Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 30 страница



paramātmapratibimbatvaṃ yadasya śrūyate, yathā

yathā puruṣa ātmānamekamādarśacakṣuṣordvidhābhūtamevekṣeta

tathaivāntaramāvayoriti . tadapi jñānecchūn pratyabhedadṛṣṭi

poṣaṇārthamevocyate na vāstavavṛttyaiva pratibimbatvena . advayavāda

gurumate'pyambuvadagrahaṇād [*EṇḍṇOṭE ॰8] iti [Vs3.2.19] nyāya

virodhādvṛddhihrāsabhāktvamantrabhāvādubhayasāmañjasyādevamiti

[Vs3.2.20] nyāyena yathākathañcitpratibimbasādṛśyamātrāṅgīkārācca .

tadetattasya parmātmāṃśarūpatāyā nityatvaṃ śrīgītopaniṣadbhirapi

darśitaṃ mamaivāṃśo jīvaloke jīvabhūtaḥ sanātana iti . tadevamaṃśatvaṃ

tāvadāha tatra samaṣṭeḥ

eṣa hyaśeṣasattvānām

ātmāṃśaḥ paramātmanaḥ .

ādyo'vatāro yatrāsau

bhūtagrāmo vibhāvyate .. [bhāgavatam 3.6.8]

ṭīkā ca aśeṣasattvānāṃ prāṇināmātmā vyaṣṭīnāṃ tadaṃśatvātaṃśo

jīvaḥ . avatāratoktistasminnārāyaṇāvirbhāvābhiprāyeṇetyeṣā ..3.6.. śrī

śukaḥ ..37..

[38]

atha vyaṣṭeḥ

ekasyaiva mamāṃśasya

jīvasyaiva mahāmate .

bandho'syāvidyayānāder

vidyayā ca tathetaraḥ .. [bhāgavatam 11.11.4]

itaro mokṣaḥ . atra raśmiparamāṇusthānīyo vyaṣṭiḥ . tatra sarvābhimānī

kaścitsamaṣṭiriti jñeyam ..11.11.. śrībhagavān ..38..

[39]

tatra śaktitvenaivāṃśatvaṃ vyañjayanti

svakṛtapure'pyamīṣvabahirantarasaṃvaraṇaṃ

tava puruṣaṃ vadantyakhilaśaktidhṛto'ṃśakṛtam . [bhāgavatam 10.87.20] iti .

abahirantarasaṃvarṇaṃ bahirbahiraṅgāṇi kāraṇāni kāryāṇi antar

antaraṅgāni tairasaṃvaraṇaṃ kāryakāraṇairasaṃspṛṣṭam . aṃśakṛtam

aṃśamityarthaḥ . akhilaśaktidhṛtaḥ sarvaśaktidharasyeti viśeṣaṇaṃ jīva

śaktiviśiṣṭasyaiva tava jīvo'ṃśo na tu śuddhasyeti gamayitvā jīvasya tac

chaktirūpatvenaivāṃśatvamityanenaivāṃśatvamityetadvyañjayanti . atha

taṭasthatvaṃ ca sa yadajayā tyajāmanuśayītetyādau vyaktamasti

ubhayakoṭāvapraviṣṭatvādeva ..10.87.. śrutayaḥ śrībhagavantam ..39..

[40]

atha jñānecchuṃ prati jīveśayorabhedamāha

ahaṃ bhavānna cānyastvaṃ

tvamevāhaṃ vicakṣva bhoḥ .

na nau paśyanti kavayaś

chidraṃ jātu manāgapi .. [bhāgavatam 4.28.62]

spaṣṭam ..4.28.. śrīparamātmā purañjanam ..40..

[41]

tatra pūrvoktarītyā prathamaṃ tāvatsarveṣāmeva tattvānāṃ

parasparānupraveśa

vivakṣayaikyaṃ pratīyate ityevaṃ śaktimati paramātmani jīvākhyaśakty

anupraveśavivakṣaiva tayoraikyapakṣe heturityabhipraite śrībhagavān

parasparānupraveśāt

tattvānāṃ puruṣarṣabham .

paurvāparyaprasaṅkhyānaṃ

yathā vakturvivakṣitam .. [bhāgavatam 11.22.7]

ṭīkā ca anyonyasminnanupraveśādvakturyathā vivakṣitaṃ tathā pūrvā

alpasaṅkhyā aparā adhikasaṅkhyā tayorbhāvaḥ paruvāparyaṃ tena

prasaṅkhyānaṃ gaṇanamityeṣā ..11.22.. śrībhagavān ..41..

