|
|||
SIX SANDARBHAS 26 страницаanejadekaṃ manaso javīyo nedaṃ devā āpnuvan pūrvamarśad . taddhāvato'nyānatyeti tiṣṭhat tasminnapo mātariśvā dadhāti .. [īśopaniṣad, 4] na cakṣurna śrotraṃ na tarko na smṛtirvedo hyevainaṃ vedayati ityādyāḥ . ..10.87.. śrutayaḥ śrībhagavantam ..119.. [120] atha tatpūrvakaṃ viduṣāṃ bhaktyaiva sākṣādanubhavatīyatvamāha tribhiḥ na paśyati tvāṃ paramātmano'jano na budhyate'dyāpi samādhiyuktibhiḥ . kuto'pare tasya manaḥ śarīradhīr visargasṛṣṭā vayamaprakāśāḥ .. [bhāgavatam 9.8.21] apare arvācīnāstu kutastvāṃ paśyeyurbudhyeranarvācīnatve hetuḥ tasya brahmaṇaḥ . manaśca śarīraṃ ca dhīśca sattvatamorajaḥkāryāṇi tābhir vividhā ye devatiryaṅnarāṇāṃ sargāsteṣāṃ sṛṣṭāḥ . tatrāpi vayam aprakāśāḥ ato kutaḥ paśyema ityarthaḥ . [121] apare tarhi kiṃ paśyanti tatrāha . ye dehabhājastriguṇapradhānā guṇān vipaśyatyuta vā tamaśca . manmāyayā mohitacetasastvāṃ viduḥ svasaṃsthaṃ na bahiḥ prakāśāḥ .. [bhāgavatam 9.8.22] ye dehabhāhaste svasmin samyaksthitamapi tvāṃ na viduḥ . kintu guṇān eva vipaśyanti kadācicca kevalaṃ tama eva paśyanti yatastriguṇā buddhireva pradhānaṃ yeṣām . buddhiparatantratayā jāgratsvapnayorviṣayān paśyanti suṣuptau tu tama eva na tu svastuto nirguṇānāṃ sarveṣāmātmārāmāṇām ātmabhūtaṃ tvām . sarvatra hetuḥ ! yatyataḥ māyayā yasya tava māyayā vā mohitaṃ ceto yeṣāṃ te tathāpi tvaṃ vicāreṇa jñāsyasīti . yato nāsmad vidhānāṃ jñānagocarastvaṃ kintu bhaktānāmevetyāha . taṃ tvāmahaṃ jñānaghanaṃ svabhāva pradhvastamāyāguṇabhedamohaiḥ . sanandanādyairhṛdi saṃvibhāvyam kathaṃ vimūḍhaḥ paribhāvayāmi .. [*EṇḍṇOṭE ॰62] [bhāgavatam 9.8.23] taṃ nānāścaryavṛttikaparaśaktinidhānaṃ tvāṃ kathaṃ paribhāvayāmi . kiṃ svarūpaṃ jñānaghanaṃ satyajñānānantānandaikarasamūrtimataeva anirdeśyavapuriti sahasranāmastave . ayaṃ bhāvaḥ . jñānaghanatvānna tāvatjñānaviṣayastvaṃ vicāraviṣayatve'pi māyāguṇairabhibhūto'haṃ na vicāre samartha iti . nanu tarhi mama tathāvidhatve kiṃ pramāṇaṃ tatrāha . svena tvadīyena bhāvena bhaktyā svasyātmano svabhāvenāvirbhāvenaiva vā pradhvastā māyāguṇaprakārakṛtamohā yebhyastaiḥ sanandanādyairbhagavattattva vidbhirmunibhirvibhāvyaṃ vicāryaṃ sākṣādanubhavaīyaṃ cetyarthaḥ . tasmādulūkaiḥ prakāśaguṇakatvenāsammate'pi ravau yathānyair upalabhyamānatadguṇakatvamastyeva tathārvāgdṛṣṭibhir asambhāvyamānamapi tvayi tadguṇakatvaṃ tadbhaktavidvatpratyakṣa siddhamastyeveti bhāvaḥ . tathā ca śrutiḥ parāñci khāni vyatṛṇatsvayambhū