Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 22 страница



tadevaṃ śraiṣṭhyajātamanyatrāpi prāyaḥ sambhavatu nāma sarvajñāna

śāstraparamajñeyapuruṣārthaśiromaṇiśrībhagavatsākṣātkārastatraiva

sulabha iti vadan sarvordhaprabhāvamāha kiṃ veti . paraiḥ śāstraistadukta

sādhanairvā īśvaro bhagavān hṛdi kiṃ vā sadya evāvarudhyate sthirīkriyate

. vāśabdaḥ kaṭākṣe . kintu vilambena kathañcideva . atra tu śuśrūṣubhiḥ

śrotumicchadbhireva tatkṣaṇādavarudhyate .

nanu idame eva tarhi sarve kimiti na śṛṇvanti tatrāha kṛtibhiriti sukṛtibhir

ityarthaḥ . śravaṇecchā tu tādṛśasukṛtiṃ vinā notpadyata iti bhāvaḥ . athavā

aparairmokṣaparyantakāmanārahiteśvarārādhanalakṣaṇadharma

brahmasākṣātkārādibhiruktairanuktairvā sādhyaistairatra kiṃ vā kiyad

vā māhātmyamupapannamityarthaḥ . yato ya īśvaraḥ kṛtibhiḥ kathañcittat

tatsādhanānukramalabdhayā bhaktyā kṛtārthaiḥ sadyastadekakṣaṇameva

vyāpya hṛdi sthirīkraiyate sa evātra śrotumicchadbhireva tatkṣaṇam

ārabhya sarvadaiveti . tasmādatra kāṇḍatrayarahasyasya pravyakta

praitpādanāderviśeṣata īśvarākarṣividyārūpatvācca idameva sarva

śāstrebhyaḥ śreṣṭham . ataevātra iti padasya triruktiḥ kṛtā . sā hi

nirdhāraṇārtheti . ato nityametadeva sarvaireva śrotavyamiti bhāvaḥ ..

..1.1.. vedavyāsaṃ śrīśukam ..101..

[102]

tadevaṃ śrīśukahṛdayamapi saṅgamitaṃ syāt . ataścatuḥślokīprasaṅge'pi

śrībhagavānevārthaḥ . sa hi svajñānādyupadeśena svamevopadideśa .

tatra paramabhāgavatāya brahmaṇe śrīmadbhāgavatākhyaṃ nijaṃ śāstram

upadeṣṭuṃ tatpratipādyatamaṃ vastucatuṣṭayaṃ pratijānīte .

jñānaṃ paramaguhyaṃ me

yadvijñānasamanvitam .

sarahasyaṃ tadaṅgaṃ ca

gṛhāṇa gaditaṃ mayā .. [bhāgavatam 2.9.30]

me mama bhagavato jñānaṃ śabdadvārā yāthārthyanirdhāraṇaṃ mayā

gaditaṃ satgṛhāṇa ityanyo na jānātīti bhāvaḥ . yataḥ paramaguhyaṃ hy

ajñānādapi rahasyatamaṃ muktānāmapi siddhānām [bhāgavatam 6.14.5] ityādeḥ

. tacca vijñānena tadanubhāvenāpi yuktaṃ gṛhāṇa . na caitāvadeva . kiṃ ca

sarahasyaṃ tatrāpi rahasyaṃ yatkimapyasti tenāpi sahitam . tacca prema

bhaktirūpamityagre vyañjayiṣyate . tathā tadaṅgaṃ ca gṛhāṇa . tacca sati

tvaparādhākhyavighne na jhaṭiti .vijñānarahasye prakaṭayet . tasmāttasya

jñānasya sahāyaṃ ca gṛhāṇetyarthaḥ . tacca śravaṇādibhaktirūpamityagre

vyañjayiṣyate . yadvā sarahasyamiti tadaṅgasyaiva viśeṣaṇaṃ jñeyam .

hṛderiva mithaḥ saṃvardhakayorekatrāvasthānāt ..

