Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 34 страница



tamāhurāyantikamaṅga samplavam .. [bhāgavatam 12.4.34]

etena pūrvoktavivekaśastreṇa . māyāmayeti viśeṣaṇaṃ svarūpa

bhūtāhaṅkārasya vyavacchedārtham . avatiṣṭhate svasvarūpeṇāvasthito

bhavati . na kevalametāvadeva acyutmānubhavaḥ acyute'cyutanāmnyātmani

paramātmanyanubhavo yasya tathābhūta eva sannavatiṣṭhate ..12.4.. śrī

śukaḥ ..84..

[84]

atrāyamapyekeṣāṃ pakṣaḥ parameśvarasya śaktidvayamasti svarūpākhyā

māyākhyā ceti . pūrvayā svarūpavaibhavaprakāśanamaparayā tvindra

jālavattayaiva mohitebhyo jīvebhyo viśvasṛṣṭyādidarśanam . dṛśyate

caikasya nānāvidyāvataḥ kasyāpi tathā vyavahāraḥ . na caivam

advaitavādināmiva vedanamāpatitam . satyenaiva kartrā satyameva

draṣṭāraṃ prati satyayaiva tathā śaktyā vastunaḥ sphoraṇātloke'pi tathaiva

dṛśyata iti bhavatvapīdaṃ nāma .

yataḥ satyaṃ na satyaṃ naḥ

kṛṣṇapādābjāmodamantarā .

jagatsatyamasatyaṃ vā

ko'yaṃ tasmin durāgrahaḥ ..

tadetanmate sata idamutthitamityādivākyāni prāyo yathā ṭīkā

vyākhyānameva jñeyāni . kvacittatkṛtānumānādau bhedamātrasyāsattve

prasakte vaikuṇṭhādīnāmapi tathātvaprasaktistanmate syādityatra tu

teṣāmayamabhiprāyaḥ . vayaṃ hi yallokapratyakṣādisiddhaṃ vastu tadeva

tatsiddhavastvantaradṛṣṭāntena taddharmakaṃ sādhayāmaḥ . yattu tad

asiddhaṃ śāstravidanubhavaikagamyatādṛśatvaṃ tatpunastaddṛṣṭānta

parārdhādināpyanyathākartuṃ na śakyata eveti . jīveśvarābhedasthāpanā

ca cidrūpatāmātra eveti . atha svābhāvikamāyāśaktyā parameśvaro viśva

sṛṣṭyādikaṃ karoti jīva eva tatra muhyatītyuktam . tatra sandehaṃ

praśnottarābhyāṃ pariharatyaṣṭabhiḥ

śrīvidura uvāca

brahman kathaṃ bhagavataś

cinmātrasyāvikāriṇaḥ .

līlayā cāpi yujyeran

nirguṇasya guṇāḥ kriyāḥ .. [bhāgavatam 3.7.2]

he brahman cinmātrasya cinmātrasvarūpasya sataḥ svarūpaśaktyā

bhagavataḥ śrīvaikuṇṭhādigatatādṛśaiśvaryādiyuktasya ataeva nirguṇasya

prākṛtaguṇāspṛṣṭasya tata evāvikāriṇastādṛksvarūpaśaktivilāsa

bhūtānāṃ kriyāṇāmanantānāmapi sadoditavarānantavidhaprakāśe tasmin

nityasiddhatvāttattatkriyāvirgbhāvakartustasyāvasthāantara

prāptatvābhāvātprākṛtakarturiva na vikārāpattiriti . nirvikārasya ca

kathaṃ sattvādayaḥ prākṛtaguṇāḥ kathaṃ vā tadāsaṅgahetukāḥ sthity

ādayaḥ kriyāśca yujyeran . tataśca cinmātravastuvirodhādeva te ca tāśca

na yujyante . bhagavattve tu svairaceṣṭayāpi na yujyeranityāha līlayā

vāpīti . atrāvikāritvanirguṇatvābhyāṃ saha cinmātrabhagavattvaṃ cety

ubhayamapi svīkṛtyaiva pūrvapakṣiṇā pṛṣṭam .

