Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 21 страница



ānandamayāṅgatvena darśitaṃ tasya pucchatvarūpitabrahmaṇaḥ . ānanda

mayo'bhyāsāditi sūtrakārasammataparabrahmabhāva ānandamayākhyaḥ

pracuraprakāśo raviritivatpracuraścānandarūpaḥ śrībhagavānahaṃ

pratiṣṭhā te .

yadyapi brahmaṇo mama ca na bhinnavastutvaṃ tathāpi śrībhagavad

rūpeṇaivodiva mayi pratiṣṭhātvasya parā kāṣṭhetyarthaḥ . svarūpaśakti

prakāśenaiva svarūpaprakāśasyāpyādhikyārhatvāt . nirviśeṣabrahma

prakāśasyāpyupari śrībhagavatprakāśaśravaṇāt . ata ekasyāpi vastunas

tathā tathā prakāśabhedo rajanīkhaṇḍino jyotiṣo mārtaṇḍamaṇḍalagata

gabhastibhedavadutprekṣyaḥ .

ato brahmaprakāśasyāpi madadhīnatvātkaivalyakāmanayā kṛtena mad

bhajanena brahmaṇi nīyamāno brahmadharmamapi prāpnotītyarthaḥ . atra

śrīviṣṇupurāṇamapi sampravadate śubhāśrayaḥ sa cittasya savargasya

tathātmanaḥ iti [Viড় 6.7.76] . vyākhyātaṃ ca tatrāpi svāmibhiḥ .

savargasyātmanaḥ parabrahmaṇo'pyāśrayaḥ pratiṣṭhā .

taduktaṃ bhagavatā brahmaṇo hi pratiṣṭhāhamiti . atra ca tairvyākhyātam

. brahmaṇo'haṃ pratiṣṭhā ghanībhūtaṃ brahmaivāham . yathā ghanībhūta

prakāśa eva sūryamaṇḍalaṃ tadvadityarthaḥ . iti .

atra cvipratyayastu tattadupāsakahṛdi tatprakāśasyābhūtatvaṃ brahmaṇa

upacaryate itītthameva . atraiva pratiṣṭhā pratimeti ṭīkā matsarakalpitā .

na hi tatkṛtā asambandhatvāt . na hi nirākārasya brahmaṇaḥ pratimā

sambhavati . na ca tatprakāśasya pratimā sūryaḥ . na cāmṛtasyāvyayasyety

ādyanantarapādatrayoktānāṃ mokṣādīnāṃ pratimātvaṃ ghaṭate . na vā

śrutiśailīviṣṇupurāṇayoḥ saṃvāditāsti . tasmānna ādaraṇīyā yadi

vādaraṇīyā tadā tacchabdenāpyāśraya eva vācanīyaḥ . pratilakṣīkṛtya

nātiparimitaṃ bhavati yatreti tadetatsarvamabhipretyāhuḥ .

dṛtaya iva śvasantyasubhṛto yadi te'nuvidhā

mahadahamādayo'ṇḍamasṛjan yadanugrahataḥ .

puruṣavidho'nvayo'tra caramo'nnamayādiṣu

yaḥ sadasataḥ paraṃ tvamatha yadeṣvavaśeṣamṛtam .. [bhāgavatam 10.87.17]

asubhṛto jīvā dṛtaya iva śvasadābhāsā api yadi te tavānuvidhā bhaktā

bhavanti tadā śvasanti prāṇanti . teṣu tadbhaktānāmeva jīvānāṃ jīvanaṃ

manyāmahe iti bhāvaḥ . kathaṃ yasya tava anugrahataḥ samaṣṭivyaṣṭi

rūpamakhaṇḍaṃ dehaṃ mahadahamādayo'sṛjanataḥ svayameva tathāvidhāt

tvattaḥ parāṅmukhānāmanyeṣāṃ dṛtitulyatvaṃ yuktameveti bhāvaḥ .

anugrahameva darśayanti atra mahadahamādiṣu anvayaḥ praviṣṭastvam

iti .

