Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 28 страница



govindamādipuruṣaṃ tamahaṃ bhajāmi .. [Brahmaṣ5.48]

kṣīraṃ yathā dadhivikāraviśeṣayogāt

sañjāyate na tu tataḥ pṛthagasti hetoḥ .

yaḥ śambhutāmapi tathā samupaiti kāryād

govindamādipuruṣaṃ tamahaṃ bhajāmi .. [Brahmaṣ5.45]

dīpārcireva hi daśāntaramabhyupetya

dīpāyate vivṛtahetusamānadharmā .

yastādṛgeva hi ca viṣṇutayā vibhāti

govindamādipuruṣaṃ tamahaṃ bhajāmi .. ityādi [Brahmaṣ5.46].

na ca dadhidṛṣṭāntena vikāritvamāyātam . tasya śrutestu śabdamūlatvād

iti nyāyena muhuḥ parihṛtatvāt . yathoktam yata udayāstamayau vikṛtermṛd

ivāvikṛtāditi .

dṛṣṭāntatrayeṇa tu krameṇedaṃ labhyate . sūryakāntasthānīye

brahmopādhau sūryasyeva tasya kiñcitprakāśaḥ . dadhisthānīye

śambhūpādhau kṣīrasthānīyasya na tādṛgapi prakāśaḥ . daśāntara

sthānīye viṣṇūpādhau tu pūrṇa eva prakāśa iti ..1.2.. śrīsūtaḥ ..13..

[14]

evamevāha tribhiḥ

śivaḥ śaktiyutaḥ śaśvat

triliṅgo guṇasaṃvṛtaḥ .

vaikārikastaijasaśca

tāmasaścetyahaṃ tridhā .. [bhāgavatam 10.88.3]

tato vikārā abhavan

ṣoḍaśāmīṣu kañcana .

upadhāvan vibhūtīnāṃ

sarvāsāmaśnute gatim .. [bhāgavatam 10.88.4]

harirhi nirguṇaḥ sākṣāt

puruṣaḥ prakṛteḥ paraḥ .

sa sarvadṛgupadraṣṭā

taṃ bhajannirguṇo bhavet .. iti [bhāgavatam 10.88.5]

śaśvacchaktiyutaḥ prathamatastāvannityameva śaktyā guṇasāmyāvastha

prakṛtirūpopādhinā yuktaḥ . guṇakṣobhe sati triliṅgo guṇatrayopādhiḥ .

prakaṭeśca sadbhistairguṇaiḥ saṃvṛtaśca .

nanu tamopādhitvameva tasya śrūyate kathaṃ tattadupādhitvaṃ

tatrāvaikārika iti . ahamahaṃtattvaṃ hi tattadrūpeṇa tridhā . sa ca tad

adhiṣṭhātyarthaḥ . tatastena bhagavatpratinidhirūpeṇādhiṣṭhitādahan

tattvātṣoḍaśavikārā ye abhavanamīṣu vikāreṣu madhye sarvāsāṃ

vibhūtīnāṃ sambandhinaṃ kañcana upadhāvan tadupādhikatvena tam

upāsīno gatiṃ prāpyaṃ phalaṃ labhate . hi prasiddhau hetau vā . haristu

prakṛterupādhitaḥ parastaddharmairaspṛṣṭaḥ . ataeva trirguṇo'pi kutas

triliṅgatvādikamiti bhāvaḥ . tatra hetuḥ sākṣādeva puruṣa īśvaraḥ . na tu

pratibimbavadvyavadhānenetyarthaḥ . ato vidyāvidye mama tanū [bhāgavatam

11.11.3] itivattanuśabdopādānātkutracitsattvaśaktitvaśravaṇamapi

prekṣādimātreṇopakāritvāditi bhāvaḥ . ataeva sarveṣāṃ śivabrahmādīnāṃ

dṛkjñānaṃ yasmāttathābhūtaḥ sannupadraṣṭā tadādisākṣī bhavati . ataḥ

sa taṃ bhajannirguṇo bhavedguṇātītaphalabhāgbhavatīti ..10.88.. śrī

śukaḥ ..14..

