Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 19 страница



yayau . āryāṇāṃ hṛdyaḥ manojñaḥ . caraṇau calayanniti . ayaṃ bhāvaḥ mac

caraṇadarśanpratighātajaṃ krodhaṃ tau darśayan śamayiṣyāmīti tvarā

vyājena padbhyāmeva yayau . śrīsāhityaṃ ca niṣkāmānapi vibhūtibhiḥ

pūrayitvā kṣamāpayitumiti . ityeṣā .

atra teṣāmātmārāmāṇāmapyānandadānārthaṃ caraṇadarśanena tasya

saccidānandaghanatvam . śrīsāhityena tacchaktivilāsasyāpi

svarūpānitaratvaṃ vivakṣitam . svānāmiti bahuvacanaṃ dvayorapy

aparādhaḥ sarveṣveva parivāreṣvāpatatītyapekṣayā tayorbahumānādvā

. svaśabdena munīnāṃ na tādṛśaṃ tadātmīyatvamiti vivakṣitam .

tatra tairdṛṣṭaṃ devamanuvarṇayati pañcabhiḥ . taṃ tvāgatamiti . te

sanakādayaḥ svasamadhinā bhāgyaṃ bhajanīyaṃ phalaṃ yadbrahma tad

evākṣaviṣayam . yadvā svasamādheḥ svaysa hṛdi brahmākāreṇa paratattva

sphūrterbhāgyaṃ phalarūpam . yato'kṣaviṣayaṃ tadīyasvaprakāśakatā

śaktisaṃskṛtanikhiladhīndriyasphuritatvena samprati vispaṣṭam

evānubhūyamānam . anena pūrvavattasya śabdasparśarūparasa

gandhākhyānāṃ sarveṣāmeva dharmāṇāṃ saccidānandaghanātmatvaṃ

sādhitam . tathā nityameva tathāvidhasatatoditvaramādhurī

vaicitryānubhavapūrvakaṃ paramapremānandasandohena sevamānais

tasyātmīyaiḥ puruṣairānīta sevopavika [?] nānāvastubhiḥ sevyamānaṃ

bhagavantaṃ kathañcitkvacitkadācideva tadānīṃ kenāpi samādhija

bhāgyodayena kevalamapaśyanniti teṣāṃ paramaviduṣāṃ

spṛhāspadāvastheṣu śrīvaikuṇṭhapuruṣeṣu kasyā api bhagavadānanda

śaktervilāsamayatvaṃ darśitam .

atha teṣāṃ bhagavadrateruddīpanatvena cittakṣobhakatvāttat

paricchadādīnāmapi tādṛśatvamāha haṃseti sārdhaistribhiḥ . keśarā

muktāmayapralambāḥ . kṛtsnaprasādeti . kṛtsnasya dvārapālamuni

vṛndasya prasāde sumukhamiti spṛhaṇīyānāṃ guṇānāṃ dhāma sthānamiti

. tattadguṇānāṃ tādṛśatvaṃ darśitam . snehāvaloketi vilāsasya . svaḥ sukha

bhogasthānāni nityānantānandarūpitvāt . teṣāṃ cūḍāmaṇimātmadhiṣṇyaṃ

svasvarūpaṃ sthānaṃ śrīvaikuṇṭham . tādṛśatve'pyurasi śobhitayā śriyā

kṛtvā subhagayantamiva tatra bhūṣaṇaviśeṣaṃ nidadhānamiva . iveti

vākyālaṅkāre . anena śrīvaikuṇṭhasya .

uktaṃ ca tadviśvagurvityādau āpuḥ parāṃ mudamityādi [bhāgavatam 3.16.26] .

vakṣyate ca

atha te munayo dṛṣṭvā

nayanānandabhājanam .

vaikuṇṭhaṃ tadadhiṣṭhānaṃ

vikuṇṭhaṃ ca svayaṃprabham .. [bhāgavatam 3.16.27]

bhagavantaṃ parikramya

praṇipatyānumānya ca .

pratijagmuḥ pramuditāḥ

śaṃsanto vaiṣṇavīṃ śriyam .. [bhāgavatam 3.16.28]

pītāṃśuke iti . kāñcyā vanamālayā cetyatretthmabhūtalakṣaṇe tṛtīyā .

vidyuditi . haratā manohareṇa .

