![]()
|
|||||||
SIX SANDARBHAS 22 страницаtadevaṃ śraiṣṭhyajātamanyatrāpi prāyaḥ sambhavatu nāma sarvajñāna śāstraparamajñeyapuruṣārthaśiromaṇiśrībhagavatsākṣātkārastatraiva sulabha iti vadan sarvordhaprabhāvamāha kiṃ veti . paraiḥ śāstraistadukta sādhanairvā īśvaro bhagavān hṛdi kiṃ vā sadya evāvarudhyate sthirīkriyate . vāśabdaḥ kaṭākṣe . kintu vilambena kathañcideva . atra tu śuśrūṣubhiḥ śrotumicchadbhireva tatkṣaṇādavarudhyate . nanu idame eva tarhi sarve kimiti na śṛṇvanti tatrāha kṛtibhiriti sukṛtibhir ityarthaḥ . śravaṇecchā tu tādṛśasukṛtiṃ vinā notpadyata iti bhāvaḥ . athavā aparairmokṣaparyantakāmanārahiteśvarārādhanalakṣaṇadharma brahmasākṣātkārādibhiruktairanuktairvā sādhyaistairatra kiṃ vā kiyad vā māhātmyamupapannamityarthaḥ . yato ya īśvaraḥ kṛtibhiḥ kathañcittat tatsādhanānukramalabdhayā bhaktyā kṛtārthaiḥ sadyastadekakṣaṇameva vyāpya hṛdi sthirīkraiyate sa evātra śrotumicchadbhireva tatkṣaṇam ārabhya sarvadaiveti . tasmādatra kāṇḍatrayarahasyasya pravyakta praitpādanāderviśeṣata īśvarākarṣividyārūpatvācca idameva sarva śāstrebhyaḥ śreṣṭham . ataevātra iti padasya triruktiḥ kṛtā . sā hi nirdhāraṇārtheti . ato nityametadeva sarvaireva śrotavyamiti bhāvaḥ .. ..1.1.. vedavyāsaṃ śrīśukam ..101.. [102] tadevaṃ śrīśukahṛdayamapi saṅgamitaṃ syāt . ataścatuḥślokīprasaṅge'pi śrībhagavānevārthaḥ . sa hi svajñānādyupadeśena svamevopadideśa . tatra paramabhāgavatāya brahmaṇe śrīmadbhāgavatākhyaṃ nijaṃ śāstram upadeṣṭuṃ tatpratipādyatamaṃ vastucatuṣṭayaṃ pratijānīte . jñānaṃ paramaguhyaṃ me yadvijñānasamanvitam . sarahasyaṃ tadaṅgaṃ ca gṛhāṇa gaditaṃ mayā .. [bhāgavatam 2.9.30] me mama bhagavato jñānaṃ śabdadvārā yāthārthyanirdhāraṇaṃ mayā gaditaṃ satgṛhāṇa ityanyo na jānātīti bhāvaḥ . yataḥ paramaguhyaṃ hy ajñānādapi rahasyatamaṃ muktānāmapi siddhānām [bhāgavatam 6.14.5] ityādeḥ . tacca vijñānena tadanubhāvenāpi yuktaṃ gṛhāṇa . na caitāvadeva . kiṃ ca sarahasyaṃ tatrāpi rahasyaṃ yatkimapyasti tenāpi sahitam . tacca prema bhaktirūpamityagre vyañjayiṣyate . tathā tadaṅgaṃ ca gṛhāṇa . tacca sati tvaparādhākhyavighne na jhaṭiti .vijñānarahasye prakaṭayet . tasmāttasya jñānasya sahāyaṃ ca gṛhāṇetyarthaḥ . tacca śravaṇādibhaktirūpamityagre vyañjayiṣyate . yadvā sarahasyamiti tadaṅgasyaiva viśeṣaṇaṃ jñeyam . hṛderiva mithaḥ saṃvardhakayorekatrāvasthānāt .. [103] atra sādhyayorvijñānarahasyayorāvirbhāvārthamāśiṣaṃ dadāti yāvānahaṃ yathābhāvo yadrūpaguṇakarmakaḥ tathaiva tattvavijñānam astu te madanugrahāt [bhāgavatam 