Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 23 страница



buddhīndriyamanaḥprāṇān

janānāmasṛjatprabhuḥ .

mātrārthaṃ ca bhavārthaṃ ca

ātmane'kalpanāya ca .. [bhāgavatam 10.87.2]

buddhyādīnupādhīn janānāmanuśāyināṃ jīvānāṃ mātrādyarthaṃ

prabhuḥ parameśvaro'sṛjata na tu janāḥ svāvidyayāsṛjanniti vivartavādaḥ

parihṛtaḥ . mīyanta iti māyā viṣayāḥ tadartham . bhavārthaṃ bhavaḥ janma

lakṣaṇaṃ karma tatprabhṛtikarmakaraṇārthamityarthaḥ . ātmane

lokāntaragāmine ātmanastattallokabhogāyetyarthaḥ . akalpanāya

kalpanānivṛttaye muktaye ityarthaḥ . arthadharmakāmamokṣārthamiti

krameṇa padacatuṣṭayasyārthaḥ . mokṣo'pyatra cinmātratayāvasthitirūpaḥ

. yathāvarṇavidhānamapavargaśca bhavati, yo'sau bhagavatītyādinā

ananyanimittabhaktiyogalakṣaṇo nānāgatinimittāvidyāgranthirandhana

dvāreṇety [bhāgavatam 5.19.20] antena pañcamoktagadyena tathā niruktatvātsādhya

bhaktiprādurbhāvalakṣaṇaṃ ceti dvividho jñeyaḥ . ubhayatrāpi kalpanā

rūpāvidyāyā nivṛtteḥ . etaduktaṃ bhavati . yasmātsvayamīśvarastattad

arthaṃ tattatsādhakatvena dṛśyamānānāṃ buddhyādīn sṛṣṭavān tasmāttat

tatsampādanaśaktinidhānayogyatayā teṣu kṛtavāniti labhyate . tatra

trivargasampādikāḥ śaktayaḥ kalpanātmikā māyāvṛttyavidyāśakteraṃśāḥ

bahirmukhakarmātmakatvātsvarūpānyathābhāvasaṃsāritvahetutvācca .

evaṃ ca yāvajjīvānāṃ bhagavadbahirmukhatā tāvatkevalaṃ

kalpanātmikānāmavidyāśaktīnāṃ prakāśāttatpradhānā buddhyādayaḥ

saguṇā eveti nirguṇaṃ sāksānna kurvata ityevaṃ satyameva . yadā tu tad

antarmukhatā tadā teṣu cicchakteḥ prādurbhāvāttaṃ sākṣātkurvata eva iti

sthitam . buddhyādimayatvādvacaso'pi tathā vyavahāraḥ sidhyati . tad

atraivābhedena siddhāntitamante .

tadetadvarṇitaṃ rājan

yo naḥ praśnaḥ kṛtastvayā .

yathā brahmaṇyanirdeśye

nariguṇye'pi manaścaret .. ityatra mana iti .

tatra buddhyādau cicchaktistadīyāprākṛtaparamānandasvarūpatādṛśa

guṇādau svayaṃ prakāśamayī vacasi ca tattannirdeśamayīti jñeyā .

ato'prākṛtatādṛśasvarūpādyālambanena śrutayaścarantīti siddhānta

siddhaye . tadevaṃ pauruṣasyāpi vacaso bhagavaccaritraṃ siddham .

yathoktam yasmin prati ślokamabaddhavaty [bhāgavatam 1.5.11] apīti . tathā ca sati

tathāvidhavacādīnāmekāśrayasya sākṣādbhagavan

niśvāsāvirbhāvino'pauruṣeyasya taccāritvaṃ kimuta . tasmātsākṣātcaranty

eva śrutayaḥ . vakṣyate ca kvacidajayātmanā ca carato'nucaren

nigama [*EṇḍṇOṭE ॰36] iti . tathā ca praṇavamuddiśyoktaṃ dvādaśe

svadhāmno brahmaṇaḥ sākṣād

vācakaḥ paramātmanaḥ .

sasarvamantropaniṣad

vedabījaṃ sanātanam .. [bhāgavatam 12.6.41] iti .

