Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 31 страница



[54]

atha nimittarūpāṃśasya prathame dve vṛttī āha

vidyāvidye mama tanū

viddhyuddhava śarīriṇām .

bandhamokṣakarī ādye

māyayā me vinirmitte .. [bhāgavatam 11.11.3]

ṭīkā ca tanyete bandhamokṣāvāvābhyāmiti tanū śaktī me māyayā

vinirmite . māyāvṛttirūpatvādbandhamokṣakarītyekavacanaṃ dvi

vacanārthe . nanu tatkāryatve bandhamokṣayoranāditvanityatve na syātāṃ

tatrāha ādye anādī . tato yāvadavidyāṃ prerayāmi tāvadbandhaḥ yadā

vidyāṃ dadāmi tadā mokṣaḥ sphuratītyarthaḥ . ityeṣā .

atra māyāvṛttitvāditi vastuto māyāvṛttī eva te . vinirmitatvaṃ tv

aparānantavṛttikayā tayā prakāśamānatvādevocyate . yato'nādī ityarthaḥ .

tathā sphuratītyasya mokṣa ityanenaivānvayaḥ . jīvasya svato muktatvam

eva . bandhastvavidyāmātreṇa pratītaḥ . vidyodaye tu tatprakāśate

mātram . tato nitya eva mokṣa iti bhāvaḥ . na ca vācyameṣā māyetyādau

sāmānyalakṣaṇo mokṣapradatvaṃ tasyā noktamityasamyaaktvamiti .

antakāritvenātyantapralayarūpasya mokṣasyāpyupalakṣitatvāt . atra

vdiyākhyā vṛttiriyaṃ svarūpaśaktivṛttiviśeṣavidyāprakāśe dvārameva

na tu svayameva seti jñeyam . athāvidyākhyasya bhāgasya deva vṛttī .

āvaraṇātmikā vikṣepātmikā ca . tatra pūrvā jīva eva tiṣṭhantī tadīyaṃ

svābhāvikaṃ jñānamāvṛṇvānā . uttarā ca taṃ tadanyathājñānena

sañcayantī vartata iti ..11.11.. śrībhagavān ..54..

[55]

atra nimittāṃśastvevaṃ vivecanīyaḥ . yathā nimittāṃśarūpayā

māyākhyayaiva prasiddhā śaktistridhā dṛśyate jñānecchākriyārūpatvena .

tatra tasyāḥ parameśvarajñānarūpatvaṃ yathā tṛtīye .

sā vā etasya saṃdraṣṭuḥ

śaktiḥ sadasadātmikā .

māyā nāma mahābhāga

yayedaṃ nirmame vibhuḥ .. [bhāgavatam 3.5.25] iti .

asya ṭīkāyām . sā vai dṛaṣṭṛdṛśyānusandhānarūpā . sahadṛśyamasad

dṛśyamātmā svarūpam . sadasatīrātmā yasyāstadubhayānusandhāna

rūpatvāditi . tadicchārūpatvaṃ yathā tatraiva . ātmecchānugatāvātmety

asya ṭīkāyām . ātmecchā māyā tasyānugatau laye satīti . tatkriyārūpatvaṃ

caikādaśe eṣā māyā bhagavata ityudāhṛtavacane eva draṣṭavyam . yadyadi

parameśvarasya sākṣājjñānādikaṃ na māyā . kintu svarūpaśaktireva .

tathāpi tajjñānādikaṃ prākṛte kārye na tadarthaṃ pravartate . kintu

bhaktārthameva pravartamānamanuṣaṅgennaiva pravartata ityagre

vivecanīyatvāt . tatpravṛttyābhāsasaṃvalitaṃ yanmāyāvṛttirūpaṃ

jñānādikamanyattadeva tajjñānādiśabdenocyate . tathābhūtaṃ ca taj

jñānādikaṃ dvividham . svabhāvasiddhatvātkevalaparameśvaraniṣṭhaṃ

taddattatvātjīvaniṣṭhaṃ ca . tatra prathamaṃ draṣṭṛdṛśyānusandhāna

sisṛkṣākālādirūpaṃ dvitīyaṃ vidyāvidyābhogecchākarmādirūpamiti .

