Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 24 страница



avagāhya śraddhayā niṣevya tapaḥprādhānyena tāpakatvena vā tapāṃsi

karmāṇi tāni jahustyaktavantaḥ . teṣāṃ sādhakānāmapi yadi tatraivaṃ tadā

kimuta vaktavyaṃ svadhāmavidhutāśayakālaguṇāḥ śuddhātmasvarūpa

sphuraṇena nirjitamantaḥkaraṇaṃ jarādihetuḥ kālaprabhāvaḥ sattvādayo

guṇāśca yaiste ye punaḥ tavājasrasukhānubhavasvarūpaṃ padaṃ

brahmākhyaṃ tattvaṃ bhajanti te tamavagāhya tāni jahuriti . kiṃ tarhi

brahmamātrānubhvaniṣṭhāmapi jahurityarthaḥ . etaduktaṃ bhavati . atra

tāvattrividhā janā mugdhā vivekinaḥ kṛtārthāśca iti .

tatra sarvānevādhikṛtya vedānāmakalpanāmayatvenaiva bhagavan

nirdeśakatā dṛśyate . tathā hi yadi tathātvenaiva sā na dṛśyeta tadā vastutas

tatsambandhābhāvādakhilalokamalakṣapaṇatvena padapadārthajñāna

hīnānāṃ mugdhānāmapi yatpāpahāritvaṃ vedāntarvartinyā bhagavat

kathāyāḥ prasiddhaṃ tanna syāt . aspṛṣṭānalalohadāhakatāvat . kiṃ ca

tasyāḥ kalpanāmayatve sati vivekinastu na tatra praverteran bandhyāyāḥ

suprajastvaguṇaśravaṇavat . pravartantāṃ vā tadāveśena svadharmaṃ punar

na tyajeyuḥ . rājayaśaso gaṅgātvaśravaṇena tīrthāntarasevanavat . api ca

tathā sati ye punarātmārāmatvena paramakṛtārthāste tadanādareṇa tat

kathāṃ naivāvagāheran . amṛtasarasīmavagāḍhā āropitatadadhikaguṇaka

nadīvat . śrūyate ca tasyāstattadguṇakatvam . yathā vaiṣṇave hanti

kaluṣaṃ śrotraṃ sa yāto harir [Viড় ?.?.?] ityādau . atraiva tvadagavamī na

vettītyādau . prathame harerguṇākṣiptamatirity [bhāgavatam 1.7.11] ādau . tasmād

guṇānāṃ guṇādipratipādakavedānāṃ ca bhagavato sambandhaḥ svābhāvika

eva sarvatheti siddham . atra śrutayaḥ omāsya jānanta ityādyāḥ . yathā

puṣkarapalāśamāpo na śliṣyanti evamevaṃvidaṃ pāpaṃ karma na śliṣyati

. na karmaṇā lipyate pāpakena tatsukṛtaduṣkṛte vidhunute . evaṃ vāva na

tapati kimahaṃ sādhu karavaṃ kimahaṃ nākaravamityādyā muktā hyenam

upāsata ityādyāśca . evamanye'pi ślokā upāsanādivākyānāṃ bhagavat

paratādarśakā yathāyathaṃ yojayitavyā ityabhipretya noddhiyante .

nanu tarhi bhavanmate śabdanirdeśyatve prākṛtatvameva tatrāpatati . kiṃ

ca śrutibhirapi yato vāco nivartante aprāpya manasā saha . avacanenaiva

provāca . yadvācānabhyuditaṃ yena vāgabhyudyate yatśrotraṃ na śṛṇoti

yena śrotramidaṃ śrutamityādau śabdanirdeśyatvameva tasya niṣidhyata

ityāśaṅkāyāmucyate . yathā sākṣānnirdeśyatve doṣastathā lakṣyatve'pi

kathaṃ na syāt . ubhayatrāpi śabdavṛttiviṣayatvenāviśeṣāt . kiṃ ca na tasya

prākṛtavatsākṣānnirdeśyatvaṃ kintvanirdeśyatvenaiva tathā nirdeśyatvam

iti siddhāntyate .

