Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 25 страница



padasyaikasyaiva rajastamaśceti dvirāvṛttau pratipattigaurava utpadyate .

pūrvamapi nānya iti dvivacanenaiva he parāmṛṣṭe . tasmādasti prasiddhād

anyatsvarūpabhūtaṃ sattvam .

yadevaikādaśe yatkāya eṣa bhuvanatrayasanniveśa [bhāgavatam 11.4.4] ityādau

jñānaṃ svata ityatra ṭīkākṛnmataṃ yasya svarūpabhūtātsattvāttanu

bhṛtāṃ jñānamityanena yathā brahmaṇaḥ stavānte etatsuhṛdbhiścaritamity

atra vyaktetaraṃ vyaktājjaḍaprapañcāditaratśuddhasattvātmakamityādinā

.

tathā paro rajaḥ saviturjātavedā devasya bharga [bhāgavatam 5.7.14] ityādau śrī

bharatajāpye tanmatam . paro rajaḥ rajasaḥ prakṛteḥ paraṃ śuddha

sattvātmakamityādinā . ataeva prākṛtāḥ sattvādayo guṇā jīvasyaiva na tv

īśasyeti śrūyate . yathaikādaśe sattvaṃ rajastama iti guṇā jivasya naiva me

. [11.25.12] iti . śrībhagavadupaniṣatsu ca

ye caiva sāttvikā bhāvā

rājasāstāmasāśca ye .

matta eveti tān viddhi

na tvahaṃ teṣu te mayi ..

tribhirguṇamayairbhāvair

ebhiḥ sarvamidaṃ jagat .

mohitaṃ nābhijānāti

māmebhyaḥ paramavyayam ..

daivī hyeṣā guṇamayī

mama māyā duratyayā .

māmeva ye prapadyante

māyāmetāṃ taranti te .. [gītā 7.1214]

yathā daśame

harirhi nirguṇaḥ sākṣāt

puruṣaḥ prakṛteḥ paraḥ .

sa sarvadṛgupadraṣṭā taṃ

bhajannirguṇo bhavet .. [bhāgavatam 10.88.4]

śrīviṣṇupurāṇe

sattvādayo na santīśe

yatra ca prākṛtā guṇāḥ .

sa śuddhaḥ sarvaśuddhebhyaḥ

pumānādyaḥ prasīdatu .. iti . [Viড় 1.9.44]

tathā ca daśame devendreṇoktam

viśuddhasattvaṃ tava dhāma śāntaṃ

tapomayaṃ dhvastarajastamaskam .

māyāmayo'yaṃ guṇasaṃpravāho

na vidyate te'graṇānubandhaḥ .. iti [bhāgavatam 10.27.4]

ayamarthaḥ . dhāma svarūpabhūtaprakāśaśaktiḥ . viśuddhatvamāha

viśeṣaṇadvayena . dhvastarajastamaskaṃ tapomayamiti ca . tapo'tra jñānaṃ

sa tapo'tapyata iti śruteḥ . tapomayaṃ pracurajñānasvarūpaṃ jāḍyāṃśenāpi

rahitamityarthaḥ . ātmā jñānamayaḥ śuddha itivat .

dhṛtaḥ [*EṇḍṇOṭE ॰47] prākṛtasattvamapi vyāvṛttam . ata eva

māyāmayo'yaṃ sattvādiguṇapravāhaste tava na vidyate . yato'sāv

ajñānenaivānubandha iti .

ataeva śrībhagavantaṃ prati brahmādīnāṃ sayuktikaṃ vākyam .

sattvaṃ viśuddhaṃ śrayate bhavān sthitau

śarīriṇāṃ śreyopāyanaṃ vapuḥ .

vedakriyāyogatapaḥsamādhibhis

tavārhaṇaṃ yena janaḥ samīhate .. [bhāgavatam 10.2.34]

sattvaṃ na ceddhātaridaṃ nijaṃ bhaved

vijñānamajñānabhidāpamārjanam .

