Хелпикс

Главная

Контакты

Случайная статья





SIX SANDARBHAS 17 страница



vigrahaḥ sa eva ca bhagavāniti vidvadbhiḥ pratīyate prayujyate caiveti .

tadevaṃ śrīvigrahasya pūrṇasvarūpatvaṃ sādhayitvā, topoṣaṇārthaṃ

prakaraṇāntaramārabhyate . yāvatpārṣadanirūpaṇam . tatra paricchadānāṃ

tatsvarūpabhūtatve tadaṅgasahitatayaivāvirbhāvadarśanarūpaṃ liṅgam

āha dvayena

tamadbhutaṃ bālakamambujekṣaṇaṃ

caturbhujaṃ śaṅkhagadādyudāyudham . ityādi .. [bhāgavatam 10.3.9]

spaṣṭam ..10.3 . śrīśukaḥ ..61..

[62]

evamabhiprāyeṇaivedamāha

yathaikātmyānubhāvānāṃ

vikalparahitaḥ svayam .

bhūṣaṇāyudhaliṅgākhyā

dhatte śaktīḥ svamāyayā ..

tenaiva satyamānena

sarvajño bhagavān hariḥ .

pātu sarvaiḥ svarūpairnaḥ

sadā sarvatra sarvagaḥ .. [bhāgavatam 6.8.3233]

aikāsmyānubhāvānāṃ kevalaparamasvarūpadṛṣṭiparāṇāṃ vikalparahitaḥ

paramānandaikarasaparamasvarūpatayā sphurannapi, yathā yena

prakāreṇa, sveṣu svasvāmitayā bhajatsyyā mayā kṛpā tayā hetunā . svayaṃ

vicitraśaktimayena svarūpeṇaiva kāraṇabhūtena bhūṣaṇādyākhyāḥ śaktīḥ

śaktimayāvirbhāvātdhatte gocarayati . tenaiva vidvadanubhavalakṣaṇena

satyapramāṇena . tenaiva vidvadanubhavalakṣaṇena satyapramāṇena tad

yadi satyaṃ syāttadetyarthaḥ . taireva bhūṣaṇādilakṣaṇaiḥ sarvaḥ svarūpair

vicitrasvarūpāvirbhāvairnaḥ pātu . ataeva śrīviṣṇudharme balikṛtacakra

stave

yasya rūpamanirdeśyamapi yogibhiruttamairityādi .

tadanantaraṃ ca

bhramatastasya cakrasya nābhimadhye mahīpate .

trailokyamakhilaṃ daityo dṛṣṭavān bhūrbhuvādikam .. iti ..

tadevameva navame śrīmadambarīṣeṇāpi cakramidaṃ stutamasti . liṅgāni

garuḍākāradhvajādīni . anena yatkvacidākasmikatvamiva śrūyate . tadapi

śrībhagavadāvirbhāvavajjñeyam . atra tṛtīye caityasya tattvamamalaṃ

maṇimasya kaṇṭhe ity [bhāgavatam 3.28.28] api sahāyam . ato dvādaśe'pi kaustubha

vyapadeśena svātmajyotirvibhartyajaḥ ity [bhāgavatam 12.11.10] ādikaṃ virāḍ

gatatvenopāsanārthamabhedadṛṣṭyā darśitameva yathāsambhavaṃ sākṣāc

chrīvigrahatvenāpyanusandheyam . tathā hi viṣṇupurāṇe

ātmānamasya jagato nirlepamaguṇāmalam .

bibharti kaustubhamaṇisvarūpaṃ bhagavān harir .. iti [Viড় 1.22.68] ..

..6.8.. viśvarūpo mahendram ..62..

[63]

atha śrīvaikuṇṭhalokasyāpi tādṛśatvaṃ tasmai svalokaṃ bhagavān

sabhājitaḥ ityatra [bhāgavatam 2.9.9] [*EṇḍṇOṭE ॰17] sādhitameva . punarapi

durdhiyāṃ pratītyarthaṃ sādhyate . yataḥ sa karmādibhirna prāpyate

prapañcitātītatvena śrūyate, taṃ labdhavatāmaskhalanaguṇasātmyena

stūyate nairguṇyāvasthāyāmeva labhyate . laukikabhagavannike tasyāpi tad

āveśāt . nairguṇyamatidiśyata ityataḥ sa tu tadrūpatayā sutarāmeva

gamyate . sākṣādeva prakṛteḥ paratanaḥ śrūyate nityatayodghoṣyate mokṣa

sukhamapi tiraskurvantyā bhaktyaiva labhyate saccidānanda

ghanatvenābhidhīyata iti .

