Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 18 страница



pathotthāpanena pādmottarakhaṇḍe'pi [*EṇḍṇOṭE ॰23] prakṛtyantargata

vibhūtivarṇanāntaraṃ tādṛśatvamabhivyañjitaṃ śrīśivena

evaṃ prākṛtarūpāyā vibhūte rūpamuttamam .

tripādvibhūtirūpaṃ tu śṛṇu bhūdharanandini ..

pradhānaparamavyomnorantare virajā nadī .

vedāṅgasvedajanitatoyaiḥ prasrāvitā śubhā ..

tasyāḥ pāre paravyoma tripādbhutaṃ sanātanam .

amṛtaṃ śāśvataṃ nityamanantaṃ paramaṃ padam ..

śuddhasattvamayaṃ divyamakṣaraṃ brahmaṇaḥ padam .

anekakoṭisūryāgnitulyavarcasamavyayam ..

sarvavedamayaṃ śubhraṃ sarvapralayavarjitam .

hiraṇmayaṃ mokṣapadaṃ brahmānandasukhāhvayam ..

samānādhikyarahitamādyantarahitaṃ śubham ..

tejasātyadbhutaṃ ramyaṃ nityamānandasāgaram .

evamādiguṇopetaṃ tadviṣṇoḥ paramaṃ padam ..

na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ .

yadgatvā na nivartante taddhāma paramaṃ hareḥ ..

tadviṣṇoḥ paramaṃ dhāma śāśvataṃ nityamacyutam .

na hi varṇayituṃ śakyaṃ kalpakoṭiśatairapi .. (ড়dmaড় 6.227.57

65) [*EṇḍṇOṭE ॰24]

hareḥ padaṃ varṇayituṃ na śakyaṃ

mayā ca dhātrā ca munīndravaryaiḥ .

yasmin pade acyuta īśvaro yaḥ

so aṅga veda yadi vā na veda ..

yadakṣaraṃ vedaguhyaṃ yasmin devā adhi viśve niṣeduḥ .

yastaṃ na veda kimṛcā kariṣyati ya u tadvidusta ime samāsate ..

tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ .

akṣaraṃ śāśvataṃ nityaṃ divīva cakṣurātatam ..

ā praveṣṭumaśakyaṃ tadbrahmarudrādidaivataiḥ .

jñānena śāstramārgeṇa vīkṣyate yogipuṅgavaiḥ ..

ahaṃ brahmā ca devāśca na jānanti maharṣayaḥ .

sarvopaniṣadāmarthaṃ dṛṣṭvā vakṣyāmi suvrate ..

viṣṇoḥ pade parame tu madhya utsaḥ śubhāhvayaḥ .

yatra gāvo bhūriśṛṅgā āsate svasukhaṃ prajāḥ ..

atrāhi tatparaṃ dhāma gīyamānasya śārṅgiṇaḥ .

tadbhāti paramaṃ dhāma gobhirgeyaiḥ śubhāhvayaiḥ ..

ādityavarṇaṃ tamasaḥ parastātjyotiruttamam .

ādhāro brahmaṇo lokaḥ śuddhaḥ sa ha sanātanaḥ ..

sāmānyāviyute dūre ante'smin śāśvate pade .

tasthajurjāgaruke'smin yuvānau śrīsanātanau ..

yataḥ svasārā yuvatī bhūlīle viṣṇuvallabhe .

atra pūrve ye ca sādhyā viśvadevāḥ sanātanāḥ ..

te ha nākaṃ mahimānaḥ sacantaḥ śubhadarśanāḥ .

tatpadaṃ jñānino viprā jātṛvāṃsaḥ samindhate ..

tadviṣṇoḥ paramaṃ padaṃ mokṣa ityabhidhīyate .

tasmin bandhavinirmuktāḥ prāpyante svamukhaṃ padam ..

yaṃ prāpya na nivartante tasmānmoksa udāhṛtaḥ .

mokṣaḥ paraṃ padaṃ liṅgamamṛtaṃ viṣṇumandiram ..

akṣaraṃ paramaṃ dhāma vaikuṇṭhaṃ śāśvataṃ param .

nityaṃ ca paramavyoma sarvotkṛṣṭaṃ sanātanam ..

paryāyavācakanyasya paraṃ dhāmno'cyutasya hi .

tasya tripādvibhūtestu rūpaṃ vakṣyāmi vistarāt .. ityādi ..