[42]

athāvyatirekeṇa cidrūpatvāviśeṣeṇāpi tayoraikyamupadiśati

puruṣeśvarayoratra na vailakṣaṇyamaṇvapi .

tadanyakalpanāpārthā iti [bhāgavatam 11.22.11] .

ṭīkā ca kathaṃ tarhi pañcaviṃśatipakṣastatrāha puruṣeti . vailakṣaṇyaṃ

visadṛśatvaṃ nāsti dvayorapi cidrūpatvāt . atastayoratyantamanyatva

kalpanāpārthā ityeṣā . atra sadṛśatvānanyatvābhyāṃ tayoḥ śakti

śaktimattvaṃ darśitam . tenāvyatireko'pi ..11.21.. śrībhagavān ..42..

[43]

atha bhaktīcchuṃ prati tayorbhedamupadiśati .

yadā rahitamātmānaṃ

bhūtendriyaguṇāśayaiḥ .

svarūpeṇa mayopetaṃ

paśyan svārājyamṛcchati .. [bhāgavatam 3.9.33]

ātmānaṃ jīvaṃ svarūpeṇa tasyā jīvaśakterāśrayabhūtena śaktimatā mayā

upetaṃ yuktam . svārājyaṃ sārṣṭyādikam ..3.9.. grabhodaśāyī

brahmāṇam ..43..

[44]

tatra bhede hetumāha

anādyavidyāyuktasya

puruṣasyātmavedanam .

svato na sambhavādanyas

tattvajño jñānado bhavet .. [bhāgavatam 11.22.10]

ṭīkā ca svato na sambhavati, anyatastu sambhavāt . svataḥ sarvajñaḥ

parmeśvaro'nyo bhavediti aḍviṃśatitattvapoakṣābhiprāyaḥ ityeṣā .

jñānadatvamatra jñānājjñātuśca vailakṣaṇyamīśvarasya bodhayatyeveti

bhāvaḥ . evaṃ tvatto jñānaṃ hi jīvānāṃ pramoṣaste'tra śaktitaḥ [bhāgavatam 11.22.28]

ityuddhavavākyaṃ cāgre .

atra yadi jīvājñānakalpitameva tasya parameśvaratvaṃ syāttarhi sthāṇu

puruṣavattasya jñānadattamapi na syādityataḥ satya eva jīveśvarabheda

ityevaṃ śrīmadīśvareṇaiva svayaṃ tasya

pāramarthikeśvarābhimānitvenaivāstitvaṃ mūḍhān prati bodhitamiti

spaṣṭam . bhedavādinaścātraiva prakaraṇe yathā viviktaṃ yadvaktraṃ

gṛhṇīmo yuktisambhavādityatra paramavivekajastu bheda eveti . tathā,

māyāṃ madīyāmudagṛhya vadatāṃ kiṃ nu durghaṭamiti [bhāgavatam 11.22.4] ca

manyate .

nanu,

śrutiḥ pratyakṣamaitihyamanumānaṃ catuṣṭayam .

pramāṇeṣvanavasthānādvikalpān sa virajyate .. ity [bhāgavatam 11.19.17]

atra bhedamātraṃ niṣidhyate vikalpaśabdasya saṃśayārthatvāt . saṃśayaṃ

parityajya vastunyeva niṣṭhā karotītyarthaḥ . ataeva karmaṇāṃ

pariṇāmitvādāviriñcyādamaṅgalam . vipaścinnaśvaraṃ paśyedadṛṣṭam

api dṛṣṭavadityatrāsyottaraśloke'pi viriñcamevāvadhiṃ kṛtvā naśvaratva

dṛṣṭiruktā na tu vaikuṇṭhādikamapīti ..11.19.. śrībhagavān ..44..