[85]

tataśca tasya cinmātrasvarūpasya bhavatu bhagavattvaṃ tatrāsmākaṃ na

sandehaḥ . kintu tasya kathamitaraguṇādisvīkāro yujyate ityeva pṛcchata

iti vākyārthaḥ . tataścinmātratve bhagavattve ca tasya tucchā guṇāḥ kriyāś

ca na sambhavantyeveti dviguṇībhūyaiva praśnaḥ . līlayā vāpi kathaṃ

yujyeraniti viśadayati .

krīḍāyāmudyamo'rbhasya

kāmaścikrīḍiṣānyataḥ .

svatastṛptasya ca kathaṃ

nivṛttasya sadānyataḥ .. [bhāgavatam 3.7.3]

udyamayaitpravartayati ityudyamaḥ . arbhakasya krīḍāyāṃ pravṛttihetuḥ

kāmo'sti . anyatastu vastvantareṇa bālāntarapravartanena vā tasya

krīḍecchā bhavati . bhagavatastu svataḥ svenātmanā svarūpavaibhavena ca

tṛptasya ata evānyataḥ sadā nivṛttasya ca kathamanyato jīvājjagacca

nimittātcikrīḍiṣeti . na ca tasya te guṇāstāṅkriyāśca na vidyante ity

apalapanīyam .

[86]

tathaiva prasiddherityāha

asrākṣīdbhagavān viśvaṃ

guṇamayyātmamāyayā .

tayā saṃsthāpayatyetad

bhūyaḥ pratyapidhāsyati .. [bhāgavatam 3.7.4]

guṇamayyā traiguṇyavyañjinyā ātmāśritayā māyayā saṃsthāpayati pālayati

pratyapidhāsyati prātilaumyena tirohitaṃ kariṣyati . jīvasya ca kathaṃ māyā

mohitatvaṃ

[88]

ghaṭatītyākṣepāntaramāha

deśataḥ kālato yo'sāv

avasthātaḥ svato'nyataḥ .

aviluptāvabodhātmā

sa yujyetājayā katham .. [bhāgavatam 3.7.5]

yo'sau deśādibhiraviluptāvabodha ātmā jīvaḥ sa kathamajayāvidyayā

yujyeta . tatra deśavyavadhānato deśagatadoṣato vā cakṣuḥ prakāśa iva

kālato vidyudiva avasthātaḥ smṛtiriva svataḥ śuktirajatamiva anyato

ghaṭādivastviva na tasyāvabodho lupyate avyāhatasvarūpabhūta

jñānāśrayatvādevetyarthaḥ ..

[89]

tatraiva virodhāntaramāha

bhagavāneka evaiṣa

sarvakṣetreṣvavasthitaḥ .

amuṣya durbhagatvaṃ vā

kleśo vā karmabhiḥ kutaḥ .. [bhāgavatam 3.7.6]

eṣa eka eva bhagavān paramātmāpi sarvakṣetreṣu sarvasya jīvasya kṣetreṣu

deheṣvavasthitaḥ . tatra sati kathamamuṣa jīvasya durbhagatvaṃ svarūpa

bhūtajñānādilopaḥ karmabhiḥ kleśaśca tasya vā kuto nāsti . na hyekasmin

jalādau sthitayorvastunoḥ kasyacittatsaṃsargaḥ kasyacinneti yujyata ity

arthaḥ .

[90]

tatra kevalaṃ cinmātratvaṃ na sambhavatīti bhatgavattvamevāṅgīkṛtya śrī

maitreya uvāca

seyaṃ bhagavato māyā

yannayena virudhyate .

īśvarasya vimuktasya

kārpaṇyamuta bandhanam .. [bhāgavatam 3.7.9]

yayā viśvasṛṣṭyādikaṃ bhavati seyaṃ bhagavato'cintyasvarūpaśakter

māyākhyā śaktiḥ . yadyā ca nayena tarkeṇa virudhyate tarkātītatayā seyam

apyacintyetyarthaḥ . yadyapyevaṃ dvayorapyacintyatvaṃ tathāpi bhagavato

m>ayetyanena vyaktatvātsvarūpaśakterantaraṅgatvādbahiraṅgāyā

māyāyā guṇaiḥ sattvādibhistatkāryaiḥ sthāpanādilīlābhiśca nāsau spṛśata

ityarthaḥ . tantreṇa cāyamarthaḥ . yadyayā māyayā yena bhagavatā saha na

virudhyate nāsau virodhaviṣayīkriyata iti ca evameva ṣaṣṭhe navamādhyāye

duravabodha iva tavāyamity [bhāgavatam 6.9.34] ādinā gadyena tasya saguṇa

kartṛtvaṃ virudhya punaratha tatrabhavāniti [bhāgavatam 6.9.35]

gadyenāntaryāmitayā guṇavisargapatitatvena jīvavadbhoktṛtvayogaṃ

sambhāvya, na hi virodha ubhayamity [bhāgavatam 6.9.36] ādi gadyena tatra

tatrāvitarkyaśaktitvameva ca siddhānte yojitam .

