![]()
|
|||||||
SIX SANDARBHAS 17 страницаvigrahaḥ sa eva ca bhagavāniti vidvadbhiḥ pratīyate prayujyate caiveti . tadevaṃ śrīvigrahasya pūrṇasvarūpatvaṃ sādhayitvā, topoṣaṇārthaṃ prakaraṇāntaramārabhyate . yāvatpārṣadanirūpaṇam . tatra paricchadānāṃ tatsvarūpabhūtatve tadaṅgasahitatayaivāvirbhāvadarśanarūpaṃ liṅgam āha dvayena tamadbhutaṃ bālakamambujekṣaṇaṃ caturbhujaṃ śaṅkhagadādyudāyudham . ityādi .. [bhāgavatam 10.3.9] spaṣṭam ..10.3 . śrīśukaḥ ..61.. [62] evamabhiprāyeṇaivedamāha yathaikātmyānubhāvānāṃ vikalparahitaḥ svayam . bhūṣaṇāyudhaliṅgākhyā dhatte śaktīḥ svamāyayā .. tenaiva satyamānena sarvajño bhagavān hariḥ . pātu sarvaiḥ svarūpairnaḥ sadā sarvatra sarvagaḥ .. [bhāgavatam 6.8.3233] aikāsmyānubhāvānāṃ kevalaparamasvarūpadṛṣṭiparāṇāṃ vikalparahitaḥ paramānandaikarasaparamasvarūpatayā sphurannapi, yathā yena prakāreṇa, sveṣu svasvāmitayā bhajatsyyā mayā kṛpā tayā hetunā . svayaṃ vicitraśaktimayena svarūpeṇaiva kāraṇabhūtena bhūṣaṇādyākhyāḥ śaktīḥ śaktimayāvirbhāvātdhatte gocarayati . tenaiva vidvadanubhavalakṣaṇena satyapramāṇena . tenaiva vidvadanubhavalakṣaṇena satyapramāṇena tad yadi satyaṃ syāttadetyarthaḥ . taireva bhūṣaṇādilakṣaṇaiḥ sarvaḥ svarūpair vicitrasvarūpāvirbhāvairnaḥ pātu . ataeva śrīviṣṇudharme balikṛtacakra stave yasya rūpamanirdeśyamapi yogibhiruttamairityādi . tadanantaraṃ ca bhramatastasya cakrasya nābhimadhye mahīpate . trailokyamakhilaṃ daityo dṛṣṭavān bhūrbhuvādikam .. iti .. tadevameva navame śrīmadambarīṣeṇāpi cakramidaṃ stutamasti . liṅgāni garuḍākāradhvajādīni . anena yatkvacidākasmikatvamiva śrūyate . tadapi śrībhagavadāvirbhāvavajjñeyam . atra tṛtīye caityasya tattvamamalaṃ maṇimasya kaṇṭhe ity [bhāgavatam 3.28.28] api sahāyam . ato dvādaśe'pi kaustubha vyapadeśena svātmajyotirvibhartyajaḥ ity [bhāgavatam 12.11.10] ādikaṃ virāḍ gatatvenopāsanārthamabhedadṛṣṭyā darśitameva yathāsambhavaṃ sākṣāc chrīvigrahatvenāpyanusandheyam . tathā hi viṣṇupurāṇe ātmānamasya jagato nirlepamaguṇāmalam . bibharti kaustubhamaṇisvarūpaṃ bhagavān harir .. iti [Viড় 1.22.68] .. ..6.8.. viśvarūpo mahendram ..62.. [63] atha śrīvaikuṇṭhalokasyāpi tādṛśatvaṃ tasmai svalokaṃ bhagavān sabhājitaḥ ityatra [bhāgavatam 2.9.9] [*EṇḍṇOṭE ॰17] sādhitameva . punarapi durdhiyāṃ pratītyarthaṃ sādhyate . yataḥ sa karmādibhirna prāpyate prapañcitātītatvena śrūyate, taṃ labdhavatāmaskhalanaguṇasātmyena stūyate nairguṇyāvasthāyāmeva labhyate . laukikabhagavannike tasyāpi tad āveśāt . nairguṇyamatidiśyata