śrutau ca omityetadbrahmaṇo nediṣṭhaṃ nāmeti nediṣṭhaṃ lakṣaṇādi

vyavadhānaṃ vinetyarthaḥ . ataeva kena ca prakaṭiṇa sākṣāccaranti sa

kathyatāmityevaṃ rājābhiprāyaḥ . atra śabdo nirdeśyatve doṣastvagre

dyupataya ity [bhāgavatam 10.87.41] atra parihāryaḥ .

atha śrutiṣvapi yāḥ kāścittrivargaparatvena bahirmukhāḥ pratīyante tāsām

apyantarmukhatāyāmeva paryavasānam . tathā hi parameśvarasya satata

paramārthabahirmukhatāparāhatajīvanikāyaviṣayakṛpāvilāsa

paryavasāyiniḥśvāsarūpāḥ śrutayaḥ prathamataḥ svaviṣayakaṃ viśvāsaṃ

janayitumadṛṣṭavastvanabhijñānasatatadṛṣṭamaihikamevārtham

īhamānāṃstān prati tatsampādakaṃ putreṣṭyādikaṃ vidadhati . tataśca tena

jātaviśvāsānaihikasyātyantamasthiratve pradarśya divyānandacamatkāra

vicitrasya pāralaukikasvargādilakṣaṇatattatkāmasya janake'gniṣṭomādau

pravartayanti . tatasteṣāṃ nirantaratadabhyāsāddharma eva ruciṃ janayanti

.

atha labdhadharmarucīnāṃ śuddhāntaḥkaraṇānāṃ tadartahavicāra

parāṇāṃ jagadapyanityamiti jñānavatāṃ saṃsārabhayadīnānāṃ

nirvāṇānandābhilāṣaṃ sampādayanti . nirvāṇānandaśca para

tattvāvirbhāvarūpa eveti .

taduktaṃ śrīsūtena

dharmasya hyāpavargyasya

nārtho'rthāyopakalpate .

nārthasya dharmaikāntasya

kāmo lābhāya hi smṛtaḥ .. [bhāgavatam 1.2.9]

kāmasya nendriyaprītir

lābho jīveta yāvatā .

jīvasya tattvajijñāsā

nārtho yaśceha karmabhiḥ .. [bhāgavatam 1.2.10] iti .

tataśca yathā buddhyādayo'ntarmukhatātāratamyena cicchaktyāvirbhāvāt

pare tattve tāratamyena caranti, tathā śrutilakṣaṇaṃ vacanamapi cicchakti

prakāśānukrameṇa traiguṇyaviṣayatvamatikramya kevalanairguṇya

viṣayameva sattasminnirguṇe tattve samyageva carituṃ śaknoti . aguṇa

vṛttitvena yogyatvāt . taduktaṃ dvādaśe praṇavamupalakṣya

tato'bhūttrivṛdoṅkāro

yo'vyaktaprabhavaḥ svarāṭ .

yattalliṅgaṃ bhagavato

brahmaṇaḥ paramātmanaḥ .. [bhāgavatam 12.6.39] iti ..

tatra tattattvaṃ dvidhā sphurati bhagavadrūpeṇa brahmarūpeṇa ceti . cic

chaktirapi dvidhā tadīyasvayaṃprakāśādimayabhaktirūpeṇa tanmaya

jñānarūpeṇa ca . tato bhaktimayaśrutayo bhagavati caranti jñānamaya

śrutayo brahmaṇīti sāmānyataḥ siddhāntitam .

[111]

atha tatra viśeṣaṃ vaktuṃ tadīya evetihāsa upakṣipyate .

śrīsanandana uvāca

svasṛṣṭamidamāpīya

śayānaṃ saha śaktibhiḥ .

tadante bodhayāñcakrus

talliṅgaiḥ śrutayaḥ param .. [bhāgavatam 10.87.12]

svayaṃ nirmitamidaṃ viśvaṃ layasamaye āpīya saṃhṛtya śaktibhiḥ saha

śayānaṃ prakṛtiṃ puruṣaṃ tadaṃśāṃśaścātmasātkṛtya tatkāryaṃ prati

nimīlitākṣaṃ paraṃ bhagavantaṃ tadante pralayakālāvasānaprāye talliṅgais

tatpratipādakairvākyaiḥ śrutayaḥ prabodhayāñcakruḥ prātaḥ prabodhanaḥ

stutibhaṅgyā tuṣṭuvurityarthaḥ . asya bhagavattvameva gamyate na tu

puruṣa

tvaṃ bhagavāneka āsedam

agra ātmātmatāṃ vibhuḥ .