etadrīitikaśrutayo vaidikeṣu prāyaḥ prasiddhā iti nodahriyante . śrīnārada

pañcarātre ca śrībrahmanāradasaṃvāde jitaṃ te stotre ca

lokaṃ vaikuṇṭhanāmānaṃ divyaṣaḍguṇasaṃyutam .

avaiṣṇavānāmaprāpyaṃ guṇatrayavivarjitam ..

nityasiddheḥ samākīrṇaṃ tanmayaiḥ pāñcakālikaiḥ .

sabhāprāsādajaktaṃ vanaiścopavanaiḥ śubham ..

vāpīkūpataḍāgaiśca vṛkṣaṣaṇḍaiḥ sumaṇḍitam .

aprākṛtaṃ surairvandyamayutārkasamaprabham .. iti ..

brahmāṇḍapurāṇe

tamanantaguṇāvāsaṃ mahattejo durāsadam .

apratyakṣaṃ nirupamaṃ parānandamatīndriyam .. iti ..

itihāsasamuccaye mudgalopakhyāne

brahmaṇaḥ sadanādūrdhvaṃ tadviṣṇoḥ paramaṃ padam .

śuddhaṃ sanātanaṃ jyotiḥ paraṃ brahmeti yadviduḥ ..

nirmamā nirahaṅkārā nirdvandvā ye jitendriyāḥ .

dhyānayogaparāścaiva tatra gacchanti sādhavaḥ ..

ye'rcayanti hariṃ viṣṇuṃ kṛṣṇaṃ jiṣṇuṃ sanātanam .

nārāyaṇamajaṃ devaṃ viṣvaksenaṃ caturbhujam ..

dhyāyanti puruṣaṃ divyamacyutaṃ ca smaranti ye .

labhante te'cyutasthānaṃ śrutireṣā sanātanī .. iti ..

skānde śrīsanatkumāramārkaṇḍeyasaṃvāde

yo viṣṇubhakto viprendra śuddhacakrādicihnitaḥ .

sa yāti viṣṇulokaṃ vai dāhapralayavarjitam .. iti .

atra padadhāmādiśabdena sthānavācakena svarūpaṃ tvarūḍhena yadi

kaścitkathañcitsvarūpameva vācayati . tarhyanyatra tatprasaṅge

te'bhigacchanti matsthānaṃ yadbrahma paramaṃ vidurityādau sākṣādeva

sthānaśabdanigadena tannirasanīyam . yadi tatrāpi cakārādyadhyāhārādi

dainyena pūrvadarśitetihāsasamuccayasya paraṃ brahmeti yadviduriti

viśeṣaṇaviruddhaṃ vākyabhedamevāṅgīkaroti tarhi svamate tatra tatrokta

lokaśabdaḥ sahāyīkartavyaḥ .

tataśca padadhāmasthānalokarūpāṇāṃ teṣāṃ śabdānāmekatra vastuni

prayogātparasparamanyārthaṃ dūrīkurvantaste kaṃ vā na bodhayanti svam

arthaṃ, yathā bhagavān harirviṣṇurayamiti .

atha hanta tatrāpi cet, svarūpamātravācakatāṃ bhikṣate tarhi sphuṭameva

pādmavaiṣṇavādivacanaiḥ vipakṣo hrepaṇīyaḥ . karmādyaprāpyatvādi

pratipādakavākyāni tu viśeṣato vetrapāṇirūpāṇi santyeveti vaktavyam .

tasmātoṃ namaste [bhāgavatam 6.9.33] ityādipadyamapi sādhveva vyākhyātam ..

..6.9.. devāḥ śrīharim ..75..

[76]

tadetcchrīvaikuṇṭhasvarūpaṃ nirūpitam . tacca yathā śrībhagavāneva

kvacitpūrṇatvena kvacidaṃśatvena ca vartate tathaiveti . bahavastasyāpi

bhedāḥ pādmottarakhaṇḍādau draṣṭavyāḥ . yeṣu śrīmatsyadevādīnām

api padāni vakṣyante . tadeva sūcayati

evaṃ hiraṇyākṣamasahyavikramaṃ

sa sādayitvā harirādisūkaraḥ .