[15]

ataeva viṣṇoreva paramapuruṣeṇa sākṣādabhedoktimāha

sṛjāmi tanniyukto'haṃ haro harati tadvaśaḥ .

viśvaṃ puruṣarūpeṇa paripāti triśaktidhṛk .. iti [bhāgavatam 2.6.31]

ahaṃ brahmā . śrutiścātra

sa brahmaṇā sṛjati sa rudreṇa vilāpayati .

so'nutpattiralaya eva hariḥ paraḥ paramānandaḥ .. iti

mahopaniṣadi [*EṇḍṇOṭE ॰3] ..

..2.6.. brahmā nāradam ..15..

[16]

tatraivāha

atrānuvarṇyate'bhīkṣṇaṃ

viśvātmā bhagavān hariḥ .

yasya prasādajo brahmā

rudraḥ krodhasamudbhavaḥ .. [bhāgavatam 12.5.1]

atra śrīviṣṇurna kathita iti tena sākṣādabheda evetyāyātam . taduktam

sa u eva viṣṇuriti [bhāgavatam 3.8.15] . śrutiśca puruṣo vai nārāyaṇo'kāmayata atha

nārāyaṇādajo'jāyata yataḥ prajāḥ sarvāṇi bhūtāni [ṇārāyaṇaū] .

nārāyaṇaḥ paraṃ brahma

tattvaṃ nārāyaṇaḥ param .

ṛtaṃ satyaṃ paraṃ brahma

puruṣaṃ kṛṣṇapiṅgalam .. iti . [ṃhāṇū 13.4]

eko ha nārāyaṇa āsīnna brahmā na ca śaṅkaraḥ .

sa munirbhūtvā samacintayat .

tata eva vyajāyanta viśvo hiraṇyagarbho'gnirvaruṇarudrendrā iti ca .

tasmāttasyaiva varṇanīyatvamapi yuktam ..12.5.. śrīsūtaḥ ..16..

[17]

nanu trayāṇāmekabhāvānāṃ yo na paśyati vai bhidāṃ, tathā na te mayy

acyute'je ca bhidāmaṇvapi cakṣate ity [bhāgavatam 12.10.17] ādāvabhedaḥ śrūyata

purāṇāntare ca viṣṇutastayorbhede narakaḥ śrūyate satyaṃ vayamapi bhedaṃ

na brūmaḥ .

paramapuruṣasyaiva tattadrūpamityekātmatvenaivopakrāntatvāt . śivo

brahmā ca bhinnasvabhāvāditayā dṛśyamāno'pi pralaye sṛṣṭau na tasmāt

svatantra ekānya īśvara iti na mantavyaṃ kintu viṣvātmaka eva saḥ iti hi

tatrārthaḥ . taduktaṃ brahmaṇi brahmarūpaḥ sa ity [Vāmanaড়] ādi .

na ca prakāśasya sākṣādasākṣādrūpatvādtāratamyaṃ vayaṃ kalpayāmaḥ

paraṃ śāstrameva vakti . śāstraṃ tu darśitam . evaṃ bhagavad

avatārānukramaṇikāsu trayāṇāṃ bhedamaṅgīkṛtyaiva kevalasya śrīdattasya

gaṇanā sīmadūrvāsostvagaṇanā . kiṃ ca brāhme brahmavaivarte ca

brahmavākyaṃ

nāhaṃ śivo na cānye ca

tacchaktyekāṃbhāginaḥ .

bālakrīḍanakairyadvat

krīḍate'smābhiracyutaḥ .. iti .

ataeva śrutau yaṃ kāmaye tamugraṃ kṛṇomi taṃ brahmāṇaṃ tamuṣiṃ taṃ

sumedhāmityuktvā mama yonirapsvantariti [ṛgveda 10.125.5,7] śakti

vacanam . apsvantariti kāraṇodaśāyī sūcyate . āpo nārā iti proktā ityādeḥ .

yoniḥ kāraṇam . evameva skānde

brahmeśānādibhirdevair

yatprāptuṃ naiva śakyate .

tadvatsvabhāvaḥ kaivalyaṃ

sa bhavān kevaolhare .. iti .

tathā viṣṇusāmānyadarśino doṣaḥ śrūyate . yathā vaiṣṇavatantre

na labheyuḥ punarbhaktiṃ hareraikāntikīṃ jaḍāḥ .

