Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 33 страница



eva bhramavastuvilakṣaṇaṃ satyamiti siddham . paramātmana evāvayavitva

vyavahārasādhitatvādyuktameva tat . tathā ca bhramādibhiḥ stutam

satyasya yonim [bhāgavatam 10.2.26] iti . tatsatyamityācakṣata iti śrutiśca . śiṣṭam

anyatsamānam .

[71]

evaṃ jagataḥ satyatvamaṅgīkṛtaṃ tacca naśvaramiti . tatra naśvaratvaṃ

nātyantikaṃ kintvavyaktatayā sthiteradṛśyatāmātrameva . satkāryatā

samprattipatteḥ . yadbhūtaṃ bhavacca bhaviṣyaccetyādi śruteḥ . ataeva

śuktitve rajatvamiva tasyāvyaktarūpatve jagattvamasanna bhavati . paṭavac

ca iti [Vs2.1.20] nyāyena jagadeva hi sūkṣmatāpannamavyaktamiti

dṛśyatvena bhrāntirajatakakṣamapi jagattadvilakṣaṇasattākaṃ

tathātmavadapariṇatatvābhāvena naikāvasthasattākamityevamartha

siddhaye tadanantaramevāhuḥ .

na yadidamagra āsa na bhaviṣyadato nidhanād

anumitamantarā tvayi vibhāti mṛṣaikarasa .

ata upamīyate draviṇajātivikalpapathair

vitathamanovilāsamṛtamityavayasntyabudhāḥ .. [bhāgavatam 10.87.37]

yadyadi idaṃ viśvamagre sṛṣṭeḥ pūrvaṃ nāsatnāsīttadā na bhaviṣyan

nābhaviṣyadeva aḍāgamābhāva ārṣaḥ ākāśe kusumamiveti . śrutayaśāsīd

eveti vadanti sadeva saumyedamagra āsītātmā vā yadidamagra āsīdity

ādyāḥ . tadevaṃ sūkṣmatayā tvattādātmyena sthitaṃ kāraṇāvasthamidaṃ

jagatvistṛtataya kāryāvasthaṃ bhavati . ato yannidhanānnāśamātrāddhetoḥ

śuktau rajatamiva tvayi tadidamantarā sṛṣṭimadhya eva na tvagre cānte

ca vibhātītyanumitaṃ tanmṛṣeti pramāṇasiddhaṃ na bhavatītyarthaḥ . tatra

hetumāhurekarase iti . anubhavāntarāviṣayānandasvāda iti . yasminn

anubhūte sati viṣayāntarasphūrtirna sambhavati tasmiṃstvayi śuktyādi

nikṛṣṭavastūnīva viṣayāropaḥ kathaṃ syādityarthaḥ .

dadhati sakṛnmanastvayi ya ātmani nityasukhe

na punarupāsate puruṣasāraharāvasthān .. ity [bhāgavatam 10.87.35] asmākam

evokteḥ ..

ato'cintyaśaktyā svarūpādacyutasyaiva tava pariṇāmasvīkāreṇa draviṇa

jātīnāṃ dravyamātrāṇāṃ mṛllohādīnāṃ vikalpā bhedā ghaṭa

kuṇḍalādayasteṣāṃ panthāno mārgāḥ prakārāstairevāsmābhirupamīyate

na tu kutrāpi bhramarajatādibhiḥ . yasmādevaṃ tasmādvitathā mano

vilāsāḥ ya etādṛśameva ṛtaṃ tadrūpaṃ brahma vedaṃ jagadityabudhā

evāvayanti manyante . tasya tadadhiṣṭhānatvāsamabhavāditi bhāvaḥ . ita

śabdaprayogastvatra mithyāsambandharāhityavyañjanārthaṃ va kṛta iti

jñeyam .