jagāma lokaṃ svamakhaṇḍitotsavaṃ

samīḍitaḥ puṣkaraviṣṭarādibhiḥ .. [bhāgavatam 3.19.28]

sādayitvā hatvā . pavitrāropaprasaṅge caivamāha bodhāyanaḥ

evaṃ yaḥ kurute vidvān varṣe varṣe na saṃśayaḥ .

sa yāti paramaṃ sthānaṃ yatra devo nṛkeśarī .. iti .

vāyupurāṇe tu śivapuramapi tadvatśrūyate, yathā

antaughasya samantāttu sanniviṣṭo ghanodadhiḥ .

samantādyena toyena dhāryamānaḥ sa tiṣṭhati ..

bāhyato ghanatoyasya tiryagūrdhvaṃ ca maṇḍalam .

dhārayamāṇaṃ samantāttu tiṣṭhate ghanatejasā ..

ayoguḍanibho vahniḥ samantātmaṇḍalākṛtiḥ .

samantādghanavātena dhāryamāṇaḥ sa tiṣṭhati ..

bhūtādiśca tathākāśaṃ bhūtādiṃ ca tathā mahān .

mahān vyāpto hyanantena avyaktena tu dhāryate ..

anantamaparivyaktamanādinidhanaṃ ca tat .

tama eva nirālokamamaryādamadeśikam ..

tamaso'nte ca vikhyātamākāśānte ca bhāsvaram .

yaryāntāyāmatastasya śivasyāyatanaṃ mahat .

tridaśānāmagamyaṃ tu sthānaṃ divyamiti śrutir .. iti ..

..3.19.. śrīmaitreyaḥ ..76..

[77]

evaṃ ca yathā śrībhagavadvapurāvirbhavati loke tathaiva kvacitkasyacittat

padasyāvirbhāvaḥ śrūyate

patnī vikuṇṭhā śubhrasya vaikuṇṭhaiḥ surasattamaiḥ .

tayoḥ svakalayā jajñe vaikuṇṭho bhagavān svayam ..

vaikuṇṭhaḥ kalpito yena loko lokanamaskṛtaḥ .

ramayā prārthyamānena devyā tatpriyakāmyayā .. [bhāgavatam 5.8.45]

yathā bhagavata āvirbhāvamātraṃ janmeti bhaṇyate . tathaiva

vaikuṇṭhasyāpi kalpanam āvirbhāvanameva na tu prākṛtavatkṛtrimatvam

. ubhayatrāpi nityatvādityabhiprāyeṇa tatsāmyenāha, jajña iti . śrī

vikuṇṭhāsutasyaivedaṃ vaikuṇṭham . mūlavaikuṇṭhaṃ tu sṛṣṭeḥ prākśrī

brahmaṇā dṛṣṭamiti dvitīye prasiddhameva .

sa tanniketaṃ parimṛśya śūnyamapaśyamānaḥ kupito nanāda ity [bhāgavatam

8.19.11] uktam . tatsthānaṃ tu svargādigatameva jñeyam ..

..8.5.. śrīśukaḥ ..77..

[78]

dehendriyāsuhīnānāṃ

vaikuṇṭhapuravāsinām . [bhāgavatam 7.1.34]

janmahetubhūtaiḥ prākṛtairdehendriyāsubhirhīnānāṃ śuddhasattvamaya

dehānāmityarthaḥ ..

..7.1.. yudhiṣṭhiraḥ śrīnāradam ..78..

[79]

tathā

ātmatulyaiḥ ṣoḍaśabhir

vinā śrīvatsakaustubhau .

paryupāsitamunnidra

śaradamburuhekṣaṇam .. [bhāgavatam 6.9.29]

ṣoḍaśabhiḥ śrīsunandādibhiḥ ..6.9.. śrīśukaḥ ..

[80]

ataeva kālātītāste paramabhaktānāmapi parampuruṣārthasāmīpyāścety

āha . tasmādamūstanubhṛtāmahamāśiṣo jña āyuḥ śriyaṃ vibhavam

aindriyamāviriñcyāt .

necchāmi te vilulitānuruvikrameṇa

kālātmanopanaya māṃ nijabhṛtyapārśvam .. [bhāgavatam 7.9.24]

spaṣṭam ..7.9.. prahlādaḥ śrīnṛsiṃham ..80..

[81]

tathā ca pādmottarakhaṇḍe

tripādvibhūterlokāstu asaṅkhyāḥ parikīrtitāḥ .

