Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 20 страница



muktānāmapi bhaktirhi nityānandasvarūpiṇīti bhāratatātparye pramāṇitā

śrutiśca . tathā āprāyaṇāttatrāpi hi dṛṣṭamityatra ca madhvabhāṣya

pramāṇitā sauparṇaśrutiḥ . sarvadainamupāsīta yāvanmuktimuktā hy

enamupāsata iti . ateva śrīprahlādabaliprabhṛtimahābhāgavata

sambandhamabhipretya śrīviṣṇupurāṇe [*EṇḍṇOṭE ॰27]'pyuktaṃ pātāle

tasya na prītirvimuktasyāpi jāyate iti .

..3.15.. śrībrahmā devān ..85..

[86]

ataeva śeṣapuruṣārthasvarūpa evāsāviti sphuṭamevāhurgadyena

athānayāpi na bhavata ijyayorubhārabharayā samucitamartham

ihopalabhāmahe . ātmana evānusavanamañjasāvyatirekeṇa

bobhūyamānāśeṣapuruṣārthasvarūpasya .. [bhāgavatam 5.3.78]

ṭīkā ca ātmanaḥ svata evānusaraṇaṃ sarvadā añjasā sākṣādvobhūyamānā

atiśayena bhavanto ye aśeṣāḥ puruṣārthāste svarūpaṃ yasya paramānandasya

ityeṣā . śrutiśca sarvakāmaḥ sarvagandhaḥ sarvarasaḥ ityādau ..

..5.3.. ṛtvigādayaḥ śrīyajñapuruṣam ..86..

[87]

tadevaṃ brahmaṇo'pi yatśrībhagavati prakāśasamyaktvaṃ tatpūrvameva

vidvadanubhavavacanapracayena siddhamapi viśeṣato vicāryate . tatraikam

eva tattvaṃ dvidhā śabdyata iti na vastuno bheda upapadyate . āvirbhāvasyāpi

bhedadarśanātna ca saṃjñāmātrasya, kintusvasvadarśanayogyatābhedena

dvividho'dhikārī dvidhā dṛṣṭaṃ tadupāsta iti . tatrāpyekasya darśanasya

vāstavatvamanyasya bhramajatvamiti na mantavyamubhayorapi

yāthārthyena darśitatvāt . na caikasya vastunaḥ śaktyā

vikriaymāṇāṃśakatvādaṃśato bhedaḥ . vikṛtatvaniedhāttayoḥ . tasmād

dṛṣṭerasamyaksamyaktva [?] satyapi samyaktve tadananusandhānādvā

ekasminnadhikāriṇyekadeśena sphuradekabhedaḥ parasminnakhaṇḍatayā

dvitīyo bhedaḥ . evaṃ sati yatra viśeṣaṃ vinaiva vastunaḥ sphūrtiḥ, sā dṛṣṭir

asampūrṇā, yathā brahmākāreṇa, yatra svarūpabhūtanānāvaicitrī

viśeṣavadākāreṇa, sā sampūrṇā, yathā śrībhagavadākāreṇeti labhyate . ta

etadabhipretya prathamaṃ dṛṣṭitāratamyena tadabhivyaktitāratamyaṃ tan

mahāpurāṇāvirbhāvakāraṇābhyāṃ pratipādyate ṣaḍbhiḥ .

śrīnārada uvāca

jijñāsitamadhītaṃ ca

brahma yattatsanātanam .

tathāpi śocasyātmānam

akṛtārtha iva prabho .. [bhāgavatam 1.5.4]

śrīvyāsa uvāca

astyeva me sarvamidaṃ tvayoktaṃ

tathāpi nātmā parituṣyate me .

tanmūlamavyaktamagādhabodhaṃ

pṛcchāmahe tvātmabhavātmabhūtam .. [bhāgavatam 1.5.5]

sa vai bhavān veda samastaguhyam

upāsito yatpuruṣaḥ purāṇaḥ .

parāvareśo manasaiva viśvaṃ

sṛjatyavatyatti guṇairasaṅgaḥ .. [bhāgavatam 1.5.6]

śrīnārada uvāca

bhavatānuditaprāyaṃ

yaśo bhagavato'malam .