tatra svarūpaśakteravitarkyatvaṃ bhagavatītyādibhirviśeṣaṇairmāyāyāś

cātmamāyāmityanena darśitam . tatra svarūpadvayābhāvādityasya

tathāpyacintyaśaktyā tatkartṛtvaṃ tadantaḥpātitvaṃ ca vidyate ityarthaḥ .

samaviṣamamatīnāmiti [bhāgavatam 6.9.37] tu gadyaṃ tathāpyuccāvacabuddhīnāṃ

tathā sphurasīti pratipattyarthaṃ jñeyam . duravabodha iveti prāktanagadye

tvaśarīra iti śarīraceṣṭāṃ vinā aśaraṇa iti bhūmyādyāśrayaṃ vinā ity

arthaḥ .

atha tatretyādau svakṛte'pi tasyāpi hetukartṛtvādyojanīyam . tasmādatrāpi

svarūpaśaktereva prādhānyaṃ darśitam . ataeva ṛte'rthaṃ yatpratīyeta ity

[bhāgavatam 2.9.34] ādau māyāyā ābhāsasthānīyatvaṃ pradarśya tadaspṛśyatvam

eva bhagavato darśitam . tvamādyaḥ puruṣaḥ sākṣādityādau māyāṃ

vyudasya cicchaktyā ity [bhāgavatam 1.7.23] anena ca tathā jñāpitam . māyā paraity

abhimukhe ca vilajjamānā ity [bhāgavatam 2.7.47] anena ca . tadevaṃ bhagavati tad

virodhaṃ parihṛtya jīve'pyavidyāsambandhamatarkyatvena darśitayā tan

māyayaiva samādadhati . īśvarasyeti yadityanenaiva sambadhyate .

arthavaśādatra ca tṛtīyayā pariṇamyate . yadyayā īśvarasya svarūpa

jñānādibhiḥ samarthasya ataeva vimuktasya jīvasya kārpaṇyaṃ tattat

prakāśatirobhāvastathā bandhanaṃ taddarśiguṇamayajālapraveśaśca

bhavatīti . taduktam tatsaṅgabhraṃśitaiśvaryamiti [bhāgavatam 6.5.15] . tadetat

sarvamabhipretya śrutayo'pyāhuḥ sa yadajayā tvajāmityādāvapeta

bhaga iti [bhāgavatam 10.87.38] ca .

atra mūlapadye bhagavato māyetyanena bhagavattvaṃ tu māyikamity

āyātam . indrasya māyetyatra yathendratvam .

[91]

evaṃ pūrvatrāpi jñeyam . punarapi jīvasya vastutaḥ svīyatattad

avasthatvābhāve'pi bhagavanmāyayaiva tattatpratītiriti sadṛṣṭāntam

upapādayati .

yadarthena vināmuṣya

puṃsa ātmaviparyayaḥ .

pratīyata upadraṣṭuḥ

svaśiraśchedanādikaḥ .. [bhāgavatam 3.7.10]

yadyasya . māyayā hetorarthena vināpi . yadyapi tasya trikālameva so'rtho

nāsti tathāpyātmaviparyayaḥ ātmavismṛtipūrvakaparābhimāne nāhameva

taddharmītyevaṃrūpaḥ so'rthaḥ syāt . upadraṣṭurjīvasya . tṛtīyārthe

ṣaṣṭhī . svapnāvasthāyāṃ jīvena svaśiraśchedanādiko'tīvāsambhavo'rthaḥ

pratīyate . na hi tasya śiraśchinnaṃ na tu vā svaśiraśchedaṃ ko'pi paśyet .

kintu bhagavanmāyaivānyatrasiddhaṃ tadrūpamarthaṃ tasminn

āropayatīti .

