Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 27 страница



kṣetrajñaṃ cāpi māṃ viddhīti . taduktam viṣṭabhyāhamidaṃ kṛtsnam

ekāṃśena sthito jagat [gītā 10.42] . yatra gatyantaraṃ nāsti tatraiva lakṣaṇā

mayakaṣṭamāśrīyeta . tathāpi tena sāmānādhikaraṇyaṃ yadi vivakṣitaṃ

syāttarhi kṣetrajñaṃ cāpi māṃ viddhītyetāvadeva taṃ ca māṃ viddhīty

etāvadeva vā procyeta, na tu sarvaksreṣu bhāratetyadhikamapi . kintu

kṣetrajña etā manaso vbhūtīrityādivatkṣetrajñadvayamapi vaktavyameva

syāt .

tathā ca brahmasūtraṃ guhāṃ praviṣṭāvātmānau hi taddarśanāditi [Vs

1.2.11] tadvaidhyameva copasaṃhṛtam . puruṣaḥ prakṛtistho hītyādinā .

tasmādupakramārthasyopasaṃhārādhīnatvādeṣa evārthaḥ samañjasaḥ .

yathoktaṃ brahmasūtrakṛdbhiḥ asadvyapadeśānneti cenna

dharmāntareṇa vākyaśeṣāditi [Vs2.1.17] .

atha kṣetrakṣetrajñayorjñānamityatra yatkṣetre jñānendriyagataṃ cetanā

gataṃ ca jñānaṃ darśayiṣyate yacca pūrvakṣetrajñe nijanijakṣetrajñānaṃ

darśitaṃ tattatmajjñānāṃśasya kṣetreṣu cchāyārūpatvātkṣetrajñeṣu yat

kiñcidaṃśāṃśatayā praveśānmamaiva jñānaṃ matamiti . tasmātsādhūktaṃ

mukhyaṃ kṣetrajñatvaṃ paramātmanyeveti .

atra śrībhagavataḥ paramātmarūpeṇāvirbhāvo'pi . ajani ca yanmayaṃ tad

avimucyaniyantṛ bhavedityuktadiśā [bhāgavatam 10.87.30] śaktiviśeṣāliṅgitvād

yasmādevāṃśājjīvānāmāvirbhāvastenaiveti jñeyam . taduktaṃ tatraiva

viṣṭabhyāhamityādi . śrīviṣṇupurāṇe ca

yasyāyutāṃśāṃśe viśvaśaktiriyaṃ sthitā .

parabrahmasvarūpasya praṇamāma tamavyayam .. iti [Viড় 1.9.53]

pūrṇaśuddhaśaktistu kalākāṣṭhānimeṣādityanena darśitā . tathā śrī

nāradapañcarātre

nārada uvāca

śuddhasargamahaṃ deva jñātumicchāmi tattvataḥ .

sargadvayasya caivasya yaḥ paratvena vartate ..

tatraitatpūrvoktaḥ prādhānikaḥ śāktaścetyetatsargadvayasyeti jñeyam .

śrībhagavānuvāca

yaḥ sarvavyāpako devaḥ parabrahma ca śāśvatam .

citsāmānyaṃ jagatyasmin paramānandalakṣaṇam ..

vāsudevādabhinnastu bahnarkenduśataprabham .

vāsudevo'pi bhagavāṃstaddharmā parameśvaraḥ ..

svāṃ dīptiṃ kṣobhayatyeva tejasā tena vai yutam .

prakāśarūpo bhagavānacyutaṃ cāsakṛddvija ..

so'cyuto'cyutatejāśca svarūpaṃ vitanoti vai .

āśritya vāsudevaṃ ca svastho megho jalaṃ yathā ..

kṣobhayitvā svamātmānaṃ satyabhāsvaravigraham .

utpādayāmāsa tadā samudrormijalaṃ yathā ..

sa cinmayaḥ prakāśātmā utpādyātmānamātmanā .

puruṣākhyamanantaṃ ca prakāśaprasaraṃ mahat ..

sa ca vai sarvajīvānāmāśrayaḥ parameśvaraḥ .

antaryāmī ca teṣāṃ vai tārakāṇāmivāmbaram ..

sendhanaḥ pāvako yadvatsphuliṅganicayaṃ dvija .