ityataḥ sa tu tadrūpatayā sutarāmeva gamyate . sākṣādeva prakṛteḥ paratanaḥ śrūyate nityatayodghoṣyate mokṣa sukhamapi tiraskurvantyā bhaktyaiva labhyate saccidānanda ghanatvenābhidhīyata iti . tatra karmādibhiraprāpyatvam . yathā devānāmeka āsītsvarbhūtānāṃ ca bhuvaḥ padam . martyādīnāṃ ca bhūrlokaḥ siddhānāṃ tritayātparam .. adho'surāṇāṃ nāgānāṃ bhūmereko'sṛjata prabhuḥ . trilokyāṃ gatayaḥ sarvāḥ karmaṇāṃ triguṇātmanām .. yogasya tapasaścaiva nyāsasya gatayo'malāḥ . maharjanastapaḥsatyaṃ bhaktiyogasya madgatiḥ .. [bhāgavatam 11.24.1214] siddhānāṃ yogādibhiḥ tritayātparaṃ maharlokādi . bhūmeradhaścātalādi . trilokyāṃ pātālādikabhūrbhuvaḥsvaśceti . karmaṇāṃ gārhasthya dharmāṇāṃ tapo vānaprasthena brahmacaryaṃ ca . tatra brahmacaryeṇopakurvāṇanaiṣṭhikabhedena kramānmaharjanaśca vānasthena tapaḥ nyāsena satyaṃ yogatāratamyena tu sarvamiti jñeyam . madgatiḥ śrīvaikuṇṭhalokaḥ bhaktiyogaprāpyatvena vakṣyamāṇaḥ yan na vrajanti [bhāgavatam 3.15.23] ityādivākyasāhāyyātlokaprakaraṇācca . uktaṃ ca tṛtīye devān prati brahmaṇaiva tat [*EṇḍṇOṭE ॰18] saṅkulaṃ haripadān atimātradṛṣṭairityādi [bhāgavatam 3.15.20] . ṭīkā ca tāvanmātreṇa dṛṣṭaiḥ bhaktānāṃ vimānaiḥ na tu karmādiprāpyaiḥ . ityeṣā . evameva śrutiśca parīkṣya lokān karmacitān brāhmaṇo nirvedamāyān nāstyakṛtaḥ kṛtena [*EṇḍṇOṭE ॰19] [ṃuṇḍū 1.2.12] iti . atrāpyakṛta ityasya viśeṣyaṃ... loka ityeva, tatprasakteḥ . īśvaraḥ sarvabhūtānāmityādau [gītā 18.61] tameva śaraṇaṃ gaccha sarvabhāvena bhārata . tatprasādātparāṃ śāntiṃ sthānaṃ prāpsyasi śāśvatam .. iti [gītā 18.62] śrī bhagavadupaniṣatsu . ..11.14.. śrībhagavān ..63.. [64] prapañcātītatvam svadharmaniṣṭhaḥ śatajanmabhiḥ pumān viriñcatāmeti tataḥ paraṃ hi mām . avyākṛtaṃ bhāgavato'tha vaiṣṇavaṃ padaṃ yathāhaṃ vibudhāḥ kalātyaye .. [bhāgavatam 4.14.39] tato,pi puṇyātiśayena māmeti bhāgavatastu atha dehānte avyākṛtaṃ, nāma rūpe vyākaravāṇīti śrutiprasiddhavyākaraṇāviṣayaṃ prapañcātītaṃ vaiṣṇavaṃ padaṃ vaikuṇṭhameti . yathāhaṃ rudro bhūtvādhikārikatayā vartamānaḥ vibudhā devāścādhikārikāḥ kalātyaye adhikārānte liṅga bhaṅge satyeṣyantīti yāvadadhikāramavasthitirādhikārikāṇāmiti nyāyena .. ..4.24.. śrīrudraḥ pracetasam ..64.. [65] tato'skhalanam . atho vibhūtiṃ mama māyāvinastām aiśvaryamaṣṭāṅgamanupravṛttam . śriyaṃ bhāgavatīṃ vāspṛhayanti bhadrāṃ parasya me te'śnuvate tu loke .. na karhicinmatparāḥ śāntarūpe naṅkṣyanti no me'nimiṣo leḍhi hetiḥ . yeṣāmahaṃ priya ātmā sutaśca sakhā guruḥ suhṛdo