tatra karmādibhiraprāpyatvam . yathā

devānāmeka āsītsvarbhūtānāṃ ca bhuvaḥ padam .

martyādīnāṃ ca bhūrlokaḥ siddhānāṃ tritayātparam ..

adho'surāṇāṃ nāgānāṃ bhūmereko'sṛjata prabhuḥ .

trilokyāṃ gatayaḥ sarvāḥ karmaṇāṃ triguṇātmanām ..

yogasya tapasaścaiva nyāsasya gatayo'malāḥ .

maharjanastapaḥsatyaṃ bhaktiyogasya madgatiḥ .. [bhāgavatam 11.24.1214]

siddhānāṃ yogādibhiḥ tritayātparaṃ maharlokādi . bhūmeradhaścātalādi

. trilokyāṃ pātālādikabhūrbhuvaḥsvaśceti . karmaṇāṃ gārhasthya

dharmāṇāṃ tapo vānaprasthena brahmacaryaṃ ca . tatra

brahmacaryeṇopakurvāṇanaiṣṭhikabhedena kramānmaharjanaśca

vānasthena tapaḥ nyāsena satyaṃ yogatāratamyena tu sarvamiti jñeyam .

madgatiḥ śrīvaikuṇṭhalokaḥ bhaktiyogaprāpyatvena vakṣyamāṇaḥ yan

na vrajanti [bhāgavatam 3.15.23] ityādivākyasāhāyyātlokaprakaraṇācca . uktaṃ

ca tṛtīye devān prati brahmaṇaiva tat [*EṇḍṇOṭE ॰18] saṅkulaṃ haripadān

atimātradṛṣṭairityādi [bhāgavatam 3.15.20] . ṭīkā ca tāvanmātreṇa dṛṣṭaiḥ

bhaktānāṃ vimānaiḥ na tu karmādiprāpyaiḥ . ityeṣā .

evameva śrutiśca parīkṣya lokān karmacitān brāhmaṇo nirvedamāyān

nāstyakṛtaḥ kṛtena [*EṇḍṇOṭE ॰19] [ṃuṇḍū 1.2.12] iti . atrāpyakṛta ityasya

viśeṣyaṃ... loka ityeva, tatprasakteḥ . īśvaraḥ sarvabhūtānāmityādau

[gītā 18.61]

tameva śaraṇaṃ gaccha sarvabhāvena bhārata .

tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam .. iti [gītā 18.62] śrī

bhagavadupaniṣatsu .

..11.14.. śrībhagavān ..63..

[64]

prapañcātītatvam

svadharmaniṣṭhaḥ śatajanmabhiḥ pumān

viriñcatāmeti tataḥ paraṃ hi mām .

avyākṛtaṃ bhāgavato'tha vaiṣṇavaṃ

padaṃ yathāhaṃ vibudhāḥ kalātyaye .. [bhāgavatam 4.14.39]

tato,pi puṇyātiśayena māmeti bhāgavatastu atha dehānte avyākṛtaṃ, nāma

rūpe vyākaravāṇīti śrutiprasiddhavyākaraṇāviṣayaṃ prapañcātītaṃ

vaiṣṇavaṃ padaṃ vaikuṇṭhameti . yathāhaṃ rudro bhūtvādhikārikatayā

vartamānaḥ vibudhā devāścādhikārikāḥ kalātyaye adhikārānte liṅga

bhaṅge satyeṣyantīti yāvadadhikāramavasthitirādhikārikāṇāmiti nyāyena

..

..4.24.. śrīrudraḥ pracetasam ..64..

[65]

tato'skhalanam .

atho vibhūtiṃ mama māyāvinastām

aiśvaryamaṣṭāṅgamanupravṛttam .