tadevaṃ paricchadādīnāmapi tādṛśatvaṃ varṇayitvā punastasyaivātimano

haratvamāha avopasṛṣṭamiti [*EṇḍṇOṭE ॰25] . indirāyā utsmitaṃ garvaḥ

ava bhagavati upasṛṣṭam . asya kāntasya nityena lābhena nityamevādhikam

āvirbhāvitamiti tadīyānāṃ dhiyā vitarkitam . atra hetuḥ bahu

sauṣṭhavāḍhyamanantasvarūpaguṇasampadbhiryuktam .

nanvevambhūtasya lakṣmyā api rahasyamahānidhirūpasya paramavastunaḥ

kathaṃ prakāśaḥ smabhavatītyata āha mahyamiti . madādīnāṃ bhaktānāṃ

kṛte aṅgaṃ bhajantaṃ mūrtiṃ prakaṭayantamasmadviṣayakamaṅgīkāraṃ

bhajantamityarthaḥ .

ullaṅghitatrividhasīmasamātiśāyi

sambhāvanaṃ tava parivraḍhimasvabhāvam

māyābalena bhavatāpi niguhyamānaṃ

paśyanti kecidaniśaṃ tvadananyabhāvāḥ .. [ṣtotraratna, 13] itivat .

bhaktirevainaṃ nayati bhaktirevainaṃ darśayatītyādi śruteḥ . tathābhūtaṃ

tamacakṣateti . nirīkṣya ca mudā kaiḥ śirobhirnemuḥ . na viśeṣeṇa tṛptā

dṛśo netrāṇi yeṣāṃ te .

tasyeti [3.15.43]. ṭīkā ca svarūpānandādapi teṣāṃ bhajanānandādhikyam

ityāha . tasya padāravindakiñjalkaiḥ keśarairmiśrā yā tulasī tasyā

makarandena yukto yo vāyuḥ, svavivareṇa nāsācchidreṇa, akṣarajuṣāṃ

brahmānandasevināmapi, saṃkṣobhaṃ citte'tiharṣaṃ tanau romāñcam . ity

eṣā ..

atra padayoraravindakiñjalkamiśrā yā tulasīti vyākhyeyam . aravinda

tulasyau ca tadānīṃ vanamālāsthite eva jñeye . astu tāvadbhagavadātma

bhūtānāṃ teṣāmaṅgopāṅgānāṃ teṣu kṣobhakāritvaṃ tatsamandhi

samandhino vāyorapīti bhāvaḥ .

harṣakāritaṃ sambhramamāha dvābhyām . te vā [3.15.44] iti . te vai kila,

vadanameva asitapadmakoṣaḥ īṣadvikasitaṃ nīlāmbujaṃ tamutūrdhvaṃ

vīkṣya labdhamanorathāḥ santaḥ, nayā evāruṇamaṇayaḥ teṣāṃ śrayaṇam

āśrayabhūtamaṅghridvandvaṃ punaravekṣya adhodṛṣṭyā vīkṣya punaḥ

punarevaṃ vīkṣya yugapatsarvāṅgalāvaṇyagrahaṇāśakteḥ paścān

nidadhuścintayāmāsuḥ, yugapadeva kathamidamidaṃ sarvaṃ paśyemety

utkaṇṭhābhiḥ sthāyibhāvapoṣakaṃ cintākhyaṃ bhāvamāpurityarthaḥ .

puṃsāmiti . bahumataṃ brahmaṇo'pi dhanaprakāśatvādatyādarāspadam .

pauṃsnaṃ [?] vapurdarśayānamiti . puruṣasya garbhodaśāyino guṇāvatāra

rūpaṃ śrīviṣṇvākhyaṃ yadvapustadabhinnatayā svaṃ vapurdarśayantaṃ,

na tu brahmādivadanyathātvenetyarthaḥ . ananyena svenaiva siddhai’svarūpa

bhūtairityarthaḥ . ataevotpattikaiḥ tadvadevānādisiddhairityarthaḥ .

aṇimādyaṣṭaiśvaryayutaṃ viśiṣṭaṃ na tūpalakṣitam . anena tteṣāṃ stuty

āspadaviśeṣaṇatvena aiśvaryopalakṣitasamastabhagānāṃ tādṛśatvaṃ

vyañjitam . samagṛṇan samyagastuvanniti .

atha śrībhagavatastādṛśabhāvavyañjinīṃ nijāmuktiṃ teṣāmeva sva

hārdābhivyaktikareṇa stutivākyena pramāṇayati, śrīkumārā ūcuriti .