yenaivāsau na tuṣyeta

manye taddarśanaṃ khilam .. [bhāgavatam 1.5.8]

naiṣkarmyamapyacyutabhāvavarjitaṃ

na śobhate jñānamalaṃ nirañjanam .

kutaḥ punaḥ śaśvadabhadramīśvare

na cārpitaṃ karma yadapyakāraṇam .. [bhāgavatam 1.5.12]

oṃ namo bhagavate tubhyaṃ

vāsudevāya dhīmahi .

pradyumnāyāniruddhāya

namaḥ saṅkarṣaṇāya ca .. [bhāgavatam 1.5.37]

iti mūrtyabhidhānena

mantramūrtimamūrtikam .

yajate yajñapuruṣaṃ

sa samyagdarśanaḥ pumān .. [bhāgavatam 1.5.38]

ślokā amī bahubhiḥ saṃmiśrā apyavistaratvāya jhaṭityarthapratyayasya ca

saṃkṣipyaiva samuddhatāḥ . krameṇārthā yathā jijñāsitamiti . ṭīkā ca yat

sanātanaṃ nityaṃ paraṃ brahma, tacca tvayā jijñāsitaṃ vicāritam, adhītam

adhigataṃ prāptaṃ cetyarthaḥ . tathāpi śocasi tatkimarthamiti śeṣaḥ . ity

eṣā .

tvamiti tvamarka iva trilokīṃ paryaṭan tathā vaiṣṇavayogabalāṃśena ca

prāṇavāyuriva sarvaprāṇināmantaścaraḥ sanātmanāṃ sarveṣāmeva

sākṣī bahirantarvṛttijñaḥ . ataḥ pare brahmaṇi dharmato yogena niṣṭātasya

. taduktaṃ yājñavalkyena

ijyācāradayāhiṃsā

dānasvādhyāyakarmaṇām .

ayaṃ paramo lābho yad

yogenātmadarśanam .. iti .

avare ca brahmaṇi vedākhye vrataiḥ svādhyāyaniyamairniṣṇātasyāpi me

alama atyarthaṃ yannyūnaṃ tatsvayameva vicakṣva vitarkaya . bhavateti .

bhagavadyaśovarṇanopalakṣaṇaṃ bhajanaṃ vinā yenaiva rukṣabrahma

jñānena asau bhagavān tu tuṣyeta, tadeva darśanaṃ jñānaṃ khilaṃ nyūnaṃ

manye tadeva spaṣṭayati . naiṣkarmyamiti .

ṭīkā ca niṣkarma brahmavedekākāratvānniṣkarmatārūpaṃ naiṣkarmyam

ajyate'nenetyañjanamupādhiḥ tannivartakaṃ nirañjanam . evambhūtamapi

jñānamacyute bhāvo bhaktistadvarjitaṃ cetalamatyarthaṃ na śobhate

samyagaparokṣatvāya na kalpata ityarthaḥ . tadā śāśvatsādhanakāle phala

kāle ca abhadraṃ duḥkhasvarūpaṃ yatkāmyaṃ karma, yadapyakāraṇam

akāmyaṃ tacceti cakārasyānvayaḥ . tadapi karma īśvare nārpitaṃ cetkutaḥ

punaḥ śobhate ? bahirmukhatvena sattvaśodhakatvābhāvāt . ityeṣā .

yadvā nirañjanamiti nirūpādhikamapītyarthaḥ . paramādaraṇīyatvādeva

dvādaśānte śrīsūtenāpi punaḥ kṛtamidaṃ padyam .

tasmāduktireva samyagdarśanaheturityupasaṃharati dvābhyāṃ nama iti

. mantramūrtiṃ mantroktamūrtiṃ, mantro'pi mūrtiryasyeti vā . amūrtikaṃ

mantroktavyatiriktamūrtiśūnyaṃ, prākṛtamūrtirahitaṃ vā, mūrti

svarūpayorekatvātprākṛtavanna vidyate pṛthaktvena mūrtiryasya

tathābhūtaṃ vā . sa pumān samyagdarśanaḥ sākṣācchrībhagavataḥ sākṣāt

kartṛtvāditi bhāvaḥ ..

..1.5.. śrīsutaḥ ..87..