kathaṃ madādeśamātreṇa teṣāṃ tathā sāmarthyaṃ syāt . tatrāhuḥ yad

yasmātsata ānandamayākhyabrahmaṇo'vayavasya priyāderasatastad

anyasmādannamyādeśca yatparaṃ pucchabhūtaṃ sarvapratiṣṭhā brahma

tatkhalu tvaṃ tatrāpi eṣu pratiṣṭhāvākyeṣu avaśeṣaṃ vākyaśeṣatvena

sthitaṃ brahmaṇo hi pratiṣṭhāhamityādāvanyatra prasiddham . ātmatattva

viśuddhyarthyaṃ yadāha bhagavānṛtamityādau ṛtatvenāpi prasiddhaṃ śrī

bhagavadrūpameva tvamato'nnamayādiṣu puruṣavidhaḥ puruṣākāro yaś

caramaḥ priyamodapramodānandabrahmaṇāmavayavī ānandamayaḥ sa

tvamiti .

tasmānmūlaparamānandarūpatvāttavaiva praveśena teṣāṃ tathā

sāmarthyaṃ yuktameveti bhāvaḥ . ko hyevānyātkaḥ prāṇyādyadeṣa ākāśa

ānando na syāditi [ṭaittū 2.7.1] śruteḥ . prakaraṇ'sminnetaduktaṃ bhavati

. yadyapyekassvarūpe'pi vastuni svagatanānāviśeṣo vidyate tathāpi tādṛśa

śaktiyuktāyā eva dṛṣṭestattatsarvaviśeṣagrahaṇe nimittatā dṛśyate na tv

anyasyāḥ . yathā māṃsamayī dṛṣṭiḥ sūryamaṇḍalaṃ prakāśamātratvena

gṛhṇāti, divyā tu prakāśamātrasvarūpatve'pi tadantargatadivyasabhādikaṃ

gṛhṇāti . evamatra bhaktereva samyaktvena tayaiva samyaktattvaṃ dṛśyate

. tacca brahmeti tasya asamyagrūptavam . tatra ca sāmānyatvenaiva grahaṇe

kāraṇasya jñānasya tadantarīṇāvāntarabhedaparyālocaneṣvasāmārthyād

bahirevāvasthitena tena bhāgavataparamahaṃsavṛndānubhavāsiddhanānā

prakāśavicitre'pi svaprakāśaḥ . lakṣaṇaparatattve prakāśasāmānya

mātraṃ yadgṛhyate tattasya pramārūpatvenaivotprekṣyate . tataścātmatvam

aṃśatvaṃ vibhūtitvaṃ ca vyapadiśyate tasya . tasmādakhaṇḍatattvarūpo

bhagavān sāmānyakārasphūrtilakṣaṇatvena svaprabhākārasya

brahmaṇo'pyāśraya iti yuktameva .

ataeva yasya pṛthivī śarīraṃ yasya ātmā śarīraṃ yasyāvyaktaṃ śarīraṃ

yasyākṣaraṃ śarīrameṣa sarvabhūtāntarātmā apahatapāpmā divyo deva

eko nārāyaṇa ityetacchrutyantaraṃ cākṣaraśabdoktasya brahmaṇo'py

ātmatvena nārāyaṇaṃ bodhayati .

uktātmādiśabdapāriśeṣyapramāṇena cakāra teṣāṃ saṅkṣobhamakṣara

juṣāmapīti prayogadṛṣṭyā cātra hyakṣaraśabdena brahmaiva vācyam .

tathā śrībhagavatā sāṅkhyakathane . kālo māyāmaye jīve [bhāgavatam 11.24.27]

ityādau mahāpralaye sarvāvaśiṣṭatvena brahmopadiśya tadāpi tasya

draṣṭṛtvaṃ svasminnuktam .

eṣa sāṅkhyavidhiḥ proktaḥ

saṃśayagranthibhedanaḥ .

pratilomānulomābhyāṃ

parāvaradṛśā mayā .. [bhāgavatam 11.24.29]

ityatra parāvaradṛśetyanena so'yaṃ cātra vivekaḥ . sāṅkhyaṃ khyānaṃ tac

chāstraṃ khalu svarūpabhūtatadviśeṣamanusandhāya yattatsvarūpa

mātraṃ tadānīmavaśiṣṭaṃ vadati tadeva ca brahmākhyaṃ tadeva ca

prapañcāvacchinnacaramapradeśe prapañcalayādvaikuṇṭha iva svarūpa

bhūtaviśeṣaprakāśādavaiśiṣyamānatvena vaktuṃ yujyate .