daivamiṣṭam .. [bhāgavatam 3.25.3637] atho'vidyānivṛttyanantaraṃ mama māyayā bhaktaviṣayakakṛpayācitāṃ tad arthaṃ prakaṭitāṃ vibhūtiṃ bhogasampattim . tathā bhāgavatīṃ śriyaṃ sākṣādbhagavatsambandhinīṃ sārṣṭisaṃjñāṃ sampattimapi aspṛhayanti, bhaktisukhamātrābhilāṣeṇa yadyapi tebhyo na spṛhayantītyarthaḥ . tathāpi tu me mama loke vaikuṇṭhākhye aśnuvate prāpnuvantyeveti svavātsala viśeṣo darśitaḥ . yathā sudāmamālākāravare, so'pi vavre'calāṃ bhaktiṃ tasminnevākhilātmani . tadbhakteṣu ca sauhārdaṃ bhūteṣu ca dayāṃ parām . iti tasmai varān dattvā śriyaścānvayavardhinīm .. iti [bhāgavatam 10.41.52] atasteṣāṃ tatrānāsaktiśca dyotitā . avidyānantaramiti mama kṛpayācitām iti ca teṣāmanartharūpatvaṃ khaṇḍitam . kiṃ vā māyayācitāṃ brahma lokādigatāṃ sampattimapīti teṣāṃ sarvavaśīkāritvameva darśitaṃ, na tu tadbhogaḥ . tasyātitucchatvena teṣvanarhatvāt . śrutiścātra tadyatheha karmajito lokaḥ kṣīyate evamevāmutra puṇyajito lokaḥ kṣīyate [Chāū 8.1.6] ityanantaramatha ya ihātmānamanuvidya vrajantyetāṃśca satya kāmāṃsteṣāṃ sarveṣu lokeṣu kāmacāro bhavati iti . nanvevaṃ tarhi lokatvāviśeṣātsvargādivatbhoktṛbhogyānāṃ kadācid vināśaḥ syāt . tatrāha śāntarūpe śāntamavikṛtaṃ rūpaṃ yasya tasmin vaikuṇṭhe matparāstadvāsino lokāḥ kadācidapi na naṅkṣyanti bhogya hīnā na bhavanti . animiṣo me hetiḥ madīyaṃ kālacakraṃ no leḍhi, tānna grasate . na sa punarāvartate iti śruteḥ [Chāū 8.15.1] . ābrahmabhuvanāllokāḥ punarāvartino'rjuna . māmupetya tu kaunteya punarjanma na vidyate .. [gītā 8.16] iti śrīgītopaniṣadbhyaḥ . sahasranāmabhāṣye'pyuktam paramutkṛṣṭamayanaṃ sthānaṃ punar āvṛttiśaṅkārahitamiti parāyaṇaḥ . puṃliṅgapakṣe bahuvrīhiriti . na kevalametāvatteṣāṃ māhātmyamityāha yeṣāmiti . yeṣāṃ māṃ vinā na kaścidaparaḥ premabhājanamastītyarthaḥ . yadvā golokādikam apekṣyaivamuktam . tatra hi tathābhāvā evaṃ śrīgopā nityā vidyante . athavā taṃ lokaṃ kīdṛgbhāvā avidyānantaraṃ prāpnuvantīti . tatrāha yeṣām iti . ye kecitpādmottarakhaṇḍe darśitamunigaṇasavāsanāḥ ātmā brahmaivāyaṃ sākṣāditi māṃ bhāvayanti, evamanye ca ye ye, ta eva prāpunvantītyarthaḥ . suhṛda iti bahutvaṃ saudṛdasya nānābhedāpekṣayā . evaṃ caturthe śrīnāradavākye śāntāḥ samadṛśaḥ śuddhāḥ sarvabhūtānurañjanāḥ . yāntyañjasācyutapadamacyutapriyabāndhavāḥ .. iti [bhāgavatam 4.12.37] .. ..3.25.. śrīkapilaḥ ..65.. [66] prapañcātītatvaṃ tato'skhalanaṃ ca yugapadāha ātapatraṃ tu vaikuṇṭhaṃ dvijā dhāmākutobhayam . iti [bhāgavatam 12.11.19] prapañcarūpasyaiveti prakaraṇāt . dvijā