śuddhasattvamayāḥ sarve brahmānandasukhāhvayāḥ ..

sarve nityā nirvikārā heyarāgavivarjitāḥ .

sarve hiraṇmayāḥ śuddhāḥ koṭisūryasamaprabhāḥ ..

sarve vedamayā divyāḥ kāmakrodhādivarjitāḥ .

nārāyaṇapadāmbhojabhaktyekarasasevinaḥ ..

nirantaraṃ sāmagānaparipūrṇasukhaṃ śritāḥ .

sarve pañcopaniṣadasvarūpayā vedavarcasaḥ .. ityādi ..

atra tripādvibhutiśabdena prapañcātītaloko'bhidhīyate pādavibhūti

śabdena tu prapañca iti . yathoktaṃ tatraiva

tripādvyāptiḥ paraṃ dhāmni pādo'syehābhavatpunaḥ .

tripādvibhūternityaṃ syātanityaṃ pādamaiśvaram ..

nityaṃ tadrūpamīśasya paraṃ dhāmni sthitaṃ śubham .

acyutaṃ śāśvataṃ divyaṃ sadā yauvanamāśritam ..

nityaṃ sambhogamīśvaryā śriyā bhūmyā ca saṃvṛttam .. iti ..

ataeva tadanusāreṇa dvitīyaskandho'pyevaṃ yojanīyaḥ . tatra

so'mṛtasyābhayasyeśo

martyamannaṃ yadatyagāt .

mahimaiṣa tato brahman

puruṣasya duratyayaḥ .. [bhāgavatam 2.6.17]

amṛtādidvayaṃ tattṛtīyatvea vakṣyamāṇasya kṣemasyāpyupalakṣaṇam .

śrutau ca utāmṛtatvasyeśāna ityatrāmṛtatvaṃ tadyugalopalakṣam . atra

dharmipradhānanirdeśaḥ, śrutau tu tatra dharmamātranirdeśasyāpi

tatraiva tātparyam . tatrāmṛtaṃ svadṛṣṭavadbhirpuruṣairabhiṣṭutamiti .

paraṃ na yatparam [bhāgavatam 2.9.9] ityādyuktānusāreṇa paramānandaḥ .

ataeva amṛta viṣṇumandiramiti tatparyāyaḥ . abhayaṃ na ca kālavikrama

[bhāgavatam 2.9.10] ityādi bhayamātrābhāvaḥ . ataeva dvijā dhāmākutobhayam

[bhāgavatam 12.11.19] ityuktam . kṣemaṃ na yatra māyā [bhāgavatam 2.9.10] ityādy

uktānusāreṇa bhagavadbahirmukhatākaraguṇasambandhābhāvād

bhagavadbhajanamaṅgalāśrayatvaṃ jñeyam . tathā ca nāradīye

sarvamaṅgalamūrdhanyā pūrṇānandamayī sadā .

dvijendra tava mayyastu bhaktiravyabhicāriṇī .. iti ..

ateva kṣemaṃ vindanti matsthānam [bhāgavatam 11.20.37] ityuktam .

tatra tattacchabdena lakṣaṇāmayakaṣṭakalpanayā janalokādivācyatāṃ

niṣedhan hetuṃ nyasyati martyaṃ brahmaṇo'pi bhayaṃ matto dviparārdha

parāyuṣa [bhāgavatam 11.10.30] ityādi nyāyena maraṇadharmakam . annaṃ karmādi

phalaṃ trilokyādikaṃ yasmādatyagātatikramyaiva tatra virājata iti . eṣaḥ

amṛtādyaiśvaryarūpaḥ . duratyayaḥ brahmacaryādibhiḥ kenacinmanasāpy

avaroddhumaśakyaḥ .

[82]

tadevamamartyamaiśvaryaṃ tripāt, martyamekapātiti tasya catuṣpād

aiśvaryaṃ punarvivṛṇoti ..

pādeṣu sarvabhūtāni

puṃsaḥ sthitipado viduḥ .

amṛtaṃ kṣemamabhayaṃ

trimūrdhno'dhāyi mūrdhasu .. [bhāgavatam 2.6.18]

tiṣṭhantyatra sarvabhūtānīti sthitayo martādyaiśvaryāṇi tāni pādā

ivādhiṣṭhānabhūtāni yasya tasya sthitpadaḥ pādeṣu caturṣveva aiśvarya

bhāgeṣu sarvabhūtāni pārṣadaparyantāni . pādān darśayati . trayāṇāṃ

sāttvikādipadarthānāṃ mūrdhaiva mūrdhā pravṛttiḥ tasya trayāṇāṃ

mūrdhasu tadupari virājamāneṣu śrīvaikuṇṭhalokeṣu amṛtaṃ kṣemam

abhayaṃ cādhāyi nityaṃ dhṛtameva tiṣṭhatītyarthaḥ .