stutimāha ya iti pañcabhiḥ . atrākṣarajuṣāmapi [bhāgavatam 3.15.43] ityanusṛtya

vyākhyāyate . nityaṃ bramarūpeṇa prakāśase na taccitram . idānīṃ tu

viśuddhasattvalaksaṇena svarūpaśaktivṛttiviśeṣeṇa prakāśitayā ghana

prakāśaparatattvaikarūpayā mūrtyā pratyakṣo'si, aho bhāgyamasmākam

ityāhuḥ .

he ananta yastvaṃ hṛdgato'pi durātmanāmantarhito na sphurasi, sa

no'smākamantarhito na bhavasi, nayanamūlaṃ tvayaiva rāddhaḥ prāpto'si .

tathā ca api saṃrādhane pratyakṣānumānābhyāmityasya viṣayavākyam

parāñci yāni vyatṛṇatsvayambhūstasmātparāṅpaśyasi nāntarātman .

kaściddhīraḥ pratyagātmānamaikṣadāvṛttacakṣuramṛtatvamicchanniti

. antardhānābhāve hetuḥ bhavadudbhavena brahmaṇā tenāsmatpitrā yarhi

yadaivānuvarṇitarahā uddiṣṭabrahmākhyarahasyaḥ, tadaiva naḥ karma

mārgeṇa tadrūpatayā guhāḥ buddhiṃ gato'smīti .

nanu, pitropadiṣṭaṃ bhavatāmadṛśyamātmatattvākhyaṃ rahaḥ, ahaṃ tvanya

eva syāṃ dṛśyatvāt . naivam . asmatpratyabhijñayā bhedanirāsādityāhuḥ

taṃ tvāmiti . he bhagavan paraṃ kevalamātmatattvaṃ brahmasvarūpaṃ tvāṃ

vidāma vidmaḥ pratyabhijānīmaḥ . kena pratyabhijānītha? samprati adhunā

sattvena, asmāsvetadrūpāvirbhāvena . etāvantaṃ kālaṃ na jñātavanto vayaṃ,

adhunā tu sākṣādanubhavena niścitavantaḥ sma ityarthaḥ . tvaṃ śuddha

cittavṛttau brahmavatnetre'pyasmākaṃ sphurasi, na tu dṛśyatveneti bhāvaḥ

. na kevalaṃ pratyabhijñāmātramityāhuḥ . eṣāmasmākaṃ ratiṃ racayantam

anyathā ratirapi tvayyasmākaṃ nodbhavediti bhāvaḥ .

nirahaṃmānāditvenānyeṣāmapyātmārāmāṇāmanyato ratyabhāvameva

dyotayantastadātmatattvamāhuḥ tatraiva sādhanavaśiṣṭyātkimapi

vaiśiṣṭyaṃ cāhuḥ . yattvadrūpatvenāvirbhavadātmatattvaṃ te'nutāpaḥ

kṛpā, tenaiva viditairdṛḍhabhaktiyogairviduḥ . yadvā anutāpo dainyaṃ tena

viditaiste tava dṛḍhabhaktiyogaiḥ . kīdṛśāḥ ? udgranthayo nirahaṃmānāḥ

. ataeva virāgāḥ . tadevaṃ pitrānuvarṇitarahā ityatra rahaḥśabdaścatuḥ

ślokīrītyā premabhaktereva vācaka iti vyañjitam .

atha pūrvamabhedamatayo'pi samprati svarūpānandaśaktivilāsairvicitrita

matayo bhūyo'pi bhedātmikāṃ bhaktimeva prārthayituṃ bhaktānāṃ

sukhātiśayamāhuḥ, nātyantikamiti . ātyantikaṃ mokṣalakṣaṇaṃ prasādam

api, kimutānyadindrādipadam .