[45]

anyatrāpi śrījāmātṛmunibhirupadiṣṭasya jīvalakṣaṇasyaviopajīvyatvena

taṃ lakṣayati tribhiḥ

ahaṃ mamābhimānotthaiḥ

kāmalobhādibhirmalaiḥ .

vītaṃ yadā manaḥ śuddham

aduḥkhamasukhaṃ samam .. [bhāgavatam 3.25.16]

tadā puruṣa ātmānaṃ

kevalaṃ prakṛteḥ param .

nirantaraṃ svayaṃjyotir

aṇimānamakhaṇḍitam .. [bhāgavatam 3.25.17]

jñānavairāgyayuktena

bhaktiyuktena cātmanā .

paripaśyatyudāsīnaṃ

prakṛtiṃ ca hataujasam .. [bhāgavatam 3.25.18]

spaṣṭaiva yojanā . tavāhamiti padyena sa ātmā nityanirmala iti . ātmānam

ityanenaivāhamartha iti . anyathā hyātmatvapratītyabhāvaḥ syāt .

kevalamityanenaikarūpasvarūpabhāgiti . prakṛteḥ paramityanena vikāra

rahitaḥ . bhaktiyuktenetyanena paramātmaprasādādhīnatatprakāśatvāt

nirantaramityanena nityatvātparamātmaikaśeṣatvamiti . svayaṃ jyotirity

anena svasmai svayaṃ prakāśa iti jñānamātrātmako na ca iti ca . aṇimānam

ityanenāṇureveti pratikṣetraṃ bhinna iti ca . akhaṇḍitamityanena vicchinna

jñānādiśaktitvātjñātṛtvakartṛtvabhoktṛtvanijadharmaka iti

vyañjitam ..3.25.. śrīkapiladevaḥ ..45..

[46]

tathedamapi prāktanalakṣaṇāviruddham

ātmā nityo'vyayaḥ śuddha

ekaḥ kṣetrajña āśrayaḥ .

avikriyaḥ svadṛghetur

vyāpako'saṅgyanāvṛtaḥ .. [bhāgavatam 7.7.19]

etairdvādaśabhirvidvān

ātmano lakṣaṇaiḥ paraiḥ .

ahaṃ mametyasadbhāvaṃ

dehādau mohajaṃ tyajet .. [bhāgavatam 7.7.20]

avyayaḥ apakṣayaśūnyaḥ . eko na tu dehedriyādisaṅghātarūpaḥ . kṣetrajño

jñātṛtvādidharmakaḥ . indriyādīnāmāśrayaḥ . svābhāvikajñātṛtvād

evāvikriyaḥ . svadṛksvasmai svayaṃ prakāśaḥ . hetuḥ sargādinimittam . tad

uktaṃ śrīsūtena heturjīvo'sya sargāderavidyākarmakāraka [bhāgavatam 12.7.18]

iti . vyāpako vyāptiśīlaḥ . asaṅgī anāvṛtaśca svataḥ prakāśarūpatvāt .

ahaṃ mametyasadbhāvaṃ dehādau mohajaṃ tyajediti dehādyadhikaraṇakasya

mohajasyaiva tyāgo na tu svarūpabhūtasyetyahama artha iti . vyajjate . tad

evaṃ jīvastaadaṃśatvātsūkṣmajyotīrūpa ityeke . tathaiva hi

kaustubhāṃśatvena vyañjitam . tathā ca skāndaprabhāsakhaṇḍe jīva

nirūpaṇe

na tasya rūpaṃ varṇā vā pramāṇaṃ dṛśyate kvacit .

na śakyaṃ kathituṃ vāpi sūkṣmaścānantavigrahaḥ ..

bālāgraśatabhāgasya śatadhā kalpitasya ca .

tasmātsūkṣmataro devaḥ sa cānantyāya kalpyte ..

ādityavarṇaṃ sūkṣmābhamabbindumiva puṣkare .

nakṣatramiva paśyanti yogino jñānacakṣuṣā .. iti ..

..7.9.. śrīprahlādo'surabālakān ..46..