tacca svaviśeṣyamātraṃ svarūpaśaktiviśiṣṭena vaikuṇṭhasthena śrī

bhagavatā pṛthagiva tatrānubhūyata iti . tadevaṃ nirviśeṣatvena sparśarūpa

rahitasyāpi tasya bhagavatprabhārūpatvamanutprekṣya tadabhinnatvena

brahmatvaṃ vyapadiṣṭam . tataḥ svarūpādimādhurīdhāritayā saviśeṣasya

sākṣādbhagavadaṅgajyotiṣaḥ sutarāmeva tatsidhyati . yathoktaṃ śrī

harivaṃśe mahākālapurākhyāne śrīmadarjunaṃ prati svayaṃ bhagavatā .

brahmatejomayaṃ divyaṃ mahadyaddṛṣṭavānasi .

ahaṃ sa bharataśreṣṭha mattejastatsanātanam ..

prakṛtiḥ sā mama parā vyaktāvyaktā sanātanī .

tāṃ praviśya bhavantīha muktā yogaviduttamāḥ ..

sā sāṅkhyānāṃ gatiḥ pārtha yogināṃ ca tapasvinām .

tatparaṃ [*EṇḍṇOṭE ॰29] paramaṃ brahma sarvaṃ vibhajate jagat ..

māmeva [*EṇḍṇOṭE ॰30] tadghanaṃ tejo jñātumarhasi bhārata .. iti .. [ḥV

2.114.912]

prakṛtiriti tatprabhātvena svarūpaśaktitvamapi tasya nirdiṣṭam . evaṃ

pūrvodāhṛtakaustubhabhaviṣyakaviṣṇupurāṇavākyamapyetad

upodvalakatvena draṣṭavyam . tasmāddṛtaya ivetyapi sādhveva vyākhyātam

.

..10.87.. śrutayaḥ śrībhagavantam ..99..

[100]

tataśca yasmin paramabṛhati sāmānyākārasattāyāstāṅgajyotiṣo'pi

bṛhatvena brahmatvaṃ tasminneva mukhyā tacchabdapravṛttiḥ . tathā ca

brāhme

ananto bhagavān brahma ānandetyādibhiḥ padaiḥ .

procyate viṣṇurevaikaḥ pareṣāmupacārataḥ .. iti .

yathā pādme

pṛthagvaktuṃ guṇāstasya na śakyante'mitatvataḥ .

yato'to brahmaśabdena sarveṣāṃ grahaṇaṃ bhavet ..

etasmādbrahmaśabdo'sau viṣṇoreva viśeṣaṇam .

amito hi guṇo yasmānnānyeṣāṃ tamṛte vibhum .. iti .

atra nirgolito'yaṃ mahāprakaraṇārthaḥ . yadadvayaṃ jñānaṃ tadeva tattvam

iti tattvavido do [?] vadanti . tacca vaiśiṣṭyaṃ vinaivopalabhyamānaṃ brahmeti

śabdyate vaiśiṣṭyena saha tu śrībhagavāniti . sa ca bhagavān pūrvādita

lakṣaṇaśrīmūrtyātyātmaka eva na tu amūrtaḥ .

atha, bhūpa mūrtamamūrtaṃ ca paraṃ cāparameva ca iti [Viড় 6.7.47] viṣṇu

purāṇapadye [*EṇḍṇOṭE ॰31] tasya caturvidhatvamaṅgīkurvadbhiryady

amūrtatvamapi pṛthagaṅgīkartavyaṃ tadā brahmatvavattadupāsakadṛṣṭi

yogayatānurūpamevāstu . tathā hi yasya samīcīnā bhaktirasti tasya para

mūrtyā śyāmasundaracaturbhujādirūpatayā prādurbhavati .

yasyārvācīnopāsanārūpā tasyāparamūrtyā pātālapādādikalpanāmayy

eva . yasya ca rukṣaṃ jñānaṃ tasya pareṇa brahmalakṣaṇamūrtatvena . yasya

jñānapracurā bhaktistasya tvapareṇeśvaralaksaṇamūrtatveneti .

atrāparatvaṃ paramamūrtyāvirbhāvānanatarasopānatvena na brahmavad

atīva mūrtatvānapekṣyamityevam . na tvaśreṣṭhatvavivakṣayeti jñeyam

. paramūrtāpekṣayā paratvaṃ vā . tatraiva tadviśvarūpaṃ vairūpyamanyad

dharermahaditi viśvādhiṣṭhānatvena nityatvavibhūtve . mūrtaṃ bhagavato

rūpaṃ sarvāpāśrayaniḥspṛhamiti [Viড় 6.7.78] nirupādhitvam . cintayed

brahma

bhūtaṃ tamiti [Viড় 6.7.83] parataḥ lakṣaṇatvam .