[103]

atra sādhyayorvijñānarahasyayorāvirbhāvārthamāśiṣaṃ dadāti

yāvānahaṃ yathābhāvo

yadrūpaguṇakarmakaḥ

tathaiva tattvavijñānam

astu te madanugrahāt [bhāgavatam 2.9.31]

yāvān svarūpato yatparimāṇako'ham . yathā bhāvaḥ sattā yasyeti . yal

lakṣaṇo'hamityarthaḥ . yāni svarūpāntaraṅgāni rūpāṇi śyāmatvacatur

bhujatvādīni guṇā bhaktavātsalyādyāḥ karmāṇi tattallīlā yasya sa yad

rūpaguṇakarmako'ham . tathaiva tena tena sarvaprakāreṇaiva tattva

vijñānaṃ yāthārthyānubhavo madanugrahātte tavāstu bhavatāditi . etena

catuḥślokyarthasya nirviśeṣatvaṃ svayameva parāstam . vakṣyate ca

catuḥślokīmevoddiśatā śrībhagavatā svayamuddhavaṃ prati . purā

mayetyādau jñānaṃ paraṃ manmahimāvabhāsamiti [bhāgavatam 3.4.13] . tatra

vijñānapadena rūpādīnāmapi svarūpabhūtatvaṃ vyaktam . atrra vijñānāśīḥ

spaṣṭā . rahasyāśīśca paramānandātmakatattad

yāthārthyānubhavenāvaśyaṃ premodayāt ..

[104]

tadeva upadeśyacatuṣṭayaṃ catuḥślokyā nirūpayan prathamaṃ jñāna

vijñānārthaṃ svalakṣaṇaṃ pratipādayati dvābhyām . tatra jñānārthamāha

ahamevāsamevāgre

nānyadyatsadasatparam .

paścādahaṃ yadetacca

yo'vaśiṣyeta so'smyaham .. [bhāgavatam 2.9.32]

atrāhaṃśabdena tadvaktā mūrta evocyate na tu nirviśeṣaṃ brahma tad

aviṣayatvāt . ātmajñānatātparyake tu tattvamasītivattvamevātyeva vaturm

upayuktavāt . tataścāyamarthaḥ samprati bhavantaṃ prati prādurbhavann

asau paramamanoharaśrīvigraho'hamevāgre mahāparalayakāle'pyāsam

eva . vāsudevo vā idamagra āsīnna brahmā na ca śaṅkaraḥ . eko nārāyaṇa

āsīnna brahmā neśāna ityādi śrutibhyaḥ . bhagavāneka āsedamagra

ātmātmanāṃ vibhurity [bhāgavatam 3.5.23] ādi tṛtīyāt . ato vaikuṇṭhatātpārṣad

ādīnāmapi tadupāṅgatvādahaṃpadenaiva grahaṇaṃ rājāsau prayātītivat

. tatasteṣāṃ ca tadvadeva sthitirbodhyate . tathā ca rājapraśnaḥ sa cātra

sa cāpi yatra puruṣo

viśvasthityudbhavāpyayaḥ .

muktātmamāyāṃ māyeśaḥ

śete sarvaguhāśayaḥ .. [bhāgavatam 2.8.10] iti .

śrīvidurapraśnaśca

tattvānāṃ bhagavaṃsteṣāṃ

katidhā pratisaṅkramaḥ .

tatremaṃ ka upāsīran

ka u svidanuśerata .. iti [bhāgavatam 3.7.37] .

kāśīkhaṇḍe'pyuktaṃ śrīdhruvacarite

na cyavante hi madbhaktā

mahatyāṃ pralayāpadi .

ato'cyuto'khile loke

sa ekaḥ sarvago'vyayaḥ .. iti .

ahamevetyevakāreṇakartantarasyārūpatvādikasya ca vyāvṛttiḥ . āsameveti

tatrāsambhāvanāyā nivṛttiḥ . taduktaṃ yadrūpaguṇakarmaka [bhāgavatam 2.9.32]

iti . ataeva . yadvā āsameveti brahmādibahirjanajñānagocarasṛṣṭyādi

lakṣaṇakriyāntarasyaiva vyāvṛttiḥ . na tu svāntaraṅgalīlāyā api .

yathādhunāsau rājā kāryaṃ na kiñcitkarotītyukte rājyasambandhikāryam

eva niṣidhyate na tu śayanabhojanādikamapīti tadvat . yadvā asa gati

dīptyādāneṣvityasmātāsaṃ sāmprataṃ bhavatā dṛśyamānairviśeṣairebhir

agre'pri virājamāna evātiṣṭhamiti nirākāratvādikasyaiva viśeṣato vyāvṛttiḥ

.