[88]

tadevaṃ dṛṣṭitāratamyadvārā tadabhivyaktatāratamyena śrībhagavata

utkarṣa uktaḥ . atha liṅgāntarairapi darśyate . tatrātmarāmajanākarṣa

liṅgena guṇotkarṣaviśeṣeṇa tasyaiva pūrṇatāmāha .

ātmārāmāśca munayo

nirgranthā apyurukrame .

kurvantyahaitukīṃ bhaktim

itthambhūtaguṇo hariḥ .. [bhāgavatam 1.7.10]

ṭīkā ca nirgranthā granthebhyo nirgatāḥ . taduktaṃ gītāsu

yadā te mohakalilaṃ buddhirvyatitariṣyati .

tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca .. [gītā 2.52] iti .

yadvā granthireva granthaḥ nirvṛttahṛdayagranthaya ityarthaḥ . nanu

muktānāṃ kiṃ bhaktyetyādisarvākṣepaparihārārthamāha itthambhūta

guṇaḥ . ityeṣā ..

..1.7.. śrīsūtaḥ ..88..

[89]

ārohabhūmikākrameṇāpi tasyaivādhikyamāha

mano brahmaṇi yuñjāno

yattatsadasataḥ param .

guṇāvabhāse viguṇa

ekabhaktyānubhāvite .. [bhāgavatam 3.24.42]

nirahaṅkṛtirnirmamaśca

nirdvandvaḥ samadṛksvadṛk .

pratyakpraśāntadhīrdhīraḥ

praśāntormirivodadhiḥ .. [bhāgavatam 3.24.43]

vāsudeve bhagavati

sarvajñe pratyagātmani .

pareṇa bhaktibhāvena

labdhātmā muktabandhanaḥ .. [bhāgavatam 3.24.44]

ātmānaṃ sarvabhūteṣu

bhagavantamavasthitam .

apaśyatsarvabhūtāni

bhagavatyapi cātmani .. [bhāgavatam 3.24.45]

icchādveṣavihīnena

sarvatra samacetasā .

bhagavadbhaktiyuktena

prāptā bhāgavatī gatiḥ .. [bhāgavatam 3.24.46]

ekabhaktyā avyabhicāriṇyā sādhanalakṣaṇayā bhaktyā, anubhāvite

nirantaramaparokṣīkṛte, tāṃ vinā kasyacidapyarthasyāsiddheḥ .

nirahaṅkṛtitvādeva nirmamaḥ . taddvayābhāvādeva manādīnāmapy

abhāvaḥ sidhyati . samadṛkbhedāgrāhakaḥ . svadṛksvasvarūpābhedena

brahmaiva paśyan . pratyakantarmukhī praśāntā vikṣeparahitā dhīrjñānaṃ

yasya saḥ .

tadevaṃ brahmajñānamiśrabhaktisādhanavaśena brahmānubhave jāte'pi

bhaktisaṃskārabalena labdhapremādestadūrdhvamapi śrībhagavad

anubhavamāha . vāsudeva iti . pratyagātmani sarveṣāmāśrayabhūte pareṇa

premalakṣaṇena bhaktibhāvena tatsattayaiva labdhā ātmānastadīyātmakā

ahaṅkārādayo yeneti . brahmajñānena prākṛtāhaṅkārādilayānantaram

āvirbhūtān premānandātmakaśuddhasattvamayān labdhavānityarthaḥ .

nanu ta eva pratyāvartantāṃ kiṃ vā pūrvavadamī api bandhahetavo

bhavantu . netyāha, muktabandhanaḥ . anāvṛttiḥ śabdāditi nyāyātbhakty

atiśayena labdhātmatvameva pratipādayati, ātmānamiti . ātmātra

paramātmā, sarvathā tasya bhagavānevāsphuraditi vākyārthaḥ . tataḥ

sākṣādeva tatprāptimāha, icchādveṣeti . tadevaṃ tena bhāgavatī gatiḥ

prāptā . heyatvādanyatrecchādveṣavihīnena tasmādeva hetoḥ sarvatra

samacetasā . taduktam

nārāyaṇaparāḥ sarve

na kutaścana bibhyati .

svargāpavarganarakeṣv

api tulyārthadarśinaḥ .. [bhāgavatam 6.17.28]

yadvā, mayā lakṣmyā saha vartate iti sama iti sahasranāmabhāṣyāt

bhagavaccetaseti prāpto bhāgavatīṃ gatimiti pāṭhe, sa kardama eva tāṃ

gatiṃ prāptaḥ . atra bhagavadbhaktiyogenetyeva viśeṣyamiti . evamevoktaṃ

śrībhagavadgītopaniṣatsu

buddhyā viśuddhayā yukto

dhṛtyātmānaṃ niyamya ca .