guṇaprakāśairanumīyate bhavān

prakāśate yasya ca yena vā guṇaḥ .. [bhāgavatam 10.2.35]

ayamarthaḥ . sattvaṃ tena prakāśamānatvāttadabhinnatayā rūpitaṃ vapur

bhavān śrayate prakaṭayati . kathambhūtaṃ sattvaṃ viśuddham . anyasya

rajastamobhyāmamiśrasyāpi [*EṇḍṇOṭE ॰48] prākṛtatvena jāḍyāṃśa

saṃvalitatvānna viśeṣeṇa śuddhatvam . etattu svarūpaśaktyātma [ka]tvena

tadaṃśasyāpyasparśādatīva śuddha [tva]mityarthaḥ .

kimarthaṃ śrayate . śarīriṇāṃ sthitau nijacaraṇāravinde manaḥsthairyāya

sarvatra [bhakteṣu] bhaktisukhadānasyaiva tvadīyamukhyaprayojanatvād

iti bhāvaḥ . bhaktiyogavidhānārthamiti [bhāgavatam 1.8.19] śrīkuntīvākyāt .

kathambhūtaṃ vapuḥ śreyasāṃ sarveṣāṃ puruṣārthānāmupāyanamāśrayam

. nityānantaparamānandarūpamityarthaḥ . ato vapuṣastava ca bheda

nirdeśo'yam [*EṇḍṇOṭE ॰49] aupacārika eveti bhāvaḥ . ataeva yena vapuṣā

yadvapurālambanenaiva janastavārhaṇaṃ pūjāṃ karoti . kaiḥ sādhanaiḥ

vedādibhistvadālambanakairityarthaḥ . sādhāraṇaistvarpitaireva tvad

arhaṇaprāyatāsiddhāvapi . vapuṣo'napekṣatvāt . tādṛśae

vapuṣo'napekṣyatvāttādṛśae [*EṇḍṇOṭE ॰50]vapuḥprakāśahetutvena

svarūpātmakatvaṃ spaṣṭayanti .

he dhātaścedyadi idaṃ sattvaṃ yattava nijaṃ vijñānamanubhavaṃ [ḥ]

tadātmikā svaprakāśatāśaktirityarthaḥ . tanna bhavet . tarhi tvajñāna

bhidā svaprakāśasya tavānubhavafprakāra eva mārjanaṃ śuddhimavāpa .

saiva jagati paryavasīyate na tu tavānubhavaf [*EṇḍṇOṭE ॰51]leśo'pīty

arthaḥ .

nanu prākṛtasattvaguṇenaiva gmamānubhavog [*EṇḍṇOṭE ॰52] bhavatu

kiṃ nijahgrahaṇh [*EṇḍṇOṭE ॰53]ena tatrāha . prākṛtaguṇaprakāśair

bhavān kevalamanumīyate na tu sākṣātkriyata ityarthaḥ . athavā tava

vijñānarūpamajñānabhidāyā apamarjanaṃ ca yannijaṃ sattvaṃ tadyadi na

bhavennāvirbhavati tadaiva prākṛtasattvādiguṇaprakāśairbhavān

anumīyate . t [v]annijasattāvirbhāveṇa tu sākṣātkriyata evetyarthaḥ . tad

eva spaṣṭayituṃ tatrānumāne dvaividhyamāhuryasya guṇaḥ prakāśata iyena

vā guṇaḥ prakāśatai [*EṇḍṇOṭE ॰54] iti . asvarūpabhūtasyaiva [prākṛta

]sattvādiguṇasya tvadavyabhicārisambandhitvamātreṇa vā tvadeka

prakāśyamānatāmātreṇa vā tvalliṅgatvamityarthaḥ . yathā aruṇodayasya

sūryodayasānnidhyaliṅgatvaṃ yathā vā dhūmasyāgniliṅgatvamiti . tata

ubhayathāpi tava sākṣātkāre tasya sādhakatamatvābhāvo yukta iti bhāvaḥ .

tadevamaprākṛtasattvasya tadīyasvaprakāśatārūpatvaṃ yena

svaprakāśasya tava sākṣātkāro bhavatīti sthāpitam . atra ye viśuddhasattvaṃ

nāma prākṛtameva rajastamaḥśūnyaṃ matvā tatkāryaṃ bhagavad

vigrahādikaṃ manyante te tu na kenāpyanugṛhītāḥ . rajaḥ

sambandhābhāvena svataḥ praśāntasvabhāvasya sarvatrodāsīnatākṛtihetos

tasya kṣobhāsambhavātvidyāmayatvena yathāvasthitavastuprakāśitāmātra

dharmatvāt, tasya kalpanāntarāyogyatvācca . taduktamapyagocarasya

gocaratve hetuḥ prakṛtiguṇaḥ sattvam . gocarasya bahurūpatve rajaḥ .