idānīṃ svāparādhaṃ dyotayanto bhaktiṃ prārthayante kāmamiti . he

bhagavanm, ataḥ pūrvamasmākaṃ vṛjinaṃ nābhavat . idānīṃ tu sarvāṇyapi

jātāni yatastvadbhaktau śaptau . atastairvṛjinairnirayeṣu kāmaṃ

no'smākaṃ bhavo janma syāt . anena tadadhigama uttarapūrvārdhayor

aśleṣavināśau tadvyapadeśāditi nyāyenāsambhavatadbhāvānāṃ brahma

jñānināmapi sveṣāṃ bahunarakakārivṛjināpātakṣamāpaṇena tayor

itthambhūtaguṇo hariritivatsarvādbhutamahattamatvaṃ sūcitam . aho nirayā

api bhaveyureva, na tāvatāpi paryāptaṃ, tebhyaśca nāsmākamapi bhayam

. atra tu mūlaṃ duṣphalaṃ bhagavatparāṅmukhībhāva eva, sa tvasmākaṃ

mābhūditi sakāku prārthayante . nu vitarke . yadi tu naścetaste padayo

rameta, tatrāpyaliradeva kevalatanmādhuryāsvādāpekṣayā, na tu

brahmātmānubhavāpekṣayā, evaṃ vācaścetyādi . atra bhatāparādhasya

bhagavatā kṣamā tadicchāmātrakṛtatatkrodhajananātteṣām

aparādhābhāsatveneti jñeyam .

ślokadvaye'smin kaivalyānnarako'pi tvadbhaktimātraṃ kāmayamānānām

asmākaṃ tadavirodhatvātśreyāniti svārasyalabdhaṃ, tathāpītthaṃ

kṛtārthatvamasmākamaticitramityāhuḥ prāduriti . anātmanāmātmanas

tava ekāntabhaktirahitānāmaprakaṭo'pi ititthaṃ yaḥ pratīto'si, tasmai

tubhyaṃ nama idaṃ vidhemeti . tatraitaduktaṃ bhavati . ete brahmavidyā

siddhānāṃ parāvaragurūṇāmapi guravaḥ . ataeva paramahaṃsamahā

munīnāmityuktam .

taṃ tvāmahaṃ jñānaghanaṃ svabhāva

pradhvastamāyāguṇabhedamohaiḥ .

sanandanādyairhṛdi saṃvibhāvyam [*EṇḍṇOṭE ॰26] [bhāgavatam 9.8.23]

iti śrīmadaṃśumadvākyādau ihātmatattvaṃ samyagjagāda munayo yad

acakṣatātmanniti [bhāgavatam 2.7.5] brahmavākyādau, tasmai mṛditakaṣāyāya

tamasaḥ pāraṃ darśayati bhagavān sanatkumāra ityādi śrutau ca tathā

prasiddham . āsannānubhavasyaiva tu siddhasyāṇimādibhirvighno'pi

sambhāvyaḥ . na tu siddhānubhavasya, taṃ saprapañcamadhirūḍhasamādhi

yogaḥ svāpnaṃ punarna bhajate pratibuddhavasturiti [bhāgavatam 3.28.38] śrī

kapiladevavākyāt .

ateva teṣāṃ pradhvastamāyāguṇabhedamohānāṃ krodhādikamapi

durghaṭaghaṭanākāriṇyā śrībhagavadicchayaiva jātamiti tairapi

vyākhyātam . tadevaṃ teṣāṃ satatabrahmānandamagnatvaṃ siddham . tad

uktam akṣarajuṣāmapīti [bhāgavatam 3.15.43], yo'ntarhita [bhāgavatam 3.15.46] ityādi ca

. śrūyate cānyatra brahmajuṣāmavikṣiptacittatvam . yathā saptame śrī

nāradavākyam

kāmādibhiranābiddhaṃ praśāntākhilavṛttiryat .

cittaṃ brahmasukhaspṛṣṭaṃ naivottiṣṭheta karhicit .. iti [bhāgavatam 7.15.35]

tathāpi teṣāṃ bhagavadānandākṛṣṭacittatvamucyate . evamanyeṣāmapy

ātmārāmāṇāṃ tādṛśatvaṃ śrūyate . svasukhanibhṛtacetāstadvyudastāny

abhāvo'pyajitaruciralīlākṛṣṭasāraḥ [bhāgavatam 12.12.68] ityādiṣu .

