃ niṣprapañco'pi viḍambayasi bhūtale . prapannajanatānanda sandohaṃ prathituṃ prabho .. [bhāgavatam 10.14.37] svarūpaśaktyaivāviṣkāraśca śrībrahmaṇaiva darśitaḥ eṣa prapannavarado ramayātmaśaktyā yadyatkariṣyati gṛhītaguṇāvatāra [bhāgavatam 3.9.23] ityādinā . gṛhītā guṇāḥ kāruṇyādayo yatra tathābhūto'vatāro yasyetyarthaḥ . tadevaṃ bhaktānandārthameva tān prakaṭayatas tasyānanusaṃhitamapi surapakṣapātādiviśvapālanarūpaṃ tanmāyā kāryaṃ svata eva bhavati . loke yathā kecidbhaktāḥ parasparaṃ bhagavat premamukhollāsāya militāstadanabhijñānapi kāṃścinmārdaṅgikādīn saṅgṛhya tadguṇagānānandenonmattavannṛtyanto viśveṣāmevāmaṅgalaṃ ghnanti maṅgalamapi vardhayantīti . taduktaṃ vāggadgadetyādau mad bhaktiyukto bhuvanaṃ punātīti [bhāgavatam 11.14.24] . evamevoktam sṛṣṭyādikaṃ harernaiva prayojanamapekṣya tu . kurute kevalānandād yathā martyasya nartanam .. iti . [ṇārāyaṇasaṃhitā] na ca vaktavyaṃ svena teṣāṃ tairapi svasyānandane svatastṛptatāhāniḥ syāt tathānyān parityajya ca teṣāmevānandane vaiṣamyāntaramapi syāditi . tatrādye viśuddhorjitasattvatanumāśrite'pi munijane svatastṛpti parākāṣṭhāṃ prāpto bhaktavātsalyadarśanāttadanucara evāsau guṇo na tu tatpratighātīti labhyate . yathā sarvānmunīn prati śrīparīkṣidvākyam nehātha nāmutra ca kaścanārtha ṛte parānugrahamātmaśīlam . [bhāgavatam 1.19.23] tathā jaḍabharatacaritādau sindhupataya ātmasatatvaṃ vigaṇayataḥ parānubhāvaḥ paramakāruṇikatayopadiśya ityādi [bhāgavatam 5.13.24] śrīnāradapūrvajanmani cakruḥ kṛpāṃ yadyapi tulyadarśanāḥ; śuśrūṣamāṇe munayo'lpabhāṣiṇi . [bhāgavatam 1.5.24] tathā kuntīstave namo'kiñcanavittāya nivṛttaguṇavṛttaye . ātmārāmāya śāntāya kaivalyapataye namaḥ .. [bhāgavatam 1.8.27] akiñcanā bhaktā eva vittaṃ sarvasvaṃ yasyeti ṭīkā ca . tato'nyathā cākṛtajñatādoṣaśca nirdoṣe bhagavatyāpatati . tataḥ siddhe tathāvidhasyāpi bhaktavātsalye bhaktānāṃ duḥkhahānyā sukhaprāptyā vā svānando bhavatītyāyātameva . kiṃ ca paramasāraabhūtāyā api svarūpaśakteḥ sāra bhūtā hlādinī nāma yā vṛttistasyā eva sārabhūto vṛttiviśeṣo bhaktiḥ sā ca ratyaparaparyāyā . bhaktirbhagavati bhakte ca nikṣiptanijobhayakoṭiḥ sarvadā tiṣṭhati . ataevoktaṃ bhagavān bhaktabhaktimāniti . tasmād bhaktasthayā tayā bhagavatastṛptau na svatastṛptirtāhāniḥ . pratyuta śaktitvena svarūpato bhinnābhinnāyā api tasyāḥ ye yathā māṃ prapadyante tāṃstathaiva bhajāmyahamiti nyāyena bhaktacittasphuritāyā bhedavṛtter eva sphuraṇātbhagavato māṃ hlādayatyasya bhaktiriti ānandacamatkārātiśayaśca bhavati . śaktitadvatorbhedamate'pi viśiṣṭasyaiva svarūpatvaṃ sampratipannam . tadetatsarvamabhipretya bhaṇitaṃ durvāsasaṃ prati śrīviṣṇunā ahaṃ bhaktaparādhīno hyasvatantra iva