[116]

tathaiva tāsāṃ mahāvākyopasaṃhāraḥ

dyupatayaḥ eva te na yayurantamanantatayā

tvamapi yadantarāntanicayā nanu sāvaraṇāḥ .

kha eva rajāṃsi vānti vayasā saha yacchrutayas

tvayi hi phalantyatannirasanena bhavannidhanāḥ .. [bhāgavatam 10.87.41]

atra svarūpaguṇayordvayorapi dvidhaivānirdeśyatvam . ānantyena idam

ittaṃ taditi nirdeśāsambhavena ca . tatra prathamamānantyamāhuḥ . he

bhagavan te tava antametāvattvaṃ dyupatayaḥ svargādilokapatayo

brahmādayo'pi na yayurna viduḥ . tatkutaḥ . anantatayā . yadantava tatkim

api na bhavasīti . āsatāṃ te yasmāttvamai ātmano'ntaṃ na yāsi . kutastarhi

sarvajñatā sarvaśaktitā vā tatrāpyāhuḥ . anantatayeti antābhāvenaiva . nahi

śaśaviṣāṇājñānaṃ sārvajñyaṃ tadaprāptirvā śaktivaibhavaṃ vihanti .

śrutiśca yo'syādhyakṣaḥ parame vyoman . so'ṅga veda yadi vā na vedeti

[ṛgveda 10.130.18] .

anantatvamevāhuḥ yadantariti yasya tavāntarā madhye . nanu aho sāvaraṇā

uttarottaradaśaguṇasaptāvaraṇayuktā aṇḍanicayā vānti paribhramanti

vayasā kālacakreṇa khe rajāṃsi iva saha ekadaiva na tu paryāyeṇa . anena

brahmāṇḍānāmanantānāṃ tatra bhramaṇātsvarūpagatamānantyaṃ teṣāṃ

vicitraguṇānāmāśrayatvātguṇagataṃ ca jñeyam . śrutayaśca yadūrdhvaṃ

gārgi divaḥ yadarvākpṛthivyā yadantaraṃ dyāvāpṛthivī ime yadbhūtaṃ

bhavacca bhaviṣyaccety [Bāū 3.7.3] ādyāḥ . viṣṇornu kaṃ vīryāṇi pravocaṃ

yaṃ pārthivāni vimame rajāṃsi ityādyāśca .

hi yasmādevamataḥ śrutayaśtvayi paryavasyanti . ataḥ śrutāvapi

prājāpatyānandataḥ śataguṇānandatvamabhidhāya punaryato vāca ity

ādinā anantatvena vāgatītasaṅkhyānandatvaṃ brahmaṇa uktam . yaduktam

na tadīdṛgiti jñeyaṃ

na vācyaṃ na ca tarkyate .

paśyanto'pi na jānanti

mero rūpaṃ vipaścitaḥ .. iti ..

ato'trānirdeśyatvenaiva nirdeśyatvam . yattu satyaṃ jñānamityādau

svarūpasya sākṣādeva nirdeśaḥ . svābhāvikī jñānabalakriyā cetyādau

guṇasya ca śrūyate tatra ca tathaiva ityāhuḥ . atannirasanena bhavannidhanā

iti . atatprākṛtaṃ yadvastu tannirasyaiva bhavatparyavasānāt . ayamarthaḥ

. buddhirjñānamasaṃmohamityādinā hrīrdhīrbhīretatsarvaṃ mana

evetyādinā ca yatprākṛtaṃ jñānādikamabhidhīyate tatsarvaṃ brahma na

bhavati iti neti netītyādinā na tasya kāryaṃ karaṇaṃ ca vidyate ityādinā ca

niṣidhyate .

atha ca satyajñānādivākyena svābhāvikī jñānabalakriyā cetyādi vākyena

ca tadabhidhīyate . na tasmātprākṛtādanyadeva tajjñānādi iti teṣāṃ

jñānādiśabdānāmatannirasanenaiva tvai paryavasānamiti . tataśca

buddhyagocaravastutvādanirdeśyatvaṃ tathāpi tadrūpaṃ kiñcidasti iti

uddiśyamānatvādanirdeśyatvaṃ ca .