bahurūpasya tirohitatve rajaḥ [*EṇḍṇOṭE ॰55] . tathā parasparodāsīnatve

sattvam . upakāritve rajaḥ . apakāritve tamaḥ . gocaratvādīni sthitsṛṣṭi

saṃhārāḥ udāsīnatvādīni ceti .

atha rajoleśe tatra mantavye viśuddhapadavaiyarthyamityalaṃ tanmata

rajojleśe tatra mantavye viśuddhapadavaiyarthyamityalaṃ tan

mataj [*EṇḍṇOṭE ॰56]rajo

ghaṭapraghaṭṭanayeti . [*EṇḍṇOṭE ॰57]

ktatra cedameva viśuddhasattvaṃ sandhinyaṃśapradhānaṃ cedādhāra

śaktiḥ . saṃvidaṃśapradhānamātmavidyā . hlādinīsārāṃśapradhānaṃ

guhyavidyā . yugapatśaktitrayapradhānaṃ mūrtiḥ . atrādhāraśaktyā

bhagavaddhāma prakāśate . taduktaṃ yatsātvatāḥ puruṣarūpamuśanti

sattvaṃ loko yata [bhāgavatam 12.8.40] [*EṇḍṇOṭE ॰58] iti .

tathā jñānatatpravarakalakṣaṇavṛttidvayakayātmavidyayā tadvṛtti

rūpamupāsakāśrayaṃ jñānaṃ prakāśate . evaṃ bhaktitatpravartakalakṣaṇa

vṛttidvayakayā guhyavidyayā tadvṛttirūpā prītyātmikā bhaktiḥ prakāśate

.

ete eva viṣṇupurāṇe lakṣmīstave spaṣṭīkṛte

yajñavidyā mahāvidyā

guhyavidyā ca śobhate .

ātmavidyā ca devi tvaṃ

vimuktiphaladāyinī .. [Viড় 1.9.118] iti .

yajñavidyā karma . mahāvidyā aṣṭāṅgayogaḥ . guhyavidyā bhaktiḥ .

ātmavidyā jñānam . tattatsarvāśrayatvāttvameva tattadrūpā vividhānāṃ

muktīnāmanyeṣāṃ ca vividhānāṃ phalānāṃ dātrī bhavasītyarthaḥ

.k [*EṇḍṇOṭE ॰59]

atha mūrtyā paratattvātmakaḥ śrīvigraha prakāśate . iyameva

vasudevākhyā . taduktaṃ caturthasya tṛtīye mahādevena

sattvaṃ viśuddhaṃ vasudevaśabditaṃ

yadīyate tatra pumānapāvṛtaḥ .

sattve ca tasmin bhagavān vāsudevo

hyadhokṣajo me manasā vidhīyate .. iti . [bhāgavatam 4.3.23] .

asyārthaḥ . viśuddhaṃ svarūpaśaktivṛttitvājjāḍyāṃśenāpi rahitamiti

viśeṣeṇa śuddhaṃ tadeva vasudevaśabdenoktam . kutastasya sattvatā

vasudevatā vā tatrāha yadyasmāttatra tasmin pumān vāsudeva īyate

prakāśate . ādye tāvadagocaragocaratāhetutvena lokaprasiddhasattva

sāmyātsattvatā vyaktā . dvitīye tvayamarthaḥ . vasudeve bhavati pratīyata

iti vāsudevaḥ parameśvaraḥ prasiddhaḥ . sa ca viśuddhasattvaṃ pratīyate .

ataḥ pratyayārthena prasiddhena prakṛtyartho nirdhāryate . tataśca vāsayati

devamiti vyutpattyā va vasatyasminniti vā vasuḥ . tathā dīvyati dyotata iti

devaḥ . sa cāsau sa ceti vāsudevaḥ . dharma iṣṭaṃ dhanaṃ nṝṇāmiti svayaṃ

bhagavadukte vasubhirbhagavaddharmalakṣaṇaiḥ puṇyaiḥ prakāśata iti vā

vasudevaḥ . tasmādvasudevaśabditaṃ viśuddhasattvam .