stasmātparāṅpaśyati nāntarātman . kaściddhīraḥ pratyagātmānamaikśa dāvṛttacakśuramṛtatvamicchan .. [Kaṭhaū 2.1.1] bhaktirevainaṃ nayati bhaktirevainaṃ darśayati . bhaktivaśaḥ puruṣaḥ bhaktireva bhūyasī .. [ṃāṭharaśruti] yamevaiṣa vṛṇute tena labhyaḥ tasyaiṣa ātmā vivṛṇute tanūṃ svām [Kaṭhaū 1.2.23] ..9.8.. aṃśumān śrīkapiladevam ..120121.. vivṛtau brahmabhagavantau .. iti śrīkaliyugapāvanasvabhajanavibhājanaprayojanāvatāraśrīśrī bhagavatkṛṣṇacaitanyadevacaraṇānucaraviśvavaiṣṇavarājasabhājana bhājanaśrīrūpasanātanānuśāsanabhāratīgarbhe śrībhāgavatasandarbhe bhagavatsandarbho nāma dvitīyaḥ sandarbhaḥ .. [*EṇḍṇOṭE ॰1] ītisludicrousto considerthe maṅgalācaraṇa versesas separatelynumberedsections. [*EṇḍṇOṭE ॰2] Froṃ this, ī wouldassume thatthisisnotmeantto be a separate section, butrefersbackto the previous॰8. [*EṇḍṇOṭE ॰3] ṭhisparagraphistakenasa separate sectionnumber24 in the ẏadavpuredition, butthisdoesn'tseeṃ to be necessary. [*EṇḍṇOṭE ॰4] ṇotfoundin ṃhopaniṣad. [*EṇḍṇOṭE ॰5] ṣee section 30. [*EṇḍṇOṭE ॰6] ṭhe verse thatfollowsthisin l̤aBhāg: dvāravatyāṃ yathā kṛṣṇaḥ pratyakṣaṃ prati mandiram . citraṃ bataitadityādipramāṇena sa setsyati .. [*EṇḍṇOṭE ॰7] ṣee ṝuote from Kālikāpurāṇa in section 26 above. [*EṇḍṇOṭE ॰8] ṭhe metre on thisverse isincorrect, mixedjagatī and triṣṭubh. ṭhe secondline appearsto be missinga syllable. ītisprobablyfrom ড়dmaড়, ūttarakhaṇḍa. [*EṇḍṇOṭE ॰9] ṣo where doesthisreference come from? bhāgavatam 12.12.69? ṭhis isfirstmention here. [*EṇḍṇOṭE ॰10] ṭhisisthe ṅita ড়ressreading. ṅড় also haspramāṇāni not pramāṇānām. [*EṇḍṇOṭE ॰11] īn section 21 above. [*EṇḍṇOṭE ॰12] tvamasya lokasya vibho rirakṣiṣurgṛhe'vatīrṇo'si mamākhileśvaraḥ . rājanyasaṃjñāsurakoṭiyūthapairnirvyūhyamānā nihaniṣyase camūḥ .. [*EṇḍṇOṭE ॰13] hantṛjīvavad [*EṇḍṇOṭE ॰14] kartarīya [*EṇḍṇOṭE ॰15] rūpaṃ yattatprāhuravyaktamādyaṃ brahma jyotirnirguṇaṃ nirvikāram . sattāmātraṃ nirviśeṣaṃ nirīhaṃ sa tvaṃ sākṣādviṣṇuradhyātmadīpaḥ .. [*EṇḍṇOṭE ॰16] ̈uotedfroṃ ṇārāyaṇādhyātma in ṣection 47 above. [*EṇḍṇOṭE ॰17] ḍiscussedabove in ṣection 8. [*EṇḍṇOṭE ॰18] yato [*EṇḍṇOṭE ॰19] ṭhe Bhagavatsandarbha readingwasparītya lokān karmacitān... nātyakṛtaḥ. [*EṇḍṇOṭE ॰20] ṃuṇḍakaū 2.2.7: divye brahmapure hyeṣa vyomnyātmā pratiṣṭhitaḥ .. [*EṇḍṇOṭE ॰21] tadvā etatparamaṃ dhāma mantrarājādhyāpakasya yatra na sūryastapati yatra na vāyurvāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnirdahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādi vanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ .. [*EṇḍṇOṭE ॰22] ṇṭū 5.10 ṝuotedabove. [*EṇḍṇOṭE ॰23] ṭhissectionisfullof ṝuotesfroṃ ṣruti thatshouldbe pointedout. ṭhe sectionisalso ṝuotedin l̤aBhāg1.5.247250. [*EṇḍṇOṭE ॰24] ālternative numberinggivenas6.255.5664 [*EṇḍṇOṭE ॰25] ālt. atropasṛṣṭam. ṣee 3.15.42 above. [*EṇḍṇOṭE ॰26] Variant sanandanādyairmunibhirvibhāvyam. [*EṇḍṇOṭE ॰27] ī couldn'tfindthisverse in the Viড়. [*EṇḍṇOṭE ॰28] ṭhisverse hasalreadybeen referedto in sections48 and56. ṭhe complete verse is: rūpaṃ yattatprāhuravyaktamādyaṃ brahmajyotirnirguṇaṃ nirvikāram . sattāmātraṃ nirviśeṣaṃ nirīhaṃ sa tvaṃ sākṣādviṣṇuradhyātmadīpaḥ .. [*EṇḍṇOṭE ॰29] padaminoriginalḥV. ṭhese versesare 104.913 in the criticaledition. [*EṇḍṇOṭE ॰30] māmeva inoriginalḥV. [*EṇḍṇOṭE ॰31] ̈uotedabove in section 51. [*EṇḍṇOṭE ॰32] ṭhe Bhagṣreadssarvagasya tathātmā, whichisobviously wrong. [*EṇḍṇOṭE ॰33] ṭhe Viড় readingissamastaśaktirūpāṇi tatkaroti janeśvara . devatiryaṅmanuṣyādiceṣṭāvanti svalīlayā .. [*EṇḍṇOṭE ॰34] ṭhisverse isalso citedin sections48 and107. [*EṇḍṇOṭE ॰35] ṣection 18 above. [*EṇḍṇOṭE ॰36] ī can'tfindthe source of thisandthe previousverse. ṭhe readingseemsto be corrupt kvācidajayattmanā... [*EṇḍṇOṭE ॰37] ̈uotedabove in 4.10. [*EṇḍṇOṭE ॰38] ṭhisphrase isfoundinmanyplacesisthe Bṛhadāraṇyaka ūpaniṣad. [*EṇḍṇOṭE ॰39] dehānte devaḥ paramaṃ brahma tārakaṃ vyācaṣṭe . ṭhe Bhagṣtexthas tārakaḥ fortāvakam. [*EṇḍṇOṭE ॰40] ̈uotedabove in section 94. [*EṇḍṇOṭE ॰41] ṣections4 and95 above. [*EṇḍṇOṭE ॰42] ṭhisentire sectionendingwithsparśābhāvād viśuddhatvamisfoundinṛādhākṛṣṇ¸arcanadīpikā, pages1011. [*EṇḍṇOṭE ॰43] ṇotṝuite sure where śrīdhara ṣvāmī'scommentaryends. [*EṇḍṇOṭE ॰44] Bothversesṝuotedabove in section 8. ṭhiswhole section isfoundthere, wordforword. ṭhisisprobablyanerror, surprisinglynotcalled into ṝuestion bythe ñadavpureditor. ānotherṃṣisneededforcomparison. [*EṇḍṇOṭE ॰45] ṭhiswordisnotin the vyākhyā givenin section 7, which otherwise followswordforworduntil??. ṭhisisprobablyanerror, surprisinglynotcalledinto ṝuestion bythe ñadavpureditor. ānotherṃṣis neededforcomparison. [*EṇḍṇOṭE ॰46] ṭhe section between superscripta'sisnotin the earlier vyākhyā of these verses, butobviouslybelongsandislikelyin the original version. ṭhe same goesforotherphrasesin between superscriptedlettersin the passage