anicchātaḥ prerayati tadvadeva paraḥ prabhuḥ ..

prāgvāsanānibandhānāṃ bandhānāṃ ca vimuktaye .

tasmādviddhi tadaṃśāṃśastān sarvāṃśatvamajaṃ prabhum .. iti .

ataeva yattu brahmādau śrīpradyumnasya manvādau śrīviṣṇoḥ, rudrādau

śrīsaṅkarṣaṇasyāntaryāmitvaṃ śrūyate tannānāṃśamādāyāvatīrṇasya

tasyaiva tattadaṃśena tattadantaryāmitvamiti mantavyam . ataeva rudrasya

saṅkarṣaṇaprakṛtitvaṃ puruṣaprakṛtitvaṃ cetyubhayamapyāmnātaṃ

prakṛtimātmanaḥ saṅkarṣaṇasaṃjñāṃ bhava upadhāvatītyādau [bhāgavatam 5.17.16]

ādāvabhūcchatadhṛtirityādau ca [bhāgavatam 11.4.5] . eṣa eva

bhūtātmā cendriyātmā ca pradhānātmā tathā bhavān .

ātmā ca paramātmā ca tvamekaḥ pañcadhā sthitaḥ ..

ity [Viড় 5.18.50] ādau vivṛtam . tasmātsarvāntaryāmī puruṣa eva brahmeti

paramātmetītyādau paramātmatvena nirdisṭa iti sthitam . vyākhyātaṃ ca

svāmibhiḥ . namastubhyaṃ bhagavate brahmaṇe paramātmana [bhāgavatam 10.28.6]

ityatra varuṇastutau . paramātmane sarvajīvaniyantre iti . asya

paramātmano māyopādhitayā puruṣatvaṃ tūpacaritameva . taduktaṃ

vaiṣṇave eva

nānto'sti yasya na ca yasya samudbhavo'sti

vṛddhirna yasya pariṇāmavivarjitasya .

nāpekṣayaṃ ca samupaitya vikalpasvastu

yastaṃ nato'smi puruṣottamamādyamīḍyam .. [Viড় 6.8.60]

tasyaiva yo'nuguṇabhugbahudhaika eva

śuddho'pyaśuddha iva mūrtivibhāgabhedaiḥ .

jñānānvitaḥ sakalasattvavibhūtikartā

tasmai nato'smi puruṣāya sadāvyayāya .. [Viড় 6.8.61] iti .

tasyaivānupūrvoktātparameśvarātsamanantaram . bahudhā brahmādi

rūpeṇa . aśuddha iva sṛṣṭyādiṣvāsakta iva . mūrtivibhāgānāṃ dakṣādi

manvādirūpāṇāṃ bhedaiḥ . arvasattvānāṃ vibhūtīkartā vistārakṛtiti

svāmī .

tatra guṇabhugiti ṣāḍguṇyānandabhoktetyarthaḥ .

yattatsūkṣmamavijñānamavyaktamacalaṃ dhruvam .

indriyairindriyārthaiśca sarvabhūtaiśca varjitam ..

sa hyantarātmā bhūtānāṃ kṣetrajñaśceti kathyate .

triguṇavyatirikto vai puruṣaśceti kalpitaḥ .. [ṃBh12.321.2829]

iti mokṣadharme'pi nārāyaṇīyopākhyāne . śrutayo'pyenaṃ śuddhatvenaiva

varṇayanti

eko devo sarvabhūteṣu gūḍhaḥ

sarvavyāpī sarvabhūtāntarātmā .

karmādhyakṣaḥ sarvabhūtādhivāsaḥ

sāksī cetāḥ kevalo nirguṇaśca .. [śvetū 6.11] .

ajāmekāṃ lohitaśuklakṛṣṇāṃ

bahvīḥ prajāḥ sṛjamānā sarūpāḥ .

ajo hyeko jūṣamāṇo'nuśete jahāty

enāṃ bhuktabhogāmajo'nyaḥ .. ityādyāḥ [śvetū 4.5]

tasmātsādhu vyākhyātaṃ kṣetrajña etā ityādipadyadvayam ..

..5.11.. śrībrāhmaṇo rahūgaṇam ..1..