itthaṃ svayaṃ prakāśajyotirekavigrahabhagavajjñānahetutvena

kaivalyaṃ sāttvikaṃ jñānaṃ

rajo vaikalpikaṃ tu yat .

prākṛtaṃ tāmasaṃ jñānaṃ

manniṣṭhaṃ nirguṇaṃ smṛtam .. ityādau [bhāgavatam 11.25.24]

bahutra guṇātītāvasthāyāmeva bhagavajjñānaśravaṇena na ca siddhamatra

viśuddhapadāvagataṃ svarūpaśaktivṛttibhūtasvaprakāśatālakṣaṇatvaṃ

tasya vyaktam . tataśca sattve pratīyata ityatra karaṇa evādhikaraṇa

vivakṣayā .. svarūpaśaktivṛttitvameva viśadayati . apāvṛta āvaraṇaśūnyaḥ

san prakāśate . prākṛtaṃ sattvaṃ cettarhi tatra pratiphalanamevāvasīyate .

tataśca darpaṇe mukhasyeva tadantargatatayā tasya tatrāvṛtatvenaiva

prakāśaḥ syāditi bhāvaḥ . phalitārthamāha evambhūte sattve tasminnityam

eva prakāśamāno bhagavānme mayā manasā viśeṣeṇa vidhīyate cintyata ity

arthaḥ . tatsattvaṃ tādātmyāpanname evaanyathā naiva manasā cintayituṃ

śakyate iti paryavasitam .

nanu kevalena manasaiva cintyatāṃ kiṃ tena sattvena tatrāha . hi yasmād

adhokṣajaḥ adhaḥkṛtamatikrāntamakṣajamindriyajñānaṃ yena saḥ .

namaseti pāṭhe hi śabdasthāne'pyanuśabdaḥ paṭhyate . tataśca viśuddha

sattvākhyayā svaprakāśatāśaktyaiva prakāśamāno'sau namaskārādinā

kevalamanuvidhīyate sevyate . na tu kenāpi prakāśyata ityarthaḥ . tadeva

so'dṛśyatvenaiva sphurannasau adṛśyenaiva namaskārādinā asmābhiḥ sevyata

iti tatprakaraṇasaṅgatiśca gamyate .

tathā yato bhagavadvigrahaprakāśakaviśuddhasattvasya mūrtitvaṃ

vasudevatvaṃ ca tata eva tatprādurbhāvaviśeṣe dharmapatnyā mūrtitvaṃ

prasiddham .

śrīmadānakadundubhau ca vasudevatvamiti vivecanīyam . atra śraddhā

puṣṭyādilakṣaṇaprādurbhūtaṃ bhagavacchaktyaṃśarūpasya bhaginītayā

pāṭhasāhacaryeṇa mūrtestasyāstacchaktyaṃśaprādurbhāvatvam

upalabhyate . turye dharmakalāsarge naranārāyaṇāvṛṣī ity [bhāgavatam 1.3.9] atra

kalāśabdena ca śaktirevābhidhīyate . tataḥ śaktilakṣaṇāyāṃ tasyāṃ ca nara

nārāyaṇākhyabhagavatprakāśaphaladarśanātvasudevākhyaśuddha

sattvarūpatvamevāvasīyate .

tadevameva tasyā mūrtirityākhyā'pyuktā . mūrtiḥ sarvaguṇotpattirnara

nārāyaṇāvṛṣī iti [bhāgavatam 4.1.52] . sarvaguṇasya bhagavataḥ utpattiḥ prakāśo

yasyāḥ sā tāvasūteti pūrveṇānvayaḥ . bhagavadākhyāyāḥ saccidānanda

mūrteḥ prakāśahetutvātmūrtirityarthaḥ tathaiva tatprakāśaphalatva

darśanena ca nāsyaikyena ca śrīmadānakadundubherapi śuddhasattvādi

bhāvatvaṃ jñeyam . taccoktaṃ navame

vasudevaṃ hareḥ sthānaṃ

vadantyānakadundubhim . iti . [bhāgavatam 9.24.30]

anyathā hareḥ sthānamiti viśeṣaṇasya akiñcitkaratvaṃ syāditi . tadevaṃ

hlādinyādyekatamāṃśaviśeṣapradhānena viśuddhasattvena yathāyathaṃ

śrīprabhṛtīnāmapi prādurbhāvo vivektavyaḥ . tatra ca tāsāṃ bhagavati

sampadrūpatvaṃ tadanugrāhye sampatsampādakarūpatvaṃ sampad

aṃśajatvaṃ cetyāditrijagatvaṃ jñeyam . tatra tāsāṃ kevalaśakti

mātratvenāmūrtānāṃ bhagavadvigrahādyaikāmyena sthitastadadhiṣṭhātrī

rūpatvena mūrtīnāṃ tu tadāvaraṇatayeti dvirūpatvamapi jñeyamiti dik ..