[92]

māyāmātraṃ tu kārtsnyenānabhivyaktasvarūpatvāditi nyāyena . ataeva

śuddhasyāpi sato jīvasyaupādhikenaiva rūpeṇopādhidharmāpattiriti

dṛṣṭāntāntareṇopapādayatīti

yathā jale candramasaḥ

kampādistatkṛto guṇaḥ .

dṛśyate'sannapi draṣṭur

ātmano'nātmano guṇaḥ .. [bhāgavatam 3.7.11]..

yathā jale pratibimbitasyaiva candramaso jalopādhikṛtaḥ kampādiguṇo

dharmo dṛśyate na tvākāśasthitasya tadvadanātmanaḥ prakṛtarūpopādher

dharmaḥ ātmana śuddhasyāsannapi ahameva so'yamityāveśān

māyayopādhitādātmyāpannāhaṅkārābhāsasya pratibimbasthānīyasya tasya

draṣṭurādhyātmikāvasthasyaiva yadyapi syāttathāpi śuddho'sau tad

abhedābhimānena taṃ paśyatītyarthaḥ . taduktamekādaśe śrībhagavatā

nṛtyato gāyataḥ paśyan

yathaivānukaroti tām .

evaṃ buddhiguṇān paśyann

anīho'pyanukāryate .. [bhāgavatam 11.22.53] iti .

tathaivoktam śuddho vicaṣṭe hyaviśuddhakarturiti . viśabdasya cātra tad

āveśa eva tātparyaṃ tasmādbhagavato'cintyasvarūpāntaraṅgamahāpravala

śaktitvādbahiraṅgayā pravalayāpyacintayāpi māyayāpi na sṛṣṭiḥ . jīvasya

tu tayā sṛṣṭiriti siddhāntitam ..3.7.. śrīśukaḥ ..8592..

[93]

evaṃ sṛṣṭyādilīlātraye yojine'pi punarviśeṣataḥ saṃśayya siddhāntaḥ

kriyate sthūṇānikhanananyāyena . nanu pālanalīlāyāṃ ye ye'vatārāstathā

tatraiva svaprasādavyaṭjakasmitābhayamudrādiceṣṭayā surapakṣapāto

yuddhādiceṣṭayā daityasaṃhāra ityādikā yā yā vā līlāḥ śrūyante te ca tāś

ca svayaṃ parameśvareṇa kriyante na vā . ādye pūrvapakṣastadatrastha eva

pratyuta pakṣapātādinā vaiṣamyaṃ ca . ante teṣāmavatārāṇāṃ līlānāṃ ca

na svarūpabhūtayā sidhyatīti sampratipattibhaṅgaḥ . atrocyate . satyaṃ viśva

pālanārthaṃ parameśvaro na kiñcitkaroti kintu svena sahaivāvatīrṇān

vaikuṇṭhapārṣadān tathādhikārikadevādyantargatān tathā taṭasthān

anyāṃśca bhaktānānandayituṃ svarūpaśaktyāviṣkāreṇaiva nānāvatārān

līlāścāsau prakāśayati . taduktaṃ pādme

muhūrtenāpi saṃhartuṃ śakto yadyapi dānavān .

madbhaktānāṃ vinodārthaṃ karomi vividhāḥ kriyāḥ ..

darśanadhyānasaṃsparśairmatsyakūrmavihaṅgamāḥ .

svānyapatyāni puṣṇanti tathāhamapi padmaja .. iti .

haribhaktisudhodaye

nityaṃ ca pūrṇakāmasya janmāni vividhāni me .

bhaktasarveṣṭadānāya tasmātkiṃ te priyaṃ vada .. iti .

tathā śrīkuntīdevīvacanaṃ ca bhaktiyogavidhānārthaṃ kathaṃ paśyema

hi striya iti [bhāgavatam 1.8.20] . atra bhaktiyogavidhānārthaṃ tadarthamavatīrṇaṃ

tvāmiti ṭīkā ca . śrībrahmavacanaṃ ca

prapañcaṃ niṣprapañco'pi

viḍambayasi bhūtale .