tathā parokṣajñāne ca daśamastvamasītivadvākyamātreṇaiva tasya

svaprakāśarūpasyāpi vastuno viśuddhacitte suprakāśadarśanātśruti

śabdasya svaprakāśatāśaktimayatvamevāvasīyate . śabdabrahma paraṃ

brahma mamobhe śāśvatī tanū iti [bhāgavatam 6.16.51] [*EṇḍṇOṭE ॰40] . vedasya

ceśvarātmatvāt [bhāgavatam 11.3.44] iti . vedo nārāyaṇaḥ sākṣātsvayambhūriti

śuśruma iti [bhāgavatam 6.1.40] . kiṃ vā parairīśvaraḥ sadyo hṛdyavarudhyate'tra

kṛtibhiḥ śuśrūṣubhistatkṣaṇāditi [bhāgavatam 1.1.2] . ataevaupaniṣadaḥ puruṣaḥ

ityatropaniṣanmātragamyatvaṃ śrutirbodhayati . cāksuṣaṃ rūpamitivat .

tataśca śrutimayyā svaprakāśatāśaktyā prākṛtatattadvastujātaṃ tama iva

nirasya svayaṃ prakāśate . tasmānna tatrāpi nirdeśyatvam . nahi svena

prakāśena raviḥ prakāśyo bhavati yathā tena ghaṭa iti vaktuṃ yujyate

svābhinnatvāt . yadi ca śaktiśaktimatorbhedapakṣaḥ svīkriyate tadā

nirdeśyatvamapītyatrānirdeśyatvenaiva nirdeśyatvaṃ siddham . ataevoktaṃ

gāruḍe

aprasiddheravācyaṃ tad

vācyaṃ sarvāgamoktitaḥ .

atarkyaṃ tarkyamajñeyaṃ

jñeyamevaṃ paraṃ smṛtam .. iti .

śrutau ca anyadeva tadvaditādatho [ityādayo?] aviditādadhīti . idam

abhipretyoktaṃ śrīparāśareṇāpi .

yasmin brahmaṇi sarvaśaktinilaye mānāni no mānināṃ

niṣṭhāyai prabhavanti hanti kaluṣaṃ śrotraṃ sa yāto harir .. iti . [Viড় 6.8.59]

nanvāviṣkṛtaśakterbhagavadākhyasya brahmaṇaḥ svaprakāśatāśakti

svarūpatvaṃ vedasya smabhavati . tataścānāviṣkṛtaśakterbrahmaṇaḥ

prakāśastasmātkathamiti . ucyate asmanmate tasyāpi prakāśo bhagavac

chaktyaiva . taduktam

madīyaṃ mahimānaṃ ca

parabrahmeti śabditam .

vetsyasyanugṛhītaṃ me

sampraśnairvivṛtaṃ hṛdi .. iti . [bhāgavatam 8.24.38] [*EṇḍṇOṭE ॰41]

na caite na paraprakāśyatvamāpatati . brahmabhagavatorabhinnavastutvāt

. atra laukikaśabdenāpi yaḥ kaścittadupadeśaḥ sa tu tadanugatestayā

śrutyaivānugṛhītatayā sambhavatītyuktam . atastadanuśīlanāvasare tad

bhaktyanubhāvarūpasya tacchabdasya tu sutarāṃ tatsvarūpaśaktivilāsa

mayatvātna tatra niṣedhaḥ . kiṃ tarhi manovilāsamayasyaiveti sarvam

anavadyam . ataeva suparṇaśrutau prakṛtiśca prākṛtaṃ ca yanna jighranti

jighranti, yanna paśyanti paśyanti, yanna śṛṇvanti śṛṇvanti, yan jānanti

jānanti ca iti .

..10.87.. śrutayaḥ śrībhagavantam ..109116..

[117]

athaikameva svarūpaṃ śaktitvena śaktimattvena ca virājatīti . yasya śakteḥ

svarūpabhūtatvaṃ nirūpitaṃ tacchaktimattāprādhānyena virājamānaṃ

bhagavatsaṃjñāmāpnoti tacca vyākhyātam . tadeva ca śaktitva

prādhānyena virājamānaṃ lakṣmīsaṃjñāmāpnotīti darśayituṃ tasyāḥ sva

vṛttibhedenānantāyāḥ kiyanto bhedā darśyante . yathā

śriyā puṣṭyā girā kāntyā

kīrtyā tuṣṭyelayorjayā .

vidyayāvidyayā śaktyā

māyayā ca niṣevitam .. [bhāgavatam 10.39.55]