atha lokasaṅgrahārthairveṣā teṣāṃ bhaktiprakriyā prācīnasaṃskāravaśā

vā ? naivam . ubhayatrāpi vāso yathā parikṛtaṃ madirāmadāndha [bhāgavatam

3.28.37] itivattatrāveśāsambhavāt . dṛśyate tvanyatrānāveśaḥ mānasā me

sutā yuṣmatpūrvajāḥ sanakādayaḥ . cerurvihāyasā lokān lokeṣu vigata

spṛhā [bhāgavatam 3.15.12] ityabhidhānāt . bhagavati tvāveśaḥ paramahaṃsa

mahāmunīnāmanveṣaṇīyacaraṇau [bhāgavatam 3.15.37] ityatra

yādṛcchikatāvirodhyanveṣaṇīyatvābhidhānāt . pañcame tu, asaṅganiśita

jñānānalavidhūtāśeṣamalānāṃ bhavatsvabhāvanāmātmarāmāṇāṃ

munīnāmanavaratapariguṇitaguṇagaṇa [bhāgavatam 5.3.11] ityatra gadye tadeka

niṣṭhatvamapyuktam . ajitaruciralīlākṛṣṭasāra ity [bhāgavatam 12.12.69] atraiva

ca . atrāpi teneśa nivṛttimavāpuralaṃ dṛśo na [bhāgavatam 3.15.50] ityādau

sukhadatvamapi sākṣādevoktam . atra pūrvoktahetośca stutau

pratutopālambhaprasaṅgācca snehāvalokakalayā hṛdi saṃspṛśantamiti [bhāgavatam

3.15.39] sākṣādukteśca dṛśāmeva sukhaṃ jātamityanāsaktireva vyañjitety

api na vyākhyeyam .

tasmādātmārāmāṇāṃ ramaṇāspadatvādbrahmākhyamātmavastveva śrī

bhagavān . tatrāpi cakāra teṣāṃ saṃkṣobhamakṣarajuṣāmapi cittatanvor

iti [bhāgavatam 3.15.43] śravaṇāttato'pi ghanaprakāśaḥ . tattadvicitraśrībhagavad

aṅgopāṅgādyabhiniveśadarśanānandavaicitrī copalabhyate, sā

cānyathānupapattyā svarūpaśaktivilāsarūpaiveti .

nanu, bhavatu teṣāmānandādhikyāttasminnirviśeṣasvarūpānandasyaiva

ghanaprakāśatā, upādhivaiśiṣṭyāt . yataḥ, viśuddhasattvāṃśabhāvitāyāṃ

cittavṛttau yadbrahma sphurati . tadeva ghanībhūtākhaṇḍaviśuddhasattva

maye bhagavati sphurattadadhyastatayā tadaikyamāpannāyāṃ tasyāṃ

viśeṣata eva sphurati . ataeva śrīvigrahādiparabrahmaṇorabhedavākyam

api tadatyantatādātmyāpekṣayaiva . ataeva tatra tatropādhāveka eva

nirbhedaparamānandaḥ samupalabhyate, na tu viśeṣākāragandho'pi, tattad

upādherapekṣaṇaṃ tu pratipadatadānandasamādhikautukanibandhanaṃ

tasmātkathamanena pramāṇena tattadupādhīnāmapi paratattvākāratvaṃ

sādhyate iti . ucyate bhavanmate tāvatśuddhacittavṛttau parabrahma

sphurati samyageva sphurati . bhedāṃśaleśaparityāgenaiva brahma

vidyātvāṅgīkārāt . asamyagjñānasya tattvānaṅgīkārāttena

kaivalyāsambhavācca . ato na śrīvigrahādāvadhikāvirbhāvāṅgīkāro

yujyate .

kiṃ ca, śuddhasattvamayā vigrahādilakṣaṇopādhaya iti vadatastava

ko'bhiprāyaḥ ? kiṃ tatpariṇāmāste tatpracurā vā ? nādyaḥ, rajo'sad

bhāvena pariṇāmāsambhava iti hyuktam . na cāntyaḥ, yeṣu vigrahādiṣu tat

prācuryaṃ te miśrasattvasya kāryabhūtā ityarthāpattau sattvaṃ viśuddhaṃ

śrayate bhavān sthitau [bhāgavatam 10.2.34] ityādivacanajāte viśuddhapada

vaiyarthyamiti coktameva . astu vā vimiśratvaṃ tathāpi tādṛśe brahma

sphuraṇayogyataiva na sambhavetkiṃ punarviśeṣaṇetyuddeśyavismṛtiśca

syāt . athākhaṇḍaviśuddhasattvāśrayatvena te'pi tadrūpatayaivocyante .

