|
|||
SIX SANDARBHAS 29 страницаsvīyajñānādisāmarthyaṃ yasya tam . tasyā gatīḥ saṃsmarantaṃ gacchantaṃ jīvaṃ svasvarūpamabudhasyājānata ityarthaḥ ..6.5.. haryaśvāḥ ..24.. [25] tathā īśvarasya vimuktasya kārpaṇyamuta bandhanam .. [bhāgavatam 3.7.9] īśvarasya kiñcijjñānādiśaktimataḥ ..3.7.. maitreyaḥ ..25.. [26] tathā vipralabdho mahiṣyaivaṃ sarvaprakṛtivañcitaḥ . necchannanukarotyajñaḥ klaibyātkrīḍāmṛgo yathā .. [bhāgavatam 4.25.62] mahiṣyā purañjanyā vipralabdhaḥ purañjanaḥ sarvayā prakṛtyā jñānādirūpayā vañcitaḥ tyājitaḥ sannecchan tadicchayaivetyarthaḥ . anukaroti taddharmātmanyadhyasyati . atra jīvasya śaktimattāyāṃ parābhidhyānāttu tirohitaṃ tato hyasya bandhaviparyayāvityetatsūtram apyanusandheyam .. śrīnāradaḥ prācīnabarhiṣam ..26.. [27} pūrvoktamevārthaṃ vyañjayituṃ svasmai svayaṃ prakāśa ityuktam . tathābhūtatvaṃ ca vilakṣaṇa ityādyuktapadya eva svadṛgityanena vyaktam asti . tatra prakāśastāvadguṇadravyabhedena dvividhaḥ . prathamo nijāśrayasya sphūrtirūpaḥ . dvitīyaḥ svaparasphūrtinidānaṃ vastuviśeṣaḥ . tatrātmano dravyatvādayameva gṛhyate . yathā dīpaścakṣuḥ prakāśayan svarūpasphūrtiṃ svayameva karoti na tu ghaṭādiprakāśavattadādi sākṣepaḥ . tasmādayaṃ svayaṃ prakāśaḥ . tathāpi svaṃ prati na prakāśate yata eva jaḍa ityucyate . tasmāttu svaṃ paraṃ ca prakāśayan svātmānaṃ prati prakāśamānatvātsvasmai svayaṃ prakāśaḥ . yata eva cidrūpa ucyate . tad uktamanyairapi . svayaṃ prakāśatvaṃ svavyavahāre parānapekṣatvāt avedyatve satyaparokṣavyavahārayogyatvaṃ ceti .tatra pūrvatra svasmaipadamapekṣyamuttaratra tu spaṣṭārtham . ataḥ svadṛksvasmai svayaṃ prakāśa ityarthaḥ . na cāsau paramātmaprakāśyatve ghaṭavatpara prakāśyaḥ paramātmanastatparamasvarūpatvena paraprakāśyatvābhāvāt . evamevāha dvābhyām . mamāṅga māyā guṇamayyanekadhā vikalpabuddhīśca guṇairvidhatte . vaikārikastrividho'dhyātmamekam athādhibhūtamadhidaivamanyat .. dṛgrūpamārkaṃ vapuratra randhre parasparaṃ sidhyati yaḥ svataḥ khe . ātmā yadeṣāmaparo ya ādyaḥ svayānubhūtyākhilasiddhasiddhiḥ .. [bhāgavatam 11.12.3031] vikalpaṃ bhedaṃ tadbuddhīśca . anekadhātvaṃ prapañcayati vaikārika iti . anekavikāravānapyasyau sthūladṛṣṭyā tāvattrividhaḥ . traividhyamāha adhyātma ityādinā . tāni krameṇāha dṛgāditrayeṇa . vapuraṃśaḥ . atra randhre dṛggolake praviṣṭaṃ tattrayaṃ ca parasparameva sidhyati na tu svataḥ . yastu khe ākāśe arko vartate sa punaḥ svataḥ sidhyati . cakṣur viṣayatve'pi svavirodhinaḥ pratiyogyaprekṣābhāvamātreṇa svata ityuktam . evaṃ yathā maṇḍalātmārkaḥ svataḥ sidhyati tathātmāpītyāha . yadyataḥ pūrvoktadṛṣṭāntahetorātmā eṣāmadhyātmādīnāṃ yo'para ādyasteṣām āśrayaḥ . so'pi svataḥ sidhyati kintu svayānubhūtyeti cidrūpatvādviśeṣaḥ . na kevalametāvadapi tu akhilānāṃ parasparasiddhānāṃ siddhiryasmāt tathābhūtaḥ sanniti .. ..11.12.. śrībhagavān ..27.. [28] yasmātsvarūpabhūtayaiva śaktyā tathā prakāśate tasmādekarūpasvarūpa bhāktvamapi dīpavadeva . nātmā jajānetyādāv [bhāgavatam 11.3.37] [*EṇḍṇOṭE ॰5] upalabdhimātramityanenaivoktaṃ mātrapadaṃ taddharmāṇāmapi svarūpānatiriktatvaṃ dhvanayati . atha cetanatvaṃ nāma svasya cidrūpatve'pyanyasya dehādeścetayitṛtvaṃ dīpādiprakāśayitṛtvavat . tadetadvilakṣaṇa ityādāveva dṛṣṭāntenoktam . prakāśaka iti cetayitṛtve hetuḥ . vyāptiśīlatvamudāhariṣyamāṇa ātmetyādau śrīprahlādavākye vyāpaka ityanenoktaṃ vyāptiśīlatvamatisūkṣmatayā sarvācetanāntaḥ praveśasvabhāvatvam . jñānamātrātmako na cetyatra cidānandātmaka ity api hetvantaram . tatra tasya jaḍapratiyogitvena jñānatvaṃ duḥkha pratiyogitvena tu jñānatvamānandatvaṃ ca . jñānatvaṃ tūdāhṛtam . ānandatvaṃ nirupādhipremāspadatvena sādhayati . tasmātpriyatamaḥ svātmā sarveṣāmeva dehinām . tadarthameva sakalaṃ jagaccaitaccarācaram .. [bhāgavatam 10.14.54] spaṣṭam ..10.14.. śrīśukaḥ ..28.. [29] tasmiṃścānandātmake jñāne pratisvaṃ yuṣmadarthatvaṃ na bhavati . kintv ātmatvādasmadarthatvameva . taccāsmadarthatvamahambhāva eva . tato'hamityetacchabdābhidheyākāramevaa jñānaṃ śuddha ātmā prakṛtyāveśo'nyathā nopapadyate . yata evāveśāttadīyasaṅkhāta evāham ityahasmāvāntaraṃ prāpnoti tadetadabhipretya tasyāhamatvamāha . evaṃ parābhidhyānena kartṛtvaṃ prakṛteḥ pumān . karmasu kriyamāṇeṣu guṇairātmani manyate .. [bhāgavatam 3.26.6] parābhidhyānena prakṛtyāveśena prakṛtirevāhamiti mananena prakṛti guṇaiḥ kriyamāṇeṣu karmasu kartṛtvamātmani manyate . atra nirahambhāvasya parābhidhyānāsambhavātparāveśajātāhaṅkārasya cāvarakatvādastyeva tasminnanyo'hambhāvaviśeṣaḥ . sa ca śuddha svarūpamātraniṣṭhatvānna saṃsāraheturiti spaṣṭam . etadevāhaṅkāra dvayaṃ sanne yadindriyagaṇe'hami ca prasupte kūṭastha āśayamṛte tad anusmṛtirna ityatra [bhāgavatam 11.3.39] darśitam [*EṇḍṇOṭE ॰6] . upādhvabhimānātmakasyāhaṅkārasya prasuptatvāttadanusmṛtirna ity anena sukhamahamasvāpsvamityātmano'hatayaiva parāmarśācca ataeva māmahaṃ nājñāsiṣamityatra parāmarśe'pi upādhyabhimānino'nusandhānābhāvaḥ anyasya tvajñāna sākṣitvenānusandhānamiti dik . ..3.26.. śrīkapiladevaḥ ..29.. [30] tathā nṛtyato gāyataḥ paśyan yathaivānukaroti tān . evaṃ buddhiguṇān paśyann anīho'pyanukāryate .. [bhāgavatam 11.12.53] pūrvavat ..11.12.. śrībhagavān ..30.. [31] evameva svapnadṛṣṭāntamapi ghaṭayannāha . yadarthena vināmuṣya puṃsa ātmaviparyayaḥ . pratīyata upadraṣṭuḥ svaśiraśchedanādikaḥ .. [bhāgavatam 3.7.10] upadraṣṭuramuṣyeti svapnadraṣṭrā amunā jīvenetyarthaḥ ..3.7.. śrī maitreyaḥ ..31.. [32] sādhite ca savrūpabhūte'hambhāve pratikṣetraṃ bhinnatvamapi sādhitam . yattu vastuno yadyanānātvam ātmanaḥ praśna īdṛśaḥ . kathaṃ ghaṭeta vo viprā vakturvā me ka āśrayaḥ .. [bhāgavatam 11.13.22] ityādau jñānino laukikagururītiṃ tadīyaprākṛtadṛṣṭiṃ vānusṛtya svasya jīvāntarasādhāraṇyakalpanāmaye śrīhaṃsadevavākye jīvātmanām ekatvam . tatkhalu aṃśabhede'pi jñānecchūn prati jñānopayogitvena tam avivicyaiva samānākāratvena . bhedavyapadeśaḥ yathā tatraiva . pañcātmakeṣu bhūteṣu samāneṣvapi vastutaḥ . ko bhavāniti vaḥ praśno vācārambho hyanarthakaḥ .. [bhāgavatam 11.13.23] iti . tatrāpyaṃśabhedo'styeva . ata uktaṃ svayaṃ bhagavatā śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ [gītā 5.18] iti . nirdoṣaṃ hi samaṃ brahma ityādi ca [gītā 5.19] . atra brahmeti jīvabrahmaivocyate . yathā yathāhametatsad asatsvamāyayā paśye mayi brahmaṇi kalpitaṃ pare iti . mayi brahmaṇi dehātmakaṃ pare brahmaṇi ca jagadātmakaṃ sadasatkāryakāraṇa saṅghātaṃ svaviṣayakamāyayā jīvamāyākhyayā deha evāhaṃ tathā indra candrādyātmakaṃ jagadeveśvara itīdaṃ kalpitameva yayā matyā paśye paśyāmītyarthaḥ . samānakāraṇatvādeva pūrvavadanyatra ca so'haṃ sa ca tvamiti . tadevaṃ sarveṣāmeva jīvānāmekākāratve sati . yāvatsyādguṇa vaiṣamyaṃ tāvannānātvamātmanaḥ . nānātvamātmano yāvatpāratantryaṃ tadaiva hītyādiṣu devādidehabhedakṛtāgantukanānātvaṃ nigadyate . veṇurandhravibhedena bhedaḥ ṣaḍjādisaṃjñtaḥ . abhedavyāpinī vāyos tathā tasya mahātmanaḥ .. ity [Viড় 2.14.32] ādikaṃ tu paramātmaviṣayakam eva . tadetatsarvamabhipretya jīvānāṃ pratikṣetraṃ bhinnatvaṃ svapakṣatvena nirdiśanti . aparimitā dhruvāstanubhṛto yadi sarvagatā iti .. [bhāgavatam 10.87.30] atra yadiśabdātpūrvapāṭhenāparimitatvaṃ dhruvatvaṃ cāsandigdhamiti tatra svapakṣatvaṃ paścātpāṭhena sarvagatatvaṃ tu sandigdhamiti . tatra parapakṣatvaṃ spaṣṭameva . ataeva eko devaḥ sarvabhūteṣu gūḍha ity ādikaṃ parmātmaparaṃ vākyaṃ jīvānāmekatvaṃ bodhayati ..10.87.. śrutayaḥ ..32.. [33] pratikṣetrabhinnatve hetvantaramaṇuriti . aṇuḥ paramāṇurityarthaḥ . paramāṇuśca yasya digbhede'pyaṃśo na kalpayituṃ śakyate sa evāṃśasya parā kāṣṭheti tadvidaḥ . aṇorapyakhaṇḍadehacetayitṛtvaṃ prabhāva viśeṣādguṇādeva bhavati . yathā śira ādua dhāryamāṇasya jatu jaṭhitasyāpi mahauṣadhikhaṇḍasyākhaṇḍadehapuṣṭīkaraṇādihetuḥ prabhāvaḥ . yathā vāyaskāntāderlauhacālanādihetuḥ prabhāva eva tadvat . tadetadaṇutvamāha sūkṣmāṇāmapyahaṃ jīva iti [bhāgavatam 11.16.11] tasmātsūkṣmatāparākāṣṭhāprāpto jīva ityarthaḥ . durjñeyatvādyat sūkṣmatvaṃ tadatra na vivakṣitam . mahatāṃ ca mahānahaṃ sūkṣmāṇām apyahaṃ jīva iti parasparapratiyogitvena vākyadvayasyānandaryauktau svārasyabhaṅgāt . prapañcamadhye hi sarvakāraṇatvānmahattattvasya mahattvaṃ nāma vyāpakatvaṃ na tu pṛthivyādyapekṣayā sujñeyatvaṃ yathā tadvatprapañce jīvānāmapi sūkṣmatvaṃ paramāṇutvameveti svārasyam . śrutayaśca eṣo'ṇurātmā cetasā veditavyo yasmin prāṇaḥ pañcadhā saṃviveśeti [ṃuṇḍū 3.1.9] . bālāgraśatabhāgasya śatadhā kalpitasya ca . bhāgo jīvaḥ sa vijñeyaḥ [śvetū 5.9] iti . ārāgramātro hyaparo'pi dṛṣṭa iti ca ..11.16.. śrībhagavān ..33.. [34] tathā aparimitā dhruvāstanubhṛto yadi sarvagatās tarhi na śāsyateti niyamo dhruva netarathā . ajani ca yanmayaṃ tadavimucya niyantṛ bhavet samamanujānatāṃ yadamataṃ mataduṣṭatayā .. [bhāgavatam 10.87.30] ayamarthaḥ paramātmano'ṃśatvaṃ tasmājjāyamānatvaṃ ca jīvasya śrūyate . tatra mamaivāṃśo jīva loke [gītā 15.7] ityādi siddhe'ṃśatve tāvat tasya vibhutvamuktamityāhuḥ . aparimitā vastuta evānantasaṅkhyā nityāś ca ye tanubhṛto jīvāste yadi sarvagatā vibhavāḥ syuḥ, tarhi teṣāṃ vyāpyatvābhāvena samatvātśāsyateti niyamo na syāt . īśvaro niyantā jīvo niyamya iti vedakṛtaniyamo na ghaṭata ityarthaḥ . he dhruva itarathā jīvasyāṇutvena vyāpyabhāve tu sati na tanniyamo na api tu sa ghaṭata evety arthaḥ . atha yato vā imāni bhūtāni jāyante iti jāyamānatvāvasthāyāmapi vyāpya vyāpakatvenaiva niyantṛtvaṃ bhavati . sarvatraiva kāryakāraṇayos tathābhāvadarśanādityāhuḥ ajanīti . yanmayaṃ yadupādānakaṃ yadajani jāyata ityarthaḥ . tadupādānaṃ kartṛ tasya jāyamānasya yanniyantṛ bhavet tadavimucya kiñcidapyanuktā vyāpyaivetyarthaḥ . kiṃ ca yadupādāna rūpaṃ paramātmākhyaṃ tattvaṃ kenāpyapareṇa samaṃ samānamity anujānatāṃ yaḥ kaścittathā vadati tatrānujñāmapi dadatāmamataṃ jñātaṃ na bhavatītyarthaḥ . tatra hetuḥ mataduṣṭatayā tasya matasyāśuddhatvena . tatrāśuddhatvaṃ śrutvā ca virodhāt . śrutiśca asamo vā eṣa paro na hi kaścideva dṛśyate sarve tvete na vā jāyante ca mriyate sarve hyapūrṇāśca bhavantīti caturvedaśikhāyām . na tatsamaścābhyadhikaśca dṛśyate iti . atha kasmāducyate brahmā bṛṃhati bṛṃhayati ceti cānyatra . bṛhatvād bṛṃhaṇatvācca yadbrahma paramaṃ viduriti [Viড় 1.12.57] śrīviṣṇupurāṇe . ataḥ paramātmana eva sarvavyāpakatvam . eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā ityādau . tasmādaṇureva jīva iti . yattu śrībhagavadgītāsu nityaḥ sarvagataḥ sthāṇurityādinā jīva nirūpaṇaṃ tatra sarvagataḥ śrībhagavāneva tatsthastadāśritaścāsāv aguṇaśca iti sarvagataḥ sthāṇurjīvaḥ proktaḥ ..10.87.. śrutayaḥ ..34.. [35] atha śuddhasvarūpatvānnityanirmalatvamudāhṛtameva . śuddho vicaṣṭe hyaviśuddhakarturityanena . tathā tenaiva śuddhasyāpi jñātṛtvamapy udāhṛtam . jñānaṃ ca nityasya svābhāvikadharmatvānnityam . ataeva na vikriyātmakamapi . tathā caitanyasambandhena dehādeḥ kartṛtvadarśanāt . kvacidacetanasya kartṛtvaṃ ca . na ṛte tatkriyate kiṃ ca nāre ityādāv antaryāmicaitanyasambandhena bhavatītyaṅgīkārācca śuddhādeva kartṛtvaṃ pravartate . taduktam dehendriyaprāṇamanodhiyo'mī yadaṃśa biddhāḥ pracaranti karmasviti [bhāgavatam 6.16.24] . tattūpādhiprādhānyena pravartamānamupādhidharmatvena vyapadiśyate . yathā kāryakāraṇa kartṛtve kāraṇaṃ prakṛtiṃ vidurity [bhāgavatam 3.26.8] ādau . paramātma prādhānyena pravartamānaṃ tu nirupādhikamevetyāha . sāttvikaḥ kārako'saṅgī rāgāndho rājasaḥ smṛtaḥ . tāmasaḥ smṛtivibhraṣṭo nirguṇo madapāśrayaḥ .. [bhāgavatam 11.25.26] spaṣṭam ..11.25.. śrībhagavān ..35.. [36] atha bhoktṛtvaṃ saṃvedanarūpatvena yathā tathā tatraiva cidrūpe paryavasyatītyāha bhoktṛtve sukhaduḥkhānāṃ puruṣaṃ prakṛteḥ paramiti [bhāgavatam 3.26.8] .. kāraṇamiti pūrveṇaivānvayaḥ ..3.26.. śrīkapiladevaḥ ..36.. [37] atha paramātmaikaśeṣatveti vyākhyeyam . ekaḥ paramātmano'nyaḥ śeṣo'ṃśaḥ . sa cāsau sa ca ekaśeṣaḥ . paramātmana ekaśeṣaḥ paramātmaika śeṣaḥ . tasya bhāvastattvaṃ tadeva svabhāvaḥ prakṛtiryasya sa paramātmaikaśeṣatvasvabhāvaḥ . tathābhūtaścāyaṃ sarvadā mokṣa daśāyāmapītyarthaḥ . etādṛśatvaṃ cāsya svataḥ svarūpata eva na tu paricchedādinā . tadīyasvābhāvikācintyaśaktyā svābhāvikatadīyaraśmi paramāṇusthānīyatvātaupādhikāvathāyāstvaṃśena prakṛtiśeṣatvamapi bhavati iti ca svata ityasya bhāvaḥ . śaktirūpatvaṃ cāsya taṭasthaśakty ātmakatvāt, tathā tadīyaraśmisthānīyatve'pi nityatadāśrayitvāttad vyatirekeṇa vyatirekāt . heturbhāvo'sya sargāderityanusāreṇa jagatsṛṣṭau tatsādhanatvāt . dravyasvarūpatve'pi pradhānasāmyāccāvagamyate . uktaṃ ca prakṛtiviśeṣatvena tasya śaktitvam viṣṇuśaktiḥ parā proktā kṣetrajñākhyā tathā parā . avidyā karmasaṃjñākhyā tṛtīyā śaktirucyate .. iti viṣṇupurāṇe [Viড় 6.7.61] . bhūmirāpo'nalo vāyurity [gītā 7.4] ādau bhinnā prakṛtiraṣṭadhety anantaram . apareyamitastvanyāṃ prakṛtiṃ viddhi me parām . jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat .. iti śrīgītopaniṣatsu ca . viṣṇuśaktiḥ parā proktetyādi viṣṇupurāṇavacane tu tisṝṇāmeva pṛthak śaktitvanirdeśātkṣetrajñasyāvidyākarmasambandhena śaktitvamiti parās tam . kintu svarūpenaivetyāyātam . tathā ca gītaṃ mamaivāṃśa iti . ataevāpareyamitastvanyāmityuktam . kṣetrajña etā manaso vibhūtīrity ādau kṣetrajñaśabdaśca śuddhe'pi pravartate kṣetraśabdasyopalakṣaṇa mātratvāt . tadevaṃ śaktitve'pyanyatvamasya taṭasthatvāt . taṭasthatvaṃ ca māyāśakty atītatvāt . asyāvidyāparābhavādirūpeṇa doṣeṇa paramātmano lepābhāvāc cobhayakoṭāvapraveśāt . tasya tacchaktitve satyapi paramātmanastal lepābhāvaśca yathā kvacidekadeśasthe raśmau chāyayā tiraskṛte'pi sūryasyātiraskārastadvat . uktaṃ ca taṭasthatvaṃ śrīnāradapañcarātre yattaṭasthaṃ tu cidrūpaṃ svasaṃvedyādvinirgatam . rañjitaṃ guṇarāgeṇa sa jīva iti kathyate .. ityādau . ato viṣṇupurāṇe'pyantarāla eva paṭhito'sau . anyatvaṃ ca śrutau asmān māyī sṛjate viśvametattasmiṃś cānyo māyayā saṃniruddhaḥ [śvetū 4.9] . tayoranyaḥ pippalaṃ svādvatti ityādau . ataevoktaṃ vaiṣṇave vibhedajanake jñāne nāśamātyantikaṃ gate . ātmano brahmaṇo bhedamasantaṃ kaḥ kariṣyatīti . devatvamanuṣyatvādilakṣaṇo viśeṣato yo bhedastasya janake'py ajñāne nāśaṃ gate brahmaṇaḥ paramātmanaḥ sakāśādātmano jīvasya yo bhedaḥ svābhāvikastaṃ bhedamasantaṃ kaḥ kariṣyati api tu santaṃ vidyamānameva sarva eva kariṣyatītyarthaḥ . uttaratra pāṭhe nāsantamity etasya vidheyatvādanyārthaḥ kaṣṭasṛṣṭa eveti mokṣadāyāmapi tad aṃśatvāvyabhicāraḥ svābhāvikaśaktitvādeva . ataevāvidyāvimokṣa pūrvakasvarūpāvashtitilakṣaṇāyāṃ muktau tallīnasya tatsādharmyāpattir bhavati . nirañjanaḥ paramaṃ sāmyamupaitītyādiśrutibhyaḥ . idaṃ jñānam upāśritya mama sādharmyamāgatāḥ . svarge'pi nopajāyate pralaye na vyathanti ceti śrīgītopaniṣadbhyaśca . ataeva brahma veda brahmaiva bhavatīty [ṃuṇḍ3.2.9] ādiṣu ca brahmatādātmyameva bodhayati . svābhāvyāpattirupapatteritivat . tadevaṃ śaktitve siddhe śaktiśaktimatoḥ parasparānupraveśātśaktimadvyatireke śaktivyatirekātcittvāviśeṣācca kvacidabhedanirdeśa ekasminnapi vastuni śaktivaividhyadarśanātbheda nirdeśaśca nāsamañjasaḥ . śrīrāmānujīyāstu adhiṣṭhānādhiṣṭhātrorapi jīveśayorabhedavyapadeśo vyaktijātyorgavādivyapadeśavaditi manyante . yathā śrīviṣṇupurāṇe [*EṇḍṇOṭE ॰7] yo'yaṃ tavāgato deva samīpaṃ devatāgaṇaḥ . sa tvameva jagatsraṣṭā yataḥ sarvagato bhavān .. iti . śrīgītāsu ca sarvaṃ samāpnoṣi tato'si sarva iti . tatra jñānecchūn prati śāstramabhedamupadiśati bhaktīcchūn prati tu bhedameva . kvacittu
|
|||
|