aikā yaṃ manasaścāpi viṣṇusāmānyadarśinaḥ .. iti .

anyatra

yastu nārāyaṇaṃ devaṃ brahmarudrādidaivataiḥ .

samatvenaiva vīkṣeta sa pāṣaṇḍī bhaveddhruvam .. iti [Vaiṣṇavatantra] .

tathā ca mantravarṇaḥ . madhye vāmanamāsīnaṃ viśve devā upāsata

[Kaṭhaū 2.2.3] iti .

nanu kvacidanyaśāstre śivasyaiva paramadevatvamucyate satyaṃ tathāpi

śāstrasya sārāsāratvavivekena tadvādhitamiti . tathā ca pādmaśaivayor

umāṃ prati śrīśivena śrīviṣṇuvākyamanukṛtam

tvāmārādhya tayā śambho grahīṣyāmi varaṃ sadā .

dvāparādau yuge bhūtvā pralayā manuṣādiṣu ..

svāgamaiḥ kalpitaistvaṃ tu janānmadvimukhaṃ kuru .

māṃ ca gopaya yena syātsṛṣṭireṣottarottarā .. iti .

vārāhe ca

eṣa mahīṃ sṛjāmyāśu yo janānmohayiṣyati .

tvaṃ ca rudra mahābāho mohaśāstrāṇi kāraya ..

atathyāni vitathyāni darśayasva mahābhuja .

prakāśaṃ kuru cātmānamaprakāśaṃ ca māṃ kuru .. iti .

purāṇānāṃ ca madhye yadyattāmasakalpakathāmayaṃ tacchivādimahima

paramiti śrīviṣṇupratipādakapurāṇasyaiva samyagjñānapradatvam .

sattvātsañjāyate jñānamiti darśanāt . tathā ca mātsye

sāttvikeṣu ca kalpeṣu māhātmyamadhikaṃ hareḥ .

rājaseṣu ca māhātmyamadhikaṃ brahmaṇo viduḥ ..

tadvadagneśca māhātmyaṃ tāmaseṣu śivasya ca .

saṅkīrṇeṣu sarasvatyāḥ pitṝṇāṃ ca nigadyate .. iti .

ata uktaṃ skānde ṣaṇmukhaṃ prati śrīśivena

śivaśāstreṣu tadgrāhyaṃ bhagavacchāstrayogiṣat .

paramo viṣṇurevaikastajjñānaṃ mokṣasādhanam .

śāstrāṇāṃ nirṇayastveṣastadanyanmohanāya hi .. iti .

tathaiva ca draṣṭuṃ mokṣadharme nārāyaṇopākhyāne

sāṃkhyaṃ yogaṃ pañcarātraṃ vedāḥ pāśupataṃ tathā .

jñānānyetāni rājarṣe viddhi nānā matāni vai ..

sāṃkhyasya vaktā kapilaḥ paramarṣiḥ sa ucyate .

hiraṇyagarbho yogasya vettā nānyaḥ purātanaḥ ..

apāntaratamāścaiva vedācāryaḥ sa ucyate .

prācīna garbhaṃ tamṛṣiṃ pravadantīha ke cana ..

umāpatirbhūtapatiḥ śrīkantho brahmaṇaḥ sutaḥ .

uktavānidamavyagro jñānaṃ pāśupataṃ śivaḥ ..

pañcarātrasya kṛtsnasya vettā tu bhagavān svayam .

sarveṣu ca nṛpaśreṣṭha jñāneṣveteṣu dṛśyate ..

yathāgamaṃ yathā jñānaṃ niṣṭhā nārāyaṇaḥ prabhuḥ .

na cainamevaṃ jānanti tamo bhūtā viśāṃ pate ..

tameva śāstrakartāraṃ pravadanti manīṣiṇaḥ .

niṣṭhāṃ nārāyaṇamṛṣiṃ nānyo'stīti ca vādinaḥ ..

niḥsaṃśayeṣu sarveṣu nityaṃ vasati vai hariḥ .

sasaṃśayān hetubalānnādhyāvasati mādhavaḥ ..

pañcarātravido ye tu yathākramaparā nṛpa .

ekāntabhāvopagatāste hariṃ praviśanti vai ..