śriyaṃ bhāgavatīṃ vāspṛhayanti bhadrāṃ

parasya me te'śnuvate tu loke ..

na karhicinmatparāḥ śāntarūpe

naṅkṣyanti no me'nimiṣo leḍhi hetiḥ .

yeṣāmahaṃ priya ātmā sutaśca

sakhā guruḥ suhṛdo daivamiṣṭam .. [bhāgavatam 3.25.3637]

atho'vidyānivṛttyanantaraṃ mama māyayā bhaktaviṣayakakṛpayācitāṃ tad

arthaṃ prakaṭitāṃ vibhūtiṃ bhogasampattim . tathā bhāgavatīṃ śriyaṃ

sākṣādbhagavatsambandhinīṃ sārṣṭisaṃjñāṃ sampattimapi aspṛhayanti,

bhaktisukhamātrābhilāṣeṇa yadyapi tebhyo na spṛhayantītyarthaḥ . tathāpi

tu me mama loke vaikuṇṭhākhye aśnuvate prāpnuvantyeveti svavātsala

viśeṣo darśitaḥ . yathā sudāmamālākāravare,

so'pi vavre'calāṃ bhaktiṃ tasminnevākhilātmani .

tadbhakteṣu ca sauhārdaṃ bhūteṣu ca dayāṃ parām .

iti tasmai varān dattvā śriyaścānvayavardhinīm .. iti [bhāgavatam 10.41.52]

atasteṣāṃ tatrānāsaktiśca dyotitā . avidyānantaramiti mama kṛpayācitām

iti ca teṣāmanartharūpatvaṃ khaṇḍitam . kiṃ vā māyayācitāṃ brahma

lokādigatāṃ sampattimapīti teṣāṃ sarvavaśīkāritvameva darśitaṃ, na tu

tadbhogaḥ . tasyātitucchatvena teṣvanarhatvāt . śrutiścātra tadyatheha

karmajito lokaḥ kṣīyate evamevāmutra puṇyajito lokaḥ kṣīyate [Chāū

8.1.6] ityanantaramatha ya ihātmānamanuvidya vrajantyetāṃśca satya

kāmāṃsteṣāṃ sarveṣu lokeṣu kāmacāro bhavati iti .

nanvevaṃ tarhi lokatvāviśeṣātsvargādivatbhoktṛbhogyānāṃ kadācid

vināśaḥ syāt . tatrāha śāntarūpe śāntamavikṛtaṃ rūpaṃ yasya tasmin

vaikuṇṭhe matparāstadvāsino lokāḥ kadācidapi na naṅkṣyanti bhogya

hīnā na bhavanti . animiṣo me hetiḥ madīyaṃ kālacakraṃ no leḍhi, tānna

grasate . na sa punarāvartate iti śruteḥ [Chāū 8.15.1] .

ābrahmabhuvanāllokāḥ

punarāvartino'rjuna .

māmupetya tu kaunteya

punarjanma na vidyate .. [gītā 8.16] iti śrīgītopaniṣadbhyaḥ .

sahasranāmabhāṣye'pyuktam paramutkṛṣṭamayanaṃ sthānaṃ punar

āvṛttiśaṅkārahitamiti parāyaṇaḥ . puṃliṅgapakṣe bahuvrīhiriti . na

kevalametāvatteṣāṃ māhātmyamityāha yeṣāmiti . yeṣāṃ māṃ vinā na

kaścidaparaḥ premabhājanamastītyarthaḥ . yadvā golokādikam

apekṣyaivamuktam . tatra hi tathābhāvā evaṃ śrīgopā nityā vidyante .

athavā taṃ lokaṃ kīdṛgbhāvā avidyānantaraṃ prāpnuvantīti . tatrāha yeṣām

iti . ye kecitpādmottarakhaṇḍe darśitamunigaṇasavāsanāḥ ātmā

brahmaivāyaṃ sākṣāditi māṃ bhāvayanti, evamanye ca ye ye, ta eva

prāpunvantītyarthaḥ . suhṛda iti bahutvaṃ saudṛdasya nānābhedāpekṣayā

. evaṃ caturthe śrīnāradavākye

śāntāḥ samadṛśaḥ śuddhāḥ sarvabhūtānurañjanāḥ .

yāntyañjasācyutapadamacyutapriyabāndhavāḥ .. iti [bhāgavatam 4.12.37] ..

..3.25.. śrīkapilaḥ ..65..

[66]

prapañcātītatvaṃ tato'skhalanaṃ ca yugapadāha

ātapatraṃ tu vaikuṇṭhaṃ dvijā dhāmākutobhayam . iti [bhāgavatam 12.11.19]

prapañcarūpasyaiveti prakaraṇāt . dvijā iti sambodhanam ..

..12.11.. śrīsutaḥ ..66..