ātmecchānugatāvātmo

nānāmatyupalakṣaṇaḥ .. [bhāgavatam 3.5.23]

iti tṛtīyaskandhaprakaraṇe tadānīṃ puruṣasya tadantarbhāvaśravaṇāt .

[112]

pūrvapadyārthe dṛṣṭāntaḥ .

yathā śayānaṃ samrājaṃ

vandinastatparākramaiḥ .

pratyūṣe'bhyetya suślokair

badhiyantyanujīvinaḥ .. [bhāgavatam 10.87.13]

tasya samrājaḥ parākramo ya etairna tu nirviśeṣatvavyañjakaiḥ śobhanaiḥ

ślokaiḥ . yathā śayānaṃ samrājamityasyāyamabhiprāyaḥ . yathā rātrau

samrāṭmahiṣibhiḥ krīḍannapi bahiḥkāryaṃ parityajyāntargṛhādau

sthitatvāttajjanaiḥ śayāna evocyate . vandibhiśca tatprabhāvamayaśloka

kṛtaprabodhanabhaṅgyā stūyate tathāyaṃ bhagavān tadānīṃ jagat

kāryākṛtadṛṣṭirnigūḍhaṃ nijadhāmni nijaparikaraiḥ krīḍannapīti .

anujīvina ityanena te yathā tanmarmajñāstathā na apīti sūcitam .

[113]

tatra prathamato jñānādiguṇasevitena samyagdarśanakāraṇena bhakti

yogenānubhūyamānaṃ bhagavadākāramakhaṇḍameva tattvaṃ sva

pratipādyatvena darśayantyo brahmasvarūpamapi tathātvena

kroḍīkurvantyaḥ śrutayaḥ ūcuḥ .

jaya jaya jahyajāmajita doṣagṛbhītaguṇāṃ

tvamasi yadātmanā samavaruddhasamastabhagaḥ .

agajagadokasāmakhilaśaktyavabodhaka te

kvacidajayātmanā ca carato'nucarennigamaḥ .. [bhāgavatam 10.87.14]

bohajita jaya jaya nijotkarṣamāviṣkuru . ādare vīpsā . atrājiteti

sambodhanenedaṃ labhyate . nāmavyāharaṇaṃ viṣṇoryatastadviṣayā matir

iti [bhāgavatam 6.2.10] nyāyena nāmnā bhagavānasau sākṣādabhimukhīkriyata iti

liṅgādeva tacchrīvigrahavattadapi tatsvarūpabhūtameva bhavati . tad

vijānīye tadabhimukhīkaraṇārhatvāt . ataeva bhayadveṣādau śrīmūrteḥ

sphūrteriva sāṅgetyādāvapyasya prabhāvaḥ śrūyate . viśeṣataścātra śruti

vidvad0 nubhaāvapi pūrvameva pramāṇīkṛtau . tasmātyattvaṃ śrī

vigraharūpeṇa cakṣurādāvudayate tadeva nāmarūpeṇa vāgādāviti

sthitam . tasmānnāmanāminoḥ svarūpābhedena tatsākṣātkāre tatsākṣāt

kāra evetyataḥ kiṃ vaktavyamanyatrānyavadbhagavati śrutayo'pi jātyādi

kṛtasaṃjñāsaṃjñisaṅketādirītyā rūḍhyādivṛttibhiścarantīti . yāsāṃ śruty

abhidhānāṃ vallīnāṃ sākṣāttathābhūtāni nāmānyeva phalānīti .

utkarṣamāviṣkurvityanena itthaṃ sarvotkṛṣṭatāguṇayogena mukhyayaiva

vṛttyā śrutayastasmiṃścarantīti darśitam . śrutayaśca na te mahi tvāmanv

aśnuvanti [?], na tatsamaścābhyadhikaśca dṛśyate [śvetū 6.8] ityādyāḥ .

atra śrutayo jaya jayeti svabhaktyāviṣkārātbhaktimeva tatprakāśe hetuṃ

gamayanti . kena vyāpāreṇotkarṣamāviṣkaravāṇītyāśaṅkya māyā

nirasanadvārā svabhaktidānenetyāhuḥ .