taduktamanena ślokena sākāranirākāraviṣṇulakṣaṇakāriṇyāṃ muktā

phalaṭīkāyāmapi . nāpi sākāreṣvavyāptiḥ . teṣāmākārātirohitatvāditi

. aitareyakaśrutiś [?] ca ātmaivedamagra āsītpuruṣavidha [Bāū 4.1.1] iti

. etena prakṛtīkṣaṇato'pi prāgbhāvātpuruṣādapyuttamatvena bhagavaj

jñānameva kathitam .

nanu kvacinnirviśeṣameva brahma āsīditi śrūyate tatrāha nānyadyatsad

asatparamiti . satkāryamasatkāraṇaṃ tayoḥ paraṃ yatbrahma tanna

matto'nyat . kvacidadhikāriṇi śāstre vā svarūpabhūtaviśeṣavyutpatty

asamarthe so'yamahameva nirviśeṣatayā pratibhātītyarthaḥ . yadā tadānīṃ

prapañce viśeṣābhāvānnirviśeṣacinmātrākāreṇa vikuṇṭhe tu saviśeṣa

bhagavadrūpeṇeti śāstradvayavyavasthā . etena ca brahmaṇo hi

pratiṣṭhāhamityatroktaṃ bhagavajjñānameva pratipāditam . ataevāsya

paramaguhyatvamuktam .

nanu sṛṣṭeranantaraṃ nopalabhyase . tatrāha paścātsṛṣṭeranantaramapy

ahamevāsmyeva vaikuṇṭheṣu bhagavadādyākāreṇa prapañceṣvantaryāmy

ākāreṇeti śeṣaḥ . etena sṛṣṭisthitipralayaheturasyetyādi pratipāditaṃ

bhagavajjñānamevopadiṣṭam .

nanu sarvatra ghaṭapaṭākārā ye dṛśyante te tu tadrūpāṇi na bhavantīti

tavāpūrṇatvaprasaktiḥ syādityāśaṅkyāha . yadetadviśvaṃ tadapyaham

eva madananyatvānmadātmakamevetyarthaḥ . anena so'yaṃ te'bhihitastāta

bhagavān viśvabhāvanaḥ . samāsena harernānyadanyasmātsadasacca yad

ityādyuktaṃ bhagavajjñānamevopadiṣṭam . tathā pralaye yo'vaśiṣyate

so'hamevāsmyeva . etena bhavānekaḥ śiṣyate śeṣasaṃjña ityuktaṃ

bhagavajjñānamevopadiṣṭam . tathā pūrvaṃ svānugrahaprakāśyatvena

pratijñātaṃ yāvattvaṃ sarvakāladeśāparikcchedyatvajñāpanāyopadiṣṭam

. evaṃ nānyadyatsadasatparamityanena brahmaṇo hi pratiṣṭhāhamiti

jñāpanayā yathābhāvatvam . sarvākārāvayavabhagavadākāranirdeśena

vilakṣaṇānantarūpatvajñāpanayā yadrūpatvam . sarvāśrayātinirdeśena

vilakṣaṇānantaguṇatvajñāpanayā yadguṇatvam . sṛṣṭisthiti

pralayopalakṣitavividhakriyāśrayatvakathanena laukikānantakarmatva

jñāpanayā yatkarmatvaṃ ca .

[105]

atha tādṛśarūpādiviśiṣṭasyātmano vyatirekamukhena vijñānārthaṃ māyā

laksaṇamāha ṛte'rtham [bhāgavatam 2.9.33] ityādi .

pūrvaṃ vyākhyātameva [*EṇḍṇOṭE ॰35] . saṅkṣepaścāyamarthaḥ .

paramapuruṣārthabhūtaṃ māmṛte maddarśanādanyatraiva yatpratīyate

yaccātmani na pratīyeta māṃ vinā svataḥ pratītirapi yasya nāstītyarthaḥ tad

vastu ātmano mama parameśvarasya māyāṃ vidyāt . atra dṛṣṭāntaḥ .