sāṃkhyaṃ ca yogaṃ ca sanātane dve

vedāśca sarve nikhilena rājan .

sarvaiḥ samastairṛṣibhirnirukto

nārāyaṇo viśvamidaṃ purāṇam .. iti [ṃBh12.337.5968]

atropāntaratamā iti śrīkṛṣṇadvaipāyanasyaiva janmāntaranāmaviśeṣa iti

tatraiva jñeyam . atraivaṃ vyākhyeyam . pañcarātrasammataṃ śrīnārāyaṇam

eva sarvottamatvena vaktuṃ nānāmataṃ darśayati . sāṅkhyamiti . tatra

pañcarātrameva gariṣṭhamācaṣṭai pañcarātrasyaitnādau bhagavān svayam

iti . atha dvau bhūtasargau loke'smin daiva āsura eva ca iti śrīgītāsu [gītā

16.6] śrūyate . yadeva tāni nānāmatānītyuktaṃ tattvāsuraprakṛty

anusāreṇeti jñeyam . daivaprakṛtayastu tattatsarvāvalokena pañcarātra

pratipādye śrīnārāyaṇa eva paryavasyantītyāha sarveṣviti . āsurāstu

nindati na cainamiti . taduktaṃ viṣṇudharmāgnipurāṇayoḥ

dvau bhūtasargau loke'smin daiva āsura eva ca .

viṣṇubhaktiparo daiva āsurastadviparyayaḥ .. iti .

nanu tatra tatra nānāmataya eva dṛśyante tatrāha tameva iti .

pañcarātretaraśāstrakartāro hi dvividhāḥ kiñcijjñāḥ sarvajñāśca .

tatrādyā yathā svasvajñānānusāreṇa yatkiñcittattvaikadeśaṃ vadanti

nāsābhirāsurāṇāṃ mohanārthameva kṛtāni śāstrāṇi kintu daivānāṃ

vyatirekeṇa bodhanārtham . te hi rajastamaḥśabalasya khaṇḍasya ca tattvasya

tathā kleśabahulasya sādhanasya pratipādakānyetāni śāstrāṇi dṛṣṭvā

vedāṃśca durgān dṛṣṭvā nirvidya sarvavedārthasārasya śuddhākhaṇḍa

tattvaśrīnārāyaṇasya sukhamayatadārādhanasya ca suṣṭhu pratipādake

pañcarātre eve gāḍhaṃ pravekṣyantīti . tadetadāha niḥsaṃśayeṣviti . tasmāj

jhaṭiti vedārthapratipattaye pañcarātramevādhetavyamityāha .

pañcarātreti . yata evaṃ tata upasaṃharati sāṅkhyaṃ ca yogaśceti . tadevaṃ

pañcarātrapratipādyasya śrībhagavata evamutkarṣe sthite ātmārāmāśca

munaya ityādyasakṛdapūrvamupadiśatā śrībhāgavatena pratipādya

rūpasya tasya kimutetyapi vivecanīyam . tadetaduktānusāreṇa sadā

śiveśvaratridevīrūpavyūho'pi nirastaḥ . tasmādeva ca śrībhagavat

puruṣayoreva śaivāgame sadāśivādisaṃjñe tanmahimakhyāpanāya dhṛta

iti gamyate . sarvaśāstraśiromaṇau śrībhāgavate tu tridevyāmeva tat

tāratamyajijñāsā puruṣabhagavatostu tatprasaṅga eva nāsti .

nanu na te giritrākhilalokapālaviriñcivaikuṇṭhasurendragamyam . jyotiḥ

paraṃ yatra rajastamaśca sattvaṃ na yadbrahma nirastabhedamity [bhāgavatam

8.7.31] atra tasya paratvaṃ śrūyate evāṣṭame . maivam . mahimnā stūyamānā

hi devā vīryeṇa vardhatu iti vaidika

nyāyena tadyukteḥ . sa hi stavaḥ kālakūṭanāśanārtha iti . tatraiva prīte

harau bhagavati prīye'haṃ sacarācara iti [bhāgavatam 8.7.40] . tathā navame

vayaṃ na tāta prabhavāma bhūmni

yasmin pare'nye'pyajajīvakoṣāḥ .