prapannajanatānanda

sandohaṃ prathituṃ prabho .. [bhāgavatam 10.14.37]

svarūpaśaktyaivāviṣkāraśca śrībrahmaṇaiva darśitaḥ

eṣa prapannavarado ramayātmaśaktyā yadyatkariṣyati gṛhītaguṇāvatāra

[bhāgavatam 3.9.23] ityādinā . gṛhītā guṇāḥ kāruṇyādayo yatra tathābhūto'vatāro

yasyetyarthaḥ . tadevaṃ bhaktānandārthameva tān prakaṭayatas

tasyānanusaṃhitamapi surapakṣapātādiviśvapālanarūpaṃ tanmāyā

kāryaṃ svata eva bhavati . loke yathā kecidbhaktāḥ parasparaṃ bhagavat

premamukhollāsāya militāstadanabhijñānapi kāṃścinmārdaṅgikādīn

saṅgṛhya tadguṇagānānandenonmattavannṛtyanto viśveṣāmevāmaṅgalaṃ

ghnanti maṅgalamapi vardhayantīti . taduktaṃ vāggadgadetyādau mad

bhaktiyukto

bhuvanaṃ punātīti [bhāgavatam 11.14.24] . evamevoktam

sṛṣṭyādikaṃ harernaiva

prayojanamapekṣya tu .

kurute kevalānandād

yathā martyasya nartanam .. iti . [ṇārāyaṇasaṃhitā]

na ca vaktavyaṃ svena teṣāṃ tairapi svasyānandane svatastṛptatāhāniḥ syāt

tathānyān parityajya ca teṣāmevānandane vaiṣamyāntaramapi syāditi .

tatrādye viśuddhorjitasattvatanumāśrite'pi munijane svatastṛpti

parākāṣṭhāṃ prāpto bhaktavātsalyadarśanāttadanucara evāsau guṇo na

tu tatpratighātīti labhyate . yathā sarvānmunīn prati śrīparīkṣidvākyam

nehātha nāmutra ca kaścanārtha

ṛte parānugrahamātmaśīlam . [bhāgavatam 1.19.23]

tathā jaḍabharatacaritādau sindhupataya ātmasatatvaṃ vigaṇayataḥ

parānubhāvaḥ paramakāruṇikatayopadiśya ityādi [bhāgavatam 5.13.24]

śrīnāradapūrvajanmani cakruḥ kṛpāṃ yadyapi tulyadarśanāḥ;

śuśrūṣamāṇe munayo'lpabhāṣiṇi . [bhāgavatam 1.5.24]

tathā kuntīstave

namo'kiñcanavittāya nivṛttaguṇavṛttaye .

ātmārāmāya śāntāya kaivalyapataye namaḥ .. [bhāgavatam 1.8.27]

akiñcanā bhaktā eva vittaṃ sarvasvaṃ yasyeti ṭīkā ca . tato'nyathā

cākṛtajñatādoṣaśca nirdoṣe bhagavatyāpatati . tataḥ siddhe tathāvidhasyāpi

bhaktavātsalye bhaktānāṃ duḥkhahānyā sukhaprāptyā vā svānando

bhavatītyāyātameva . kiṃ ca paramasāraabhūtāyā api svarūpaśakteḥ sāra

bhūtā hlādinī nāma yā vṛttistasyā eva sārabhūto vṛttiviśeṣo bhaktiḥ sā ca

ratyaparaparyāyā . bhaktirbhagavati bhakte ca nikṣiptanijobhayakoṭiḥ

sarvadā tiṣṭhati . ataevoktaṃ bhagavān bhaktabhaktimāniti . tasmād

bhaktasthayā tayā bhagavatastṛptau na svatastṛptirtāhāniḥ . pratyuta

śaktitvena svarūpato bhinnābhinnāyā api tasyāḥ ye yathā māṃ prapadyante

tāṃstathaiva bhajāmyahamiti nyāyena bhaktacittasphuritāyā bhedavṛtter

eva sphuraṇātbhagavato māṃ hlādayatyasya bhaktiriti

ānandacamatkārātiśayaśca bhavati . śaktitadvatorbhedamate'pi

viśiṣṭasyaiva svarūpatvaṃ sampratipannam .

tadetatsarvamabhipretya bhaṇitaṃ durvāsasaṃ prati śrīviṣṇunā

ahaṃ bhaktaparādhīno

hyasvatantra iva dvija .

sādhubhirgrastahṛdayo

bhaktairbhaktajanapriyaḥ ..

nāhamātmānamāśāse

madbhaktaiḥ sādhubhirvinā .