..10.39.. śrīśukaḥ ..117..

[118]

lathaivaṃ bhūtānantavṛttikā yā svarūpaśaktiḥ sā tviha bhagavad

dhāmāṃśavartinī mūrtimatī lakṣmīrevetyāha

anapāyinī bhagavatī śrīḥ

sākṣādātmano hareḥ .. iti .. [bhāgavatam 12.11.20]

ṭīkā ca anapāyinī hareḥ śaktiḥ tatra hetuḥ sākṣādātmanaḥ svasvarūpasya

cidrūpatvāttasyāstadabhedādityarthaḥ . ityeṣā .

atra sākṣācchabdena vilajjamānayā yasya sthātumīkṣāpathe'muyā ity [bhāgavatam

2.5.13] ādyuktā māyā neti dhvanitam . tatrānapāyitvaṃ yathā .

śrīhāyaśīrṣapañcarātre

paramātmā hari devas

tacchaktiḥ śrīrihoditā .

śrīrdevī prakṛtiḥ proktā

keśavaḥ puruṣaḥ smṛtaḥ .

na viṣṇunā vinā devī

na hariḥ padmajāṃ vinā .. iti .

śrīviṣṇupurāṇe

nityaiva sā jaganmātā

viṣṇoḥ śrīranapāyinī .

yathā sarvagato viṣṇus

tathaiveyaṃ dvijottama .. iti . [Viড় 1.8.17]k [*EṇḍṇOṭE ॰60]

tatrānyatra

evaṃ yathā jagatsvāmī

devadevo janārdanaḥ .

avatāraṃ karotyeṣā

tathā śrīstatsahāyinī .. [Viড় 1.9.142] iti .

cidrūpatvamapi skānde

aparaṃ tvakṣaraṃ yā

sā prakṛtirjaḍarūpikā .

śrīḥ parā prakṛtiḥ proktā

cetanā viṣṇusaṃśrayā ..

tāmakṣaraṃ paraṃ prāhuḥ

parataḥ paramakṣaram .

harirevākhilaguṇa

akṣaratrayamīritam .. iti .

ata eva śrīviṣṇupurāṇe eva

kalākāṣṭhānimeṣādi [*EṇḍṇOṭE ॰61]

kālasūtrasya gocare .

yasya śaktirna śuddhasya

prasīdatu sa me hariḥ ..

procyate parameśo yo

yaḥ śuddho'pyupacārataḥ .

prasīdatu sa no viṣṇur

ātmā yaḥ sarvadehinām .. iti [Viড় 1.9.4546]

atra svāmibhireva vyākhyātaṃ ca . kalākāṣṭhānimeṣādikāla eva sūtravat

sūtraṃ jagacceṣṭā niyāmakatvāttasya gocare viṣaye yasya śaktirlakṣmīrna

vartate . svarūpābhinnatvānnityaiva sā kālādhīnā na bhavatītyarthaḥ ..

ataeva tasyāḥ svarūpābhedācchuddhasyetyuktam ..

nanu yadi lakṣmīstatsvarūpābhinnā kathaṃ tarhi lakṣmyāḥ patirityucyate

tatrāha procyate iti parā cāsau mā ca lakṣmīstasyā īśo yaḥ śuddhaḥ

kevalo'pi upacārato bhedavivaśayā procyate . dvitīyo yacchabdaḥ prasiddhāv

iti evamevābhipretya prārthitaṃ śrībrahmaṇā tṛtīye .

eṣa prapanna varade ramayātmaśaktyā

yadyatkariṣyati gṛhītaguṇāvatāraḥ .

tasmin svavikramamidaṃ sṛjato'pi ceto

yuñjīta karma śamalaṃ ca yathā vijahyām .. iti [bhāgavatam 3.9.23] .

ato yattu

sākṣācchrīḥ preṣitā devair

dṛṣṭvā taṃ mahadadbhutam .

adṛṣṭāśrutapūrvatvāt

sā nopeyāya śaṅkitā .. iti [bhāgavatam 7.9.2] śrīnṛsiṃhaprādurbhūtāvuktam .