śaktirmahālakṣmīrūpā svarūpabhūtā . śaktiśabdasya prathamapravṛtty

āśrayarūpā bhagavadantaraṅgamahāśaktiḥ . māyā ca bahiraṅgā śaktiḥ

. śryādayastu tayoreva vṛttirūpayā ceti sarvatra jñeyam . tatra pūrvasyāḥ

bhedaḥ . śrīrbhāgavatī sampat . na tviyaṃ mahālakṣmīrūpā tasyā mūla

śaktitvāt . tadagre vivaraṇīyam . uttarasyāḥ bhedaḥ . śrīrjāgatī sampat .

imāmevādhikṛtya na śrīrviraktamapi māṃ vijahātītyādivākyam . yata

uktaṃ caturthaśeṣe śrīnāradena .

śriyamanucaratīṃ tadarthinaśca

dvipadapatīn vibudhāṃśca yaḥ svapūrṇaḥ .

na bhajati nijabhṛtyavargatantraḥ

kathamamumudvisṛjetpumān rasajñaḥ .. [bhāgavatam 4.31.22] iti .

tatra tadarthidvipadapatyādisahabhāva upajīvyaḥ . tathā durvāsasaḥ śāpa

naṣṭāyāstrailokyalakṣmyā āvirbhāvaṃ sākṣādbhagavatpreyasīrūpā

svayaṃ kṣīrodādāvirbhūya dṛṣṭyā kṛtavatīti śrūyate . evamaparāpi . tatra

ilā bhūstadupalakṣaṇatvena līlā api . tatra ca pūrvasyā bhedo vidyā

tattvāvabodhakāraṇaṃ saṃvidākhyāyāstadvṛttervṛttiviśeṣaḥ . uttarasyā

bhedastasyā eva vidyāyāḥ prakāśadvāram . avidyālakṣaṇo bhedaḥ

pūrvasyā bhagavati vibhutvādivimṛtiheturmātṛbhāvādimayapremānanda

vṛttiviśeṣaḥ . ataeva gopījanavidyākalāpreraka iti tāpanyāṃ śrutau .

yathāvasarametadapi vivaraṇīyam .

uttarasyāḥ sa bhedaḥ saṃsāriṇaṃ svasvarūpavismṛtyādiheturāvaraṇātmaka

vṛttiviśeṣaḥ cakārātpūrvasyāḥ . sandhinī saṃvithlādinī bhaktyādhāra

śaktimūrtivimalājayāyogā prahvīśānānugrahādayaśca jñeyāḥ . atra

sandhinyeva satyā jayaivotkarṣiṇī yogaiva yogamāyā saṃvideva jñānājñāna

śaktiḥ śuddhasattvaṃ ceti jñeyam . prahvī vicitrānantasāmarthyahetuḥ .

īśānā sarvādhikāritāśaktiheturiti bhedaḥ . evamuttarasyāśca

yathāyathamanyā jñeyāḥ . tadevamapyatra māyāvṛttayo na vivriyante .

bahiraṅgasevitvāt . mūle tu sevāṃśabhatapuruṣasya vidūra

vartitayiavāśrityatvāt . tathā ca daśamasya saptatriṃśe nāradena bhagavān

śrīkṛṣṇa evāstāvi

viśuddhavijñānaghanaṃ svasaṃsthayā

samāptasarvārthamamoghavāñchitam .

svatejasā nityanivṛttamāyā

guṇapravāhaṃ bhagavantamīmahi ..

tvāmīśvaraṃ svāśrayamātmamāyayā

vinirmitāśeṣaviśeṣakalpanam .

krīḍārthamadyāttamanuṣyavigrahaṃ

nato'smi dhuryaṃ yaduvṛṣṇisātvatām .. iti . [bhāgavatam 10.37.2324]

anayorarthaḥ . viśuddhaṃ yadvijñānaṃ paramatattvaṃ tadeva ghanaḥ śrī

vigraho yasya . svasaṃsthayā svarūpakāreṇa svarūpaśaktyaiva vā samyag

āptā ivāptā nityasiddhāḥ pūrṇā vā sarve arthā aiśvaryādayo yatra . ataeva

na vidyate atitucchatvātmoghe vṛthābhūte jagatkārye vāñchitaṃ vāñchā

yasya . kvacidavāñchitasyāpi sambandho dṛśyate ityāśaṅkyāha . svatejasā

svarūpaśaktiprabhāveṇa nityameva nivṛtto dūrībhūtayā śaktyā yuktam .