[67]

sattve pralīnāḥ svaryānti narāḥ lokaṃ rajolayāḥ .

tamolayāstu nirayaṃ yānti māmeva nirguṇāḥ .. [bhāgavatam 11.25.22]

lokaprasaktermallokamiti vaktavye tatprāptirnāma matprāptireveti

svābhedamabhipretyāha māmeveti ..11.25..

śrībhagavān ..67..

[68]

sutarāṃ nairguṇyāśrayatvam .

vanaṃ tu sāttviko vāso grāmo rājasa ucyate .

tāmasaṃ dyūtasadanaṃ manniketaṃ tu nirguṇam .. [bhāgavatam 11.25.25]

tadāveśenaivāsyāpi nirguṇatvavyapadeśa iti bhāvaḥ ..

..11.25.. sa eva ..68..

[69]

prakṛteḥ paratvam

tato vaikuṇṭhamagamadbhāsvaraṃ tamasaḥ param .

yatra nārāyaṇaḥ sākṣānnyāsināṃ paramā gatiḥ ..

śāntānāṃ nyastadaṇḍānāṃ yato nāvartate gataḥ .. [bhāgavatam 10.88.2526]

agamatjagāma śiva iti śeṣaḥ ..

..10.88.. śrīśukaḥ ..69..

[70]

nityatvam

grīvāyāṃ janaloko'sya

tapolokaḥ stanadvayāt

mūrdhabhiḥ satyalokastu

brahmalokaḥ sanātanaḥ [bhāgavatam 2.5.39]

ṭīkā ca brahmalokaḥ vaikuṇṭhākhyaḥ sanātano nityaḥ . na tu

sṛjāprapañcāntarvarti ityeṣa . brahmabhūto loko brahmalokaḥ ..

..2.5.. śrībrahmā śrīnāradam ..70..

[71]

mokṣasukhatiraskāribhaktyekalabhyatvam

yanna vrajantyaghabhido racanānuvādāc

chṛṇvanti ye'nyaviṣayāḥ kukathā matighnīḥ .

yāstu śrutā hatabhagairnṛbhirāttasārās

tāṃstān kṣipantyaśaraṇeṣu tamaḥsu hanta .. [bhāgavatam 3.15.23]

yacca vrajantyanimiṣāmṛṣabhānuvṛttyā

dūre yamā hyupari naḥ spṛhaṇīyaśīlāḥ .

bharturmithaḥ suyaśasaḥ kathanānurāga

vaiklavyabāṣpakalayā pulakīkṛtāṅgāḥ .. [bhāgavatam 3.15.25]

yadvaikuṇṭhaṃ yacca no'smākamuparisthitaṃ naḥ spṛhaṇīyaśīlā iti vā

dūre yamo yeṣāṃ te siddhatvena dūrīkṛtayamaniyamāḥ santo vā vrajantīti

. bharturmithaḥ suyaśasaḥ ityanena tathāvidhāyā bhaktermokṣasukha

tiraskāritvaprasiddhiḥ sūcitā . nātyantikaṃ vigaṇayantyapītyādau ye'ṅga

tvadaṅghriśaraṇā bhavataḥ kathāyāṃ kīrtanyatīrthayaśasaḥ kuśalā

rasajñā [bhāgavatam 3.15.48] iti sanakādyukteḥ .

..3.15.. śrībrahmā devān ..71..

[72]

saccidānandarūpatvam .

evametānmayādiṣṭā

nanu tiṣṭhanti me pathaḥ .

kṣemaṃ vindanti matsthānaṃ

tadbrahma paramaṃ viduḥ .. [bhāgavatam 11.20.37]

me pathaḥ jñānakarmabhaktilakṣaṇānmatprāptyupāyān, jñāna

karmaṇorapi bhakteṣu bhakteḥ prathamataḥ kvacitkadācitkiñcitsāhāyya

kāritvāt . kṣemaṃ madbhaktimaṅgalamayaṃ yatsthānaṃ paramaṃ brahmeti

vidurjānanti itthamevodāhariṣyate ca iti sañcintya bhagavānmahākāruṇiko

vibhuḥ .

darśayāmāsa lokaṃ svaṃ gopānāṃ tamasaḥ param .

satyaṃ jñānamanantaṃ yadbrahmajyotiḥ sanātanam .

yaddhi paśyanti munayo guṇāpāyo samāhitā .. [bhāgavatam 10.28.1415] iti .

ubhayatrāpi cakārādyadhyāhārādinā tvarthāntaraṃ kaṣṭhaṃ bhavati . tair

eva ca tamasaḥ prakṛteḥ paramiti vaikuṇṭhasyāpi viśeṣaṇatvena vyākhyātam

iti ..