athopādānāṃśasya pradhānasya lakṣaṇam .

yattattriguṇamavyaktaṃ

nityaṃ sadasadātmakam .

pradhānaṃ prakṛtiṃ prāhur

aviśeṣaṃ viśeṣavat .. [bhāgavatam 3.26.10]

yatkhalu triguṇaṃ sattvādiguṇatrayasamāhārastadevāvyaktaṃ pradhānaṃ

prakṛtiṃ ca prāhuḥ . tatrāvyaktasaṃjñatve heturaviśeṣaṃ guṇatrayasāmya

rūpatvādanabhivyaktaviśeṣamataevāvyākṛtasaṃjñaṃ ceti gamitam .

pradhānasaṃjñatve hetuḥ viśeṣavatsvakāryarūpāṇāṃ mahadādiviśeṣāṇām

āśrayarūpatayā tebhyaḥ śreṣṭham . prakṛtisaṃjñatve hetuḥ . sadasad

ātmakaṃ sadasatsu kāryakāraṇarūpeṣu mahadādiṣu kāraṇatvādanugata

ātmā svarūpaṃ yasya tat . tathā nityaṃ pralaye kāraṇamātrātmanāvasthita

sarvāṃśatvena sṛṣṭisthityośca pañcīkṛtāṃśatvenāvikṛtaṃ svarūpaṃ yasya

tādṛśamiti brahmatvaṃ mahadādirūpatvaṃ ca vyāvṛttam . brahmaṇo

nirguṇatvātmahadādīnāṃ cāvyaktāpekṣayā kāryarūpatvāt . evaṃ ca śrī

viṣṇupurāṇe

avyaktaṃ kāraṇaṃ yattat

pradhānamṛṣisattamaiḥ .

procyate prakṛtiḥ sūkṣmā

nityaṃ sadasadātmakam ..

akṣayyaṃ nānyadādhāram

ameyamajaraṃ dhruvam .

śabdasparśavihīnaṃ tad

rūpādibhirasaṃhitam ..

triguṇaṃ tajjagadyonir

anādiprabhavāpyayam .

tenāgre sarvamevāsīd

vyāptaṃ vai pralayādanu .. ityādi [Viড় 1.2.1921] .

idameva pradhānamanāderjagataḥ sūkṣmāvasthārūpam

avyākṛtāvyaktādyabhidhaṃ vedāntibhirapi parameśvarādhīnatayā manyate

tadadhīnatvādarthavadity [Vs1.4.3] ādinyāyeṣu niṣidhyate tu sāṅkhyavat

svatantratayā ānumānikamapyekeṣāmiti cenna śarīrarūpakavinyasta

gṛhīterdarśayati ca ityādinyāyeṣu [Vs1.4.1] . śvetāśvataropaniṣadi

pradhānaśabdaśca śrūyate . pradhānakṣetrajñapatirguṇeśaḥ saṃsāra

bandhasthitimokṣaheturityādau ..3.26.. śrīkapiladevaḥ ..55..

[56]

tadevaṃ sandarbhadvaye śaktitrayavivṛtiḥ kṛtā . tatra nāmābhinnatājanita

bhrāntihānāya saṅgrahaślokāḥ

māyā syādantaraṅgāyāṃ bahiraṅgā ca sā smṛtā .

pradhāne'pi kvaciddṛṣṭā tadvṛttirmohinī ca sā .

ādye traye syātprakṛtiścicchaktistvantaraṅgikā .

śuddhajīve'pi te dṛṣṭe tatheśajñānavīryayoḥ ..

cinmāyāśaktivṛttyostu vidyāśaktirudīryate .

cicchaktivṛttau māyāyāṃ yogamāyā samā smṛtā ..

pradhānāvyākṛtāvyaktaṃ traiguṇye prakṛtau param .

na māyāyāṃ na cicchaktāvityādyūhyaṃ vivekibhiḥ .. iti .

atha māyākāryaṃ jagallakṣyate

tatastenānuviddhebhyo

yuktebhyo'ṇḍamacetanam .

utthitaṃ puruṣo yasmād

udatiṣṭhadasau virāṭ .. [bhāgavatam 3.26.51]

etadaṇḍaṃ viśeṣākhyaṃ

kramavṛddhairdaśottaraiḥ .