[47]

tadevamanantā eva jīvākhyāstaṭasthāḥ śaktayaḥ . tatra tāsāṃ varga

dvayam . eko vargo'nādita eva bhagavadunmukhaḥ anyastvanādita eva

bhagavatparāṅmukhaḥ . svabhāvatastadīyajñānabhāvāttadīya

jñānābhāvācca . atra prathamo'ntaraṅgāśaktivilāsānugṛhīto nitya

bhagavatparikararūpo garuḍādikaḥ . yathoktaṃ pādmottarakhaṇḍe tripād

vibhūterlokāstvityādau bhagavatsandarbhodāhṛte (81) . asya ca

taṭasthatvaṃ jīvatvaprasiddherīśvaratvakoṭāvapraveśāt . aparasya tat

parāṅmukhatvadoṣeṇa labdhacchidrayā māyayā paribhūtaḥ saṃsārī .

yathoktaṃ haṃsaguhyastave sarvaṃ pumān veda guṇāṃśca tajjño na veda

sarvajñamanantamīḍe iti [bhāgavatam 6.4.25] . ekādaśe ca bhayaṃ

dvitīyābhiniveśataḥ syāditi [bhāgavatam 11.2.37] .

tadvargadvayamevoktaṃ śrīvidureṇāpi

tattvānāṃ bhagavaṃsteṣāṃ

katidhā pratisaṅkramaḥ .

tatremaṃ ka upāsīran

ka u svidanuśerate .. [bhāgavatam 3.7.37] ityanena .

tatra parameśvaraparāḍmukhānāṃ śuddhānāmapi tacchaktiviśiṣṭān

parameśvarātsopādhikaṃ janma bhavati . tacca janma nijopādhijanmanā

nijajnamābhimānahetukādhyātmikāvasthāprāptireva . tadetadāhuḥ

na ghaṭata udbhavaḥ prakṛtipuruṣayorajayor

ubhayayujā bhavanyasubhṛto jalabudbudavat .

tvayi na ime tato vividhanāmaguṇaiḥ parame

sarita ivārṇave madhuni likhyuraśeṣarasāḥ .. [bhāgavatam 10.87.31]

prakṛtestraiguṇyaṃ puruṣaṃ śuddhau jīvastayordvayorapyajatvādudbhavo

na ghaṭate ye cāsubhṛta ādhyātmikarūpāḥ sopādhayo jīvā jāyante tattad

ubhayaśaktiyujā paramātmanaiva kāraṇena jāyante prakṛtivikārapralayeṇa

suptavāsanatvātśuddhāstāḥ paramātmani līnā jīvākhyāḥ śaktayaḥ sṛṣṭi

kāle vikāriṇīṃ prakṛtimāsṛjya kṣbhitavāsanāḥ satyaḥ sopādhikāvasthāṃ

prāpnuvantya eva vyuccarantītyarthaḥ . etadabhipretyaiva bhagavāneka

āsedamity [3.5.23] ādi tṛtīyaskandhaprakaraṇe

kālavṛttyā tu māyāyāṃ

guṇamayyāmadhokṣajaḥ .

puruṣeṇātmabhūtena

vīryamādhatta vīryavān .. [bhāgavatam 3.5.26]

ityanena vīryaśabdoktasya jīvasya prakṛtāvādhānamuktam . evaṃ śrī

gītopaniṣatsvapi mama yonirmahadbrahma tasmin garbhaṃ dadhāmyaham

ity [gītā 14.3] atroktam . ṭīkākāraiśca brahmaśabdena prakṛtirvyākhyātā

garbhaśabdena jīva iti . punareṣa eva tṛtīye

daivātkṣubhitadharmiṇyāṃ

svasyāṃ yonau paraḥ pumān .

ādhatta vīryaṃ sāsūta

mahattattvaṃ hiraṇmayam .. [bhāgavatam 3.26.19]

ityatra vīryaṃ cicchaktimiti ṭīkāyāṃ vyākhyātamataḥ śaktitvamasya ṭīkā

sammatam . tato'kasmādudbhavamātrāṃśe dṛṣṭāntaḥ . jalabudbudavaditi .

ataḥ punarapi pralayasamaye ime sopādhikā jīvāstvayi bimbasthānīya

mūlacidrūpe raśmisthānīyacidekalakṣaṇaśuddhajīvaśaktimaye . tata

eva svamapīto bhavatītyādi śrutau svaśabdābhidheye parame paramātmani

vividhanāmaguṇairvividhābhirdevādi saṃjñābhirvividhaiḥ śubhāśubha

guṇaiśca saha lilyurlīyante . pūrvavatpralaye'pi dṛṣṭāntaḥ sarita ivārṇava

iti aśeṣarasā iva madhuni iti ca . atra devamanuṣyādināmarūpa

parityāgena tasmin līne'pi svarūpabhedo'styeva tattadaṃśasadbhāvādity

abhiprāyaḥ . atra śrutayaḥ ajāmekāmity [śvetū 5.5] ādi .