guṇamayyā virahitamiti . taṃ bhagavantaṃ śaraṇaṃ vrajema .

tathā tvāṃ śrīkṛṣṇākhyaṃ bhagavantameva svāṃśeneśvaramantaryāmi

puruṣamapi santaṃ nato'smi . kathmabhūtamīśvaraṃ svarūpaśaktyā

svāśrayamapi ātmamāyayā ātmātra jīvātmā tadviṣayayā māyayā .

vinirmittā aśeṣaviśeṣākārā kalpanā yena . yadvā ātmamāyayā svarūpa

śaktyā svāgraṃ vinirmitā aśeṣaviśeṣā yayā tathābhūtā kalpanā māyā

śaktiryasya kīdṛśaṃ tvām . samprati tvāvirbhāvasamaye tasyāpīśvarasya

tvayi bhagavatyeva praveśāt . yugapadvicitratattacchaktiprakāśena yā

krīḍā tadarthamabhyāttaḥ abhi bhaktābhimukhyena āttaḥ ānītaḥ prakaṭito

manuṣyākāro narākṛtiḥ paraṃ brahmeti smaraṇāttadrūpo bhagavadākhyo

vigraho yena . tameva punarviśinaṣṭi . yaduvṛṣṭisātvatāṃ dhuryam . teṣāṃ

nityaparikarāṇāṃ premabhāravahamiti . athavā mūlapadye śaktyeti

sarvatraiva viśeṣyapadam . śrīrmūlarūpā . puṣṭyādayastadaṃśāḥ . vidyā

jñānam . ā samīcīnā vidyā bhaktiḥ . rājavidyā rājaguhyamityādyukteḥ

. māyā bahiraṅgā . tadvṛttayaḥ śryādayastu pṛthakjñeyāḥ . śiṣṭaṃ samam

.

tataścātra śuddhabhagavatprakaraṇe svarūpaśaktivṛttiṣveva gaṇanāyāṃ

paryavasitāsu vivecanīyamidam . prathamaṃ tāvadekasyaiva tattvasya

saccidānandatvācchaktirapyekā tridhā bhidyate . taduktaṃ viṣṇupurāṇe

śrīdhruveṇa [*EṇḍṇOṭE ॰42]

hlādinī sandhinī saṃvit

tvayyekā sarvasaṃsthitau .

hlādatāpakarī miśrā

tvayi no guṇavarjite .. iti [Viড় 1.12.68]

vyākhyātaṃ ca svāmibhiḥ . hlādinī āhlādakarī sandhinī santatā saṃvid

vidyāśaktiḥ . ekā mukhyā avyabhicāriṇī svarūpabhūteti yāvat . sā sarva

saṃsthitau sarvasya samyaksthitiryasmāttasmin sarvādhiṣṭhānabhūte tvayy

eva na tu jīveṣu ca sā guṇamayī trividhā sā tvayi nāsti . tāmevāha hlāda

tāpakarī miśrā iti . hlādakarī manaḥprasādotthā sāttvikī . tāpakarī

viṣayaviyogādiṣu tāpakarī tāmasī . tadubhayamiśrā viṣayajanyā rājasī

. tatra hetuḥ sattvādiguṇavarjite . taduktaṃ sarvajñasūktau

hlādinyā saṃvidāśliṣṭaḥ

saccidānanda īśvaraḥ .

svāvidyāsaṃvṛto jīvaḥ

saṅkleśanikarākaraḥ .. iti [Bhāvārthadīpikā 1.7.6]

atra kramādutkarṣeṇa sandhinīsaṃviddhlādinyā jñeyāḥ . tatra ca sati

ghaṭānāṃ ghaṭatvamiva sarveṣāṃ satāṃ vastūnāṃ pratīternimittamiti kvacit

sattāsvarūpatvena āmnāto'pyasau bhagavān sadeva somyedamagra āsīdity

atra sadrūpatvena vyāpadiśyamānā mayā sattāṃ dadhāti dhārayati ca sā

sarvadeśakāladravyādiprāptikarī sandhinī . tathā saṃvidrūpo'pi yayā

saṃvetti saṃvedayati ca sā saṃvit . tathā hlādarūpo'pi yayā saṃvidutkaṭa

rūpayā taṃ hlādaṃ saṃvetti saṃvedayati ca sā hlādinīti vivecanīyam .