yathā''bhāsaḥ pratibimbaraśmiḥ . yathā ca tamastimiramiti . tatrābhāsasya

tādṛśatvaṃ spaṣṭameva . tamaso'pi jyotirdarśanādanyatraiva pratīterjyotir

ātmakaṃ cakṣurvinā cāpratītiriti . vidyāditi prathamapuruṣa

nirdeśasyāyaṃ bhāvaḥ . anyān pratyeva khalvayamupadeśaḥ . tvaṃ tu mad

dattaśaktyā sākṣādevānubhavannasīti . evaṃ māyikadṛṣṭimatītyaiva

rūpādiviśiṣṭaṃ māmanubhavediti . vyatirekamukhenānubhāvanasyāyaṃ

bhāvaḥ . śabdena nirdhāritasyāpi satsvarūpāder

māyākāryāveśenaivānubhavo na bhavati . atastadarthaṃ māyātyajanameva

kartavyamiti . etena tadavinābhāvātpremāpyanubhāvita iti gamyate .

[106]

atha tasyaiva premno rahasyatvaṃ bodhayati

yathā mahānti bhūtāni

bhūteṣūccāvaceṣvanu

praviṣṭānyapraviṣṭāni

tathā teṣu na teṣvaham [bhāgavatam 2.9.34]

yathā mahābhūtāni bhūteṣvapraviṣṭāni bahiḥsthitānyapi anupraviṣṭāny

antaḥsthitāni bhānti . tathā lokātītavaikuṇṭhasthitatvenāpraviṣṭo'pyahaṃ

teṣu tattadguṇavikhyāteṣu na teṣu praṇatajaneṣu praviṣṭo hṛdi sthito'haṃ

bhāmi . atra mahābhūtānāmaṃśabhedena praveśāpraveśau tasya tu

prakāśabhedeneti bhede'pi praveśāpraveśamātrasāmyena dṛṣṭāntaḥ . tad

evaṃ teṣāṃ tādṛgātmavaśakāriṇī premabhaktirnāma rahasyamiti sūcitam

.

tathā ca brahmasaṃhitāyām

ānandacinmayarasapratibhāvitābhis

tābhirya eva nijarūpatayā kalābhiḥ .

goloka eva nivasatyakhilātmabhūto

govindamādipuruṣaṃ tamahaṃ bhajāmi .. [Brahmaṣ5.29]

premāñjanacchuritabhaktivilocanena

santaḥ sadaiva hṛdayeṣu vilokayanti .

yaṃ śyāmasundaramacintyaguṇasvarūpaṃ

govindamādipuruṣaṃ tamahaṃ bhajāmi .. [Brahmaṣ5.30]

acintyaguṇasvarūpamapi premākhyaṃ yadañjanaṃ tena cchuritavatuccaiḥ

prakāśamānaṃ bhaktirūpaṃ vilocanaṃ tena ityarthaḥ .

ye bhajanti tu māṃ bhaktyā

mayi te teṣu cāpyaham . iti [gītā 9.29] gītopaniṣadaśca .

yadvā teṣu yathā tāni bahiḥsthitāni cāntaḥsthitāni ca bhānti tadvat

bhakteṣu ahamantarmanovṛttiṣu bahirindriyavṛttiṣu ca sphurāmīti ca .

bhakteṣu sarvathā'nanyavṛttitāheturnāma kimapi svaprakāśaṃ

premākhyamānandātmakaṃ vastu mama rahasyamiti vyañjitam . tathaiva

śrībrahmaṇoktam

na bhāratī me'ṅga mṛṣopalakṣyate

na vai kvacinme manaso mṛṣā gatiḥ .

na me hṛṣīkāṇi patantyasatpathe

yanme hṛdautkaṇṭhyavatā dhṛto hariḥ .. [bhāgavatam 2.6.34] iti .

yadyapi vyākhyāntarānusāreṇāyamartho'palapanīyaḥ syāttathāpyasminn

evārthe tātparyaṃ pratijñācatuṣṭayasādhanāyopakrāntatvāttadanuktrama

gatatvācca . kiṃ tasminnarthe na teṣu iti chinnapadamapi vyarthaṃ syād

dṛṣṭāntasyaiva kriyābhyāmanvayopapatteḥ . api ca rahasyaṃ nāma hyetad

eva yatparamadurlabhaṃ vastu duṣṭodāsīnajanadṛṣṭinivāraṇārthaṃ

sādhāraṇavastvantareṇācchādyate . yathā cintāmaṇiḥ sampuṭādinā . ataeva

parokṣavādā ṛṣayaḥ parokṣaṃ ca mama priyamiti [bhāgavatam 11.21.35] śrī

bhagavadvākyaṃ ca . tadevaṃ parokṣaṃ kriyate yadadeyaṃ viralapracāraṃ

mahadvastu bhavati . asyaivādeyatvaṃ viralavicāratvaṃ mahattvaṃ ca . muktiṃ

dadāti karhicitsma na bhaktiyogamity [bhāgavatam 5.6.18] ādiṣu bahutra vyaktam

.

idaṃ bhāgavataṃ nāma

yanme bhagavatoditam .

saṅgraho'yaṃ vibhūtīnāṃ

tvametadvipulī kuru .. [bhāgavatam 2.7.51]

yathā harau bhagavati

nṛṇāṃ bhaktirbhaviṣyati .

sarvātmanyakhilādhāre

iti saṅkalpya varṇaya .. [bhāgavatam 2.7.52]

tasmātsādhu vyākhyātaṃ svāmicaraṇairapi rahasyaṃ bhaktiriti ..

[107]

atha kathaṃ tathābhūtaṃ rahasyamudayetetyapekṣāyāṃ kramaprāptaṃ tad

aṅgabhūtaṃ tadīyasādhanamupadiśati .

etāvadeva jijñāsyaṃ

tattvajijñāsunātmanaḥ .

anvayavyatirekābhyāṃ

yatsyātsarvatra sarvadā .. [bhāgavatam 2.9.35]

ātmano mama bhagavatastattvajijñāsunā premarūpaṃ rahasyam

anubhavitumicchunā etāvadeva jijñāsyaṃ śrīgurucaraṇebhyaḥ śikṣaṇīyam

. kiṃ tat? sadekameva anvayavyatirekābhyāṃ vidhiniṣedhābhyāṃ sadā

sarvatra syādupapadyate . yathā

na hyato'nyaḥ śivaḥ panthā

viśataḥ saṃsṛtāviha .

vāsudeve bhagavati

bhaktiyogo yathā bhavet .. [bhāgavatam 2.2.33]

iti vyatirekeṇopakramya tadupasaṃhāre

tasmātsarvātmanā rājan

hariḥ sarvatra sarvadā .

śrotavyaḥ kīrtitavyaśca

smartavyo bhagavānnṝṇām .. [bhāgavatam 2.2.36]

ityanvayena sarvadetyuktam .

tasmātsvajñānavijñānarahasyatadaṅgānāmupadeśena catuḥślokyāmapi

svayaṃ śrībhagavacchabdena dadarśa tatrākhilasātvatāṃ patim [bhāgavatam 2.9.15]

ityatra tāpanīśrutyanukūlitaṃ śrīkṛṣṇaliṅgatvena ca asya vaktuḥ śrī

bhagavattvameva sphuṭam . na jātu tadaṃśabhūtanārāyaṇākhya

garbhodaśāyi puruṣatvam .

ataevāsya mahāpurāṇasyāpi śrībhāgavatamityeva vyākhyā . tathaivoktam

kasmai kena vibhāṣito'yamatulo jñānapradīpaḥ purā ityādau tac

chuddhaṃ vimalaṃ viśokamamṛtaṃ satyaṃ paraṃ dhīmahi ity [bhāgavatam 12.13.19]

atra paraśabdena bhagacvaktṛtvam . ādyo'vatāraḥ puruṣaḥ parasyeti dvitīye

bhedābhidhānāt . ata idaṃ bhagavatā pūrvaṃ brahmaṇe nābhipaṅkaje .

sthitāya bhavabhītāya kāruṇyātsamprakāśitamityatrāpi bhagavacchabda

prayogaḥ . śrīnārāyaṇanābhipaṅkaje sthitaṃ brahmāṇaṃ prati svayaṃ śrī

bhagavatā tatraiva vyāpimahāvaikuṇṭhaṃ prakāśyedaṃ purāṇaṃ prakāśitam

ityarthaḥ . anugataṃ caitatdvitīyaskandhetihāsasyeti .

..2.9.. śrībhagavān brahmāṇam ..102107..