dvija . sādhubhirgrastahṛdayo bhaktairbhaktajanapriyaḥ .. nāhamātmānamāśāse madbhaktaiḥ sādhubhirvinā . śriyaṃ cātyantikīṃ brahman yeṣāṃ gatirahaṃ parā .. ye dārāgāraputrāpta prāṇān vittamimaṃ param . hitvā māṃ śaraṇaṃ yātāḥ kathaṃ tāṃstyaktumutsahe .. mayi nirbaddhahṛdayāḥ sādhavaḥ samadarśanāḥ . vaśe kurvanti māṃ bhakty satstriyaḥ satpatiṃ yathā .. matsevayā pratītaṃ te sālokyādicatuṣṭayam . necchanti sevayā pūrṇāḥ kuto'nyatkālaviplutam .. sādhavo hṛdayaṃ mahyaṃ sādhūnāṃ hṛdayaṃ tvaham . madanyatte na jānanti nāhaṃ tebhyo manāgapi .. [bhāgavatam 9.4.6368] iti . atra ye dārāgāreti trayamakṛtajñatānivāraṇe sādhavo hṛdayaṃ mahyamiti svatastṛptiparihāre . bhakteḥ svarūpaśaktisārahlādinīsāratve ca ahaṃ bhaktaparādhīna iti dvayam . tatraiva bhakteṣvapi bhaktirūpeṇa tatpraveśe sati viśeṣato matsevayā pratītamityapi jñeyam . tato na prāktano doṣaḥ . dvitīye'pyevam ācakṣmahe . parānandane pravṛttirdvidhā jāyate parato nijābhīṣṭa sampattyai kvacittadabhīṣṭamātrasampattyai ca . tatra prathamo nātrāpy ayuktaḥ sātmārthamātratayā kutrāpi pakṣapātābhāvāt . atrottarapakṣe parasukhasya paraduḥkhasya cānubhavenaiva parānukūlyenaiva pravṛttīcchā jāyate na tu yatkiñcijjñānamātreṇa cittasya paraduḥkhāsparśe kṛpārūpa vikārāsambhavāt . yathā kaṇṭakabiddhāṅgo jantornecchati tāṃ vyathām . jīvasāmyaṃ gato liṅgair na tathābiddhakaṇṭakaḥ .. iti nyāyāt . tataśca sadā paramānandaikarūpe'pahatakalmaṣe bhagavati prākṛtasya sukhābhidhaduḥkhasya prasiddhaduḥkhasya ca sūrya pecakacakṣurjyotiṣa iva tamasa iva cātyantābhāvāttattadanubhavo nāstyeva . yattu bhagavati duḥkhasambandhaṃ parijihīrṣanto'pi kecidevaṃ vadanti, tasmin duḥkhānubhavajñānamastyeva, tacca parakīyatvenaiva bhāsate na tu svīyatveneti . tadapi ghaṭṭakuḍyāṃ prabhātam duḥkhānubhavo nāma hi antaḥkaraṇe duḥkhasparśaḥ, sa ca svasmādbhavatu parasmādveti duḥkhasambandhāviśeṣāt . asarvajñatādoṣaśca sūryadṛṣṭāntenaiva parihṛtaḥ, pratyuta guṇatvenaiva darśitaśca . tasmāttasmin yatkiñcid duḥkhajñānamastu, duḥkhānubhavastu nāstyeva . yata eva kartumakartum anyathākartuṃ samarthe paramakaruṇāmayanicayaśiromaṇau tasmin virājamāne'pyadyāpi jīvāḥ saṃsāraduḥkhamanubhavantītyatra nairghṛṇya parihāraśca bhavati . yattu bhaktānāṃ sukhaṃ tattasya bhaktirūpameva, tathā teṣāṃ duḥkhaṃ bhagavatprāptyantarāyeṇaiva bhavati, tatra cādhikā bhagavatyeva cittārdratā jāyate sā ca bhaktireveti . kvacidgajendrādīnāmapi prākṛta eva duḥkhe sa eva mama śaraṇamity ādinā tathaiva bhaktirudbhūtaiveti . kvacidyamalārjunādiṣu śrīnāradādi bhaktānāṃ bhaktiḥ sphuṭaiveti ca sarvathā dainyātmakabhaktabhakty anubhava eva taṃ karuṇayati na tu prākṛtaṃ duḥkhaṃ, yogye kāruṇe saty
|
|||||||
|