toyādibhiḥ parivṛtaṃ

pradhānenāvṛtairbahiḥ

yatra lokavitāno'yaṃ

rūpaṃ bhagavato hareḥ .. [bhāgavatam 3.26.52]

teneśvareṇānubiddhebhyaḥ kṣubhtebhyo mahadādibhyo'ṇḍamacetanam

utthitam . yasmādaṇḍāsau virāṭpuruṣastūdatiṣṭhat . bhagavataḥ

puruṣasya ..3.26.. śrīkapiladevaḥ ..56..

[57]

tadevaṃ bhagavato rūpamityuktestasyāpi prāgvadaprākṛtatvamāpatati .

tanniṣedhāyāha .

amunī bhagavadrūpe

mayā te hyanuvarṇite .

ubhe api na gṛhṇanti

māyāsṛṣṭe vipaścitaḥ .. [bhāgavatam 2.10.35]

amunī amū upāsanārthaṃ bhagavatyāropite jagadātmake sthūla

sūkṣmākhye virāṭhiraṇyagarbhāparaparyāye samaṣṭiśarīre ye mayā

tubhyamanuvarṇite te ubhe api vipaścito na gṛhṇanti vastutayā nopāsate kiṃ

tarhi tadīyabahiraṅgādhiṣṭhānatayaivetyarthaḥ . taduktaṃ vaiṣṇave

yadetaddṛśyate mūrtam

etajjñānātmanastava .

bhrāntijñānena paśyanti

jagadrūpamayoginaḥ .. iti [Viড় 1.4.39] .

etanmūrtaṃ jagadbhrāntijñānenaiva tava rūpaṃ jānantītyarthaḥ . śrutiśca

nedaṃ yadidamupāsata iti . yadidaṃ jagadupāsate prāṇinaḥ nedaṃ

brahmeti śrīrāmānujabhāṣyam . ataeva na gṛhṇantītyatra heturmāyā

sṛṣṭe na tu svarūpaśaktiprādurbhāvite . anena caturbhujādilakṣaṇasya

sākṣādrūpasya māyātītatvamapi vyaktam . atrāsya jagato māyāmayasya

puruṣarūpatve puruṣaguṇāvatārāṇāṃ viṣṇvādīnāṃ sattvādiamayāstad

aṃśā rūpāṇīti jñeyam . tānyapekṣya coktaṃ mārkaṇḍeye

viṣṇuḥ śarīragrahaṇamahamīśāna eva ca .

kāritāste yato'tastvāṃ kaḥ stotuṃ śaktimān bhavet .. iti .

śarīraśabdasya tattannijaśarīravācitve tu tadgrahaṇātpūrvaṃ viṣṇvādi

bhedāsambhavāttannirdeśānupapatteḥ ..2.10.. śrīśukaḥ ..57..

[58]

pūrvaṃ māyāsṛṣṭe ityuktam . tatra māyāśabdasya nājñānārthatvam . tad

vāde hi sarvameva jīvādidvaitamajñānenaiva svasvarūpe brahmaṇi kalpyate

iti matam . nirahaṅkārasya kenaciddharmāntareṇāpi rahitasya sarva

vilakṣaṇasya cinmātrasya brahmaṇastu nājñānāśrayatvaṃ na cājñāna

viṣayatvaṃ na ca brahmahetutvaṃ sambhavatīti . paramālaukikavastutvād

acintyaśaktitvaṃ tu sambhavet . yatkhalu cintāmaṇyādāvapi dṛśyate,yatā

tridoṣaghnauṣadhivatparasparavirodhināmapi guṇānāṃ dhāriṇyā tasya

niravayavatvādike satyapi sāvayavatvādikamaṅgīkṛtam . tatra śabdaścāsti

pramāṇam . vicitraśaktiḥ puruṣaḥ purāṇaḥ cānveṣāṃ śaktayastādṛśaḥ syur

ityādikāḥ śvetāśvataropaniṣadādau . ātmeśvaro'tarkyasahasraśaktirity

[bhāgavatam 3.33.3] ādikaḥ śrībhāgavatādiṣu . tathā ca brahmasūtram ātmani

caivaṃ vicitrāśca hi iti [Vs. 2.1.28] .