atra satkāryavādināmayamabhiprāyaḥ . mṛtpiṇḍādikārakairyo ghaṭa

utpadyate sannasan vā . ādye piṣṭapeṣaṇam . dvitīye kriyāyāḥ kārakaiśca

tatsiddhiriti dik . tasmānna prakaṭameva sanna cātyantamasan kintv

avyaktatayā mṛtpiṇḍe eva sthito'sau yathā kārakatanniṣpannakriyāyogena

vyajyate . tathā paramakāraṇe tvayi sthitaṃ viśvaṃ tvatsvābhāvikaśaktitan

niṣpannakriyāyogeneti . atra svavedāntitvaprakhyāpakānāmanyathā

yuktiviruddhameva . mana eva bhūtakāryamiti hi tatra prasiddhaṃ yukti

viruddhaṃ ca . mano'haṅkārādīnāṃ manaḥkalpitatvāsambhavāt . tathā hi

sati vedaviruddho'nīśvaravādaśca prasajyeta . sa ca ninditaḥ pādme

śrutayaḥ smṛtayaścaiva yuktayaśceśvaraṃ param .

vadanti tadviruddhaṃ yo vadettasmānna cādhamaḥ .. iti .

asatyamapratiṣṭhante jagadāhuranīśvaram .

aparasparasambhūtaṃ kimanyatkāmahaitukam .. iti [gītā 16.8]

śrīgītopaniṣadamanīśvaravādina eva vyācakṣate . asatyaṃ mithyābhūtaṃ

satyāsatyābhyāmanirvacanīyatvenāpratiṣṭhaṃ nirdeśaśūnyaṃ sthāṇau

puruṣatvavatbrahmaṇīśvaratvasyājñānamātrakalpitatvādīśvarābhimānī

tatra kaścinnāstītyanīśvarameva jagataparasparasambhūtamanādy

ajñānaparamparāsambhūtamaparasparāḥ kriyāsātatye ataḥ kāmahaitukaṃ

manaḥ saṅkalpamātrajātaṃ svapnavadityarthaḥ . atra pravṛttiṃ cetyādinā

teṣāṃ saṃskāradoṣa uktaḥ .

etāṃ dṛṣṭimity [gītā 16.9] ādinā tu gatiśca nindiṣyate iti jñeyamebhireva

brahmaṇa aiśvaryopādirmāyāpi jīvājñānakalpitā tayaiva jagatsṛṣṭiriti

matam . yaduktaṃ tadīyabhāṣye tadananyatvamity [Vs2.1.15] ādisūtre

sarvajñeśvarasyātmabhūte ivāvidyākalpite nāmarūpe tatvātattvābhyām

anirvacanīye saṃsāraprapañcabījabhūte sarvajñeśvarasya māyāśaktiḥ

prakṛtiriti śrutismṛtyorabhilapyete iti . kintvatra vidyāvidye mama tanū ity

[bhāgavatam 11.11.3] ādi śrībhagavadvākyena tu viruddhamiti . ato māyāvādatayā

cāyaṃ vādaḥ khyāyate .

tadevaṃ ca pādmottarakhaṇḍe devīṃ prati pāṣaṇḍaśāstraṃ gaṇatayā śrī

mahādevenoktam

māyāvādamasacchāstraṃ pracchannaṃ bauddhamucyate .

mayaivaṃ kathitaṃ devi kalau brāhmaṇarūpiṇā ..

vedānte tu mahāśāstre māyāvādamavaidikam .

mayaiva vakṣyate devi jagatāṃ nāśakāraṇāt .. iti .

taccāsurāṇāṃ mohanārthaṃ bhagavata evājñayeti tatraivoktamasti . tayā ca

pādma evānyatra śaive ca

dvāparādau yuge bhūtvā kalayā mānuṣādiṣu .

svāgamaiḥ kalpataistvaṃ ca janānmadvimukhān kuru ..

iti śrībhagavadvākyamiti dik . ataevoktaṃ śrīnṛsiṃhapurāṇe yama

vākyam

viṣadharakaṇabhakṣaśaṅkaroktīr

daśabalapañcaśikhākṣapādavādān .

mahadapi suvicārya lokatantraṃ

bhagavaduktimṛte na siddhirasti .. iti .

sarve'tra vādagranthā eva nirdiṣṭā na tu mantragranthā iti nāmākṣaram

eva sākṣānnirdiṣṭamiti ca nānyathā mananīyam . ato yatkvacittattat

praśaṃsā vā syāt tadapi nitāntanāstikavādaṃ nirjityāṃśenāpyāstikya

vādaḥ khyāpita ityapekṣayā jñeyam . tasmātsvatantra īśvara eva sarva

sraṣṭā na tu jīvaḥ . svājñānena svaśaktyaivetyāyātam . taduktaṃ śrī

bādarāyaṇenāpi bahutra saṃjñāmūrtikptistu trivṛtkurvata upadeśādity

[Vs2.4.20] ādiṣu .