below. [*EṇḍṇOṭE ॰47] ataḥ [*EṇḍṇOṭE ॰48] miśrasyāpi [*EṇḍṇOṭE ॰49] nirdeśobhayam [*EṇḍṇOṭE ॰50] e. ṇotin the section 117 version. [*EṇḍṇOṭE ॰51] f. notin the section 117 version. [*EṇḍṇOṭE ॰52] ṇotin the section 8 version. [*EṇḍṇOṭE ॰53] ṇotin the section 8 version. [*EṇḍṇOṭE ॰54] ṇotin 117. [*EṇḍṇOṭE ॰55] in section 117 tamaḥ [*EṇḍṇOṭE ॰56] ṇotin section 8. [*EṇḍṇOṭE ॰57] ṭhisseemsto be the endof the commonmaterial. [*EṇḍṇOṭE ॰58] ṭhisappearsto be evidence that 8 isthe originalsource of the material, not117. ṭo be followed. [*EṇḍṇOṭE ॰59] k. ṭhissection can be foundinṛKāḍ 1213. [*EṇḍṇOṭE ॰60] k. ṭhissectionisfoundinṛKāḍ1314. [*EṇḍṇOṭE ॰61] muhūrtādi in the Viড় version. ṭhere isanotherverse that beginsthiswayat3.5.18. [*EṇḍṇOṭE ॰62] ḍiscussedabove in ṣection 85. ṣaṭsandarbhanāmaka śrībhāgavatasandarbhe tṛtīyaḥ paramātmasandarbhaḥ tau santoṣayatā santau śrīlarūpasanātanau . dākṣiṇātyena bhaṭṭena pnuaretadvivicyate ..i.. tasyādyaṃ granthanālekhaṃ krāntamutkrāntakhaṇḍitam . paryālocyātha paryāyaṃ kṛtvā likhati jīvakaḥ ..ii.. [1] atha paramātmā vivriyate . atra taṃ jagadgatajīvanirūpaṇapūrvakaṃ nirūpayati dvābhyām kṣetrajña etā manaso vibhūtīr jīvasya māyāracitasya nityāḥ . āvirhitāḥ kvāpi tirohitāśca śuddho vicaṣṭe hyaviśuddhakartuḥ .. [bhāgavatam 5.11.12] kṣetrajña ātmā puruṣaḥ purāṇaḥ sākṣātsvayaṃ jyotirajaḥ pareśaḥ . nārāyaṇo bhagavān vāsudevaḥ svamāyayātmanyavadhīyamānaḥ .. [bhāgavatam 5.11.13] yaḥ śuddho'pi māyātaḥ paro'pi māyāracitasya vakṣyamāṇasya sarva kṣetrasya māyayā kalpitasya manaso'ntaḥkaraṇasyaitāḥ vibhūtīrvṛttīr vicaṣṭe viśeṣeṇa paśyati, paśyaṃstatrāviṣṭo bhavati, sa khalvasau jīvanāmā svaśarīradvayalakṣaṇakṣetrasya jñātṛtvātkṣetrajña ucyate ityarthaḥ . taduktam yayā saṃmohito jīvo ātmānaṃ triguṇātmakaṃ paro'pi manute'narthaṃ tatkṛtaṃ cābhipadyate .. [bhāgavatam 1.7.5] iti . tasya manasaḥ kīdṛśatayā māyāracitasya tatrāha jīvadhya jīvopādhitayā jīvatādātmyena racitasya . tataśca tattayopacaryamāṇasyetyarthaḥ . tataś ca kīdṛśasya, aviśuddhaṃ bhagavadbahirmukhaṃ karma karotīti tādṛśasya . kīdṛśīrvibhūtīrnityā anādita evānugatāḥ . atra sa kadā kīdṛśīrityapekṣāyāmāha jāgratsvapnayorāvirbhūtāḥ suṣuptau tirohitāśceti . yastu purāṇo jagatkāraṇabhūtaḥ puruṣaḥ ādyo'vatāraḥ puruṣaḥ parasyetyādi [bhāgavatam 2.6.41] dvitīyādau prasiddhaḥ . sākṣādeva svayaṃ jyotiḥ svaprakāśo tanu jīvavadanyāpekṣayā . ajo janmādiśūnyaḥ . pareṣāṃ brahmādīnāmapīśaḥ . nāraṃ jīvasamūhaḥ svaniyamyatvenāyanaṃ yasya saḥ . bhagavānaiśvaryādyaṃśatvāt . vāsudevaḥ sarvabhūtānāmāśrayaḥ . svamāyayā svasvarūpaśaktyā ātmani sva svarūpe avadhīyamānaḥ avasthāpyamānaḥ . karmakartṛprayogaḥ . māyāyāṃ mayike'pyantaryāmitayā praviṣṭo'pi svarūpaśaktyā svarūpasya eva na tu tatsaṃsakta ityarthaḥ . vāsudevatvena sarvakṣetrajñātṛtvātso'paraḥ . māyāmohitātjīvādanyaḥ māyārahitaḥ śuddhaḥ . kṣetrajñaḥ ātmā paramātmeti . tadevamapi mukhyaṃ kṣetrajñatvaṃ paramātmanyeva . taduktam sarvaṃ pumān veda guṇāṃśca tajjño na veda sarvajñamanantamīḍe iti [bhāgavatam 6.4.25] . śrīgītopaniṣatsu idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate . etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ .. [gītā 13.1] kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata . kṣetrakṣetrajñayorjñānaṃ yattajjñānaṃ mataṃ mama .. [gītā 13.1] atra khalu kṣetrajñaṃ cāpi māṃ viddhīti sarveṣvapi kṣetreṣu māṃ ca kṣetrajñaṃ viddhi, na tu jīvamiva svakṣetra eva ityevārthaṃ vahati . na ca jīveśayoḥ samānādhikaraṇyena nirviśeṣacidvastveva jñeyatayā nirdiśati . sarvakṣetreṣvityasya viayarthyāpatteḥ . jñeyaṃ yattatpravakṣyāmītyādau sarvataḥ pāṇipādaṃ tadsarvato'kṣiśiromukhamity [gītā 13.13] ādinā saviśeṣasyaiva nirdekṣyamāṇatvāt . amānitvamityādinā jñānasya ca tathaupadekṣyamāṇatvāt . kiṃ ca kṣetrajñaṃ cāpītyatra ttvamasītivatsāmānādhikaraṇyena tan nirviśeṣajñāne vivakṣite kṣetrajñeśvarayorjñānamityevanānūdyeta na tu kṣetrakṣetrajñayotjñānamiti . kintu kṣetrakṣetrajñayorityasyāyamarthaḥ . dvivdihayorapi kṣetrakṣetrajñayorjñānaṃ tanmamaiva jñānaṃ matam . anyārthastu parāmarśa iti nyāyena yajjñānaikatātparyakamityarthaḥ . jñeyasyaikatvenaiva nirdiṣṭatvātyogyatvācca . na ca nirīśvarasāṅkhyavat kṣetrakṣetrajñamātravibhāgādatra jñānaṃ mataṃ mamety aneneśvarasyāvekṣitatvāt . na ca vivartavādavadīśvarasyāpi bhramamātra pratītapuruṣatvam . tadvacanalakṣaṇasavedagītādiśāstrāṇām aprāmāṇyādbauddhavādāpatteḥ . tasyāṃ ca satyāṃ bauddhānāmiva vivarta vādināṃ tadvyākhyānāyukteḥ . na ca tasya satyapuruṣatve'pi nirviśeṣa jñānameva mokṣasādhanamiti tadīyaśāstrāntarataḥ samāhāryam . evaṃ satatayuktā ye [12.1] ityādi pūrvādhyāye nirviśeṣajñānasya heyatvena vivakṣitatvāt . tatraiva ca ye tu sarvāṇi karmāṇi ity [12.6] ādinānanyabhaktān uddiśya teṣāmahaṃ samuddhartā mṛtyusaṃsārasāgarādity [12.7] anena taj jñānāpekṣāpi nādṛteti . taduktamekādaśe svayaṃ bhagavatā yatkarmabhir yattapasetyādi [bhāgavatam 