tatra dvaitānyathānupapattyāpi brahmaṇyajñānādikaṃ kalpayituṃ na śaktaye

asambhavādeva . brahmaṇyacintyaśaktisadbhāvasya yuktilabdhatvāt

śrutatvācca dvaitānyathānupapattiśca dūre gatā . tataścācintyaśaktireva

dvaitopapattīkāraṇaṃ paryavasīyate . tasmānnirvikārādisvabhāvena sato'pi

paramātmano'cintyaśaktyā viśvākāratvādinā pariṇāmādikaṃ bhavati

cintāmaṇyayaskāntādīnāṃ sarvārthaprasavalohacālavādivat . tadetad

aṅgīkṛtaṃ śrībādarāyaṇena śrutestu śabdamūlatvāditi [Vs2.1.27] .

tatastasya tādṛśaśaktitvātprākṛtavanmāyāśabdasyendrajālavidyā

vācitvamapi na yuktam . kintu mīyate vicitraṃ nirmīyate'nayeti vicitrārtha

karaśaktivācitvameva . tasmātparamātmapariṇāma eva śāstra

siddhāntaḥ . tadetacca bhagavatsandarbhe vivṛtamasti . tatra

cāpariṇatasyaiva mato'cintayā śaktyā pariṇāma ityāsau san

mātratāvabhāsamānasvarūpavyūharūpadravyākhyaśaktirūpeṇaiva

pariṇamate na tu svarūpeṇeti gamyate . yathaiva cintāmaṇiḥ . atastan

mūlatvānna paramātmopādānatāsampratipattibhaṅgaḥ . taduktam

ekādaśe śrībhagavatā

prakṛtiryasyopādānam

ādhāraḥ puruṣaḥ paraḥ .

sato'bhivyañjakaḥ kālo

brahma tattritayastvaham .. [bhāgavatam 11.24.19] iti .

ataeva kvacidasya brahmopādānatvaṃ kvacitpradhānopādānatvaṃ śrūyate .

tatra sā māyākhyā pariṇāmaśaktiśca dvividhā varṇyate . nimittāṃśo māyā

upādānāṃśaḥ pradhānamiti . tatra kevalā śaktirnimittaṃ tadvyūhamayī

tūpādānamiti vivekaḥ . ataeva śrutāvapi vijñānaṃ cāvijñānaṃ ceti [ṭaittū

2.6.1] kascyacidbhāgasyācetanatā śrūyate .

atha mūlapramāṇe śrībhāgavate'pi tṛtīyādau mukhya eva sṛṣṭiprastāve

ca jñānavairāgyāṅgatvena ca purṇāntaragatisāmānyasevitaḥ pradhāna

pariṇāma eva sphuṭamupalabhyate . kva ca stutyādau jñāna

vairāgyāṅgatayaiva vivarto'pi yaḥ śrūyate so'pi jagato nānyathāsiddhatāparaḥ

kintu paramātmayūhapradhānapariṇāmena siddhasyaiva tasya samaṣṭi

vyaṣṭirūpasya yathāyathaṃ śuddhe paramātmani tadaṃśarūpātmani

vātmātmīyatādhyāropitāparaḥ .

tatra paramātmani virāddhupāsanāvākyādiśravaṇaṃ heturātmani tu tat

tadāveśo heturiti vivecanīyam . anyatra siddhasya vastuna evānyatrāropo

mithyākhapuṣpāderāropāsambhavātpūrvapūrvavivartamātra

siddhānādiparamparātve dṛṣṭāntābhāvācca . kiṃ ca pūrvaṃ vāridarśanād

vāryākārā vṛttirjātāpi tadaprasaṅgasamaye suptā tiṣṭhati tattulyavastu

darśanena tu jāgarti, tadviśeṣānusandhānaṃ vinā tadabhedena sva

tantrāropayati tasmānna vāri mithyā, na vā smaraṇamayī tadākārā vṛttir,

na vā tattulyaṃ marīcikādi vastu kintu tadabhedenāropa evāyathārthatvān

mithyā . svapne ca māyāmātraṃ tu kārtsnyenānabhivyaktasvarūpatvāditi

nyāyena [Vs3.2.3] jāgraddṛṣṭavastvākārāyāṃ manovṛttau paramātma

māyā tadvastvabhedamāropayatīti pūrvavat . tasmādvastu tasya na kvacid

api mithyātvam . śuddha ātmani paramātmani vā tādṛśatadāropa eva

mithyā na tu viśvaṃ mithyeti . tato jagataḥ paramātmajātatvena sākṣāttad

ātmīyatvābhāvādabudhānāmeva tatra śuddhe tattadbuddhiḥ .