yathā nadyaḥ syandamānāḥ samudre

'staṃ gacchanti nāmarūpe vihāya .

tathā vidvānnāmarūpādvimuktaḥ

parātparaṃ puruṣamupaiti divyam .. [ṃuṇḍū 3.2.8] iti .

yathā saumyemā madhukṛto nistiṣṭhanti nānārūpāṇāṃ vṛkṣāṇāṃ rasān

samavahāram

ekatāṃ rasaṃ gamayanti .. [Chāū 6.9.1]

te yathā vivekaṃ na labhante amuṣāhaṃ vṛkṣasya raso'smītyevaṃ khalu

saumyemāḥ sarvāḥ prajāḥ sati sampadya na viduḥ sati sampadyāmaha iti .. iti

[Chāū 6.9.2]

..10.87.. śrutayaḥ śrībhagavantam ..47..

[48]

tadevaṃ paramātmanastaṭasthākhyā śaktirvivṛtā . antarāṅgākhyā tu

pūrvavadeva jñeyā . atha bahiraṅgākhyā vivriyate .

eṣā māyā bhagavataḥ

sṛṣṭisthityantakāriṇī

trivarṇā varṇitāsmābhiḥ

kiṃ bhūyaḥ śrotumicchasi .. [bhāgavatam 11.3.18]

bhagavataḥ svarūpabhūtaiśvaryādeḥ . paramātmana eṣā taṭasthalakṣaṇena

pūrvoktā jagatsṛṣṭyādikāriṇī māyākhyā śaktiḥ . trayo varṇā yasyāḥ sā .

tathā cātharvaṇikāḥ paṭhanti . sitāsitā ca kṛṣṇā ca sarvakāmadughā vibhor

iti . uktaṃ ca daivī hyeṣā guṇamayī mama māyā duratyayā [gītā 7.14]

iti ..11.3.. antarīkṣo videham ..48..

[49]

tasyā māyāyāścāṃśadvayam . tatra guṇarūpasya māyākhyasya

nimittāṃśasya dravarūpasya pradhānākhyasyopādānāṃśasya ca parasparaṃ

bhedamāha caturbhiḥ .

atha te sampravakṣyāmi

sāṅkhyaṃ pūrvaviniścitam .

yadvijñāya pumān sadyo

jahyādvaikalpikaṃ bhramam .. [bhāgavatam 11.24.1]

ṭīkā ca advitīyātparamātmano māyayā prakṛtipuruṣadvārā sarvaṃ

dvaitamudeti punastatraiva līyate ityanusandadhānasya puruṣasya dvandva

bhramo nivartate iti vaktuṃ sāṅkhyaṃ prastauti atha te ityeṣā . atra pradhāna

paryāyaḥ prakṛtiśabdhaḥ ..49..

[50]

āsījjñānamayo arthaṃ

ekamevāvikalpitam .

yadā vivekanipuṇā

ādau kṛtayuge yuge .. [bhāgavatam 11.24.2]

ṭīkā ca atho śabdaḥ kārtsnye . jñānaṃ draṣṭṛ . tena dṛśyarūpaḥ kṛtsno'py

arthaśca vikalpaśūnyamekameva . brahmaṇyeva līnamāsīdityarthaḥ .

ityeṣā .

tṛtīyaskandhe ca bhagavāneka āsedamagra ātmātmanāṃ vibhurity [bhāgavatam

3.5.23] ādau yadbhagavattvena śabdyate tadevātra brahmatvena śabdyate iti

vadantītyādivadubhatraikameva vastu pratipādyam . ante tu eṣa sāṅkhya

vidhiḥ prokta ityādau parāvaradṛśā mayetyanena bhagavadrūpeṇāpy

avasthitiḥ spaṣṭaiva . kadetyapekṣāyāmāha . yadā ādau kṛtayuge viveka

nipuṇā janā bhavanti tasmin yuge tatpūrvasmin pralayasamaya ity

arthaḥ ..50..