śabdādīn viṣayāṃstyaktvā

rāgadveṣau vyudasya ca .. [gītā 18.51]

viviktasevī laghvāśī

yatavākkāyamānasaḥ .

dhyānayogaparo nityaṃ

vairāgyaṃ samupāśritaḥ .. [gītā 18.52]

ahaṃkāraṃ balaṃ darpaṃ

kāmaṃ krodhaṃ parigraham .

vimucya nirmamaḥ śānto

brahmabhūyāya kalpate .. [gītā 18.53]

brahmabhūtaḥ prasannātmā

na śocati na kāṅkṣati .

samaḥ sarveṣu bhūteṣu

madbhaktiṃ labhate parām .. [gītā 18.54]

bhaktyā māmabhijānāti

yāvān yaścāsmi tattvataḥ .

tato māṃ tattvato jñātvā

viśate tadanantaram .. [gītā 18.55] iti .

atra viṃśatirmilanārthaḥ, yathā duryodhanaṃ parityajya yudhiṣṭhiraṃ

praviṣṭavānayaṃ rājeti . śrīdaśame'pi śrīgopairbrahmasampatty

anantarameva vaikuṇṭho dṛṣṭa iti śrīsvāmibhireva ca vyākhyātam ..

..3.24.. śrīmaitreyaḥ ..89..

[90]

tathā

tasmājjñānena sahitaṃ

jñātvā svātmānamuddhava .

jñānavijñānasampanno

bhaja māṃ bhaktibhāvitaḥ .. [bhāgavatam 11.13.5]

svātmānaṃ jīvasvarūpam . jñānaṃ vijñānaṃ ca bāhyam . kiṃ bahunā atra

śrīcatuḥsanaśukādaya evodāharaṇamiti ..

..11.13.. śrībhagavān ..90..

[91]

śrībhagavatā śabdabrahmamayakambuspṛṣṭakapolaḥ tatprakāśita

yathārthanigado dhruvo bālako'pi tathā vivṛtavānityevamānanda

camatkāraviśeṣaśravaṇādapi tasyaiva pūrṇatvamāha .

yā nirvṛtistanubhṛtāṃ tava pādapadma

dhyānādbhavajjanakathāśravaṇena vā syāt

sā brahmaṇi svamahimanyapi nātha mā bhūt

kiṃ tvantakāsilulitātpatatāṃ vimānāt .. [bhāgavatam 4.9.10]

svamahimani asādhāraṇamāhātmye'pi mābhūtna bhavatītyarthaḥ .

antakāsiḥ kālaḥ ..

..4.9.. dhruvaḥ śrīdhruvapriyam ..91..

[92]

paramasiddhirūpādbrahmaṇi layādapi tadbhajanasya garīyastvena tasyaiva

garīyastvamupadiśati .

animittā bhāgavati

bhaktiḥ siddhergarīyasī .. [bhāgavatam 3.25.3]

siddhermukterapi ṭīkā ca . siddherjñānātmukterveti śrībhagavannāma

kaumudī .

..3.25.. śrīkapiladevaḥ ..92..

[93]

tadevaṃ śrībhagavānevākhaṇḍaṃ tattvaṃ sādhakaviśeṣāṇāṃ tādṛśa

yogyatvābhāvātsāmānyākārodayatvena tadasamyaksphūrtireva brahmeti

sākṣādeva vakti dvābhyām

jñānayogaśca manniṣṭho

nairguṇyo bhaktilakṣaṇaḥ .

dvayorapyeka evārtho

bhagavacchabdalakṣaṇaḥ .. [bhāgavatam 3.32.32]

yathendriyaiḥ pṛthagdvārair

artho bahuguṇāśrayaḥ .

eko nāneyate tadvad

bhagavān śāstravartmabhiḥ .. [bhāgavatam 3.32.33]