yadyapi śuddhāśrayameva jagattathāpi jagatā tatsaṃsargo nāsti . taduktam

asaktaṃ sarvabhṛccaiva iti gītāsu [gītā 13.14] . tathā dehagehādāv

ātmātmīyatājñānaṃ teṣāmeva syādityubhayatraivāropaḥ śāstre śrūyate .

yathā yadetaddṛśyate mūrtamity [Viড় 1.4.39] ādikaṃ viṣṇupurāṇe . yathā

tvāmātmānaṃ paraṃ matvā

paramātmānameva ca .

ātmā punarbahirmṛgya

aho akṣajanājñatā .. iti [bhāgavatam 10.14.27] .

tvāmātmānaṃ sarveṣāṃ mūlarūpaṃ paramitaraṃ tadviparītaṃ matvā tathā

paramitaraṃ jīvameva ca mūlarūpātmānaṃ matvā sāṅkhyavida iva tasya

tathā manyamānasya punaḥ sa jīvātmā bahirmṛgyo bhavati . tasya tenaiva

hetunā labdhacchidrayā māyayā dehātmabuddhiḥ kāryata ityarthaḥ . aho

ajñajanatāyā ajñatā kramājjñānabhraṃśa ityarthaḥ . taduktaṃ haṃsa

guhyastave

deho'savo'kṣā manavo bhūtamātrām

ātmānamanyaṃ ca viduḥ paraṃ yat .

sarvaṃ pumān veda guṇāṃśca tajjño

na veda sarvajñamanantamīḍe .. [bhāgavatam 6.4.25] iti .

tathā śrībhagavaduddhavasaṃvāde

ātmā parijñānamayo vivādo

hyastīti nāstīti bhidātmaniṣṭhaḥ .

vyartho'pi naivoparameta puṃsāṃ

mattaḥ parāvṛttadhiyāṃ svalokāt .. iti [bhāgavatam 11.22.34]

kiṃ ca vivartasya jñānādiprakaraṇapaṭhitvena gauṇatvātpariṇāmasya tu

svaprakaraṇapaṭhitatvena mukhyatvātjñānādyubhayaprakaraṇa

paṭhitatvena sadaṃśanyāyasiddhaprābalyācca pariṇāma eva śrī

bhāgavatatātparyamiti gamyate . tacca bhagavadacintyaiśvaryajñānārthaṃ

mithyātvābhidhānaṃ tu naśvaratvābhidhānavatviśvasya paramātma

bahirmukhatvāpādakatvāddheyatājñānamātrārthaṃ na tu vastveva tanna

bhavatīti jīveśasvarūpaikyajñānamātrārthaṃ vaidharmyācca na

svapnādivat [Vs2.2.29] iti nyāyena . tathā ca nāradīye

jagadvilāpayāmāsur

ityucyetātha tatsmṛteḥ .

na ca tatsmṛtimātreṇa

layo bhavati niścitam .. iti .

tatra mukhya eva sṛṣṭiprastāve pradhānapariṇāmamāha

kālavṛttyā tu māyāyāṃ

guṇamayyāmadhokṣajaḥ .

puruṣeṇātmabhūtena

vīryamādhatta vīryavān .. [bhāgavatam 3.5.26]

tato'bhavanmahattattvam

avyaktātkālacoditāt .

vijñānātmātmadehasthaṃ

viśvaṃ vyañjaṃstamonudaḥ .. [bhāgavatam 3.5.27]

bhagavāneka āsedamiti [bhāgavatam 3.5.23] prāktanānantaragranthādadhokṣajo

bhagavān puruṣeṇa prakṛtidraṣṭrātmabhūtena svāṃśena dvārabhūtena

kālo vṛttiryasyāstayā māyayā nimittabhūtayā guṇamayyāṃ māyāyām

avyakte vīryaṃ jīvākhyamādhatta . hantemāstisro devatā ityādiśruteḥ .

vijñānātmaiva mahattattvam . tamonudaḥ pralyagatājñānadhvaṃsa

kartā ..3.5.. śrīmaitreyaḥ ..58..