[51]

tanmāyāphalarūpeṇa

kevalaṃ nirvikalpitam .

vāṅmanogocaraṃ satyaṃ

dvidhā samabhavadbṛhat .. [bhāgavatam 11.24.3]

ṭīkā ca tadbṛhadbrahma vāṅmanogocaraṃ yathā bhavati tathā . māyā

dṛśyam . phalaṃ tatprakāśaḥ . tadrūpeṇa māyārūpeṇa vilāsarūpeṇa ca

dvidhābhūdityeṣā . atra māyā dṛśyamiti phalaṃ tatprakāśa iti chedaḥ .

tena brahmaṇā yaddṛśyaṃ vastu tanmāyā . tasya brahmaṇo yaḥ prakāśa

vikāśaḥ sa phalamityarthaḥ ..51..

[52]

tayorekataro hyarthaḥ

prakṛtiḥ sobhayātmikā .

jānantyanyatamo bhāvaḥ

puruṣaḥ so'bhidhīyate .. [bhāgavatam 11.24.4]

ṭīkā ca tayordvidhābhūtayoraṃśayormadhye ubhayātmikā kāryakāraṇa

rūpiṇī . ityeṣā . śrīviṣṇupurāṇe viṣṇoḥ svarūpātparato hi te'nye rūpaṃ

pradhānaṃ puruṣaśca vipra ity [Viড় 1.2.24] atra teṣāmeva ṭīkā ca parato

nirupāderviṣṇoḥ svarūpātte prāgukte pradhānaṃ puruṣaṃ ceti dve rūpe

anye māyākṛte iti ..11.24.. bhagavān ..52..

[53]

anyatra tayorupādānanimittayoraṃśayorvṛttibhedena bhedānapyāha

kālo daivaṃ karma jīvaḥ svabhāvo

dravyaṃ kṣetraṃ prāṇamātmā vikāraḥ .

tatsaṅghāto bījarohapravāhas

tanmāyaiṣā tanniṣedhaṃ prapadye .. [bhāgavatam 10.63.26]

ṭīkā ca kālaḥ kṣobhakaḥ . karma nimittaṃ tadeva phalābhimukham

abhivyaktaṃ daivam . svabhāvastatsaṃskāraḥ . jīvastadvān . dravyaṃ bhūta

sūkṣmāṇi . kṣetraṃ prakṛtiḥ . prāṇaḥ sūtram . ātmā ahaṅkāraḥ . vikāra

ekādeśendriyāṇi mahābhūtāni ceti ṣoḍaśakaḥ tatsaṅghāto dehaḥ . tasya ca

bījarohavatpravāhaḥ . roho'ṅkuraḥ . dehādbījarūpaṃ karma . tato'ṅkura

rūpo dehaḥ . tataḥ punarevamiti pravāhaḥ . taṃ tvāṃ niṣedhāvadhibhūtaṃ

prapadye bhaje iti . ityeṣā .

atra kāladaivakarmasvabhāvā nimittāṃśāḥ anye upādānāṃśāstadvān

jīvastūbhayātmakastathopādānavarge nimittaśaktyaṃśo'pyanuvartate .

yathā jīvopādhilakṣaṇe'hamākhye tattve tadīyāham (aṃha?)bhāvaḥ sa hy

avidyāpariṇāma ityādi . yathoktaṃ tṛtīyasya ṣaṣṭhe

ātmānaṃ cāsya nirbhinnam

abhimāno'viśatpadam .

karmaṇāṃśena yenāsau

kartavyaṃ pratipadyate .. [bhāgavatam 3.6.25] iti .

atrātmānamahaṅkāramabhimāno rudraḥ karmaṇāhaṃvṛttyā iti ṭīkā ca .

atra ca yannirbhinnaṃ tadadhiṣṭhātnaṃ vāgādīndriyaṃ tṛtīyānta

madhyātmamiti prakaraṇanirṇayaṣṭīkāyāmeva kṛto'sti . bījarūpatvaṃ

kāraṇatāmātravivakṣayā . tadevamatrāpi mūlamāyāyāḥ

sarvopādānāṃśamūlabhūtaṃ kṣetraśabdoktaṃ pradhānamapyaṃśarūpam

ityadhigatam . jīvastadvānityanena śuddhajīvasya māyātītatvaṃ

bodhayati ..10.62.. jvaraḥ śrībhagavantam ..52..



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.