11.20.32] . mokṣadharme ca ya vai sādhanasampattiḥ puruṣārthacatuṣṭaye . tayā vinā tadāpnoti naro nārāyaṇāśrayaḥ .. iti . atra tu pūrvādhyāyaviślāghitaṃ tadevāvṛthākartuṃ saviśeṣatayā nirdiśya iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ madbhakta etadvijñāya madbhāvāyopapadyate .. [gītā 13.18] ityantena bhaktisaṃvalitatayā sukarārthaprāyaṃ kṛtam . ataevātra vyaṣṭi kṣetrajña eva bhaktatvena nirdiṣṭaḥ samaṣṭikṣetrajñastu jñeyatveneti kṣetrajñānābhyāṃ saha jñeyasya pāṭhādanusmārya tadanantaraṃ ca tasya tasya ca jīvatvamīśvaratvaṃ ca kṣaraṃ neti darśitam . yataḥ puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijān guṇān . kāraṇaṃ guṇasaṅgo'sya sadasadyonijanmasu .. [gītā 13.21] iti jīvasya prakṛtisthatvaṃ nirdiśya svatastasyāprākṛtatvadarśanayā sphuṭam evākṣaratvaṃ jñāpitam . upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ paramātmeti cāpyukto dehe'smin puruṣaḥ paraḥ .. [gītā 13.22] iti jīvātparatvena nirdiṣṭasya paramātmākhyapuruṣasya tu kaimutyenaiva taddarśitam . dvāvimau puruṣau loke kṣaraścākṣara eva ca kṣaraḥ sarvāṇi bhūtāni kūṭastho'kṣara ucyate .. [gītā 15.16] uttamaḥ puruṣastvanyaḥ paramātmetyudāhṛtaḥ yo lokatrayamāviśya bibhartyavyaya īśvaraḥ .. [gītā 15.17] ityatra jīvasyāpyakṣaratvaṃ kaṇṭhoktameva . tatropadraṣṭā paramasākṣī, anumantā tattatkarmānurūpaḥ pravartakaḥ . bhartā poṣakaḥ . bhoktā pālayitā . maheśvaraḥ sarvādhikartā . paramātmā sarvāntaryāmīti vyākhyeyam . uttarapadyayostu . kūṭastha ekarūpatayā tu yaḥ kālavyāpī sa kūṭastha ity amarakoṣādavagatārthaḥ . asau śuddhajīva eva uttamaḥ puruṣastvanya ity uttarāt . tadevamatrāpi kṣetrakṣetrajñasarvakṣetrajñā uktāḥ . atra cottarayoranya ityanena bhinnayoreva satorakṣarayorna tattadrūpatā parityāgaḥ sambhavediti na kadācidapi nirviśeṣarūpenāvasthitiriti darśitam . tasmānmadbhāvāyopapadyate iti yaduktaṃ tadapi tatsārṣṭi prāptitātparyakam [*EṇḍṇOṭE ॰1] . tadevaṃ dvayorakṣaratvena sāmye'pi jīvasya hīnaśaktitvātprakṛtyāviṣṭasya tannivṛttyarthamīśvara eva bhajanīyatvena jñeya iti bhāvaḥ . tasmādidaṃ śarīramityādikaṃ punaritthaṃ vivecanīyam . idaṃ sva svāparokṣamityarthaḥ . śarīrakṣetrayorekaikatvena grahaṇamatra vyakti paryavasānena jātipuraskāreṇaiveti gamyate . sarvakṣetreṣviti bahu vacanenānuvādāt . etadyo vetti ityatra deho'savo'kṣāmanava ityādau sarvaṃ pumān vedaguṇāṃśca tajjñaḥ [bhāgavatam 6.4.25] ityuktadiśā kṣetrajña etā manaso vibhūtīrityuktadiśā ca jānātītyarthaḥ .
|
|||
|