[59]

jñānādyaṅgatve'pyāha

eko nārāyaṇo devaḥ pūrvasṛṣṭaṃ svamāyayā .

saṃhṛtya kālakalayā kalpanta idamīśvaraḥ ..

eka evādvitīyo'bhūdātmādhāro'khilāśrayaḥ .

kālenātmānubhāvena sāmyaṃ nītāsu śaktiṣu .

sattvādiṣvādipuruṣaḥ pradhānapuruṣeśvaraḥ ..

parāvarāṇāṃ parama āste kaivalyasaṃjñitaḥ .

kevalānubhavānandasandoho nirupādhikaḥ ..

kevalātmānubhāvena svamāyāṃ triguṇātmikām .

saṅkṣobhayan sṛjatyādau tayā sūtramarindama ..

tāmāhustriguṇavyaktiṃ sṛjantīṃ viśvatomukham .

yasmin protamidaṃ viśvaṃ yena saṃsarate pumān ..

yathorṇanābhirhṛdayādūrṇāṃ santatya vaktrataḥ .

tayā vihṛtya bhūyastāṃ grasatyevaṃ maheśvaraḥ .. [bhāgavatam 11.9.1621]

kālaḥ kalā yasyāstayā svādhīnatayā māyayā . śrutiśca

yathorṇanābhiḥ sṛjate gṛhṇate ca

yathā pṛthivyāmoṣadhayaḥ saṃbhavanti .

yathā sataḥ puruṣātkeśalomāni

tathā'kṣarātsaṃbhavatīha viśvam .. iti [ṃuṇḍū 1.1.7]

..11.9.. śrīdattātreyo yadum ..59..

[60]

tadevaṃ sūkṣmacidacidvastu rūpaśuddhajīvāvyaktaśakteḥ

paramātmanaḥ sthūlacetanācetanavasturūpāṇyādhyātmikajīvādipṛthivy

antāni jāyanta ityuktam . tataḥ kevalasya paramātmano nimittatvaṃ śakti

viśiṣṭasyopādānatvamityubhayarūpatāmeva manyante . prakṛitiṃ ca

pratijñā dṛṣṭāntānurodhādityādau . tadevaṃ tasya sadā śuddhatvameva .

tatra śakteḥ śaktimadavyatirekādananayatvamuktam . tathā satkārya

vādāṅgīkāre svāntaḥ sthitasvadharmaviśeṣābhivyaktilabdhavikāśena

kāraṇasyaivāṃśena kāryatvamityevaṃ vācārambhaṇaṃ vikāro nāmadheyaṃ

mṛttiketyeva satyamityādiśruitsiddhaṃ kāryasya kāraṇādanyatvaṃ

kāraṇasya tu kāryādanyatvamityāyāti .

tadevaṃ jagatkāraṇaśaktiviśiṣṭātparamātmano'nanyadevedaṃ jagatastv

abhāvanya evetyāha

idaṃ hi viśvaṃ bhagavānivetaro

yato jagatsthānanirodhasambhavāḥ

taddhi svayaṃ veda bhavāṃstathāpi te

prādeśamātraṃ bhavataḥ pradarśitam .. [bhāgavatam 1.5.20]

idaṃ viśvaṃ bhagavāniva bhagavato'nanyadityarthaḥ . tasmāditaras

taṭasthākhyo jīvaśca sa iveti pūrvavat . ataeva etadātmyamidaṃ sarvamiti

sarvaṃ khalvidaṃ brahmeti śrutḥ . yato bhagavataḥ . bhavato bhavantaṃ prati

pradeśamātraṃ kiñcinmātraṃ darśitamityarthaḥ ..1.5.. śrīnāradaḥ śrī



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.