2.9.31] yāvān svarūpato yatparimāṇako'ham . yathā bhāvaḥ sattā yasyeti . yal lakṣaṇo'hamityarthaḥ . yāni svarūpāntaraṅgāni rūpāṇi śyāmatvacatur bhujatvādīni guṇā bhaktavātsalyādyāḥ karmāṇi tattallīlā yasya sa yad rūpaguṇakarmako'ham . tathaiva tena tena sarvaprakāreṇaiva tattva vijñānaṃ yāthārthyānubhavo madanugrahātte tavāstu bhavatāditi . etena catuḥślokyarthasya nirviśeṣatvaṃ svayameva parāstam . vakṣyate ca catuḥślokīmevoddiśatā śrībhagavatā svayamuddhavaṃ prati . purā mayetyādau jñānaṃ paraṃ manmahimāvabhāsamiti [bhāgavatam 3.4.13] . tatra vijñānapadena rūpādīnāmapi svarūpabhūtatvaṃ vyaktam . atrra vijñānāśīḥ spaṣṭā . rahasyāśīśca paramānandātmakatattad yāthārthyānubhavenāvaśyaṃ premodayāt .. [104] tadeva upadeśyacatuṣṭayaṃ catuḥślokyā nirūpayan prathamaṃ jñāna vijñānārthaṃ svalakṣaṇaṃ pratipādayati dvābhyām . tatra jñānārthamāha ahamevāsamevāgre nānyadyatsadasatparam . paścādahaṃ yadetacca yo'vaśiṣyeta so'smyaham .. [bhāgavatam 2.9.32] atrāhaṃśabdena tadvaktā mūrta evocyate na tu nirviśeṣaṃ brahma tad aviṣayatvāt . ātmajñānatātparyake tu tattvamasītivattvamevātyeva vaturm upayuktavāt . tataścāyamarthaḥ samprati bhavantaṃ prati prādurbhavann asau paramamanoharaśrīvigraho'hamevāgre mahāparalayakāle'pyāsam eva . vāsudevo vā idamagra āsīnna brahmā na ca śaṅkaraḥ . eko nārāyaṇa āsīnna brahmā neśāna ityādi śrutibhyaḥ . bhagavāneka āsedamagra ātmātmanāṃ vibhurity [bhāgavatam 3.5.23] ādi tṛtīyāt . ato vaikuṇṭhatātpārṣad ādīnāmapi tadupāṅgatvādahaṃpadenaiva grahaṇaṃ rājāsau prayātītivat . tatasteṣāṃ ca tadvadeva sthitirbodhyate . tathā ca rājapraśnaḥ sa cātra sa cāpi yatra puruṣo viśvasthityudbhavāpyayaḥ . muktātmamāyāṃ māyeśaḥ śete sarvaguhāśayaḥ .. [bhāgavatam 2.8.10] iti . śrīvidurapraśnaśca tattvānāṃ bhagavaṃsteṣāṃ katidhā pratisaṅkramaḥ . tatremaṃ ka upāsīran ka u svidanuśerata .. iti [bhāgavatam 3.7.37] . kāśīkhaṇḍe'pyuktaṃ śrīdhruvacarite na cyavante hi madbhaktā mahatyāṃ pralayāpadi . ato'cyuto'khile loke sa ekaḥ sarvago'vyayaḥ .. iti . ahamevetyevakāreṇakartantarasyārūpatvādikasya ca vyāvṛttiḥ . āsameveti tatrāsambhāvanāyā nivṛttiḥ . taduktaṃ yadrūpaguṇakarmaka [bhāgavatam 2.9.32] iti . ataeva . yadvā āsameveti brahmādibahirjanajñānagocarasṛṣṭyādi lakṣaṇakriyāntarasyaiva vyāvṛttiḥ . na tu svāntaraṅgalīlāyā api . yathādhunāsau rājā kāryaṃ na kiñcitkarotītyukte rājyasambandhikāryam eva niṣidhyate na tu śayanabhojanādikamapīti tadvat . yadvā asa gati dīptyādāneṣvityasmātāsaṃ sāmprataṃ bhavatā dṛśyamānairviśeṣairebhir