tadevaṃ tasyā mūlaśaktestryātmakatvena siddhe yena svaprakāśatā

lakṣaṇena tadvṛttiviśeṣeṇa svarūpaṃ svayaṃ svarūpaśaktirvā viśiṣṭam

āvirbhavati tadviśuddhasattvam . taccānyanirapekṣayastatprakāśa iti

jñāpanajñānavṛttikatvātsaṃvideva . asya māyayā sparśābhāvāt

viśuddhatvam . [*EṇḍṇOṭE ॰43]

uktaṃ ca tasya sattvasya prākṛtādanyataratvaṃ dvādaśe śrīnārāyaṇarṣiṃ

prati mārkaṇḍeyena .

sattvaṃ rajastama itīśa tavātmabandho

māyāmayāḥ sthitilayodbhavahetavo'sya .

līlādhṛtā yadapi sattvamayī praśāntyai

nānye nṝṇāṃ vyasanamohabhiyaśca yābhyām .. [bhāgavatam 12.8.39]

tasmāttaveha bhagavannatha tāvakānāṃ

śuklāṃ tanuṃ svadayitāṃ kuśalā bhajanti .

yatsātvatāḥ puruṣarūpamuśanti sattvaṃ

loko yato'bhayamutātmasukhaṃ na cānyad .. [bhāgavatam 12.8.40] [*EṇḍṇOṭE ॰44]

anayorarthaḥ . he īśa yadapi sattvaṃ rajastama iti tavaiva māyākṛtā līlāḥ

. kathambhūtāḥ asya viśvasya sthityādihetavaḥ tathāpi yā sattvamayī saiva

praśāntyai prakṛṣṭasukhāya bhavati . nānye rajastamomayyau . na kevalaṃ

praśāntyabhāvamātramanayoḥ . bhajane [*EṇḍṇOṭE ॰45] kintvaniṣṭaṃ

cetyāha vyasaneti . he bhagavan tasmāttava śuklāṃ sattvamaya

līlādhiṣṭhātrīṃ tanuṃ śrīviṣṇurūpāṃ te kuśalā nipuṇā bhajanti sevante .

na tvanyāṃ brahmarudrarūpān .

tathā tāvakānāṃ jīvānāṃ madhye śuklāṃ sattvaikaniṣṭhāṃ tanuṃ

bhagavadbhaktalakṣaṇasvāyambhuvamanvādirūpāṃ [*EṇḍṇOṭE ॰46]

ye bhajanti anusaranti . na tu dakṣabhairavādirūpām . kathambhūtāṃ svasya

tavāpi dayitāṃ lokaśāntikaratvāt .

nanu mama svarūpamapi sattvātmakamiti prasiddham . tarhi kathaṃ tasyāpi

māyāmayatvameva . nahi nahītyāha sātvatāḥ śrībhāgavatā yatsattvaṃ

puruṣasya tava rūpaṃ prakāśamuśanti manyante . yataśca sattvātloko

vaikuṇṭhākhyaḥ prakāśate . tadabhayamātmasukhaṃ parabrahmānanda

svarūpamevabna tvanyatprakṛtijaṃ sattvaṃ taditi . atra sattvaśabdena sva

prakāśatāblakṣaṇasvarūpaśaktivṛttiviśeṣa ucyate .

sattvaṃ viśuddhaṃ vasudevaśabditaṃ

yadīyate tatra pumānapāvṛtaḥ . [bhāgavatam 4.3.21]

iti śrīśivavākyānusārātc . agocarasya gocaratve hetuḥ prakṛtiguṇaḥ .

sattvamityaśuddhasattvalakṣaṇaprasiddhyanusāreṇa tathābhūtaścic

chaktiviśeṣaḥ sattvamiti saṅgatilābhācca . tataśca tasya svarūpaśakti

vṛttitvena svarūpātmataivetyuktam . tadabhayamātmasukhamiti dśakti

prādhānyavivakṣayoktaṃ loko yata itid . arthāntare bhagavadvigrahaṃ prati

rūpaṃ yadetad [bhāgavatam 2.8.2] ityādau śuddhasvarūpamātratvapratijñā

bhaṅgaḥ . abhayamityādau prāñjalatāhāniśca bhavati . anyat



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.