tataḥ pūrvasya martyānnamātrātmakatvādekapāttvam, uttarasyāmṛtādi

trayātmakatvāttripāttvamiti bhāvaḥ . tadanena pādo'sya viśvā bhūtāni

tripādasyāmṛtaṃ divi ityasyārtho darśitaḥ . asya pādastathāsyaiva diśi

vaikuṇṭhe yadamṛtādyātmakaṃ tripāttacca viśvā bhūtānītyarthaḥ .

atrādhiṣṭhānādhiṣṭheyayoraikyoktiḥ .

[83]

atha catuṣpāttve ca trilokīvyavasthāvatpakṣāntaraṃ darśayati .

pādāstrayo bahiścāsann

aprajānāṃ ya āśramāḥ .

antastrilokyāstvaparo

gṛhamedho'bṛhadvrataḥ .. [bhāgavatam 2.6.19]

caśabdaḥ uktasamuccayārthaḥ . prapañcādbahiḥ pādāstraya āsanneva

prapañcātmakasya caturthapādasyaiva vibhāgavipakṣāyāṃ tu trilokyā bahiś

cānye pādāstraya āsannityevaṃ mantro'pi hi tathaiva punaḥ śabdaḥ . te ke?

aprajānāṃ brahmacārivanasthayatīnāmāśramāḥ prāpyā ye lokāḥ .

[84]

ataeva dharmatrayaprāpyatvātcaturṇāmapi tripāttvam . aparastu caturthaḥ

pādastrilokyā antariti gṛhamedhastatprāpyaḥ ataevobhayathāpi puruṣaś

catuṣpādityāha .

sṛtī vicakrame viśvam

sāśanānaśane ubhe .

yadavidyā ca vidyā ca

puruṣastūbhayāśrayaḥ .. [bhāgavatam 2.6.20]

viṣvaṅsarvavyāpī . puruṣaḥ puruṣottamaḥ . ete sṛtī te prapañcāprapañca

lakṣaṇe jīvasya gatī . vicakrame ākramya sthitaḥ . kathambhūte ?

sāśanānaśane karmādiphalabhogatadatikramayukte . tasyaiva etad

ākramaṇe hetuḥ . yatyayoḥ sṛtyoḥ avidyā māyaikatra vidyā cicchaktir

anyatrāśraya ityarthaḥ . puruṣottamastu tayordvayorapyāśrayaḥ .

vakṣyate ca yasmāddaṇḍaṃ virāḍjajñe [bhāgavatam 2.6.21] ityādinā . tasmāt

sarvaiśvaryeṇaikadeśaiśvaryeṇa ca catuṣpāttvamiti bhāvaḥ ..

..2.6.. śrībrahmā śrīnāradam ..84..

[85]

evaṃ śāntaraṅgavaibhavasya bhagavataḥ svarūpabhūtayaiva śaktyā

prakāśamānatvātsvarūpabhūtatvam . sā ca śaktiviśiṣṭasyaiva svarūpatvāt

svarūpāntaḥpāte'pi bhedalakṣaṇāṃ vṛttiṃ bhajantī tatra prakāśaviśeṣaṃ

vaicitrīvṛndaṃ ca prakaṭayati . tatra tatra tādṛśatve bhramopāsanāsiddha

gurava evāsmākaṃ pramāṇam . tadetadāha caturdaśabhiḥ

evaṃ tadaiva bhagavānaravindanābhaḥ

svānāṃ vibudhya sadatikramamāryahṛdyaḥ .

tasmin yayau paramahaṃsamahāmunīnām

anveṣaṇīyacaraṇau calayan sahaśrīḥ .. [bhāgavatam 3.15.37]

taṃ tvāgataṃ pratihṛtaupayikaṃ svapumbhis

te ñcakṣatākṣaviṣayaṃ svasamādhibhāgyam .

haṃsaśriyorvyajanayoḥ śivavāyulolac

chubhrātapatraśaśikesaraśīkarāmbum .. [bhāgavatam 3.15.38]

kṛtsnaprasādasumukhaṃ spṛhaṇīyadhāma

snehāvalokakalayā hṛdi saṃspṛśantam .