[2]

atha tasyāvirbhāve yogyatāprāgvadbhaktireva jñeyā . āvirbhāvastu tridhā

yathā nāradīye tantre [*EṇḍṇOṭE ॰2]

viṣṇostu trīṇi rūpāṇi puruṣākhyānyatho viduḥ .

ekaṃ tu mahataḥ sraṣṭṛ dvitīyaṃ tantusaṃsthitam .

tṛtīyaṃ sarvabhūtasthaṃ tāni jñātvā vimucyate ..

atra prathamo yathāgneḥ kṣudrā visphuliṅgā vyuccaranti sa

aikṣatetyādyukteḥ . mahāsamaṣṭijīvaprakṛtyorekatāpannayordraṣṭety

eka eva . ayameva saṅkarṣaṇa iti mahāviṣṇuriti ca . brahmasaṃhitāyāṃ

yathā

talliṅgaṃ bhagavān śambhurjyotīrūpaṃ sanātanam .

tasminnāvirabhūlliṅge mahāviṣṇurjagatpatiḥ .. [Brahmaṣ5.8]

sahasraśīrṣā puruṣa ityārabhya [Brahmaṣ5.11]

nārāyaṇaḥ sa bhagavānāpastasmātsanātanāt .

āvirāsan kāraṇārṇonidhiṃ saṅkarṣaṇātmakaḥ .

yoganidrāṃ gatastasmin sahasrāṃśaḥ svayaṃ mahān .. [Brahmaṣ5.12]

tadromabilajāleṣu bījaṃ saṅkarṣaṇasya ca .

haimānyaṇḍāni jātāni mahābhūtāvṛtāni tu .. ītyādi [Brahmaṣ5.13]

liṅgamiti yasyāyutāyutāṃśāṃśe viśvaśaktiriyaṃ sthitety [Viড় 1.9.53]

anusāreṇa tasya mahābhagavataḥ śrīgovindasya puruṣotpādakatvālliṅgam

iva liṅgaṃ yaḥ khalvaṃviśeṣastadeva śambhuḥ . śambhuśabdasya

mukhyāyā vṛtterāśraya ityarthaḥ .

atha dvitīyapuruṣastatsṛṣṭvā tadevānupraviśadityādyuktaḥ samaṣṭi

jīvāntaryāmī . teṣāṃ brahmāṇḍātmakānāṃ bahubhedādbahubhedaḥ .

tatraiva sūkṣmāntaryāmī pradyumnaḥ sthūlāntaryāmyaniruddha iti kvacit .

anena mahāvaikuṇṭhasthāḥ saṅkarṣaṇādayastadaṃśinaḥ . ye tu cittādy

adhiṣṭhātāro vāsudevādayaste tadaṃśā evetyādi vivecanīyam .

tṛtīyo'pi puruṣaḥ

dvā suparṇā sayujā sakhāyā

samānaṃ vṛkṣaṃ pariṣasvajāte .

tayoranyaḥ pippalaṃ svādvatty

anaśnannanyo'bhicākaśīti .. [ṛgveda 1.163.20, ṃuṇḍū 7.1.1]

ityādyukto vyaṣṭyantaryāmī . teṣāṃ bahubhedādbahubhedaḥ .

tatra prathamasyāvirbhāvo yathā ādyo'vatāraḥ puruṣaḥ parasyeti [bhāgavatam 2.6.41] .

ṭīkā ca parasya bhūmnaḥ puruṣaḥ prakṛtipravartakaḥ . yasya sahasraśīrṣety

ādyukto līlāvigrahaḥ sa ādyovatāraḥ . ityeṣā .. atra cānyatra cāvatāratvaṃ

nāmaikapādavibhūtyāvirbhāvatvaṃ jñeyam ..2.6.. śrībrahmā

nāradam ..2..

[3]

dvitīyasya yathā

kālena so'jaḥ puruṣāyuṣābhi

pravṛttayogena virūḍhabodhaḥ

svayaṃ tadantarhṛdaye'vabhātam

apaśyatāpaśyata yanna pūrvam ..

mṛṇālagaurāyataśeṣabhoga

paryaṅka ekaṃ puruṣaṃ śayānam . [bhāgavatam 3.8.23]

ayaṃ garbhodakasthaḥ sahasraśīrṣā pradyumna eva . puruṣāyuṣā vatsara

śatena . yogo bhaktiyogaḥ . etadagre'pyavyaktamūlamityatra avyaktaṃ

pradhānaṃ mūlamadhobhāgo yasyetyarthaḥ . bhuvanāṅghripendramiti .

bhuvanāni caturdaśa tadrūpā aṅghripāsteṣāmindraṃ tanniyantṛtvena

vartamānamityarthaḥ ..3.8.. śrīmaitreyo viduram ..3..