..11.20.. śrībhagavān ..72..

[73]

tathaiva

na yatra kālo'nimiṣāṃ paraḥ prabhuḥ

kuto nu devā jagatāṃ ya īśire .

na yatra sattvaṃ na rajastamaśca

na vai vikāro na mahān pradhānam ..

paraṃ padaṃ vaiṣṇavamāmananti tad

yanneti netītyatadutsisṛkṣavaḥ .

visṛjya daurātmyamananyasauhṛdā

hṛdopaguhyārhapadaṃ pade pade .. [bhāgavatam 2.2.1718]

atatcidvyatiriktaṃ, neti netītyevamutsraṣṭumicchavo daurātmyaṃ

bhagavadātmanorabhedadṛṣṭiṃ visṛjya, arhasya śrībhagavataḥ, padaṃ

caraṇāravindaṃ, pade pade pratikṣaṇaṃ hṛdā upaguhya āśliṣya, nānyasmin

sauhṛdaṃ yeṣāṃ tathābhūtāḥ santo yadāmananti jānanti, tadvaiṣṇavaṃ padaṃ

śrīvaikuṇṭhamiti brahmasvarūpameva taditi tātparyam . anena prema

lakṣaṇasādhanaliṅgena nirākārarūpamarthāntaraṃ nirastam . atra

nirākāraparāyaṇasyāpi muktāphalaṭīkākṛto daivābhivyañjitā gīryathā

tatparaṃ padaṃ vaiṣṇavamāmananti . adhikṛtādhiṣṭhitarājādhiṣṭhitatvavat

. brahmādipadānāmapi . viṣṇunādhiṣṭhitatvātparamityuktam .

viṣṇunaivādhiṣṭhitamityartha iti . ataeva śrutāvapi tasya svamahimaika

pratiṣṭhitatvaṃ sa bhagavaḥ kasmin pratiṣṭhita iti sve mahimni iti [Chāū

7.24.1]. ataevoktaṃ ka itthā veda yatra sa iti ..

..2.2.. śrīśukaḥ ..73..

[74]

ka itthetyādiśruterarthatvenāpi spaṣṭamāha

svaṃ lokaṃ na viduste vai

yatra devo janārdanaḥ .

āhurdhūmradhiyo vedaṃ

sakarmakamatadvidaḥ .. [bhāgavatam 4.29.48]

ye dhūmradhiyo vedaṃ sakarmakaṃ karmamātrapratipādakamāhuste

janārdanasya svaṃ svarūpaṃ lokaṃ na viduḥ kintu svargādikameva viduḥ .

yatra loke ..4.29.. śrīnāradaḥ prācīnabarhiṣam ..74..

[75]

evaṃ ca

oṃ namaste'stu bhagavanityādi gadye paramahaṃsaparivrājakaiḥ

parameṇātmayogasamādhinā paribhāvitaparisphuṭapāramahaṃsya

dharmeṇodghāṭitatamaḥkapāṭadvāre citte'pāvṛta ātmaloke svayam

upalabdhanijasukhānubhavo bhavān .. [bhāgavatam 6.9.33]

tamaḥ prakṛtirajñānaṃ vā . ātmaloke svasvarūpe loke . eṣa ātmaloka eṣa

brahmaloka iti . divye brahmapure hyeṣa paramātmā pratiṣṭhita ityādi

śrutau [*EṇḍṇOṭE ॰20] .. yattatsūkṣmaṃ paramaṃ veditavyaṃ nityaṃ padaṃ

vaibhavamāmananti .

etallokā na vidurlokasāraṃ vidanti tatkavayo yoganiṣṭhā iti pippalāda

śākhāyām . pareṇa nākaṃ nihitaṃ guhāyāṃ bibhrājate yadyatayo viśanti iti

parasyām .