..12.11.. śrīsūtaḥ ..118..

[119]

tadevaṃ saccidānandaikarūpaḥ svarūpabhūtācintyavicitrānantaśaktiyukto

dharmatva eva dharmitvaṃ nirbhedatva eva nānā bhedavattvamaparupitva eva

rūpitvaṃ, vyāpakatva eva madhyamatvaṃ, satyamevetyādiparaspara

viruddhānantaguṇanidhiḥ . sthūlasūkṣmavilakṣaṇasvaprakāśākhaṇḍa

svasvarūpabhūtaśrīvigrahastathābhūtabhagavadākhyāmukhyaika

vigrahavyañjitatādṛśānantavigrahastādṛśasvānurūpasvarūpa

śaktyāvirbhāvalakṣaṇalakṣmīrañjitavāmāvaśaḥ svaprabhāviśeṣākāra

paricchedaparikaranijadhāmasu virājamānākāraḥ svarūpaśaktivilāsa

lakṣaṇādbhutaguṇalīlādicamatkāritātmārāmādiguṇo jijasāmānya

prakāśākārabrahmatattvo nijāśrayaikajīvanajīvākhyataṭasthaśaktir

anantaprapañcavyañjitasvābhāsaśaktiguṇo bhagavāniti vidvad

upalabdhārthaśabdairvyañjitam . tatra tatsvabhāvaṃ vastvantaram

apaśyatāmaviduṣāmasambhāvanā na yukteti vividiṣūn śraddāpayituṃ

prakriyate tatraikena tasyāviduṣāṃ jñānagocaratvaṃ, kintu vedaikavedyatvam

evetyāhuḥ

ka iha nu veda batāvarajanmālayo'grasaraṃ

yata udagādṛṣiryamanu devagaṇo ubhaye .

tarhi na sannacāsadubhayaṃ na ca kālajavaḥ

kimapi na tatra śāstramavakṛṣya śayīta yadā .. [bhāgavatam 10.87.24]

bata aho bhagavaniha jagati agrasaraṃ pūrvasiddhaṃ tvāmavarajanmālayaḥ

arvācīnotpattināśavān ko'pi pumān veda jānāti . īśvarasya pūrvasiddhāv

anyasya cārvācīnatve kāraṇaṃ vadantyo jñānakāraṇābhāvamāhuḥ . yata

udagāditi yatastvatta eva ṛṣirbrahmā utpannaḥ . ato'rvācīnāḥ sarve . yadā

tu bhavān śāstraṃ svavijñāpakaṃ vedamavakṛṣya vaikuṇṭha evākṛṣya

śayīta jagatkāryaṃ prati dṛṣṭiṃ nimīlayati tarhi tadā anuśāyinaṃ jīvānāṃ

jñānasādhanaṃ nāsti . yatastadā na satsthūlamākāśādi na cāsatsūkṣmaṃ

mahadādi na cobhayaṃ sadasadbhyāmārabdhaṃ śarīram . na ca kālajavaḥ

tannimittībhūtaṃ kālavaiṣamyamevaṃ sati tatra tadā kimapi indirya

prāṇādyapi na . ayamarthaḥ . yadā sṛṣṭigatatvātdehādyupādhi

kṛtāntaratvāt . kālakarmavaśena malinasattvātteṣāṃ tadavadhāraṇe

sāmarthyaṃ nāsti . yadā tu pralaye samaye na bahvantaramapi tadāpi teṣāṃ

vedānardhānamahātamomayasuṣuptibhyāṃ sādhanābhāvānna

tavānubhavasāmarthaymiti .

tathā śrutayaḥ

na taṃ vidātha ya imā jajānānyadyuṣmākamantaraṃ babhūva [?] .

yato vāco nivartante aprāpya manasā saha [ṭaittū 2.4.1] .

ko addhā veda ka iha prāvocat . kuta āyātā kuta iyaṃ visṛṣṭiḥ [?]

arvāgdevā asya visarjanenātha ko veda yata āvabhūva [?] .



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.