tribhāvabhāvanātīta [Viড় 6.7.76] iti tatra prasiddhakarmamayajñāna

karmasamuccayamayakevalajñānamayabhāvanātrayātītatvena para

tattvalakṣaṇatve'pi bhaktyaikāvirbhāvitayā samyakprakāśatvaṃ mūrtasyaiva

vyañjitam . ataeva śubhāśrayaḥ sa cittasya

sarvagasyācalātmanaḥ [*EṇḍṇOṭE ॰32] [Viড় 6.7.76] ityuktam .

tataśca tasyāḥ śrīmūrterapi sakāśāttadante pratyāhāroktiḥ kevalā

bhedopāsakaṃ prati vayvasthāpitā bhavatītyapyanusandheyam . atra tad

viśvarūpavairūpyamity [Viড় 6.7.70] etatpadyaṃ mūrtaparameva jñeyam .

samastaśaktirūpāṇi

yatkaroti nareśvaraḥ .

devatiryaṅmanuṣyākhyā

ceṣṭāvanti svalīlayā .. [*EṇḍṇOṭE ॰33] [Viড় 6.7.71] ityanantaravākyabalāt

.

prathamasya tṛtīye yasyāmbhasi śayānasya yoganidrāṃ vitanvataḥ [bhāgavatam

1.3.2] ityadyuktalaksaṇasya mūrtasyaiva tattadavatāritvaṃ darśitam, etan

nānāvatārāṇāṃ nidhānaṃ bījamavyayamiti [bhāgavatam 1.3.5] . tadviśvarūpa

vairūpyamiti [Viড় 6.7.70] paṭhadbhiḥ śrīrāmānujacaraṇairapi mūrta

paratvenaiva vyākhyātam . viśvarūpādvairūpyaṃ vailaksaṇyaṃ yatra tad

viśvalakṣaṇaṃ mūrtaṃ svarūpamiti .

tadevaṃ tasya vastunaḥ śrīmūrtyātmakatva eva siddhe yatsarvataḥ pāṇi

pādādilakṣaṇā mūrtiḥ śrūyate sāpi pūrvoktilakṣaṇāyāḥ śrīmūrterna

pṛthagiti vibhutvaprakaraṇānte vyañjitameva . yattu

bṛhaccharīro'bhivimānarūpo

yuvā kumāratvamupeyivān hariḥ .

reme śriyā'sau jagatāṃ jananyā

svajyotsnayā candra ivāmṛtāṃśuḥ .. iti pādmottarakhaṇḍavacanam .

atra parabrahmasvarūpaśarīraḥ sarvatobhāvena vigataparimāṇo'pi nityaṃ

kaiśorākārameva prāptaḥ san śriyā saha reme ityarthaḥ . upeyivānityuktāv

api nityatvamapahatapāpmetivat . tatraiva tadīyatacchrīmūrty

adhiṣṭhātṛkatripādvibhūterapi praghaṭṭakena vākyasamūhakena parama

nityatāpratipādanāt . tathā coktaṃ tatraiva

acyutaṃ śāśvataṃ divyaṃ

sadā yauvanamāśritam .

nityaṃ sambhogamīśvaryā

śriyā bhūmyā ca saṃvṛtam .. iti ..

tasmātśrībhagavān yathoktalakṣaṇa eva . sa eva vadantītyasya

mukhyārthabhūtaṃ mūlaṃ tattvamiti paryavasānam . taduktaṃ mokṣa

dharme śrīnārāyaṇopākhyāne

tattvaṃ jijñāsamānānāṃ

hetubhiḥ sarvatomukhaiḥ .

tattvameko mahāyogī

harirnārāyaṇaḥ prabhuḥ .. iti [ṃBh12.335.83] .

nārāyaṇopaniṣadi ca nārāyaṇaḥ paraṃ brahma tattvaṃ nārāyaṇaḥ paramiti

[ṃṇū 13.4] . atra śrīrāmānujodāhṛtāḥ śrutayaśca yasya pṛthivī śarīram

ityārabhya eṣa sarvabhūtāntarātmā divyo deva eko nārāyaṇa ityādyā

bahvyaḥ . iha śrībhagavadaṃśabhūtānāṃ puruṣādīnāṃ paramatattva

vigrahatāsādhanaṃ vākyajātamapi tasyāṃśinastadrūpavigrahatvaṃ

kaimutyenābhivyanaktīti pūrvatra cottaratra granthe tathodāharaṇāni .