atastanmano'sṛjata manaḥ prajāpatimityādau manaḥśabdena samaṣṭi

mano'dhiṣṭhātā śrīmānaniruddha eva . bahu syāṃ prajāyeya iti [Chā 6.2.3]

tatsaṅkalpa eva vā vācyaḥ . satyasvābhāvikācintyaśaktiḥ parameśvaras

tucchamāyikamapi na kuryātcintāmaṇīnāmadhipatiḥ svayaṃ cintāmaṇir

eva vā kūṭakanakādivat . tathā ca mādhvabhāṣyapramāṇitā śrutiḥ

athainamāhuḥ satyakarmeti satyaṃ hyevedaṃ viśvamasṛjata iti . evaṃ ca

satyavrataṃ satyaparaṃ tri satyaṃ

satyasya yoniṃ nihitaṃ ca satye .

satyasya satyamṛta satyanetraṃ

satyātmakaṃ tvāṃ śaraṇaṃ prapannaḥ .. [bhāgavatam 10.2.26]

ityatra satyasaṅkalpatvaṃ satyapārāyaṇatvaṃ sṛṣṭyādilīlātrayeṣu

satyatvaṃ satyasya viśvasya kāraṇatvaṃ satya eva viśvasminnantaryāmitayā

sthitatvaṃ satyasya tasya sthitatāhetutvaṃ satyavacanasyāvyabhicāridiṣṭeśca

pravartakatvaṃ satyarūpatvamityeteṣāmarthānāmākūtaṃ paripāṭī ca

saṅgacchate . anyathā satyasya yonimity ādau traye tatrāpi nihitaṃ ca satya

ityatrākasmād ardhajaratīyanyāyena kaṣṭakalpanāmayārthāntare tu

bhagavatā svapratiśrutaṃ satyakṛtaṃ yattattadyuktamevetyato

brahmādibhistathā stave svārasyabhaṅgaḥ syātprakramabhaṅgaśca .

tasmātsatyameva viśvamiti sthitam ..10.87.. śrutayaḥ śrībhagavantam ..71..

[72]

tadeva na yadidamagra āsetyanena prākṛtalayo'pi satkārya

vāde'nugamitaḥ . ātyantike tu mokṣalakṣaṇalaye na pṛthivyādīnāṃ nāśaḥ .

jīvakṛtena tathā bhāvanāmātreṇa svābhāvikaparamātmaśaktimayānāṃ

teṣāṃ nāśāyukteḥ . labdhamokṣeṣu śrīparīkṣitādiṣu taddehasthānāmapi

pṛthivyādyaṃśānāṃ sthiteḥ śravaṇāttathā hiraṇyagarbhāṃśānāṃ buddhy

ādīnāmapi bhaviṣyati . atasteṣvadhyāsaparityāga evātyantikalaya ity

ucyate . ataeva

ghaṭe bhinne ghaṭākāśa

ākāśaḥ syādyathā purā .

evaṃ dehe mṛte jīvo

brahma sampadyate punaḥ .. ityatra .

tathā

evaṃ samīkṣya cātmānamātmanyādhāya niṣkale .

daśantaṃ takṣakaṃ pāde lelihānaṃ viṣānalam ..

na drakṣyasi śarīraṃ tvaṃ viśvaṃ ca pṛthagātmanaḥ .. [bhāgavatam 12.5.12]

ityatrāpyupādheḥ saṃyoga eva partiyajyate na tu tasya mithyātvaṃ

pratipādyate .

tathā hi buddhīndriyetyādiprakaraṇam . tatra tadāśrayatvatat

prakāśyatvatadavyatiriktatvebhyo hetubhyo buddhīndriyādīnāṃ

paramātmasvabhāvaśaktimayatvamāha .

buddhīndriyārtharūpeṇa

jñānaṃ bhāti tadāśrayam .