iti sambodhanam .. ..12.11.. śrīsutaḥ ..66.. [67] sattve pralīnāḥ svaryānti narāḥ lokaṃ rajolayāḥ . tamolayāstu nirayaṃ yānti māmeva nirguṇāḥ .. [bhāgavatam 11.25.22] lokaprasaktermallokamiti vaktavye tatprāptirnāma matprāptireveti svābhedamabhipretyāha māmeveti ..11.25.. śrībhagavān ..67.. [68] sutarāṃ nairguṇyāśrayatvam . vanaṃ tu sāttviko vāso grāmo rājasa ucyate . tāmasaṃ dyūtasadanaṃ manniketaṃ tu nirguṇam .. [bhāgavatam 11.25.25] tadāveśenaivāsyāpi nirguṇatvavyapadeśa iti bhāvaḥ .. ..11.25.. sa eva ..68.. [69] prakṛteḥ paratvam tato vaikuṇṭhamagamadbhāsvaraṃ tamasaḥ param . yatra nārāyaṇaḥ sākṣānnyāsināṃ paramā gatiḥ .. śāntānāṃ nyastadaṇḍānāṃ yato nāvartate gataḥ .. [bhāgavatam 10.88.2526] agamatjagāma śiva iti śeṣaḥ .. ..10.88.. śrīśukaḥ ..69.. [70] nityatvam grīvāyāṃ janaloko'sya tapolokaḥ stanadvayāt mūrdhabhiḥ satyalokastu brahmalokaḥ sanātanaḥ [bhāgavatam 2.5.39] ṭīkā ca brahmalokaḥ vaikuṇṭhākhyaḥ sanātano nityaḥ . na tu sṛjāprapañcāntarvarti ityeṣa . brahmabhūto loko brahmalokaḥ .. ..2.5.. śrībrahmā śrīnāradam ..70.. [71] mokṣasukhatiraskāribhaktyekalabhyatvam yanna vrajantyaghabhido racanānuvādāc chṛṇvanti ye'nyaviṣayāḥ kukathā matighnīḥ . yāstu śrutā hatabhagairnṛbhirāttasārās tāṃstān kṣipantyaśaraṇeṣu tamaḥsu hanta .. [bhāgavatam 3.15.23] yacca vrajantyanimiṣāmṛṣabhānuvṛttyā dūre yamā hyupari naḥ spṛhaṇīyaśīlāḥ . bharturmithaḥ suyaśasaḥ kathanānurāga vaiklavyabāṣpakalayā pulakīkṛtāṅgāḥ .. [bhāgavatam 3.15.25] yadvaikuṇṭhaṃ yacca no'smākamuparisthitaṃ naḥ spṛhaṇīyaśīlā iti vā dūre yamo yeṣāṃ te siddhatvena dūrīkṛtayamaniyamāḥ santo vā vrajantīti . bharturmithaḥ suyaśasaḥ ityanena tathāvidhāyā bhaktermokṣasukha tiraskāritvaprasiddhiḥ sūcitā . nātyantikaṃ vigaṇayantyapītyādau ye'ṅga tvadaṅghriśaraṇā bhavataḥ kathāyāṃ kīrtanyatīrthayaśasaḥ kuśalā rasajñā [bhāgavatam 3.15.48] iti sanakādyukteḥ . ..3.15.. śrībrahmā devān ..71.. [72] saccidānandarūpatvam . evametānmayādiṣṭā nanu tiṣṭhanti me pathaḥ . kṣemaṃ vindanti matsthānaṃ tadbrahma paramaṃ viduḥ .. [bhāgavatam 11.20.37] me pathaḥ jñānakarmabhaktilakṣaṇānmatprāptyupāyān, jñāna karmaṇorapi bhakteṣu bhakteḥ prathamataḥ kvacitkadācitkiñcitsāhāyya kāritvāt . kṣemaṃ madbhaktimaṅgalamayaṃ yatsthānaṃ paramaṃ brahmeti vidurjānanti itthamevodāhariṣyate ca iti sañcintya bhagavānmahākāruṇiko vibhuḥ . darśayāmāsa lokaṃ svaṃ gopānāṃ tamasaḥ param . satyaṃ jñānamanantaṃ yadbrahmajyotiḥ sanātanam . yaddhi paśyanti munayo guṇāpāyo samāhitā .. [bhāgavatam 