[108]

tadetatsarvaśāstrāṇāṃ samanvayastasminneva bhagavati . tathā ca sarvaiś

ca vedaiḥ paramo hi devo jijñāsyo nānyo vedaiḥ prasidhyet . tasmādenaṃ

sarvavedānadhītya vicārya ca jñātumicchenmumukṣuriti caturveda

śikhāyām . yaṃ sarvadevā ānamanti mumukṣavo brahmavādinaśceti śrī

nṛsiṃhatāpanyām [ṇṭū 2.4.10] .

na vedavinmanute taṃ bṛhantaṃ sarvānubhūtamātmānaṃ sāmparāye . tvaṃ

tvaupaniṣadaṃ puruṣaṃ pṛcchāmīty [Bāū 3.9.27] ādiranyatra . vedaiśca

sarvairahameva vedyo vedāntakṛdvedavideva cāham iti [gītā 15.15] śrī

gītopaniṣatsu . siddhānte punareka eva bhagavān viṣṇuḥ samastāgama

vyāpāreṣu vivecanavyatikaraṃ nīteṣu niścīyata iti pādme . sarva

nāmābhidheyaśca sarvavedeḍitaśca sa iti skānde . natāḥ sma sarvajagatāṃ

vacasāṃ pratiṣṭhā yatra śāśvatī iti [Viড় 1.14.23] vaiṣṇave .

sarvavedān setihāsān

sapurāṇān sayuktikān .

sapañcarātrān vijñāya

viṣṇurjñeyo na cānyathā .. iti brahmatarke .

tadevaṃ sarvavedasamanvayaṃ svasmin śrībhagavatyeva svayamāha

māṃ vidhatte'bhidhatte māṃ

vikalpyāpohyate hyaham . [bhāgavatam 11.21.42]

..11.21.. śrībhagavān ..108..

[109]

tadevaṃ bhagavata eva sarvavedārthatvaṃ darśitam . tatra rājñaḥ praśnaḥ .

śrīviṣṇurāta uvāca

brahman brahmaṇyanirdeśye

nirguṇe guṇavṛttayaḥ .

kathaṃ caranti śrutayaḥ

sākṣātsadasataḥ pare .. [bhāgavatam 10.87.1]

asyārthaḥ . śrutayastāvacchabdamātrasya sādhāraṇyādguṇeṣu sattvādiṣu

vṛttiryāsāṃ tādṛśo dṛśyante . brahma tu nirguṇaṃ sattvādiguṇātītaṃ tasmād

evānirdeśyam . tattadguṇakāryabhūtajātiguṇakriyākhyānanāṃ

guṇāntarāṇāmabhāvāspadatvāttādṛśadravyasyāpyaprasiddhatvād

anirdeśyaṃ sattvādi kāryaṃ bhūtābhyāṃ sadasadbhyāṃ kāryakāraṇābhyāṃ

paramiti tena tenāsambandhaṃ cetyarthaḥ . tathā ca sati yathā ḍitthavāci

kasmiṃścidadvitīye dravye tacchabdasya mukhyā vṛttiḥ pravartate . yathā ca

siṃho devadatta ityatra gauṇyā vṛttyā śauryaguṇayukte devadatte siṃha

śabdaḥ pravartate . yathā ca gaṅgāyāṃ ghoṣa ityatralakṣaṇayā vṛttyā

gaṅgāśabdastasminnityasambandhe taṭe pravartate . tathā tattad

bhāvāspade brahmaṇi tayā tayā vṛttyā śrutayaḥ kathaṃ pravarteran .

śrutīnāṃ ca śāstrayonitvāditi [Vs1.1.3] nyāyena tatpratipādakatāyām

ananyānāṃ tatra pravṛttiravaśyaṃ vaktavyā . tasmāttasmiṃstāḥ sākṣād

rūpatayā mukhyayā vṛttyā kena prakāreṇa caranti . taṃ prakāraṃ viśeṣaḥ

kṛpayāpi svayamupadiśeti . anyathā padārthatvāyogādapadārthasya ca

vācyārthatvāyogānna śrutigocaratvaṃ brahmaṇaḥ syāditi sthite kutastarāṃ

tadupari carasphūrterbhagavatastadgocaratvaṃ tatkathamevaṃ

svabhaktayorityādau svatāṃ svataḥ pramāṇabhūtānāṃ vedānāṃ mārgaṃ

bhagavatparatvamādiśyetyuktamiti .

[110]

atra śrīśukadevena dattamuttaramāha

ṛṣiruvāca



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.