tataśca teṣvanubhūtākhaṇḍaśuddhasattve tasmin brahmānubhavantīti cet,

tatayuktaṃ kalpanāgauravāt, te'cakṣatākṣaviṣayaṃ svasamādhibhāgyam

iti [bhāgavatam 3.15.38] sākṣādeva gocarīkṛtatvena uktatayā paramparādṛṣṭatva

pratighātācca . tasya śuddhasattvasya prākṛtatvaṃ tu niṣiddhameva . tasmān

na te prākṛtasattvapariṇāmā na vā tatpracurāḥ, kintu svaprakāśattā

lakṣaṇaśuddhasattvaprakāśitā iti prāktanamevoktaṃ vyaktam . ataeva

teṣāmupādhitvanirākṛtestattadanubhavānandavaicitrī ca sampadyate .

tathaiva tamevamevambhūtamacakṣateti tattadviṣayasaundaryavarṇananṃ

prastutopakāritvātsārthakaṃ syāt . akhaṇḍaśuddhasattvamaya

mātreṇaivābhipretasiddheḥ . ataeva nirīkṣya ca na vitṛptadṛśa [bhāgavatam 3.15.42]

iti dṛksambandhi tvadrūpakṛtaivātṛptiruktā .

tathaiva ca śabdenaivākṣarajayitvaṃ padāravindaparimalātmakavāyu

lakṣaṇasyatadviśeṣasyadarśitam . anyathobhayatrāpi brahmānandasyaiva

nirviśeṣatayopalabhyamānatve vidyājuṣāmapītyupādhipradhānamevocyate

. upādhiyugalasyaiva mithaḥ spardhitvaprāpteḥ . anenākṣarānubhava

mukhajayitvakathanena vaiśiṣṭhādīnaṃ putraśokādikamiva tad

āveśābhāsa evāyamityapi nirastam . ata evamevoktaṃ śrīsvāmibhirapi

svarūpānandādapi teṣāṃ bhajanānandādhikyamāheti . tasmādasti

vaicitryam . iti . ataeva tairapi vicitratayaiva prārthitaṃ ceto'livadyadi nu te

padayo rameta [bhāgavatam 3.15.49] ityādau . akka cenmadhu vindeta kimarthaṃ

parvataṃ vrajetiti nyāyena tadupādhyantarānveṣaṇavaiyarthyātteṣām

atadanveṣaṇakautukābhāvācca .

kiṃ ca, na teṣāmabhedātmako'nubhavo vā dṛśyate, pratyuta nemurnirīkṣya

na vitṛptadṛśo mudā kaiḥ [bhāgavatam 3.15.42], kāmaṃ bhavaḥ svavṛjinairnirayeṣu

naḥ stādityādau [bhāgavatam 3.15.49], tatpratiyoginamaskārādyupalakṣita

bhedātmakabhaktisukhameva dṛśyate . tasmānmāyikopādhinihīnatvād

dheyāṃśatayā pratibhātatvācca na tajjātīyaṃ sukhamanyajātīyaṃ kartuṃ

śaknotīti santyevānyathānupapattisiddhāyāḥsvarūpaśaktereva vilāsāḥ .

api ca astu tāvajjīvanmuktadaśāyāṃ tanmate vidyopādhi

pratiphalitasyaiva sato brahmaṇaḥ sakāśātśrībhagavato ghanaprakāśato

sarvopādhivinirmuktamuktidaśāyāmapi sākṣāttādṛśatāstyeveti

suvyaktaṃ nātyantikaṃ vigaṇayantyapi te prasādam [bhāgavatam 3.15.48] ityādau

tasmānnopādhitāramyacintā . bhavataḥ kathāyā [bhāgavatam 3.15.48] ityanena

nirupādhibrahmabhūtādupari ca vaicitrī sphuṭamevāsau svīkṛtā . tasmāt

sāntaraṅgavaibhavasya bhagavataḥ sukhaikarūpatvaṃ, tadrūpatve'pi

brahmato'pi ghanaprakāśatvaṃ, svarūpaśakitvilāsavaicitrī ceti vidvad

anubhavapramāṇena nirṇītam . tatra, muktā api līlayā vigrahaṃ kṛtvā

bhajanta iti . yaṃ sarve devā āmananti mumukṣavo brahmavādinaścetyatra

śrutāvadvaitavādaguravo'pi . kṛṣṇo muktairijyate vītamohairiti bhārate

.

brahmabhūtaḥ prasannātmā

na śocati na kāṅkṣati .

samaḥ sarveṣu bhūteṣu

madbhaktiṃ labhate parām .. iti [gītā 18.54] śrībhagavadgītopaniṣatsu .



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.