dṛśyatvāvyatirekābhyām

ādyantavadavastu yat .. [bhāgavatam 12.4.23]

antaḥkaraṇabahiḥkaraṇaviṣayarūpeṇa paramātmalakṣaṇaṃ jñānameva

bhāti tasmādanyadeva buddhyādivastvityarthaḥ . yatastadāśrayaṃ teṣām

āśrayarūpaṃ tajjñānam . klībtvamārṣam . tathāpi rājabhṛtyayorivātyanta

bhedaḥ syāt . tatra hetvantare'pyāha . dṛśyatvaṃ tatprakāśyatvam

avyatirekastadvyatireke vyatirekaḥ tābhyām . tasmātekadeśasthitasyāgner

jyotsnā vistāriṇī yathā . ity [Viড় 1.22.56] ādivadbuddhyādīnāṃ tat

svābhāvikaśaktimayatvameva setsyatīti bhāvaḥ . yatkhalvādyantavat

śuktyādau kadācidevāropitaṃ rajataṃ tatpunaravastu tadāśrayakatvatat

prakāśakatvatadavyatirekābhāvāt . śuktyādivastu na bhavati śukty

ādibhyo'nanyanna bhavatītyarthaḥ . tataścaikavijñānena sarvavijñāna

pratijñā viruddheteti bhāvaḥ ..72..

[73]

evamasatkāryavādāntare'pi jñeyam . ekasyāpi

vastuno'ṃśabhedenāśrayāśrayitvaṃ svayameva dṛṣṭāntena spaṣṭayati

dīpaścakṣuṣaśca rūpaṃ ca

jyotiṣo na pṛthagbhavet .

evaṃ dhīḥ khāni mātrāśca

na syuranyatamādṛtāt .. [bhāgavatam 12.4.24]

dīpaścakūrūpāṇāṃ mahābhūtajyotiraṃśarūpatvātdīpādikaṃ na tataḥ

pṛthak . evaṃ dhīprabhṛtīni ṛtātparamātmano na pṛthaksyuḥ . tathāpi

yathā mahābhūtajyotirdīpādidoṣeṇa na lipyate tathā buddhyadidoṣeṇa

paramātmāpi . tadvadasyāpyanyatamatvādityāha anyatamāditi .

[74]

tadevaṃ dhīprabhṛtīnāṃ paramātmasvābhāvikaśaktimayatvamuktvā

tathāpi tebhyo bahiraṅgaaśaktimayebhyo'ntaraṅgaśaktitaṭasthaśakti

viśiṣṭaparamātmano'nyatamatvena teṣāmaśuddhatvavyañjanayā sa

doṣatvamuktvā teṣdhīvṛttiṣu tāvacchuddhasyaiva jīvasya sakāraṇam

adhyāsamāha

buddherjāgaraṇaṃ svapnaḥ

suṣuptiriti cocyate .

māyāmātramidaṃ rājan

nānātvaṃ pratyagātmani .. [bhāgavatam 12.4.25]

buddhivṛttirūpaṃ jāgaraṇaṃ svapnaḥ suṣuptiritīdaṃ pratyagātmani śuddha

jīve viśvatairjasaprājñatvākhyaṃ nānātvaṃ māyāmātraṃ māyākṛtādhyāsa

mātreṇa jātamityarthaḥ .

[75]

tataḥ paramātmani buddhyādimayasya jagataḥ sato'pi samparkaḥ sutarāṃ

nāstītyarthaṃ cāha

yathā jaladharā vyomni

bhavanti na bhavanti ca .

brahmaṇīdaṃ tathā viśvam

avayavyudayāpyayāt .. [bhāgavatam 12.4.26]

yathā vyomni vyomakāryavāyujyotiḥsalilapārthivāṃśadhūmapariṇatā

jaladharāḥ sveṣāmevāvayavināmudayādbhavanti dṛśyante . apyayānna

bhavanti na dṛśyante ca te ca tanna spṛśantīti jñeyam . tathā brahmaṇīdaṃ

viśvamiti yojyam . tataḥ sūkṣmarūpeṇa tasya sthitirastyeva jagacchakti

viśiṣṭakāraṇāstitvāt . itthamevoktaṃ sato'bhivyañjakaḥ kāla iti ..75..

[76]

tadevaṃ vaktuṃ kāraṇāstitvaṃ dṛṣṭāntena pratipādayati

satyaṃ hyavayavaḥ proktaḥ

sarvāvayavināmiha .

vinārthena pratīyeran

paṭasyevāṅga tantavaḥ .. [bhāgavatam 12.4.27]

sarveṣāmavayavināṃ sthūlavastūnāmavayavaḥ kāraṇaṃ satyaṃ satyo

vyabhicārarahitaḥ proktaḥ . loke yathā darśnādityāha vineti ..76..