tadvā etatparaṃ dhāma mantrarājādhyāpakasya yatra na duḥkhādi na sūryo

bhāti yatra na mṛtyuḥ praviśati yatra na doṣastadānandaṃ śāśvataṃ śāntaṃ

sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ yatra gatvā na nivartante

yoginaḥ [*EṇḍṇOṭE ॰21] tadetadṛcābhyuktaṃ tadviṣṇoḥ paramaṃ padaṃ

sadā paśyanti sūrayaḥ divīva cakṣurātatam . tadviprāso vipanyavo

jāgṛvāṃsaḥ samindhate . viṣṇoryatparamaṃ padamiti śrīnṛsiṃhatāpanyām

[5.10] . na tviyamapi brahmapuratve naiva vyākhyeyā, vanditatvena yatra

gatvetyanena ca tadanaṅgīkarot .

yataḥ śrīviṣṇupurāṇe ca śrīviṣṇulokamuddiśya ṛgiyamanusmṛtā, yathā

ūrdhvottaramṛṣibhyastu dhruvo yatra vyavasthitaḥ ..

nirdhūtadoṣapaṅkānāṃ yatīnāṃ saṃyatātmanām .

sthānaṃ tatparamaṃ vipra puṇyapāpaparikṣaye ..

apuṇyapuṇyoparame kṣīṇāśoṣāptihetavaḥ .

yatra gatvā na śocanti tadviṣṇoḥ paramaṃ padam ..

dharmaṃ dhruvādyāstiṣṭhanti yatra te lokasākṣiṇaḥ .

tatsārṣṭyotpannayogeddhastadviṣṇoḥ paramaṃ padam ..

yatraitadotaṃ protaṃ ca yadbhūtaṃ sacarācaram .

bhāvyaṃ ca viśvaṃ maitreya tadviṣṇoḥ paramaṃ padam .. [Viড় 2.8.98102]

tāpanīśrutau [*EṇḍṇOṭE ॰22] ca yatra na vāyurvātī ityādikaṃ prākṛta

tattanmātraniṣedhātmakaṃ tatrāpi tattacchravaṇāt . yattu mātuḥ

sapatnyā vāgvāṇairhṛdi biddhastu tān smaran . naicchanmuktipater

muktiṃ paścāttāpamupeyivāniti [bhāgavatam 4.9.29] . tathā

aho bata mamānātmyaṃ

mandabhāgyasya paśyata .

bhavacchidaḥ pādamūlaṃ

gatvā yāce yadantavat .. iti [bhāgavatam 4.9.31] śrīdhruvasyāpūrṇaṃmanyatā śrūyate

.

taduccapadakāmanayaiva tatprārthitavatā tena labdhamanorathātīta

vareṇāpi svasaṅkalpameva tiraskartumuktamiti ghaṭate . tatra hyevoktaṃ

śrīvidureṇa sudurlabhaṃ yatparamaṃ padaṃ harer [bhāgavatam 4.9.28] iti . svayaṃ

śrīdhruvapriyeṇa

tato gantāsi matsthānaṃ

sarvalokanamaskṛtam .

upariṣṭādṛṣibhyastvaṃ

yato nāvartate gataḥ .. iti [bhāgavatam 4.9.25]

śrīpārṣadābhyāmapi ātiṣṭha jagatāṃ vandyaṃ tadviṣṇoḥ paramaṃ

padamiti [bhāgavatam 4.12.26] . śrīsutena ca dhruvasya vaikuṇṭha

padādhirohaṇamiti [bhāgavatam 4.10.1] . pañcame jyotiścakravarṇane ca viṣṇoryat

paramaṃ padaṃ pradakṣiṇaṃ prakrāmanti iti [bhāgavatam 5.22.17] . yadviṣṇoḥ

paramaṃ padamabhivadantīti ca [bhāgavatam 5.23.1] . prapañcāntargatatve'pi tad

dharmamuktatvaṃ vikārāvarti ca tathā hi sthitimāha iti nyāyena . ato'smin

loke prāpañcikasya bahiraṃśasyaiva pralayo jñeyaḥ . tasya tu tadānīm

antardhānameva . etadālambyaiva hiraṇyakaśipunoktam kimanyaiḥ kāla

nirdhūtaiḥ kalpānte vaiṣṇavādibhiriti [bhāgavatam 7.3.11] . ato'dyāpi ye tathā vadanti

te'pi tattulyā iti bhāvaḥ .

atha śrīmahāvaikuṇṭhasya tādṛśatvaṃ tu sutarāmeva . yathā nānāśruti



  

© helpiks.su При использовании или копировании материалов прямая ссылка на сайт обязательна.