ajāṃ māyāṃ jahi . nanu māyā nāma vidyāvidyāvṛttikā śaktiḥ . tarhi tad

dhanane vidyāyā api hatiḥ syādityatra āha doṣagṛbhītaguṇāṃ jīvānām

ātmavismṛtihetāvavidyālakṣaṇe doṣe eva gṛbhīto gṛhītastatsmṛtihetor

vidyālakṣaṇo guṇo yayā tām . svayameva svāveśenāvidyālakṣaṇaṃ doṣam

utpādya kvacideva kadācideva kathañcideva kañcideva jīvaṃ tyajatīti tasyās

tyāgātmakavidyākhyaguṇe'pi doṣa eva . tasmāttāṃ nirmūlāṃ vidhāya

jīvebhyo nijacaraṇāravindaviṣayāṃ bhaktimeva diśeti tātparyam .

ato māyāghātakayogyaśaktitvena tadatītatvaṃ vyapadiśya saccidānanda

ghanatvaṃ bhagavato vyañjayantyo'tannirasanamukhena tātparyavṛttyā

śrutayaścarantīti vyañjitam . śrutayaśca māyāṃ tu prakṛtiṃ vidyān

mayinaṃ tu maheśvaram [śvet4.10] [*EṇḍṇOṭE ॰37] iti .

ajāmekāmiti . sarvasyādhipatiḥ sarvasyeśānaḥ [Bāū 4.4.22] sa vā eṣa neti

netīty [*EṇḍṇOṭE ॰38] ādyāḥ .

nanu māyānāśaṃ samprārthya mama tadupādhikamaiśvaryādikamapi

nāśayitumicchathetyatra samādhatte tvamiti . yadyasmāttvamātmanā

svarūpeṇaiva samavaruddhasamastabhagaprāptatripādvibhūtyākhya

sarvaiśvaryādirasi . tasmāttava tucchayā tadupādhikaiśvaryādibhirvā kim

ityarthaḥ .

tathā ca sa yadajayā tvajāmityatra padye ṭīkā nahi nirantarāhlādisaṃvit

kāmadhenuvṛndapaterajayā kṛtyamiti . tathā na hyanyeṣāmiva deśa

kālādiparicchinnaṃ tavāṣṭaguṇitamaiśvaryamapi tu paripūrṇa

svarūpānubandhitvādaparimitamityarthaḥ . ityeṣā .

atrātmaśabdena svarūpamātravācakena tathā bhagaśabdena svarūpa

bhūtaguṇavācakenedaṃ dhvanyate . svarūpādiśabdā īśvarādiśabdāśca

svarūpamātrāvalambanayā svarūpabhūtaguṇāvalambanayāpi rūḍhyā

nirdeṣṭuṃ śaknuvantīti . śrutayaśca yadātmako bhagavān tadātmikā

vyaktiḥ ity [?] ādyāḥ parāsya śaktirvividhaiva śrḹyate ity [śvetū 6.8] ādikāś

ca .

sā ca svarūpaśaktiḥ sarvairevāvagamyata ityāhuḥ agāni sthāvarāṇi jaganti

jaṅgamāni okāṃsi śarīrāṇi yeṣāṃ teṣāṃ sarveṣāmeva jīvānāṃ yā akhilāḥ

śaktayastāsāmavadhaketi sambodhanam . teṣu vicitraśaktilaharīratnākara

ityanumīyata ityarthaḥ .

yadvā . nanu māyāhananena tadupādherjīvasya tu śaktihāniḥ syāt

tatrāhuḥ ageti . atha pūrvavadeva . tataḥ svarūpaśaktyaiva pratyuta teṣāṃ

sukhaikapradā pūrṇā śaktirbhaviṣyatīti bhāvaḥ . atretthaṃ taṭastha

lakṣaṇena śrutayaścarantītyuktam . śrutayaśca ko hyevānyād [ṭaitti 2.7]

ityādikāḥ prāṇasya prāṇamityādikāḥ . tameva bhāntam [Kaṭhaū 2.2.15]

ityādikāḥ . dehānte devastārakaṃ brahma vyācaṣṭe [ṇṭū

1.7] [*EṇḍṇOṭE ॰39] iti . yasya deve parā bhaktir [śvetū 6.23] ityādyāśca

.