[4]

tṛtīyasyāvirbhāvo yathā

kecitsvadehāntarhṛdayāvakāśe

prādeśamātraṃ puruṣaṃ vasantam .

caturbhujaṃ kañjarathāṅgaśaṅkha

gadādharaṃ dhāraṇayā smaranti .. [bhāgavatam 2.2.8]

prādeśastarjanyaṅguṣṭheyorvistārastatpramāṇaṃ hṛdyapekṣayā

manuṣyādhikāratvāditi nyāyena ..2.2.. śrīśukaḥ ..4..

[5]

evaṃ puruṣasyānekavidhatve'pi dṛṣṭāntenaikyamupapādayati .

yathānilaḥ sthāvarajaṅgamānām

ātmasvarūpeṇa niviṣṭa īśet .

evaṃ paro bhagavān vāsudevaḥ

kṣetrajña ātmedamanupraviṣṭaḥ .. [bhāgavatam 5.11.14]

ātmasvarūpeṇa prāṇarūpeṇa īśedīśeta niyamayati . idaṃ viśvam . śrutiś

ca

vāyuryathaiko bhuvanaṃ praviṣṭo

rūpaṃ rūpaṃ pratirūpo babhūva .

ekastathā sarvabhūtāntarātmā

rūpaṃ rūpaṃ pratirūpo bahiśca .. iti kāṭhake [Kaṭhū 2.2.10]

..5.11.. śrībrāhmaṇo rahūgaṇam ..5..

[6]

tathā,

eka eva paro hyātmā sarveṣāmeva dehinām .

nāneva gṛhyate mūḍhairyathā jyotiryathā nabhaḥ .. [bhāgavatam 10.54.44]

dehināṃ jīvānām . ātmā paramātmā ..10.54.. śrībaladevaḥ śrī

rukmiṇīm ..6..

[7]

evameka eva paro hyātmā bhūteṣvātmanyavasthitaḥ .

yathendurudapātreṣu bhūtānyekātmakāni ca .. [bhāgavatam 11.18.32]

bhūteṣu jīveṣu eka eva para ātmā na tvasau jīvavattatra tatra lipto bhavati

ityāha ātmani svasvarūpa evāvasthitaḥ . bhūtāni jīvadehā api yena kāraṇa

rūpeṇaikātmakānīti ..11.18.. śrībhagavānuddhavam ..7..

[8]

evamekasya puruṣasya nānātvamupapādya tasya punaraṃśā vivriyante . atra

dvividhā aṃśā svāṃśā vibhinnāṃśāśca . vibhinnāṃśā taṭasthaśaktyātmakā

jīvā iti vakṣyate . svāṃśāstu guṇalīlādyavatārabhedena vividhāḥ . tatra

līlādyavatārāḥ prasaṅgasaṅgatyā śrīkṛṣṇasandarbhe vakṣyate .

guṇāvatārā yathā

ādāvabhūcchatadhṛtī rajasāsya sarge,

viṣṇuḥ sthitau kratupatirdvijadharmasetuḥ .

rudro'pyayāya tamasā puruṣaḥ sa ādya

ityudbhavasthitilayāḥ satataṃ prajāsu .. [bhāgavatam 11.4.5]