śyāme pṛthāvurasi śobhitayā śriyā svaś

cūḍāmaṇiṃ subhagayantamivātmadhiṣṇyam .. [bhāgavatam 3.15.39]

pītāṃśuke pṛthunitambini visphurantyā

kāñcyālibhirvirutayā vanamālayā ca .

valguprakoṣṭhavalayaṃ vinatāsutāṃse

vinyastahastamitareṇa dhunānamabjam .. [bhāgavatam 3.15.40]

vidyutkṣipanmakarakuṇḍalamaṇḍanārha

gaṇḍasthalonnasamukhaṃ maṇimatkirīṭam .

dordaṇḍaṣaṇḍavivare haratā parārdhya

hāreṇa kandharagatena ca kaustubhena .. [bhāgavatam 3.15.41]

atropasṛṣṭamiti cotsmitamindirāyāḥ

svānāṃ dhiyā viracitaṃ bahusauṣṭhavāḍhyam .

mahyaṃ bhavasya bhavatāṃ ca bhajantamaṅgaṃ

nemurnirīkṣya na vitṛptadṛśo mudā kaiḥ .. [bhāgavatam 3.15.42]

tasyāravindanayanasya padāravinda

kiñjalkamiśratulasīmakarandavāyuḥ .

antargataḥ svavivareṇa cakāra teṣāṃ

saṅkṣobhamakṣarajuṣāmapi cittatanvoḥ .. [bhāgavatam 3.15.43]

te vā amuṣya vadanāsitapadmakośam

udvīkṣya sundaratarādharakundahāsam .

labdhāśiṣaḥ punaravekṣya tadīyamaṅghri

dvandvaṃ nakhāruṇamaṇiśrayaṇaṃ nidadhyuḥ .. [bhāgavatam 3.15.44]

puṃsāṃ gatiṃ mṛgayatāmiha yogamārgair

dhyānāspadaṃ bahumataṃ nayanābhirāmam .

pauṃsaṃ vapurdarśayānamananyasiddhair

autpattikaiḥ samagṛṇan yutamaṣṭabhogaiḥ .. [bhāgavatam 3.15.45]

śrīkumārā ūcuḥ

yo'ntarhito hṛdi gato'pi durātmanāṃ tvaṃ

so'dyaiva no nayanamūlamananta rāddhaḥ .

yarhyeva karṇavivareṇa guhāṃ gato naḥ

pitrānuvarṇitarahā bhavadudbhavena .. [bhāgavatam 3.15.46]

taṃ tvāṃ vidāma bhagavan paramātmatattvaṃ

sattvena samprati ratiṃ racayantameṣām .

yatte'nutāpaviditairdṛḍhabhaktiyogair

udgranthayo hṛdi vidurmunayo virāgāḥ .. [bhāgavatam 3.15.47]

nātyantikaṃ vigaṇayantyapi te prasādaṃ

kimvanyadarpitabhayaṃ bhruva unnayaiste .

ye'ṅga tvadaṅghriśaraṇā bhavataḥ kathāyāḥ

kīrtanyatīrthayaśasaḥ kuśalā rasajñāḥ .. [bhāgavatam 3.15.48]

kāmaṃ bhavaḥ svavṛjinairnirayeṣu naḥ stāc

ceto'livadyadi nu te padayo rameta .

vācaśca nastulasivadyadi te'ṅghriśobhāḥ

pūryeta te guṇagaṇairyadi karṇarandhraḥ .. [bhāgavatam 3.15.49]

prāduścakartha yadidaṃ puruhūta rūpaṃ

teneśa nirvṛtimavāpuralaṃ dṛśo naḥ .

tasmā idaṃ bhagavate nama idvidhema

yo'nātmanāṃ durudayo bhagavān pratītaḥ .. [bhāgavatam 3.15.50]

atha krameṇa vyākhyāyate . evaṃ tadaiveti . ṭīkā ca

evaṃ svānāṃ mahatsu atikramamapatarādhaṃ tatkṣaṇameva vibudhya,

tasmin yatra te sanakādayastābhyāṃ jayavijayābhyāṃ ruddhāḥ . taṃ deśaṃ



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.