[77]

arthena sthūlarūpeṇa paṭenāpi vinā tasmin kāryāstitvamapi vyatirekeṇa

pratipādayati .

yatsāmānyaviśeṣābhyām

upalabhyeta sa bhramaḥ . [bhāgavatam 12.4.28]

ayamarthaḥ . yadyevamucyate pūrvaṃ sūkṣmākāreṇāpi jagannāsītkintu

sāmānyaṃ kevalaṃ śuddhaṃ brahmaivāsīttadeva śaktyā nimittabhūtayā

viśeṣākāreṇa jagadrūpeṇa pariṇatamiti tadasat . yataḥ yadeva sāmānya

viśeṣābhyāmupalabhyeta sa bhramo vivartavāda eva . tatra hi śuddhaṃ

brahmaivājñānarūpayā śaktyā jagattayā vivṛtamiti mataṃ na cāsmākaṃ tad

abhyupapattiḥ pariṇāmavādasya satkāryatāpūrvakatvādityarthaḥ ..77..

[78]

nanvapūrvameva kāryamārambhavivartavādināmiva yuṣmākamapi

jñāyatāṃ tatrāha

anyonyāpāśrayātsarvam

ādyantavadavastu yat .. [bhāgavatam 12.4.28]

yadādyantarvadapūrvaṃ kāryaṃ tatpunaravastu nirūpaṇāsahamityarthaḥ .

tatra heturanyonyopaśrayāt . yāvatkāryaṃ na jāyate tāvatkāraṇatvaṃ mṛt

śuktyāderna sidhyati kāraṇatvāsiddhau ca kāryaṃ na jāyata eveti paraspara

sāpekṣatvadoṣāt . tataḥ kāraṇatvasiddhaye kāryaśaktistatrāvaśyam

abhupagantavyā . sā ca kāryasūkṣmāvasthaiveti kāryāstitvaṃ sidhyati .

tathāpi sthḹlarūpatāpādakatvānmṛdādeḥ kāraṇatvamapi sidhyatīti

bhāvaḥ .

[79]

tadevaṃ svābhāvaikaśaktimayameva paramātmano jagadityupasaṃharati

vikāraḥ khyāyamāno'pi

pratyagātmānamantarā .

na nirūpyo'styaṇurapi

syācceccitsama ātmavat .. [bhāgavatam 12.4.29]

yadyapi khyāyamāmanaḥ prakāśamāna eva tathāpi svalpo'pi vikāraḥ pratyag

ātmānaṃ paramātmānaṃ vinā tadvyatirekeṇa svatantratayā na nirūpyo'sti .

taduktaṃ tadananyatvavivaraṇa eva . yadi ca taṃ vināpi syāttadā citsamaḥ

syāccidrūpeṇa samaḥ svaprakāśa evābhaviṣyat . ātmavatparamātmavan

nityaikāvasthaścābhaviṣyat .

[80]

nanu yadi paramātmānaṃ vinā vikāro nāsti tarhi paramātmanaḥ sopādhitve

nirupādhitvaṃ na sidhyati . tasmātsopādhernirupādhiranyeva kimity

atrāha

na hi satyasya nānātvam

avidvān yadi manyate .

nānātvaṃ chidrayoryadvaj

jyotiṣorvātayoriva .. [bhāgavatam 12.4.30]

satyasya paramātmano nānātvaṃ na hi vidyate . yadi tasya nānātvaṃ manyate

tarhyavidvān yatastasya nirupādhitvasopādhitvalakṣaṇaṃ nānātvaṃ

mahākāśaghaṭākāśayoryadvattadvadgṛhāṅganagatasarvavyāpitejasor

iva bāhyaśarīravāyvoriva ceti .