sa yugapatguṇatrayādhiṣṭhādyaḥ puruṣaḥ pṛthakpṛthagapi tattad

guṇādhiṣṭhānalīlayaiva ādau rajasā asya jagataḥ sarge visarge kārye śata

dhṛtirbrahmābhūt . sthitau viṣṇuḥ sattveneti śeṣaḥ . tatra sākṣādguṇānuktiś

ca tayātirohitasvarūpatayā tatsambandhopacārasyāpyuṭṭaṅkanamayuktam

ityabhiprāyeṇa . pālanakartṛtvena kratupatistatphaladātā . yajñarūpastu

līlāvatāramadhya eva śrībrahmaṇā dvitīye gaṇitaḥ . dvijānāṃ dharmānāṃ

ca setuḥ pālaka ityarthaḥ . namasā tasyāpyayāya rudro'bhūtityanena

prakāreṇodbhavasthitilayā bhavantīti . atra brahmarudrayoravatārāvasaro

mokṣadharme vivṛtto'sti . yathā

brāhme rātrikṣaye prāpte tasya hyamitatejasaḥ

prasādātprādurabhavatpadmaṃ padmanibhekṣaṇa

tatra brahmā samabhavatsa tasyaiva prasādajaḥ

ahnaḥ kṣaye lalātācca suto devasya vai tathā

krodhāviṣṭasya saṃjajñe rudraḥ saṃhārakārakaḥ [ṃBh12.328.1516]

śrīviṣṇostu tṛtīye dṛśyate

tallokapadmaṃ sa u eva viṣṇuḥ

prāvīviśatsarvaguṇāvabhāsam .

tasmin svayaṃ vedamayo vidhātā

svayambhuvaṃ yaṃ sma vadanti so'bhūt .. [bhāgavatam 3.8.15]

asyārthaḥ tallokātmakaṃ padmam . sarvaguṇān jīvabhogyānarthān

avabhāsayatīti tathā . tatyasmājjātaṃ śrīnārāyaṇākhyaḥ puruṣa eva viṣṇu

saṃjñaḥ san sthāpanarūpāntaryāmitāyai prāvīviśatprakarṣenālupta

śaktitayaivāviśat . svārthe ṇic . tasmin śrīviṣṇunā labdhasthitau padmaṃ

punaḥ sṛṣṭyarthaṃ svayameva brahmābhūtsthitasyaiva mṛdāder

ghaṭāditayā sṛṣṭeḥ . ataeva sthityādaye hariviriñcireti saṃjñā ity

anyatrāpi ..

..11.4.. drumilo nimim ..8..

[9]

evaṃ yo vā ahaṃ ca giriśaṃ ca vibhuḥ svayaṃ ce ity [bhāgavatam 3.9.3] ādau tripād

iti .

ṭīkā ca yo vai ekastripāttrayo brahmādayaḥ pādāḥ skandhā yasya ity

eṣā . vṛkṣarūpatvena tadvarṇanādeṣāṃ skandhatvam ..3.9.. brahmā

garbhodaśāyinam ..9..

[10]

teṣāmāvirbhāvo yathā

tapyamānaṃ tribhuvanaṃ prāṇāyāmaidhasāgninā .

nirgatena munermūrdhnaḥ samīkṣya prabhavastrayaḥ ..

apsaromunigandharvasiddhavidyādharoragaiḥ .

vitāyamānayaśasastadāśramapadaṃ yayuḥ .. ityādi .. [bhāgavatam 4.1.2122]

muneratreḥ . śrīmaitreyaḥ ..10..

[11]

yathā vā

sarasvatyāstaṭe rājanṛṣayaḥ satramāsate .

vitarkaḥ samabhūtteṣāṃ triṣvadhīśeṣu ko mahān .. [bhāgavatam 10.89.1]

ityādiritihāsaḥ . śrīviṣṇoḥ sthānaṃ ca kṣīrodādikaṃ pādmottara

khaṇḍādau jagatpālananimittakanivedanārthaṃ brahmādayastatra muhur

gacchatīti prasiddheḥ . viṣṇulokatayā prasiddheśca . bṛhatsahasranāmni ca

kṣīrābdhimandira iti tannāmagaṇe paṭhyate . śvetadvīpapateḥ kvacid

aniruddhatayā khyātiśca tasya sākṣādevāvirbhāva ityapekṣayeti ..

..10.89.. śrīśukaḥ ..11..