10.28.1415] iti . ubhayatrāpi cakārādyadhyāhārādinā tvarthāntaraṃ kaṣṭhaṃ bhavati . tair eva ca tamasaḥ prakṛteḥ paramiti vaikuṇṭhasyāpi viśeṣaṇatvena vyākhyātam iti .. ..11.20.. śrībhagavān ..72.. [73] tathaiva na yatra kālo'nimiṣāṃ paraḥ prabhuḥ kuto nu devā jagatāṃ ya īśire . na yatra sattvaṃ na rajastamaśca na vai vikāro na mahān pradhānam .. paraṃ padaṃ vaiṣṇavamāmananti tad yanneti netītyatadutsisṛkṣavaḥ . visṛjya daurātmyamananyasauhṛdā hṛdopaguhyārhapadaṃ pade pade .. [bhāgavatam 2.2.1718] atatcidvyatiriktaṃ, neti netītyevamutsraṣṭumicchavo daurātmyaṃ bhagavadātmanorabhedadṛṣṭiṃ visṛjya, arhasya śrībhagavataḥ, padaṃ caraṇāravindaṃ, pade pade pratikṣaṇaṃ hṛdā upaguhya āśliṣya, nānyasmin sauhṛdaṃ yeṣāṃ tathābhūtāḥ santo yadāmananti jānanti, tadvaiṣṇavaṃ padaṃ śrīvaikuṇṭhamiti brahmasvarūpameva taditi tātparyam . anena prema lakṣaṇasādhanaliṅgena nirākārarūpamarthāntaraṃ nirastam . atra nirākāraparāyaṇasyāpi muktāphalaṭīkākṛto daivābhivyañjitā gīryathā tatparaṃ padaṃ vaiṣṇavamāmananti . adhikṛtādhiṣṭhitarājādhiṣṭhitatvavat . brahmādipadānāmapi . viṣṇunādhiṣṭhitatvātparamityuktam . viṣṇunaivādhiṣṭhitamityartha iti . ataeva śrutāvapi tasya svamahimaika pratiṣṭhitatvaṃ sa bhagavaḥ kasmin pratiṣṭhita iti sve mahimni iti [Chāū 7.24.1]. ataevoktaṃ ka itthā veda yatra sa iti .. ..2.2.. śrīśukaḥ ..73.. [74] ka itthetyādiśruterarthatvenāpi spaṣṭamāha svaṃ lokaṃ na viduste vai yatra devo janārdanaḥ . āhurdhūmradhiyo vedaṃ sakarmakamatadvidaḥ .. [bhāgavatam 4.29.48] ye dhūmradhiyo vedaṃ sakarmakaṃ karmamātrapratipādakamāhuste janārdanasya svaṃ svarūpaṃ lokaṃ na viduḥ kintu svargādikameva viduḥ . yatra loke ..4.29.. śrīnāradaḥ prācīnabarhiṣam ..74.. [75] evaṃ ca oṃ namaste'stu bhagavanityādi gadye paramahaṃsaparivrājakaiḥ parameṇātmayogasamādhinā paribhāvitaparisphuṭapāramahaṃsya dharmeṇodghāṭitatamaḥkapāṭadvāre citte'pāvṛta ātmaloke svayam upalabdhanijasukhānubhavo bhavān .. [bhāgavatam 6.9.33] tamaḥ prakṛtirajñānaṃ vā . ātmaloke svasvarūpe loke . eṣa ātmaloka eṣa brahmaloka iti . divye brahmapure hyeṣa paramātmā pratiṣṭhita ityādi śrutau [*EṇḍṇOṭE ॰20] .. yattatsūkṣmaṃ paramaṃ veditavyaṃ nityaṃ padaṃ vaibhavamāmananti . etallokā na vidurlokasāraṃ vidanti tatkavayo yoganiṣṭhā iti pippalāda śākhāyām . pareṇa nākaṃ nihitaṃ guhāyāṃ bibhrājate yadyatayo viśanti iti parasyām . tadvā etatparaṃ dhāma mantrarājādhyāpakasya yatra na duḥkhādi na sūryo bhāti yatra na mṛtyuḥ praviśati yatra na doṣastadānandaṃ śāśvataṃ śāntaṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ yatra gatvā na nivartante yoginaḥ [*EṇḍṇOṭE ॰21] tadetadṛcābhyuktaṃ tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatam . tadviprāso vipanyavo jāgṛvāṃsaḥ samindhate . viṣṇoryatparamaṃ padamiti śrīnṛsiṃhatāpanyām [5.10] . na tviyamapi brahmapuratve naiva vyākhyeyā, vanditatvena yatra gatvetyanena ca tadanaṅgīkarot . yataḥ śrīviṣṇupurāṇe ca śrīviṣṇulokamuddiśya ṛgiyamanusmṛtā, yathā ūrdhvottaramṛṣibhyastu dhruvo yatra vyavasthitaḥ .. nirdhūtadoṣapaṅkānāṃ yatīnāṃ saṃyatātmanām . sthānaṃ tatparamaṃ vipra puṇyapāpaparikṣaye .. apuṇyapuṇyoparame kṣīṇāśoṣāptihetavaḥ . yatra gatvā na śocanti tadviṣṇoḥ paramaṃ padam .. dharmaṃ dhruvādyāstiṣṭhanti yatra te lokasākṣiṇaḥ . tatsārṣṭyotpannayogeddhastadviṣṇoḥ paramaṃ padam .. yatraitadotaṃ protaṃ ca yadbhūtaṃ sacarācaram . bhāvyaṃ ca viśvaṃ maitreya tadviṣṇoḥ paramaṃ padam .. [Viড় 2.8.98102] tāpanīśrutau [*EṇḍṇOṭE ॰22] ca yatra na vāyurvātī ityādikaṃ prākṛta tattanmātraniṣedhātmakaṃ tatrāpi tattacchravaṇāt . yattu mātuḥ sapatnyā vāgvāṇairhṛdi biddhastu tān smaran . naicchanmuktipater muktiṃ paścāttāpamupeyivāniti [bhāgavatam 4.9.29] . tathā aho bata mamānātmyaṃ mandabhāgyasya paśyata . bhavacchidaḥ pādamūlaṃ gatvā yāce yadantavat .. iti [bhāgavatam 4.9.31] śrīdhruvasyāpūrṇaṃmanyatā śrūyate . taduccapadakāmanayaiva tatprārthitavatā tena labdhamanorathātīta vareṇāpi svasaṅkalpameva tiraskartumuktamiti ghaṭate . tatra hyevoktaṃ śrīvidureṇa sudurlabhaṃ yatparamaṃ padaṃ harer [bhāgavatam 4.9.28] iti . svayaṃ śrīdhruvapriyeṇa tato gantāsi matsthānaṃ sarvalokanamaskṛtam . upariṣṭādṛṣibhyastvaṃ yato nāvartate gataḥ .. iti [bhāgavatam 4.9.25] śrīpārṣadābhyāmapi ātiṣṭha jagatāṃ vandyaṃ tadviṣṇoḥ paramaṃ padamiti [bhāgavatam 4.12.26] . śrīsutena ca dhruvasya vaikuṇṭha padādhirohaṇamiti [bhāgavatam 4.10.1] . pañcame jyotiścakravarṇane ca viṣṇoryat paramaṃ padaṃ pradakṣiṇaṃ prakrāmanti iti [bhāgavatam 5.22.17] . yadviṣṇoḥ paramaṃ padamabhivadantīti ca [bhāgavatam 5.23.1] . prapañcāntargatatve'pi tad dharmamuktatvaṃ vikārāvarti ca tathā hi sthitimāha iti nyāyena . ato'smin loke prāpañcikasya bahiraṃśasyaiva pralayo jñeyaḥ . tasya tu tadānīm antardhānameva . etadālambyaiva hiraṇyakaśipunoktam kimanyaiḥ kāla nirdhūtaiḥ kalpānte vaiṣṇavādibhiriti [bhāgavatam 7.3.11] . ato'dyāpi ye tathā vadanti te'pi tattulyā iti bhāvaḥ . atha śrīmahāvaikuṇṭhasya tādṛśatvaṃ tu sutarāmeva . yathā nānāśruti
|
|||||||
|