nanu viśeṣato bhavatyaḥ kathaṃ jānanti yadajayā mama kṛtyaṃ nāsti tathā

saccidānandaghana eva svarūpaśaktyā samavaruddhasamastabhaga iti

tatrāhuḥ kvaciditi . kvacitkadācitsṛṣṭyādisamaye puruṣarūpeṇa ajayā

māyayā carataḥ krīḍataḥ nityaṃ ca svarūpaśaktyāviṣkṛtasvarūpabhūta

bhagena satyajñānānandaikarasenātmanā caratastavāsmallakṣaṇo nigamaḥ

śabdarūpeṇa devatārūpeṇa ca anucaretsevate . tasmādvayaṃ satsarvaṃ

jānīma ityarthaḥ . karmaṇi ṣaṣṭhī .

etaduktaṃ bhavati . atra dvividho vedastraiguṇyaviṣayo nistraiguṇyaviṣayaś

ca . tatra traiguṇyaviṣayastrividhaḥ . prathamaprakārastāvattad

avalambanatāṭasthyena tallakṣakaḥ . yathā yato vā imāni bhūtānītyādiḥ

. dvitīyaprakāraśca triguṇamayatadīśitavyādivarṇanādidvārā tan

mahimādidarśakaḥ . yathā indro yato'vasitasya rājetyādiḥ . tṛtīyaprakāraś

ca traiguṇyanirāsena paramavastūddeśakaḥ . so'pyayaṃ dvividhaḥ . niṣedha

dvārā sāmānādhikaraṇyadvārā ca . tatra pūrvadvārā asthūlamanaṇu neti

netīty [Bāū 3.7.8] ādiḥ . uttaradvārā sarvaṃ khalvidaṃ brahma tattvamasīty

ādiḥ . pūrvavākye . tajjātatvāditi hetoḥ sarvasyaiva brahmatvaṃ nirdiśya

tatrāviṣkṛtaḥ sadidamiti pratītiparamāśrayo yo'ṃśaḥ sa eva śuddhaṃ

brahmetyuddiśyate . uttaravākye tvaṃpadārthasya tadvaccidākāratac

chaktirūpatvena tatpadārthaikyaṃ yadupapādyate tenāpi tatpadārtho

brahmaivoddiśyate . tatpadārthajñānaṃ vinā tvaṃpadārthajñānamātram

akiñcitkaramiti tatpadopanyāsaḥ . traiguṇyātikramastūbhayatrāpi . atra

traiguṇyanirāsena taduddeśena yatra tadīyadharmāḥ spaṣṭameva gamyate

tatra bhagavatparatvaṃ yatra tvaspaṣṭaṃ tatra brahmaparatvamity

avagantavyam . vyākhyātastraiguṇyaviṣayaḥ . tadetadajayā carato'nucare

vyākhyātam .

atha nistraiguṇyo'pi dvividhaḥ . brahmaparo bhagavatparaśca . yathā

ānando brahmetyādi .

na tasya kāryaṃ karaṇaṃ ca vidyate

na tatsamaścābhyadhikaśca dṛśyate .

parāsya śaktirvividhaiva śrūyate

svābhāvikī jñānabalakriyā ca .. [śvetū 6.8] ityādiśca .

tadetadātmanā carato'nucare iti vyākhyātam . ataḥ śrutestaccāritvaṃ

siddham . sākṣāccāritvaṃ ca nistraiguṇyānāṃ svata eva anyeṣāṃ tu tadeka

vākyatayā jñeyam . māyānirasanārthameva tattadguṇānuvādaḥ kriyate

paścādakhaṇḍameva tāṃ nirasya sākṣādbhagavatsvarūpaguṇādikaṃ

nirdiśyate iti tadekavākyatādyotanayā sa eṣa eva siddhānto'sminn

upakramavākye samuddiṣṭaḥ . tathopasaṃhāre ca śrutayastvayi hi phalanty

atannirasanena bhavannidhanā [bhāgavatam 10.87.41] iti . śrutayaśca madhva

bhāṣyapramāṇitāḥ na cakṣurna śrotraṃ na tarko na smṛtirvedo hyevainaṃ

vedayati ityādyā . aupaniṣadaḥ puruṣa ity [Bāū 3.9.26] ādyāśca .