[12]

evaṃ parokṣayā tatra tridevyāstāratamyamapi sphuṭam . tathā cānyatra

dvayenāha

sattvaṃ rajastama iti prakṛterguṇāstair

yuktaḥ paramapuruṣa eka ihāsya dhatte .

sthityādaye hariviriñcihareti saṃjñāḥ

śreyāṃsi tatra khalu sattvatanornṝṇāṃ syuḥ .. [bhāgavatam 1.2.23]

iha yadyapyeka eva paraḥ pumānasya viśvasya sthityādaye sṛṣṭisthiti

layārthaṃ taiḥ sattvādibhiryuktaḥ san hariviriñcahareti saṃjñā bhinnā dhatte

tattadrūpeṇāvirbhavatītyarthaḥ . tathāpi tatra teṣāṃ madhye śreyāṃsi

dharmārthakāmamokṣabhaktyākhyāni śubhaphalāni sattvatanor

adhiṣṭhitasattvaśakteḥ śrīviṣṇoreva syuḥ . ayaṃ bhāvaḥ . upādhidṛṣṭyā

tau dvau sevyamāne rajastamasorghoramūḍhatvātbhavanto'pi dharmārtha

kāmā nātisukhadā bhavanti tathopādhityāgena sevamāne bhavannapi

mokṣo na sākṣānna ca jhaṭiti kintu kathamapi paramātvāṃśa evāyamity

anusandhānābhyāsenaiva paramātmana eva bhavati . athopādhidṛṣṭyāpi

śrīviṣṇuṃ sevyamāne sattvasya śānttatvātdharmārthakāmā api sukhadāḥ .

tatra niṣkāmatvena tu taṃ sevyamāne sattvātsañjāyate jñānamiti [gītā 14.17]

kaivalyaṃ sāttvikaṃ jñānam [bhāgavatam 11.25.24] iti coktermokṣasya sākṣāt .

ata uktaṃ skānde

bandhako bhavapāśena bhavapāśācca mocakaḥ .

kaivalyadaḥ paraṃ brahma viṣṇureva sanātanaḥ .. iti .

upādhiparityāgena tu pañcamapuruṣārtho bhaktireva bhavati tasya

paramātmākāreṇaiva prakāśāt . tasmātśrīviṣṇoreva śreyāṃsi syuriti . atra

tu yattrayāṇāmabhedavākyenopajaptamatayo vivadante tatredaṃ brūmaḥ .

yadyapi tāratamyamidamadhiṣṭhānagatameva adhiṣṭhātā tu paraḥ puruṣa

eka eveti bhedāsambhavātsatyamevābhedavākyaṃ tathāpi tasya tatra tatra

sākṣāttvāsākṣāttvabhedena prakāśena tāratamyaṃ durnivārameveti

saṭṭaṣṭāntamāha ..

[13]

pārthivāddāruṇo dhūmas

tasmādagnistrayīmayaḥ .

tamasastu rajastasmāt

sattvaṃ yadbrahmadarśanam .. [bhāgavatam 1.2.24]

pārthivānna tu dhūmavadaṃśenāgneyāttata eva vedoktakarmaṇaḥ sākṣāt

pravṛttiprakāśarahitāddāruṇo yajñīyānmathanakāṣṭhātsakāśād

aṃśenāgneyo dhūmastrayīmayaḥ pūrvāpekṣayā vedoktakarmasthānīyasya

tattadavatāriṇaḥ puruṣasya prakāśadvāram . tuśabdena layātmakāt

tamasaḥ sakāśādrajasaḥ sopādhikajñānahetutveneṣadguṇaviprādurbhāva

rūpaṃ kiñcitbrahmadarśanapratyāsattimātramuktaṃ na tu sarvathā

vikṣepakatvam . yadagnisthānīyaṃ sattvaṃ tatsākṣātbrahmaṇo darśanam .

sākṣādeva samyaktattadguṇarūpāvirbhāvadvāraṃ śāntasvaccha

svabhāvātmakatvāt . ato brahmaśivayorasākṣāttvaṃ śrīviṣṇau tu

sākṣāttvaṃ siddhamiti bhāvaḥ . tathā ca śrīvāmanapurāṇe

brahmaviṣṇvīśarūpāṇi

trīṇi viṣṇormahātmanaḥ .

brahmaṇi brahmarūpaḥ

sa śivarūpaḥ śive sthitaḥ ..

pṛthageva sthito devo

viṣṇurūpī janārdanaḥ .. iti .

taduktaṃ brahmasaṃhitāyāṃ

bhāsvān yathāśmaśakaleṣu nijeṣu tejaḥ

svīyaṃ kiyatprakaṭayatyapi tadvadatra .

brahmā ya eva jagadaṇḍavidhānakartrā



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.