agre'pri virājamāna evātiṣṭhamiti nirākāratvādikasyaiva viśeṣato vyāvṛttiḥ . taduktamanena ślokena sākāranirākāraviṣṇulakṣaṇakāriṇyāṃ muktā phalaṭīkāyāmapi . nāpi sākāreṣvavyāptiḥ . teṣāmākārātirohitatvāditi . aitareyakaśrutiś [?] ca ātmaivedamagra āsītpuruṣavidha [Bāū 4.1.1] iti . etena prakṛtīkṣaṇato'pi prāgbhāvātpuruṣādapyuttamatvena bhagavaj jñānameva kathitam . nanu kvacinnirviśeṣameva brahma āsīditi śrūyate tatrāha nānyadyatsad asatparamiti . satkāryamasatkāraṇaṃ tayoḥ paraṃ yatbrahma tanna matto'nyat . kvacidadhikāriṇi śāstre vā svarūpabhūtaviśeṣavyutpatty asamarthe so'yamahameva nirviśeṣatayā pratibhātītyarthaḥ . yadā tadānīṃ prapañce viśeṣābhāvānnirviśeṣacinmātrākāreṇa vikuṇṭhe tu saviśeṣa bhagavadrūpeṇeti śāstradvayavyavasthā . etena ca brahmaṇo hi pratiṣṭhāhamityatroktaṃ bhagavajjñānameva pratipāditam . ataevāsya paramaguhyatvamuktam . nanu sṛṣṭeranantaraṃ nopalabhyase . tatrāha paścātsṛṣṭeranantaramapy ahamevāsmyeva vaikuṇṭheṣu bhagavadādyākāreṇa prapañceṣvantaryāmy ākāreṇeti śeṣaḥ . etena sṛṣṭisthitipralayaheturasyetyādi pratipāditaṃ bhagavajjñānamevopadiṣṭam . nanu sarvatra ghaṭapaṭākārā ye dṛśyante te tu tadrūpāṇi na bhavantīti tavāpūrṇatvaprasaktiḥ syādityāśaṅkyāha . yadetadviśvaṃ tadapyaham eva madananyatvānmadātmakamevetyarthaḥ . anena so'yaṃ te'bhihitastāta bhagavān viśvabhāvanaḥ . samāsena harernānyadanyasmātsadasacca yad ityādyuktaṃ bhagavajjñānamevopadiṣṭam . tathā pralaye yo'vaśiṣyate so'hamevāsmyeva . etena bhavānekaḥ śiṣyate śeṣasaṃjña ityuktaṃ bhagavajjñānamevopadiṣṭam . tathā pūrvaṃ svānugrahaprakāśyatvena pratijñātaṃ yāvattvaṃ sarvakāladeśāparikcchedyatvajñāpanāyopadiṣṭam . evaṃ nānyadyatsadasatparamityanena brahmaṇo hi pratiṣṭhāhamiti jñāpanayā yathābhāvatvam . sarvākārāvayavabhagavadākāranirdeśena vilakṣaṇānantarūpatvajñāpanayā yadrūpatvam . sarvāśrayātinirdeśena vilakṣaṇānantaguṇatvajñāpanayā yadguṇatvam . sṛṣṭisthiti pralayopalakṣitavividhakriyāśrayatvakathanena laukikānantakarmatva jñāpanayā yatkarmatvaṃ ca . [105] atha tādṛśarūpādiviśiṣṭasyātmano vyatirekamukhena vijñānārthaṃ māyā laksaṇamāha ṛte'rtham [bhāgavatam 2.9.33] ityādi . pūrvaṃ vyākhyātameva [*EṇḍṇOṭE ॰35] . saṅkṣepaścāyamarthaḥ . paramapuruṣārthabhūtaṃ māmṛte maddarśanādanyatraiva yatpratīyate yaccātmani na pratīyeta māṃ vinā svataḥ pratītirapi yasya nāstītyarthaḥ tad vastu ātmano mama parameśvarasya māyāṃ vidyāt . atra dṛṣṭāntaḥ . yathā''bhāsaḥ pratibimbaraśmiḥ . yathā ca tamastimiramiti . tatrābhāsasya tādṛśatvaṃ spaṣṭameva . tamaso'pi jyotirdarśanādanyatraiva pratīterjyotir ātmakaṃ cakṣurvinā cāpratītiriti . vidyāditi prathamapuruṣa nirdeśasyāyaṃ bhāvaḥ . anyān pratyeva khalvayamupadeśaḥ . tvaṃ tu mad dattaśaktyā sākṣādevānubhavannasīti . evaṃ māyikadṛṣṭimatītyaiva rūpādiviśiṣṭaṃ māmanubhavediti . vyatirekamukhenānubhāvanasyāyaṃ bhāvaḥ . śabdena nirdhāritasyāpi satsvarūpāder māyākāryāveśenaivānubhavo na bhavati . atastadarthaṃ māyātyajanameva kartavyamiti . etena tadavinābhāvātpremāpyanubhāvita iti gamyate . [106] atha tasyaiva premno rahasyatvaṃ bodhayati yathā mahānti bhūtāni bhūteṣūccāvaceṣvanu praviṣṭānyapraviṣṭāni tathā teṣu na teṣvaham [bhāgavatam 2.9.34] yathā mahābhūtāni bhūteṣvapraviṣṭāni bahiḥsthitānyapi anupraviṣṭāny antaḥsthitāni bhānti . tathā lokātītavaikuṇṭhasthitatvenāpraviṣṭo'pyahaṃ teṣu tattadguṇavikhyāteṣu na teṣu praṇatajaneṣu praviṣṭo hṛdi sthito'haṃ bhāmi . atra mahābhūtānāmaṃśabhedena praveśāpraveśau tasya tu prakāśabhedeneti bhede'pi praveśāpraveśamātrasāmyena dṛṣṭāntaḥ . tad evaṃ teṣāṃ tādṛgātmavaśakāriṇī premabhaktirnāma rahasyamiti sūcitam . tathā ca brahmasaṃhitāyām ānandacinmayarasapratibhāvitābhis tābhirya eva nijarūpatayā kalābhiḥ . goloka eva nivasatyakhilātmabhūto govindamādipuruṣaṃ tamahaṃ bhajāmi .. [Brahmaṣ5.29] premāñjanacchuritabhaktivilocanena santaḥ sadaiva hṛdayeṣu vilokayanti . yaṃ śyāmasundaramacintyaguṇasvarūpaṃ govindamādipuruṣaṃ tamahaṃ bhajāmi .. [Brahmaṣ5.30] acintyaguṇasvarūpamapi premākhyaṃ yadañjanaṃ tena cchuritavatuccaiḥ prakāśamānaṃ bhaktirūpaṃ vilocanaṃ tena ityarthaḥ . ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpyaham . iti [gītā 9.29] gītopaniṣadaśca . yadvā teṣu yathā tāni bahiḥsthitāni cāntaḥsthitāni ca bhānti tadvat bhakteṣu ahamantarmanovṛttiṣu bahirindriyavṛttiṣu ca sphurāmīti ca . bhakteṣu sarvathā'nanyavṛttitāheturnāma kimapi svaprakāśaṃ premākhyamānandātmakaṃ vastu mama rahasyamiti vyañjitam . tathaiva śrībrahmaṇoktam na bhāratī me'ṅga mṛṣopalakṣyate na vai kvacinme manaso mṛṣā gatiḥ . na me hṛṣīkāṇi patantyasatpathe yanme hṛdautkaṇṭhyavatā dhṛto hariḥ .. [bhāgavatam 2.6.34] iti . yadyapi vyākhyāntarānusāreṇāyamartho'palapanīyaḥ syāttathāpyasminn evārthe tātparyaṃ pratijñācatuṣṭayasādhanāyopakrāntatvāttadanuktrama gatatvācca . kiṃ tasminnarthe na teṣu iti chinnapadamapi vyarthaṃ syād dṛṣṭāntasyaiva kriyābhyāmanvayopapatteḥ . api ca rahasyaṃ nāma hyetad eva yatparamadurlabhaṃ vastu duṣṭodāsīnajanadṛṣṭinivāraṇārthaṃ sādhāraṇavastvantareṇācchādyate . yathā cintāmaṇiḥ sampuṭādinā . ataeva parokṣavādā ṛṣayaḥ parokṣaṃ ca mama priyamiti [bhāgavatam 11.21.35] śrī bhagavadvākyaṃ ca . tadevaṃ parokṣaṃ kriyate yadadeyaṃ viralapracāraṃ mahadvastu bhavati . asyaivādeyatvaṃ viralavicāratvaṃ mahattvaṃ ca . muktiṃ dadāti karhicitsma na bhaktiyogamity [bhāgavatam 5.6.18] ādiṣu bahutra vyaktam . idaṃ bhāgavataṃ nāma yanme bhagavatoditam . saṅgraho'yaṃ vibhūtīnāṃ tvametadvipulī kuru .. [bhāgavatam 2.7.51] yathā harau bhagavati nṛṇāṃ bhaktirbhaviṣyati . sarvātmanyakhilādhāre iti saṅkalpya varṇaya .. [bhāgavatam 2.7.52] tasmātsādhu vyākhyātaṃ svāmicaraṇairapi rahasyaṃ bhaktiriti .. [107] atha kathaṃ tathābhūtaṃ rahasyamudayetetyapekṣāyāṃ kramaprāptaṃ tad aṅgabhūtaṃ tadīyasādhanamupadiśati . etāvadeva jijñāsyaṃ tattvajijñāsunātmanaḥ . anvayavyatirekābhyāṃ yatsyātsarvatra sarvadā .. [bhāgavatam 2.9.35] ātmano mama bhagavatastattvajijñāsunā premarūpaṃ rahasyam anubhavitumicchunā etāvadeva jijñāsyaṃ śrīgurucaraṇebhyaḥ śikṣaṇīyam . kiṃ tat? sadekameva anvayavyatirekābhyāṃ vidhiniṣedhābhyāṃ sadā sarvatra syādupapadyate . yathā na hyato'nyaḥ śivaḥ panthā viśataḥ saṃsṛtāviha . vāsudeve bhagavati bhaktiyogo yathā bhavet .. [bhāgavatam 2.2.33] iti vyatirekeṇopakramya tadupasaṃhāre tasmātsarvātmanā rājan hariḥ sarvatra sarvadā . śrotavyaḥ kīrtitavyaśca smartavyo bhagavānnṝṇām .. [bhāgavatam 2.2.36] ityanvayena sarvadetyuktam . tasmātsvajñānavijñānarahasyatadaṅgānāmupadeśena catuḥślokyāmapi svayaṃ śrībhagavacchabdena dadarśa tatrākhilasātvatāṃ patim [bhāgavatam 2.9.15] ityatra tāpanīśrutyanukūlitaṃ śrīkṛṣṇaliṅgatvena ca asya vaktuḥ śrī bhagavattvameva sphuṭam . na jātu tadaṃśabhūtanārāyaṇākhya garbhodaśāyi puruṣatvam . ataevāsya mahāpurāṇasyāpi śrībhāgavatamityeva vyākhyā . tathaivoktam kasmai kena vibhāṣito'yamatulo jñānapradīpaḥ purā ityādau tac chuddhaṃ vimalaṃ viśokamamṛtaṃ satyaṃ paraṃ dhīmahi ity [bhāgavatam 12.13.19] atra paraśabdena bhagacvaktṛtvam . ādyo'vatāraḥ puruṣaḥ parasyeti dvitīye bhedābhidhānāt . ata idaṃ bhagavatā pūrvaṃ brahmaṇe nābhipaṅkaje . sthitāya bhavabhītāya kāruṇyātsamprakāśitamityatrāpi bhagavacchabda prayogaḥ . śrīnārāyaṇanābhipaṅkaje sthitaṃ brahmāṇaṃ prati svayaṃ śrī bhagavatā tatraiva vyāpimahāvaikuṇṭhaṃ prakāśyedaṃ purāṇaṃ prakāśitam ityarthaḥ . anugataṃ caitatdvitīyaskandhetihāsasyeti . ..2.9.. śrībhagavān brahmāṇam ..102107.. [108] tadetatsarvaśāstrāṇāṃ samanvayastasminneva bhagavati . tathā ca sarvaiś ca vedaiḥ paramo hi devo jijñāsyo nānyo vedaiḥ prasidhyet . tasmādenaṃ sarvavedānadhītya vicārya ca jñātumicchenmumukṣuriti caturveda śikhāyām . yaṃ sarvadevā ānamanti mumukṣavo brahmavādinaśceti śrī nṛsiṃhatāpanyām [ṇṭū 2.4.10] . na vedavinmanute taṃ bṛhantaṃ sarvānubhūtamātmānaṃ sāmparāye . tvaṃ tvaupaniṣadaṃ puruṣaṃ pṛcchāmīty [Bāū 3.9.27] ādiranyatra . vedaiśca sarvairahameva vedyo vedāntakṛdvedavideva cāham iti [gītā 15.15] śrī gītopaniṣatsu . siddhānte punareka eva bhagavān viṣṇuḥ samastāgama vyāpāreṣu vivecanavyatikaraṃ nīteṣu niścīyata iti pādme . sarva nāmābhidheyaśca sarvavedeḍitaśca sa iti skānde . natāḥ sma sarvajagatāṃ vacasāṃ pratiṣṭhā yatra śāśvatī iti [Viড় 1.14.23] vaiṣṇave . sarvavedān setihāsān sapurāṇān sayuktikān . sapañcarātrān vijñāya viṣṇurjñeyo na cānyathā .. iti brahmatarke . tadevaṃ sarvavedasamanvayaṃ svasmin śrībhagavatyeva svayamāha māṃ vidhatte'bhidhatte māṃ vikalpyāpohyate hyaham . [bhāgavatam 11.21.42] ..11.21.. śrībhagavān ..108.. [109] tadevaṃ bhagavata eva sarvavedārthatvaṃ darśitam . tatra rājñaḥ praśnaḥ . śrīviṣṇurāta uvāca brahman brahmaṇyanirdeśye nirguṇe guṇavṛttayaḥ . kathaṃ caranti śrutayaḥ sākṣātsadasataḥ pare .. [bhāgavatam 10.87.1] asyārthaḥ . śrutayastāvacchabdamātrasya sādhāraṇyādguṇeṣu sattvādiṣu vṛttiryāsāṃ tādṛśo dṛśyante . brahma tu nirguṇaṃ sattvādiguṇātītaṃ tasmād evānirdeśyam . tattadguṇakāryabhūtajātiguṇakriyākhyānanāṃ guṇāntarāṇāmabhāvāspadatvāttādṛśadravyasyāpyaprasiddhatvād anirdeśyaṃ sattvādi kāryaṃ bhūtābhyāṃ sadasadbhyāṃ kāryakāraṇābhyāṃ paramiti tena tenāsambandhaṃ cetyarthaḥ . tathā ca sati yathā ḍitthavāci kasmiṃścidadvitīye dravye tacchabdasya mukhyā vṛttiḥ pravartate . yathā ca siṃho devadatta ityatra gauṇyā vṛttyā śauryaguṇayukte devadatte siṃha śabdaḥ pravartate . yathā ca gaṅgāyāṃ ghoṣa ityatralakṣaṇayā vṛttyā gaṅgāśabdastasminnityasambandhe taṭe pravartate . tathā tattad bhāvāspade brahmaṇi tayā tayā vṛttyā śrutayaḥ kathaṃ pravarteran . śrutīnāṃ ca śāstrayonitvāditi [Vs1.1.3] nyāyena tatpratipādakatāyām ananyānāṃ tatra pravṛttiravaśyaṃ vaktavyā . tasmāttasmiṃstāḥ sākṣād rūpatayā mukhyayā vṛttyā kena prakāreṇa caranti . taṃ prakāraṃ viśeṣaḥ kṛpayāpi svayamupadiśeti . anyathā padārthatvāyogādapadārthasya ca vācyārthatvāyogānna śrutigocaratvaṃ brahmaṇaḥ syāditi sthite kutastarāṃ tadupari carasphūrterbhagavatastadgocaratvaṃ tatkathamevaṃ svabhaktayorityādau svatāṃ svataḥ pramāṇabhūtānāṃ vedānāṃ mārgaṃ bhagavatparatvamādiśyetyuktamiti . [110] atra śrīśukadevena dattamuttaramāha ṛṣiruvāca
|
|||||||
|