bhavanti kāle na bhavanti hīdṛśāḥ

sahasraśo yatra vayaṃ bhramāmaḥ .. iti [bhāgavatam 9.4.56]

ete vayaṃ yasya vaśe matātmanaḥ sthitāḥ śakuntā iva sūtrayantritāḥ . iti ca

tadvākyavirodhātathavā yatśivasya jyotistatra sthitaṃ paramātmākhyaṃ

caitanyaṃ tatsamyagjñāne tasyāpyakṣamatā yuktaiva . yaduktam

dyupatayaḥ eva te na yayurantamanantatayā tvamasīti [bhāgavatam 10.87.41] .

brahmasaṃhitamate tu bhagavadaṃśaviśeṣa eva sadāśivo na tvanyaḥ .

yathā tatraiva sarvādikāraṇagovindakathane

niyatiḥ sā ramādevī tatpriyā tadvaśaṃvadā .

talliṅge bhagavān śambhurjyotī rūpaḥ sanātanaḥ ..

yā yoniḥ sā parā śaktirityādi

tasmināvirbhabhūlliṅge mahāviṣṇurityādyantam ..

tadetadabhipretya sadāśivatvādiprasiddhimapyākṣipyāha .

athāpi yatpadanakhāvasṛṣṭaṃ

jagadviriñcopahṛtārhaṇāmbhaḥ .

seśaṃ punātyanyatamo mukundāt

ko nāma loke bhagavatpadārthaḥ .. [bhāgavatam 1.18.21]

spaṣṭam ..1.18.. śrīsūtaḥ ..17..

[18]

tasmānnāhaṃ na ca śivo'nye ca tacchaktyekāṃśabhāginaḥ ityevoktaṃ

sādhyeva ityāha . brahmā bhavo'hamapi yasya kalāḥ kalāyā iti [bhāgavatam

10.68.37] .

śeṣaṃ spaṣṭam ..10.68.. śrībaladevaḥ ..18..

[19]

atha paramātmaparikareṣu jīvastasya ca taṭasthalakṣaṇaṃ kṣetrajña etā ity

evoktaṃ svarūpalakṣaṇaṃ pādmottarakhaṇḍādikamanusṛtya śrī

rāmānujācāryādatiprācīnena śrīvaiṣṇavasampradāyaguruṇā śrī

jāmātṛmuninopadiṣṭam . tatra praṇavavyākhyāne pādmottarakhaṇḍaṃ

yathā

jñānāśrayo jñānaguṇaścetanaḥ prakṛteḥ paraḥ .

na jāto nirvikāraśca ekarūpaḥ svarūpabhāk ..

aṇurnityo vyāptiśīlaścidānandātmakastathā .

ahamartho'vyayaḥ kṣetrī bhinnarūpaḥ sanātanaḥ ..

adāhyo'cchedya akledya aśoṣyo'kṣara eva ca .

evamādhiguṇairyuktaḥ śeṣabhūtaḥ parasya vai ..

makāreṇocyate jīvaḥ kṣetrajñaḥ paravān sadā .

dāsabhūto harereva nānyasyaiva kadācana .. iti .

śrījāmātṛmunināpyupadiṣṭaṃ, yathā

ātmā na devo na naro na tiryaksthāvaro na ca .

na deho nendriyaṃ naiva manaḥ prāṇo na nāpi dhīḥ ..

na jaḍo na vikārī ca jñānamātrātmako na ca .

svasmai svayaṃ prakāśaḥ syādekarūpaḥ svarūpabhāk ..

cetano vyāptiśīlaśca cidānandātmakastathā .

ahamarthaḥ pratikṣetraṃ bhinno'ṇurnityanirmalaḥ ..

tathā jñātṛtvakartṛtvabhoktṛtvanijadharmakaḥ .

paramātmaikaśeṣatvasvabhāvaḥ sarvadā svataḥ .. iti .

śrīrāmānujabhāṣyānusāreṇa vyākhyā ceyam . tatra devāditvaṃ nirastam

evāsti tattvasandarbhe .

aṇḍeṣu peśiṣu taruṣvaviniściteṣu

prāṇo hi jīvamupadhāvati tatra tatra .

sanne yadindriyagaṇe'hami ca prasupte

kūṭastha āśayamṛte tadanusmṛtirnaḥ .. [bhāgavatam 11.3.39] ityanena ..

dehāditvaṃ nirasyannāha

vilakṣaṇaḥ sthūlasūkṣmād

dehādātmekṣitā svadṛk .

yathāgnirdāruṇo dāhyād

dāhako'nyaḥ prakāśakaḥ .. [bhāgavatam 11.10.8]

vilakṣaṇatve heturīkṣitā tasya draṣṭā prakāśakaśca svayaṃ tu svadṛksva

prakāśa iti .. śrībhagavān ..19..

[20]

jaḍatvaṃ nirasyannāha

jāgratsvapnasuṣuptaṃ ca guṇato buddhivṛttayaḥ .

tāsāṃ vilakṣaṇo jīvaḥ sākṣitvena viniścitaḥ .. [bhāgavatam 11.13.27]

yā tu mayi turye sthito jahyādityādau [bhāgavatam 11.13.28] parameśvare'pi turyatva

prasiddhiḥ sānyathaiva .

virāṭhiraṇyagarbhaśca kāraṇaṃ cetyupādhayaḥ .

īśvarasya yattribhirhīnaṃ turīyaṃ tatpadaṃ viduḥ .. [*EṇḍṇOṭE ॰4]

ityādyuktervāsudevasya caturvyūhe turyakakṣākrāntatvād

vā ..11.13.. śrībhagavān ..20..

[21]

vikāritvaṃ nirasyannāha

visargādyāḥ śmaśānāntā bhāvā dehasya nātmanaḥ .

kalānāmiva candrasya kālenāvyaktavartmanā .. [bhāgavatam 11.7.48]

candrasya jalamayamaṇḍalatvātkalānāṃ sūryapraticchavirūpajyotir

ātmatvātyathā kalānāmeva janmādyā nāśāntā bhāvā na tu candrasya

tathā dehasyaiva te bhāvā avyaktavartmanā kālena bhavanti na tvātmana

ityarthaḥ . śrīdattātreyo yadum ..21..

[22]

jñānātmako na ceti kiṃ tarhi jñānamātratve'pi jñānaśaktitvaṃ prakāśasya

prakāśanaśaktitvavattādṛktvamapi .

nātmā jajāna na mariṣyati naidhate'sau

na kṣīyate savanavidvyabhicāriṇāṃ hi .

sarvatra śaśvadanapāyyupalabdhimātraṃ

prāṇo yathendriyabalena vikalpitaṃ sat .. ityanena [bhāgavatam 11.3.37]

tattvasandarbha eva darśitam . upalabdhimātratve'pi sabalavattvenokteḥ .

ataeva śuddho vicaṣṭe hyaviśuddhakarturityuktam . prakārāntareṇāpi tad

āha

guṇairvicitrāḥ sṛjatīṃ sarūpāḥ prakṛtiṃ prajāḥ .

vilokya mumuhe sadyaḥ sa iha jñānagūhayā .. [bhāgavatam 3.26.5]

ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ [gītā 5.15] iti

..3.26.. śrīkapiladevaḥ ..22..

[23]

śaktyantaraṃ cāhuḥ sa yadajayā tvajāmanuśayīta guṇāṃśca juṣan

bhajati sarūpatāṃ tadanu mṛtyumupetabhaga iti [bhāgavatam 10.87.38] ..

ṭīkā ca sa tu jīvaḥ yadyasmādajayā māyayā ajāmavidyāmanuśayīta

āliṅgyeta tato guṇāṃśca dehendriyādīn guṣan sevamānaḥ ātmatayā

adhyasyan tadanu tadanantaraṃ sarūpatāṃ taddharmayogaṃ ca juṣanapeta

bhagaḥ pihitānandādiguṇaḥ sanmṛtyuṃ saṃsāraṃ bhajati prāpnoti ity

eṣā ..10.87.. śrutayaḥ ..23..

[24]

tathā

tatsaṅgabhraṃitaiśvaryaṃ

saṃsarantaṃ kubhāryavat .

tadgatīrabudhasyeha

kimasatkarmabhirbhavet .. [bhāgavatam 6.5.15]

tasyāḥ puṃścalīrūpāyā māyāyāḥ saṅgena bhraṃśitamaiśvaryaṃ kiñcit



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.