[114]

atha viśeṣato brahmaṇyapi yathā caranti brahmaṇi carantīnāmapi yathā

bhagavatyeva paryavasānaṃ tathaivoddiśanti .

bṛhadupalabdhametadavayantyavaśeṣatayā

yata udayāstamayau vikṛte divāvikṛtāt .

ata ṛṣayo dadhustvayi manovacanācaritaṃ

kathamayathā bhavanti bhuvi dattapadāni nṝṇām .. [bhāgavatam 10.87.15]

etatsarvaṃ bṛhadbrahmaivopalabdhamavagatam . tatkathaṃ vikṛte viśvasmāt

sakāśādavaśiṣyamāṇatvena sarvaṃ ghaṭādidravyaṃ mṛdevopalabdhā dṛṣṭā

tathā bṛhadapītyarthaḥ . tatra hetuḥ . yato bṛhataḥ sakāśādvikṛterudayās

tamayau avayanti manyante śrutayaḥ yato vā imānītyādyāḥ . tasmānmṛta

sāmyaṃ tasya yujyata iti bhāvaḥ . tarhi kathaṃ tadvikāri tvamapi netyāhuḥ

. avikṛtāt . śrutestu śabdamūlatvāditi nyāyenācintyaśaktyā tathāpy

avikṛtameva yattasmādityarthaḥ . yadyapyatrāpi saśaktikameva bṛhad

upapadyate tathāpyāviṣkṛtabhagavattvenānupādānātbrahmaivopapāditaṃ

bhavati . sarvathā śaktiparityāge tadupapādānātsāmarthyāttucchatvāpātāc

ca . tasmādatra brahmaivodāhṛtam . ataeva mṛnmātradṛṣṭāntena

kartṛtvādikamapi tatra nopasthāpitam . tadetadbrahmapratipādanamapi

śrībhagavatyeva paryavasyatītyāhuḥ . ata iti . ato brahmapratipādanādapi

ṛṣayo vedāstvayi śrībhagavatyeva manasa ācaritaṃ tātparyaṃ

vacanasyācaritamabhidhānaṃ ca dadhurdhṛtavantaḥ . dvayorekavastutvād

bhagādīnāmāviṣkārānāviṣkāradarśanamātreṇa bhedakalpanācca

tatrārthāntranyāsaḥ . nṝṇāṃ bhūcarāṇāṃ samyagdarśināmasamyag

darśināṃ vā bhuvi dattāni nikṣiptāni padāni kathamayathā bhavanti bhuvaṃ

na prāpnuvanti api tu tatraiva paryavasyanti . tasmādyathā kathamapi

pratipādayantu phalitaṃ tu tvayyeva bhavatīti bhāvaḥ . taduktaṃ

jñānayogaśca manniṣṭho

nairguṇyo bhaktilakṣaṇaḥ .

dvayorapyeka evārtho

bhagavacchabdalakṣaṇaḥ .. iti . [bhāgavatam 3.32.32]

atra śrutayaśmadhvabhāṣyapramāṇitāḥ hanta tameva puruṣaṃ sarvāṇi

nāmānyabhivadanti yathā nadyaḥ syandamānāḥ samudrāyaṇāḥ samudram

abhiniviśanti evamevaitāni nāmāni sarvāṇi puruṣamabhiviśantīti .

[115]

tadevaṃ bhagavattvena brahmatvena na tvameva tātparyābhidhānābhyāṃ

sarvanigamagocara ityuktam . tacca yathārthameva na tu kālpanikamity

āhuḥ .

iti tava sūrayastryadhipate'khilalokamala

kṣapaṇakathāmṛtāmavagāhya tapāṃsi jahuḥ .

kimuta punaḥ svadhāmavidhutāśayakālaguṇāḥ

parama bhajanti ye padamajasrasukhānubhavam .. [bhāgavatam 10.87.16]

bhostryadhipate trayāṇāṃ brahmādīnāṃ patistattadavatārī nārāyaṇākhyaḥ

puruṣastasyāpyuparicarasvarūpatvādadhipatirbhagavān . tato he

sarveśvareśvara yasmāttvayyeva vedānāṃ tātparyamabhidhānaṃ ca

paryavasitamiti ato hetoreva sūrayo vivekinaḥ paramparātvat

pratipādanamayaṃ vedabhāgamapi parityajya kevalaṃ tavākhilalokam

alakṣapaṇakathāmṛtābdhiṃ sakalavṛjinanirasanahetukīrtisudhāsindhum



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.