śriyaṃ cātyantikīṃ brahman

yeṣāṃ gatirahaṃ parā ..

ye dārāgāraputrāpta

prāṇān vittamimaṃ param .

hitvā māṃ śaraṇaṃ yātāḥ

kathaṃ tāṃstyaktumutsahe ..

mayi nirbaddhahṛdayāḥ

sādhavaḥ samadarśanāḥ .

vaśe kurvanti māṃ bhakty

satstriyaḥ satpatiṃ yathā ..

matsevayā pratītaṃ te

sālokyādicatuṣṭayam .

necchanti sevayā pūrṇāḥ

kuto'nyatkālaviplutam ..

sādhavo hṛdayaṃ mahyaṃ

sādhūnāṃ hṛdayaṃ tvaham .

madanyatte na jānanti

nāhaṃ tebhyo manāgapi .. [bhāgavatam 9.4.6368] iti .

atra ye dārāgāreti trayamakṛtajñatānivāraṇe sādhavo hṛdayaṃ mahyamiti

svatastṛptiparihāre . bhakteḥ svarūpaśaktisārahlādinīsāratve ca ahaṃ

bhaktaparādhīna iti dvayam .

tatraiva bhakteṣvapi bhaktirūpeṇa tatpraveśe sati viśeṣato matsevayā

pratītamityapi jñeyam . tato na prāktano doṣaḥ . dvitīye'pyevam

ācakṣmahe . parānandane pravṛttirdvidhā jāyate parato nijābhīṣṭa

sampattyai kvacittadabhīṣṭamātrasampattyai ca . tatra prathamo nātrāpy

ayuktaḥ sātmārthamātratayā kutrāpi pakṣapātābhāvāt . atrottarapakṣe

parasukhasya paraduḥkhasya cānubhavenaiva parānukūlyenaiva pravṛttīcchā

jāyate na tu yatkiñcijjñānamātreṇa cittasya paraduḥkhāsparśe kṛpārūpa

vikārāsambhavāt .

yathā kaṇṭakabiddhāṅgo

jantornecchati tāṃ vyathām .

jīvasāmyaṃ gato liṅgair

na tathābiddhakaṇṭakaḥ .. iti nyāyāt .

tataśca sadā paramānandaikarūpe'pahatakalmaṣe bhagavati prākṛtasya

sukhābhidhaduḥkhasya prasiddhaduḥkhasya ca sūrya pecakacakṣurjyotiṣa

iva tamasa iva cātyantābhāvāttattadanubhavo nāstyeva .

yattu bhagavati duḥkhasambandhaṃ parijihīrṣanto'pi kecidevaṃ vadanti,

tasmin duḥkhānubhavajñānamastyeva, tacca parakīyatvenaiva bhāsate na

tu svīyatveneti . tadapi ghaṭṭakuḍyāṃ prabhātam duḥkhānubhavo nāma

hi antaḥkaraṇe duḥkhasparśaḥ, sa ca svasmādbhavatu parasmādveti

duḥkhasambandhāviśeṣāt . asarvajñatādoṣaśca sūryadṛṣṭāntenaiva

parihṛtaḥ, pratyuta guṇatvenaiva darśitaśca . tasmāttasmin yatkiñcid

duḥkhajñānamastu, duḥkhānubhavastu nāstyeva . yata eva kartumakartum

anyathākartuṃ samarthe paramakaruṇāmayanicayaśiromaṇau tasmin

virājamāne'pyadyāpi jīvāḥ saṃsāraduḥkhamanubhavantītyatra nairghṛṇya

parihāraśca bhavati . yattu bhaktānāṃ sukhaṃ tattasya bhaktirūpameva,

tathā teṣāṃ duḥkhaṃ bhagavatprāptyantarāyeṇaiva bhavati, tatra cādhikā

bhagavatyeva cittārdratā jāyate sā ca bhaktireveti .

kvacidgajendrādīnāmapi prākṛta eva duḥkhe sa eva mama śaraṇamity

ādinā tathaiva bhaktirudbhūtaiveti . kvacidyamalārjunādiṣu śrīnāradādi

bhaktānāṃ bhaktiḥ sphuṭaiveti ca sarvathā dainyātmakabhaktabhakty

anubhava eva taṃ karuṇayati na tu prākṛtaṃ duḥkhaṃ, yogye kāruṇe saty



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.