viṣṇupurāṇe tu sākṣātśrībhagavantamadhikṛtya tathodāharaṇam

dve rūpe brahmaṇastasya

mūrtaṃ cāmūrtameva ca .

kṣarākṣarasvarūpe te

sarvabhūteṣvavasthite .

akṣaraṃ tatparaṃ brahma

kṣaraṃ sarvamidaṃ jagat .. [Viড় 1.22.55]

ityuktvā jaganmadhye brahmaviṣṇvīśarūpāṇi ca paṭhitvā punaruktam

tadetadakṣaraṃ nityaṃ

jaganmunivarākhilam .

āvirbhāvatirobhāva

janmanāśavikalpanāt .. iti [Viড় 1.22.60]

tadetadakṣarākhyaṃ parabrahma nityamakhilaṃ jagattu

āvirbhāvādibhedavadityarthaḥ . tatrāvirbhāvatirobhāvādikatvenaiva

pūrveṣāṃ brahmādīnāṃ tadantaḥpātavyapadeśo na vastuta ityarthaḥ .

atha sadā svadhāmni virājamānatvena kṣararūpato mūrtatvādinā

cākṣarato'pi vilakṣaṇaṃ tṛtīyaṃ rūpaṃ bhagavataḥ paramaṃ svarūpamiti punar

ucyate .

sarvaśaktimayo viṣṇuḥ

svarūpaṃ brahmaṇo'param .

mūrtaṃ tadyogibhiḥ pūrvaṃ

yogārambheṣu cintyate .. [Viড় 1.22.61]

sa paraḥ sarvaśaktīnāṃ

brahmaṇaḥ samanantaram .

mūrtaṃ brahma mahābhāga

sarvabrahmamayo hariḥ .. [Viড় 1.22.63]

tatra sarvamidaṃ protam

otaṃ caivākhilaṃ jagat .. [Viড় 1.22.64] iti .

brahmasākṣātkārātpūrvaṃ yogibhiścintyate . tathā brahmaṇaḥ

samanantaramupāsanānukrameṇa yathāgre'kṣarādanantaraṃ taduktam,

yathā brahmabhūtaḥ prasannātmety [gītā 18.55] ādyānusāreṇa

brahma [va]sākṣātkārānantarāvirbhāvī ca sa ityarthaḥ . yataḥ sarvāsāṃ

śaktīnāṃ svarūpabhūtādīnāṃ paramāśrayaḥ . ataeva sarvabrahma

mayo'khaṇḍabrahmasvarūpaśca . akṣarākhyasya pūrvasya śaktihīnatvena

khaṇḍatvāt . yadvā ataeva sarvavedavedya ityarthaḥ . tata eva ca tatra

sarvamityādīti . evaṃ

yasmātkṣaramatīto'ham

akṣarādapi cottamaḥ .

ato'smi loke vede ca

prathitaḥ puruṣottamaḥ .. ityādi [gītā 15.18] śrīgītopaniṣadapi yojyā .

atra yadyapi kūṭastho'kṣara ucyate ity [gītā 15.16] akṣaraśabdena śuddha

jīva eva prastūyate tathāpi parabrahma eva ca lakṣaṇam . akṣaraṃ paramaṃ

brahma [gītā 8.3] iti tacca tatra pūrvoktamiti . anayościnmātra

vastutvenaikārthatvāditi tadetadabhipretya mallānāmaśanirnṝṇāṃ

naravara ityādau mūrtasyaiva svayaṃ bhagavata eva lakṣaṇatvaṃ [tal

lakṣyatvaṃ] sākṣādevāha tattvaṃ paraṃ yoginām [bhāgavatam 10.43.17] iti .

yogināṃ catuḥsanādīnāmiti ..

..10.43.. śrīśukaḥ ..100..

[101]

ataeva śrīmadbhāgavatasya nigamakalpataruparamaphalabhūtasya

śraiṣṭhye satyapi tathābhūtasyāpi bhagavadākhyaparamatattvasyotkarṣa

vidyārūpatvādeva paramaśraiṣṭhyamāha

dharmaḥ projjhitakaitavo'tra paramo nirmatsarāṇāṃ satāṃ

vedyaṃ vāstavamatra vastu śivadaṃ tāpatrayonmūlanam .