ṭīkā ca anena ca jñānayogena bhagavāneva prāpyaḥ yathā bhakti

yogenetyāha . nairguṇyo jñānayogaśca manniṣṭho bhaktilakṣaṇaśca yo

yogaḥ tayordvayorapyeka evārthaḥ prayojanam . ko'sau ? bhagavacchabdo

lakṣaṇaṃ jñāpako yasya . taduktaṃ gītāsu te prāpnuvanti māmeva sarva

bhūtahite ratāḥ [gītā 12.4] iti .

nanu jñānayogasya lābhaḥ phalaṃ śāstreṇāvagamyate . bhaktiyogasya tu

bhajanīyeśvaraprāptiḥ . kutastayorekārthatvamityāśaṅkya

dṛṣṭāntenopapādayati . yathā bahūnāṃ rūparasādīnāṃ guṇānāmāśrayaḥ

kṣīrādireka evārtho mārgabhedapravṛttairindriayrnānā pratīyate .

cakṣuṣā śukla iti rasanena madhuraiti sparśena śīta ityādi tathā bhagavān

eka eva tattadrūpeṇaāvagamyate . ityeṣā .

atra bhagavānevāṅgitvena nigaditaḥ . ataḥ sarvāṃśapratyāyakatvādbhakti

yogaśca manaḥsthānīyo jñeyaḥ ..

..3.32.. śrīkapiladevaḥ ..93..

[94]

ataeva tadaṃśatvenaiva brahma śrūyate .

ahaṃ vai sarvabhūtāni

bhūtātmā bhūtabhāvanaḥ .

śabdabrahma paraṃ brahma

mamobhe śāśvatī tanū .. [bhāgavatam 6.16.51]

ṭīkā ca sarvabhūtānyahameva . bhūtānāmātmā bhoktāpyahameva .

bhoktṛbhogyātmakaṃ viśvaṃ madvyatiriktaṃ nāstītyarthaḥ . yato'haṃ bhūta

bhāvanaḥ bhūtānāṃ prakāśakaḥ kāraṇaṃ ca . nanu śabdabrahma prakāśakṃ

parabrahma kāraṇaṃ prakāśakaṃ ca satyaṃ te ubhe mamaiva rūpe ityāha,

śabdabrahmeti . śāśvatī śāśvatyau . ityeṣā ..

atra śabdabrahmaṇaḥ sāhacaryātparabrahmaṇo'pyaṃśatvamevāyāti .

..6.16.. śrīsaṅkarṣaṇaścitraketum ..94..

[95]

ato bhagavato'samyakprakāśatvādvibhūtinirviśeṣameva tadityapyāha

madīyaṃ mahimānaṃ ca

parabrahmeti śabditam .

vetsyasyanugṛhītaṃ me

sampraśnairvivṛtaṃ hṛdi .. [bhāgavatam 8.24.38]

..8.24.. śrīmatsyadevaḥ satyavratam ..95..

[96]

tathā ca vibhūtiprasaṅga eva

pṛthivī vāyurākāśa

āpo jyotirahaṃ mahān .

vikāraḥ puruṣo'vyaktaṃ

rajaḥ sattvaṃ tamaḥ param .. [bhāgavatam 11.16.37]

ṭīkā ca paraṃ brahma ca ityeṣā ..

ataeva śrīvaiṣṇavasāmpradāyikaiḥ śrīmadbhirbālamandarācārya

mahānubhavacaraṇairapyuktam

yadaṇḍamaṇḍāntaragocaraṃ ca

yaddaśottarāṇyavaraṇāni yāni ca .

guṇāḥ pradhānaṃ puruṣaḥ paraṃ padaṃ

parātparaṃ brahma te vibhūtayaḥ .. iti ..

..11.16.. śrībhagavān ..96..

[97]

ato brahmarūpe prakāśe tadvaiśiṣṭyānupalambhanāttatprabhāvatva

lakṣaṇamapi tasya vyapadiśyate . rūpaṃ yattatprāhuravyaktamādyaṃ

brahmajyotir [bhāgavatam 10.3.24] [*EṇḍṇOṭE ॰28] ityādi .

brahmaiva jyotiḥ prabhā yasya tathābhūtaṃ rūpaṃ śrīvigraham . tathā coktaṃ

brahmasaṃhitāyāṃ

yasya prabhā prabhavato jagāṇḍakoṭi

koṭiṣvaśeṣavasudhādivibhūtibhinnam .

tadbrahma niṣkalamanantamaśeṣabhūtaṃ

govindamādipuruṣaṃ tamahaṃ bhajāmi .. [Brahmaṣ5.40] iti ..