[80]

yasmādvikāraḥ khyāyamāno'pi pratyagātmānamantarā na nirūpyo'styaṇur

api tasmātsarvaśabdavācyo'pi sa eveti sadṛṣṭāntamāha

yathā hiraṇyaṃ bahudhā samīyate

nṛbhiḥ kiryābhirvyavahāravartmasu .

evaṃ vacobhirbhagavānadhokṣajo

vyākhyāyate laukikavaidikairjanaiḥ .. [bhāgavatam 12.4.31]

kriyābhistattadvacanabhedairbahudhā kaṭakakuṇḍādirūpeṇa yathā

suvarṇameva vacobhistattannāmabhiḥ pratīyate tathā laukiakvaidikaiḥ

sarvaireva vacobhirbhagavāneva vyākhyāyate . taduktam sarva

nāmābhidheyaśca sarvavedeḍitaśca saḥ iti skānde .

[81]

tadevaṃ jagataḥ paramātmasvābhāvikaśaktimayatvamuktvā tena ca jīva

kartṛkeṇa jñānena tannāśanasāmarthyaṃ vyajya mokṣārthaṃ tadadhyāsa

parityāgamupadeṣṭuṃ paramātmaśaktimayasyāpi tasyopādhyadhyātmakasya

jīvasvarūpaprakāśāvarakatvarūpaṃ doṣaṃ sadṛṣṭāntamupapādayati

yathā ghano'rkaprabhavo'rkadarśito

hyarkāṃśabhūtasya ca cakṣuṣastamaḥ .

evaṃ tvahaṃ brahmaguṇastadīkṣito

brahmāṃśakasyātmana ātmabandhanaḥ .. [bhāgavatam 12.4.32]

arkaraśmaya eva megharūpeṇa pariṇatā varṣanti . (!)

agnau prāptāhutiḥ samyagādityamupatiṣṭhate .

ādityājjāyata vṛṣṭirvṛṣṭerannaṃ tataḥ prajāḥ . iti vacanāt .

ayamarthaḥ . yathārkaprabhavo'rkeṇaiva darśitaḥ prakā

śitaśca ghano niviḍo meghaḥ . arkāṃśabhūtasya cakṣuṣastamaḥ divi

bhūmau ca mahāndhakārarūpo bhavati . evamahaṃ prākṛtāhaṅkāro

brahmaguṇaḥ paramātmaśaktikāryabhūtaḥ tadīkṣitastenaiva

paramātmanā prakāśitaśca brāhmāṃśakasya taṭasthaśaktirūpatvāt

paramātmano yo hīnāṃśastasyātmano jīvasyātmabandhanaḥ svarūpa

prakāśāvarako bhavati .

[82]

sa cādhyāsaparityāgaḥ svato na bhavati kintu paramātmajijñāsayā tat

prabhāvenaiveti vaktuṃ pūrvavadeva dṛṣṭāntapaaripāṭīmāha

ghano yadārkaprabhavo vidīyaryate

cakṣuḥ svarūpaṃ ravimīkṣate tadā .

yadā hyahaṅkāra upādhirātmano

jijñāsayā naśyati tarhyanusmaret .. [bhāgavatam 12.4.33]

ghano yathārkaprabhavo vidīryate iti dṛṣṭāntāṃśe tadvidāraṇasya na

cakṣuḥśaktisādhyatvaṃ kintu sūryaprabhāvasādhyatvamiti vyaktam .

anena dārṣṭāntike'pi ātmanaḥ paramātmano jijñāsayā jātena tat

prasādenāhaṅkāro naśyati palāyate ityatrāṃśe puruṣajñānasādhyatvam

ahaṅkāranāśasya khaṇḍitam . ato vivartavādo nābhyupagataḥ . atra

copādhiriti viśeṣaṇena svarūpabhūtāhaṅkārastvanya eveti spaṣṭībhūtam .

evaṃ yathā dṛṣṭānteghanaprāyamahāndhakārāvaraṇābhāvāttat

prabhāveṇa yogyatālābhācca cakṣḥ kartṛ bhūtaṃ svarūpaṃ karmabhūtam

īkṣate svasvarūpaprakāśamastitvena jānāti svaśaktiprākaṭyaṃ labhata ity

arthaḥ . kadācittadīkṣaṇonmukhaḥ san raviṃ cekṣate tathā dārṣṭāntike'py

anusmaretsmarturanusandhātuṃ yogyo bhavati, ātmānaṃ ceti śeṣaḥ .

[83]

nigamayati

yadaivametena vivekahetinā

māyāmayāhaṅkāraṇātmabandhanam .

cchitvācyutātmānubhavo'vatiṣṭhate



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.