śrīmadbhāgavate mahāmunikṛte kiṃ vā parairīśvaraḥ

sadyo hṛdyavarudhyate'tra kṛtibhiḥ śuśrūṣubhistatkṣaṇāt .. [bhāgavatam 1.1.2]

atra yastāvaddharmo nirūpyate sa khalu sa vai puṃsāṃ paro dharmo yato

bhaktiradhokṣaje ity [bhāgavatam 1.2.6] ādikayā

ataḥ pumbhirdvijaśreṣṭhā

varṇāśramavibhāgaśaḥ .

svānuṣṭhitasya dharmasya

saṃsiddhirharitoṣaṇam .. [bhāgavatam 1.2.13]

ityantayā rītyā bhagavatsantoṣaṇaikatātparyeṇa śuddhabhakty

utpādakatayā nirūpaṇātparama eva . yataḥ so'pi tadekatātparyatvāt

prakarṣeṇa ujjhitaṃ kaitavaṃ phalābhisandhilaksaṇaṃ kapaṭaṃ yasmin

tathābhūtaḥ . praśabdena sālokyādisarvaprakāramokṣābhisandhirapi

nirastaḥ . yata evāsau tadekatātparyatvena nirmatsarāṇāṃ phala

kāmukasyaiva parotkarṣāsahanaṃ matsaraḥ tadrahitānāmeva tad

upalakṣaṇatvena paśvālambhane, dayālūnāmeva ca satāṃ svadharma

parāṇāṃ vidhīyate iti evamīdṛśaspaṣṭamanuktavataḥ karmaśāstrād

upāsanāśāstrāccāsya tattatpratipādakāṃśe śraiṣṭhyamuktam .

ubhayatraiva dharmotpatteḥ . tadevaṃ sati sākṣātkīrtanādirūpasya vārtā ti

dūrata eva āstāmiti bhāvaḥ .

atha jñānakāṇḍaśākhebhyo'pyasya pūrvavatśraiṣṭhyamāha vedyamiti .

bhagavadbhaktinirapekṣaprāyeṣu teṣu pratipāditamapi śreyaḥsṛtiṃ

bhaktimudasya [bhāgavatam 10.14.4] ityādinyāyena vedyaṃ niśceyaṃ bhavatīty

atraiva vedyamityarthaḥ .

tāpatrayamunmūlayati tanmūlabhūtāvidyāparyantaṃ khaṇḍayatīti tathā

śivaṃ paramānandaṃ dadātyanubhāvayatīti tathā . anyatra muktāv

anubhavāmanane hyapuruṣārthatvāpātaḥ syātiti tanmananādatra tu

vaiśiṣṭyamiti . na cāsya tattaddurlabhavastusādhanatve tādṛśanirūpaṇa

sauṣṭhavameva kāraṇam .

api tu svarūpamapītyāha śrīmadbhāgavata iti . śrīmadbhāgavatatvaṃ

bhagavatpratipādakatvaṃ śrīmattvaṃ śrībhagavannāmāderiva tādṛśa

svabhāvikaśaktimattvam . nityayoge matup . ataeva samastatayaiva nirdiśya

nīlotpalādivattvannāmatvameva bodhitam . anyathā tvavimṛṣṭa

vidheyāṃśadoṣaḥ syāt .

ata uktaṃ śrīgāruḍe grantho'ṣṭādaśasāhasraḥ śrīmadbhāgavatābhidhaḥ

. iti ṭīkākṛdbhirapi śrībhāgavatābhidhaḥ surataruriti .

ataḥ kvacitkevalabhāgavatākhyatvaṃ tu satyabhāmā bhāmā itivat . tādṛśa

prabhāvatve kāraṇaṃ paramaśreṣṭhakartṛtvamapyāha . mahāmuniḥ śrī

bhagavān tasyaiva paramavicārapāraṅgatamahāprabhāvagaṇa

śiromaṇitvācca . sa munirbhūtvā samacintayaditi śruteḥ . tena prathamaṃ

catuḥślokīrūpeṇa saṅkṣepataḥ prakāśite kasmai yena vibhāṣito'yamity

[bhāgavatam 12.13.19] [*EṇḍṇOṭE ॰34] ādyanusārena sampūrṇa eva prakāśite .



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.