..10.3.. śrīdevakī śrībhagavantam ..97..

[98]

ato brahmaṇaḥ paratvena śrībhagavantaṃ kaṇṭhauktyaivāha .

yaḥ paraṃ rahasaḥ sākṣāt

triguṇājjīvasaṃjñitāt .

bhagavantaṃ vāsudevaṃ

prapannaḥ sa priyo hi me .. [bhāgavatam 4.24.28]

raho brahma tasmādapi paraṃ tataḥ sutarāṃ triguṇātpradhānājjīva

saṃjñitātjīvātmanaḥ paraṃ bhagavantaṃ yaḥ sākṣātśravaṇādinaiva na tu

karmārpaṇādinā prapanna ityanvayaḥ . tathā ca viṣṇudharme naraka

dvādaśīvrate śrīviṣṇustavaḥ

ākāśādiṣu śabdādau śrotrādau mahadādiṣu .

prakṛtau puruṣe caiva brahmaṇyapi ca sa prabhuḥ ..

yenaika eva sarvātmā vāsudevo vyavasthitaḥ .

tena satyena me pāpaṃ narakārtipradaṃ kṣayam ..

prayātu sukṛtasyāstu mamānudivasaṃ jaya .. iti ..

atra prakaraṇānurūpeṇa sarvātmaśabdena cānyathā samādhānaṃ parāhatam

. tathā ca tatrocaraṃ kṣatrabandhūpākhyāne

yanmayaṃ paramaṃ brahma tadavyaktaṃ ca yanmayam .

yanmayaṃ vyaktamapyetadbhaviṣyāmi hi tanmayaḥ .. iti ..

tatraiva māsarkṣapūjāprasaṅge tataḥ paratvaṃ sphuṭamevoktaṃ

yathācyutastvaṃ parataḥ parasmāt

sa brahmabhūtātparamaḥ parātman .

tathācyuta tvaṃ vāñchitaṃ tan

mamāpadaṃ cāpaharāprameya .. iti ..

śrīviṣṇupurāṇe ca sa brahmapāraḥ parapārabhūta iti . akṣarāttataḥ

parataḥ para iti śruteḥ ..

..4.24.. śrīrudraḥ pracetasam ..98..

[99]

tadevamevābhiprāyeṇa sa vā eṣa puruṣo'nnarasamaya ityādāv [ṭaittū 2.1]

antaraṅgāntaraṅgaikaikātmakathanānte idaṃ pucchaṃ pratiṣṭhā pṛthivī

pucchaṃ pratiṣṭhā mahaḥ pucchaṃ pratiṣṭhā brahma pucchaṃ pratiṣṭheti

[ṭaittū 2.1] śrutyuktāyāḥ pañcamyā api pratiṣṭhāyā upari .

śrīgītopaniṣado yathā brahmaṇo hi pratiṣṭhāham [gītā 14.27] ityatra

brahmaśabdasannihitapratiṣṭhāśabdena sā śrutiḥ smaryate . tataścaivam

eva vyākhyeyam . hiśabdaḥ,

māṃ ca yo'vyabhicāreṇa

bhaktiyogena sevate .

sa guṇān samatītyaitān

brahmabhūyāya kalpate .. [gītā 14.26]

ityasya nirantaraprācīnavacanasya hetutayā vivakṣayā . ato guṇātīta

brahmaṇaḥ prakṛtārthatvātprācīnārthahetuvacane'sminnupacāreṇa tac

chabdasya brahmaśaktirūpaṃ hiraṇyagarbharūpaṃ vā arthāntaramayuktaṃ

kintvevameva yuktaṃ yathā .

nanu tvadbhaktyā kathaṃ nirguṇabrahmadharmaprāptiḥ . sā tu tad

ekānubhavena tatrāha brahmaṇo hīti . hi yasmātbrahmapucchaṃ pratiṣṭheti

paramapratiṣṭhatvena śrutau yatprasiddhaṃ tacca tasyāmeva śrutau



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.